j कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः . पार्थिवाश्च महाभागा नानादेशसमागताः .. 1..\\ v यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः . कुरुक्षेत्रे तपःक्षेत्रे शृणु तत्पृथिवीपते .. 2..\\ अवतीर्य कुरुक्षेत्रं पाण्डवाः सह सोमकाः . कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः .. 3..\\ वेदाध्ययनसम्पन्नाः सर्वे युद्धाभिनन्दिनः . आशंसन्तो जयं युद्धे वधं वाभिमुखा रणे .. 4..\\ अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम् . प्राङ्मुखाः पश्चिमे भागे न्यविशन्त स सैनिकाः .. 5..\\ समन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः . कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः .. 6..\\ शून्येव पृथिवी सर्वा बालवृद्धावशेषिता . निरश्व पुरुषा चासीद्रथकुञ्जरवर्जिता .. 7..\\ यावत्तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम् . तावदेव समावृत्तं बलं पार्थिव सत्तम .. 8..\\ एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम् . पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च .. 9..\\ तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ . आदिदेश स वाहानां भक्ष्यभोज्यमनुत्तमम् .. 10..\\ सञ्ज्ञाश्च विविधास्तास्तास्तेषां चक्रे युधिष्ठिरः . एवं वादी वेदितव्यः पाण्डवेयोऽयमित्युत .. 11..\\ अभिज्ञानानि सर्वेषां सञ्ज्ञाश्चाभरणानि च . योजयामास कौरव्यो युद्धकाल उपस्थिते .. 12..\\ दृष्ट्वा ध्वजाग्रं पार्थानां धार्तराष्ट्रो महामनाः . सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवान् .. 13..\\ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि . मध्ये नागसहस्रस्य भ्रातृभिः परिवारितम् .. 14..\\ दृष्ट्वा दुर्योधनं हृष्टाः सर्वे पाण्डवसैनिकाः . दध्मुः सर्वे महाशङ्खान्भेरीर्जघ्नुः सहस्रशः .. 15..\\ ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः . बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् .. 16..\\ ततो योधान्हर्षयन्तौ वासुदेवधनञ्जयौ . दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ .. 17..\\ पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः . श्रुत्वा स वाहना योधाः शकृन्मूत्रं प्रसुस्रुवुः .. 18..\\ यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः . त्रसेयुस्तद्वदेवासीद्धार्तराष्ट्र बलं तदा .. 19..\\ उदतिष्ठद्रजो भौमं न प्राज्ञायत किं चन . अन्तर्धीयत चादित्यः सैन्येन रजसावृतः .. 20..\\ ववर्ष चात्र पर्जन्यो मांसशोणितवृष्टिमान् . व्युक्षन्सर्वाण्यनीकानि तदद्भुतमिवाभवत् .. 21..\\ वायुस्ततः प्रादुरभून्नीचैः शर्कर कर्षणः . विनिघ्नंस्तान्यनीकानि विधमंश्चैव तद्रजः .. 22..\\ उभे सेने तदा राजन्युद्धाय मुदिते भृशम् . कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे .. 23..\\ तयोस्तु सेनयोरासीदद्भुतः स समागमः . युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव .. 24..\\ शून्यासीत्पृथिवी सर्वा बालवृद्धावशेषिता . तेन सेना समूहेन समानीतेन कौरवैः .. 25..\\ ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः . धर्मांश्च स्थापयामासुर्युद्धानां भरतर्षभ .. 26..\\ निवृत्ते चैव नो युद्धे प्रीतिश्च स्यात्परस्परम् . यथा पुरं यथायोगं न च स्याच्छलनं पुनः .. 27..\\ वाचा युद्धे प्रवृत्ते नो वाचैव प्रतियोधनम् . निष्क्रान्तः पृतना मध्यान्न हन्तव्यः कथं चन .. 28..\\ रथी च रथिना योध्यो गजेन गजधूर्गतः . अश्वेनाश्वी पदातिश्च पदातेनैव भारत .. 29..\\ यथायोगं यथा वीर्यं यथोत्साहं यथा वयः . समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले .. 30..\\ परेण सह संयुक्तः प्रमत्तो विमुखस्तथा . क्षीणशस्त्रो विवर्मा च न हन्तव्यः कथं चन .. 31..\\ न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु . न भेरीशङ्खवादेषु प्रहर्तव्यं कथं चन .. 32..\\ एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः . विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् .. 33..\\ निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः . हृष्टरूपाः सुमनसो बभूवुः सह सैनिकाः .. 34..\\ \medskip\hrule\medskip\centerline{\Largedvng 2} v ततः पूर्वापरे सन्ध्ये समीक्ष्य भगवानृषिः . सर्ववेद विदां श्रेष्ठो व्यासः सत्यवती सुतः .. 1..\\ भविष्यति रणे घोरे भरतानां पितामह . प्रत्यक्षदर्शी भगवान्भूतभव्य भविष्यवित् .. 2..\\ वैचित्रवीर्यं राजानं स रहस्यं ब्रवीदिदम् . शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा .. 3..\\ व्य् राजन्परीतकालास्ते पुत्राश्चान्ये च भूमिपाः . ते हनिष्यन्ति सङ्ग्रामे समासाद्येतरेतरम् .. 4..\\ तेषु कालपरीतेषु विनश्यत्सु च भारत . कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः .. 5..\\ यदि त्विच्छसि सङ्ग्रामे द्रष्टुमेनं विशां पते . चक्षुर्ददानि ते हन्त युद्धमेतन्निशामय .. 6..\\ ध्र् न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम . युद्धमेतत्त्वशेषेण शृणुयां तव तेजसा .. 7..\\ v तस्मिन्ननिच्छति द्रष्टुं सङ्ग्रामं श्रोतुमिच्छति . वराणामीश्वरो दाता सञ्जयाय वरं ददौ .. 8..\\ एष ते सञ्जयो राजन्युद्धमेतद्वदिष्यति . एतस्य सर्वं सङ्ग्रामे न परोक्षं भविष्यति .. 9..\\ चक्षुषा सञ्जयो राजन्दिव्येनैष समन्वितः . कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति .. 10..\\ प्रकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा . मनसा चिन्तितमपि सर्वं वेत्स्यति सञ्जयः .. 11..\\ नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः . गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते .. 12..\\ अहं च कीर्तिमेतेषां कुरूणां भरतर्षभ . पाण्डवानां च सर्वेषां प्रथयिष्यामि मां शुचः .. 13..\\ दिष्टमेतत्पुरा चैव नात्र शोचितुमर्हसि . न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः .. 14..\\ v एवमुक्त्वा स भगवान्कुरूणां प्रपितामहः . पुनरेव महाबाहुं धृतराष्ट्रमुवाच ह .. 15..\\ इह युद्धे महाराज भविष्यति महान्क्षयः . यथेमानि निमित्तानि भयायाद्योपलक्षये .. 16..\\ श्येना गृध्राश्च काकाश्च कङ्काश्च सहिता बलैः . सम्पतन्ति वनान्तेषु समवायांश् च कुर्वते .. 17..\\ अत्युग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः . क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् .. 18..\\ खटा खटेति वाशन्तो भैरवं भयवेदिनः . कह्वाः प्रयान्ति मध्येन दक्षिणामभितो दिशम् .. 19..\\ उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत . उदयास्तमने सूर्यं कबन्धैः परिवारितम् .. 20..\\ श्वेतलोहित पर्यन्ताः कृष्ण ग्रीवाः स विद्युतः . त्रिवर्णाः परिघाः सन्धौ भानुमावारयन्त्युत .. 21..\\ ज्वलितार्केन्दु नक्षत्रं निर्विशेष दिनक्षपम् . अहोरात्रं मया दृष्टं तत्क्षयाय भविष्यति .. 22..\\ अलक्ष्यः प्रभया हीनः पौर्णमासीं च कार्त्तिकीम् . चन्द्रोऽभूदग्निवर्णश्च समवर्णे नभस्तले .. 23..\\ स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः . राजानो राजपुत्राश्च शूराः परिघबाहवः .. 24..\\ अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः . प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये .. 25..\\ देवता प्रतिमाश्चापि कम्पन्ति च हसन्ति च . वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च .. 26..\\ अनाहता दुन्दुभयः प्रणदन्ति विशां पते . अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः .. 27..\\ कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा . सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः .. 28..\\ गृहीतशस्त्राभरणा वर्मिणो वाजिपृष्ठगाः . अरुणोदयेषु दृश्यन्ते शतशः शलभ व्रजाः .. 29..\\ उभे सन्ध्ये प्रकाशेते दिशां दाहसमन्विते . आसीद्रुधिरवर्षं च अस्थि वर्षं च भारत .. 30..\\ या चैषा विश्रुता राजंस्त्रैलोक्ये साधु संमता . अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः .. 31..\\ रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः . व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् .. 32..\\ अनभ्रे च महाघोरं स्तनितं श्रूयतेऽनिशम् . वाहनानां च रुदतां प्रपतन्त्यश्रुबिन्दवः .. 33..\\ \medskip\hrule\medskip\centerline{\Largedvng 3} व्य् खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः . अनार्तवं पुष्पफलं दर्शयन्ति वने द्रुमाः .. 1..\\ गर्भिण्यो राजपुत्र्यश्च जनयन्ति विभीषणान् . क्रव्यादान्पक्षिणश्चैव गोमायूनपरान्मृगान् .. 2..\\ त्रिविषाणाश्चतुर्नेत्राः पञ्च पादा द्विमेहनाः . द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः .. 3..\\ जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः . त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः .. 4..\\ तथैवान्याश्च दृश्यन्ते स्त्रियश्च ब्रह्मवादिनाम् . वैनतेयान्मयूरांश्च जनयन्त्यः पुरे तव .. 5..\\ गोवत्सं वडवा सूते श्वा सृगालं महीपते . क्रकराञ्शारिकाश्चैव शुकांश्चाशुभ वादिनः .. 6..\\ स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्च कन्यकाः . ता जातमात्रा नृत्यन्ति गायन्ति च हसन्ति च .. 7..\\ पृथग्जनस्य कुडकाः स्तनपाः स्तेन वेश्मनि . नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम् .. 8..\\ प्रतिमाश्चालिखन्त्यन्ये स शस्त्राः कालचोदिताः . अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः . उपरुन्धन्ति कृत्वा च नगराणि युयुत्सवः .. 9..\\ पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च . विष्वग्वाताश्च वान्त्युग्रा रजो न व्युपशाम्यति .. 10..\\ अभीक्ष्णं कम्पते भूमिरर्कं राहुस्तथाग्रसत् . श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति .. 11..\\ अभावं हि विशेषेण कुरूणां प्रतिपश्यति . धूमकेतुर्महाघोरः पुष्यमाक्रम्य तिष्ठति .. 12..\\ सेनयोरशिवं घोरं करिष्यति महाग्रहः . मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः .. 13..\\ भाग्यं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते . शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विशां पते . उत्तरे तु परिक्रम्य सहितः प्रत्युदीक्षते .. 14..\\ श्यामो ग्रहः प्रज्वलितः स धूमः सह पावकः . ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति .. 15..\\ ध्रुवः प्रज्वलितो घोरमपसव्यं प्रवर्तते . चित्रा स्वात्यन्तरे चैव धिष्ठितः परुषो ग्रहः .. 16..\\ वक्रानुवक्रं कृत्वा च श्रवणे पावकप्रभः . ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः .. 17..\\ सर्वसस्य प्रतिच्छन्ना पृथिवी फलमालिनी . पञ्चशीर्षा यवाश्चैव शतशीर्षाश्च शालयः .. 18..\\ प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत् . ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत .. 19..\\ निश्चेरुरपिधानेभ्यः खड्गाः प्रज्वलिता भृशम् . व्यक्तं पश्यन्ति शस्त्राणि सङ्ग्रामं समुपस्थितम् .. 20..\\ अग्निवर्णा यथा भासः शस्त्राणाम् उदकस्य च . कवचानां ध्वजानां च भविष्यति महान्क्षयः .. 21..\\ दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः . अत्याहितं दर्शयन्तो वेदयन्ति महद्भयम् .. 22..\\ एकपक्षाक्षि चरणः शकुनिः खचरो निशि . रौद्रं वदति संरब्धः शोणितं छर्दयन्मुहुः .. 23..\\ ग्रहौ ताम्रारुण शिखौ प्रज्वलन्ताविव स्थितौ . सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम् .. 24..\\ संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ . विशाखयोः समीपस्थौ बृहस्पतिशनैश्चरौ .. 25..\\ कृत्तिकासु ग्रहस्तीव्रो नक्षत्रे प्रथमे ज्वलन् . वपूंष्यपहरन्भासा धूमकेतुरिव स्थितः .. 26..\\ त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते . बुधः सम्पततेऽभीक्ष्णं जनयन्सुमहद्भयम् .. 27..\\ चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम् . इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् .. 28..\\ चन्द्रसूर्यावुभौ ग्रस्तावेकमासे त्रयोदशीम् . अपर्वणि ग्रहावेतौ प्रजाः सङ्क्षपयिष्यतः .. 29..\\ रजो वृता दिशः सर्वाः पांसुवर्षैः समन्ततः . उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम् .. 30..\\ मांसवर्षं पुनस्तीव्रमासीत्कृष्ण चतुर्दशीम् . अर्धरात्रे महाघोरमतृप्यंस्तत्र राक्षसाः .. 31..\\ प्रतिस्रोतोऽवहन्नद्यः सरितः शोणितोदकाः . फेनायमानाः कूपाश्च नर्दन्ति वृषभा इव . पतन्त्युल्काः स निर्घाताः शुष्काशनि विमिश्रिताः .. 32..\\ अद्य चैव निशां व्युष्टामुदये भानुराहतः . ज्वलन्तीभिर्महोल्काभिश्चतुर्भिः सर्वतोदिशम् .. 33..\\ आदित्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः . भूमिपाल सहस्राणां भूमिः पास्यति शोणितम् .. 34..\\ कैलासमन्दराभ्यां तु तथा हिमवतो गिरेः . सहस्रशो महाशब्दं शिखराणि पतन्ति च .. 35..\\ महाभूता भूमिकम्पे चतुरः सागरान्पृथक् . वेलामुद्वर्तयन्ति स्म क्षोभयन्तः पुनः पुनः .. 36..\\ वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्कर कर्णिणः . पतन्ति चैत्यवृक्षाश्च ग्रामेषु नगरेषु च .. 37..\\ पीतलोहित नीलश्च ज्वलत्यग्निर्हुतो द्विजैः . वामार्चिः शावगन्धी च धूमप्रायः खरस्वनः . स्पर्शा गन्धा रसाश्चैव विपरीता महीपते .. 38..\\ धूमायन्ते ध्वजा राज्ञां कम्पमाना मुहुर्मुहुः . मुञ्चन्त्यङ्गारवर्षाणि भेर्योऽथ पटहास्तथा .. 39..\\ प्रासादशिखराग्रेषु पुरद्वारेषु चैव हि . गृध्राः परिपतन्त्युग्रा वामं मण्डलमाश्रिताः .. 40..\\ पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च . निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम् .. 41..\\ ध्यायन्तः प्रकिरन्तश्च वालान्वेपथुसंयुताः . रुदन्ति दीनास्तुरगा मातङ्गाश्च सहस्रशः .. 42..\\ एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम् . यथा लोकः समुच्छेदं नायं गच्छेत भारत .. 43..\\ v पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽब्रवीदिदम् . दिष्टमेतत्पुरा मन्ये भविष्यति न संशयः .. 44..\\ क्षत्रियाः क्षत्रधर्मेण वध्यन्ते यदि संयुगे . वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम् .. 45..\\ इह कीर्तिं परे लोके दीर्घकालं महत्सुखम् . प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे .. 46..\\ \medskip\hrule\medskip\centerline{\Largedvng 4} v एवमुक्तो मुनिस्तत्त्वं कवीन्द्रो राजसत्तम . पुत्रेण धृतराष्ट्रेण ध्यानमन्वगमत्परम् .. 1..\\ पुनरेवाब्रवीद्वाक्यं कालवादी महातपाः . असंशयं पार्थिवेन्द्र कालः सङ्क्षिपते जगत् .. 2..\\ सृजते च पुनर्लोकान्नेह विद्यति शाश्वतम् . ज्ञातीनां च कुरूणां च सम्बन्धिसुहृदां तथा .. 3..\\ धर्म्यं देशय पन्थानं समर्थो ह्यसि वारणे . क्षुद्रं ज्ञातिवधं प्राहुर्मा कुरुष्व ममाप्रियम् .. 4..\\ कालोऽयं पुत्र रूपेण तव जातो विशां पते . न वधः पूज्यते वेदे हितं नैतत्कथं चन .. 5..\\ हन्यात्स एव यो हन्यात्कुलधर्मं स्वकां तनुम् . कालेनोत्पथ गन्तासि शक्ये सति यथा पथि .. 6..\\ कुलस्यास्य विनाशाय तथैव च महीक्षिताम् . अनर्थो राज्यरूपेण त्यज्यतामसुखावहः .. 7..\\ लुप्तप्रज्ञः परेणासि धर्मं दर्शय वै सुतान् . किं ते राज्येन दुर्धर्ष येन प्राप्तोऽसि किल्बिषम् .. 8..\\ यशोधर्मं च कीर्तिं च पालयन्स्वर्गमाप्स्यसि . लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः .. 9..\\ एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बिका सुतः . आक्षिप्य वाक्यं वाक्यज्ञो वाक्पथेनाप्ययात्पुनः .. 10..\\ ध्र् यथा भवान्वेद तथास्मि वेत्ता भावाभावौ विदितौ मे यथावत् . स्वार्थे हि संमुह्यति तात लोको मां चापि लोकात्मकमेव विद्धि .. 11..\\ प्रसादये त्वामतुलप्रभावं त्वं नो गतिर्दर्शयिता च धीरः . न चापि ते वशगा मे महर्षे न कल्मषं कर्तुमिहार्हसे माम् .. 12..\\ त्वं हि धर्मः पवित्रं च यशः कीर्तिर्धृतिः स्मृतिः . करुणां पाण्डवानां च मान्यश्चासि पितामहः .. 13..\\ व्य् वैचित्रवीर्य नृपते यत्ते मनसि वर्तते . अभिधत्स्व यथाकामं छेत्तास्मि तव संशयम् .. 14..\\ ध्र् यानि लिङ्गानि सङ्ग्रामे भवन्ति विजयिष्यताम् . तानि सर्वाणि भगवञ्श्रोतुमिच्छामि तत्त्वतः .. 15..\\ व्य् प्रसन्नभाः पावक ऊर्ध्वरश्मिः प्रदक्षिणावर्तशिखो विधूमः . पुण्या गन्धाश्चाहुतीनां प्रवान्ति जयस्यैतद्भाविनो रूपमाहुः .. 16..\\ गम्भीरघोषाश्च महास्वनाश् च शङ्खा मृदङ्गाश् च नदन्ति यत्र . विशुद्धरश्मिस्तपनः शशी च जयस्यैतद्भाविनो रूपमाहुः .. 17..\\ इष्टा वाचः पृष्ठतो वायसानां सम्प्रस्थितानां च गमिष्यतां च . ये पृष्ठतस्ते त्वरयन्ति राजन् ये त्वग्रतस्ते प्रतिषेधयन्ति .. 18..\\ कल्याण वाचः शकुना राजहंसाः शुकाः क्रौञ्चाः शतपत्राश् च यत्र . प्रदक्षिणाश्चैव भवन्ति सङ्ख्ये ध्रुवं जयं तत्र वदन्ति विप्राः .. 19..\\ अलङ्कारैः कवचैः केतुभिश् च मुखप्रसादैर्हेमवर्णैश्च नॄणाम् . भ्राजिष्मती दुष्प्रतिप्रेक्षणीया येषां चमूस्ते विजयन्ति शत्रून् .. 20..\\ हृष्टा वाचस्तथा सत्त्वं योधानां यत्र भारत . न म्लायन्ते स्रजश्चैव ते तरन्ति रणे रिपून् .. 21..\\ इष्टो वातः प्रविष्टस्य दक्षिणा प्रविविक्षतः . पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधते .. 22..\\ शब्दरूपरसस्पर्श गन्धाश्चाविष्कृताः शुभाः . सदा योधाश्च हृष्टाश्च येषां तेषां ध्रुवं जयः .. 23..\\ अन्वेव वायवो वान्ति तथाभ्राणि वयांसि च . अनुप्लवन्ते मेघाश्च तथैवेन्द्र धनूंषि च .. 24..\\ एतानि जयमानानां लक्षणानि विशां पते . भवन्ति विपरीतानि मुमूर्षाणां जनाधिप .. 25..\\ अल्पायां वा महत्यां वा सेनायामिति निश्चितम् . हर्षो योधगणस्यैकं जयलक्षणमुच्यते .. 26..\\ एको दीर्णो दारयति सेनां सुमहतीम् अपि . तं दीर्णमनुदीर्यन्ते योधाः शूरतमा अपि .. 27..\\ दुर्निवारतमा चैव प्रभग्ना महती चमूः . अपामिव महावेगस्त्रस्ता मृगगणा इव .. 28..\\ नैव शक्या समाधातुं स निपाते महाचमूः . दीर्णा इत्येव दीर्यन्ते योधाः शूरतमा अपि . भीतान्भग्नांश्च सम्प्रेक्ष्य भयं भूयो विवर्धते .. 29..\\ प्रभग्ना सहसा राजन्दिशो विभ्रामिता परैः . नैव स्थापयितुं शक्या शूरैरपि महाचमूः .. 30..\\ सम्भृत्य महतीं सेनां चतुरङ्गां महीपतिः . उपायपूर्वं मेधावी यतेत सततोत्थितः .. 31..\\ उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम् . जघन्य एष विजयो यो युद्धेन विशां पते . महादोषः संनिपातस्ततो व्यङ्गः स उच्यते .. 32..\\ परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः . पञ्चाशदपि ये शूरा मथ्नन्ति महतीं चमूम् . अथ वा पञ्चषट्सप्त विजयन्त्यनिवर्तिनः .. 33..\\ न वैनतेयो गरुडः प्रशंसति महाजनम् . दृष्ट्वा सुपर्णोपचितिं महतीमपि भारत .. 34..\\ न बाहुल्येन सेनाया जयो भवति भारत . अध्रुवो हि जयो नाम दैवं चात्र परायणम् . जयन्तो ह्यपि सङ्ग्रामे क्षत्रवन्तो भवन्त्युत .. 35..\\ \medskip\hrule\medskip\centerline{\Largedvng 5} v एवमुक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते . धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत .. 1..\\ स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः . सञ्जयं संशितात्मानमपृच्छद्भरतर्षभ .. 2..\\ सञ्जयेमे महीपालाः शूरा युद्धाभिनन्दिनः . अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरपि .. 3..\\ पार्थिवाः पृथिवी हेतोः समभित्यक्तजीविताः . न च शाम्यति निघ्नन्तो वर्धयन्तो यमक्षयम् .. 4..\\ भैममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम् . मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व सञ्जय .. 5..\\ बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च . कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले .. 6..\\ देशानां च परीमाणं नगराणां च सञ्जय . श्रोतुमिच्छामि तत्त्वेन यत एते समागताः .. 7..\\ दिव्यबुद्धिप्रदीप्तेन युक्तस्त्वं ज्ञानचक्षुषा . प्रसादात्तस्य विप्रर्षेर्व्यासस्यामित तेजसः .. 8..\\ s यथा प्रज्ञं महाप्राज्ञ भैमान्वक्ष्यामि ते गुणान् . शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ .. 9..\\ द्विविधानीह भूतानि त्रसानि स्थावराणि च . त्रसानां त्रिविधा योनिरण्ड स्वेदजरायुजाः .. 10..\\ त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः . जरायुजानां प्रवरा मानवाः पशवश् च ये .. 11..\\ नानारूपाणि बिभ्राणास्तेषां भेदाश्चतुर्दश . अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः .. 12..\\ सिंहव्याघ्र वराहाश्च महिषा वारणास्तथा . ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप .. 13..\\ गौरजो मनुजो मेषो वाज्यश्वतर गर्दभाः . एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः .. 14..\\ एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश . वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः .. 15..\\ ग्राम्याणां पुरुषः श्रेष्ठः सिंहश्चारण्यवासिनाम् . सर्वेषामेव भूतानामन्योन्येनाभिजीवनम् .. 16..\\ उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः . वृक्षगुल्म लतावल्ल्यस्त्वक्सारास्तृणजातयः .. 17..\\ एषां विंशतिरेकोना महाभूतेषु पञ्चसु . चतुर्विंशतिरुद्दिष्टा गायत्री लोकसंमता .. 18..\\ य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् . तत्त्वेन भरतश्रेष्ठ स लोकान्न प्रणश्यति .. 19..\\ भूमौ हि जायते सर्वं भूमौ सर्वं प्रणश्यति . भूमिः प्रतिष्ठा भूतानां भूमिरेव परायणम् .. 20..\\ यस्य भूमिस्तस्य सर्वजगत्स्थावरजङ्गमम् . तत्राभिगृद्धा राजानो विनिघ्नन्तीतरेतरम् .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 6} ध्र् नदीनां पर्वतानां च नामधेयानि सञ्जय . तथा जनपदानां च ये चान्ये भूमिमाश्रिताः .. 1..\\ प्रमाणं च प्रमाणज्ञ पृथिव्या अपि सर्वशः . निखिलेन समाचक्ष्व काननानि च सञ्जय .. 2..\\ पञ्चेमानि महाराज महाभूतानि सङ्ग्रहात् . जगत्स्थितानि सर्वाणि समान्याहुर्मनीषिणः .. 3..\\ भूमिरापस्तथा वायुरग्निराकाशमेव च . गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः .. 4..\\ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः . भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः .. 5..\\ चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते . शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः . शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च .. 6..\\ एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु . वर्तन्ते सर्वलोकेषु येषु लोकाः प्रतिष्ठिताः .. 7..\\ अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा . यदा तु विषमीभावमाविशन्ति परस्परम् . तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा .. 8..\\ आनुपूर्व्याद्विनश्यन्ति जायन्ते चानुपूर्वशः . सर्वाण्यपरिमेयानि तदेषां रूपमैश्वरम् .. 9..\\ तत्र तत्र हि दृश्यन्ते धातवः पाञ्च भौतिकाः . तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते .. 10..\\ अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् . प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् .. 11..\\ सुदर्शनं प्रवक्ष्यामि द्वीपं ते कुरुनन्दन . परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः .. 12..\\ नदी जलप्रतिच्छन्नः पर्वतैश्चाभ्रसंनिभैः . पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा .. 13..\\ वृक्षैः पुष्पफलोपेतैः सम्पन्नधनधान्यवान् . लावणेन समुद्रेण समन्तात्परिवारितः .. 14..\\ यथा च पुरुषः पश्येदादर्शे मुखमात्मनः . एवं सुदर्शन द्वीपो दृश्यते चन्द्रमण्डले .. 15..\\ द्विरंशे पिप्पलस्तत्र द्विरंशे च शशो महान् . सर्वौषधिसमावापैः सर्वतः परिवृंहितः . आपस्ततोऽन्या विज्ञेया एष सङ्क्षेप उच्यते .. 16..\\ \medskip\hrule\medskip\centerline{\Largedvng 7} ध्र् उक्तो द्वीपस्य सङ्क्षेपो विस्तरं ब्रूहि सञ्जय . यावद्भूम्यवकाशोऽयं दृश्यते शशलक्षणे . तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् .. 1..\\ v एवमुक्तः स राज्ञा तु सञ्जयो वाक्यमब्रवीत् . प्रागायता महाराज षडेते रत्नपर्वताः . अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ .. 2..\\ हिमवान्हेमकूटश्च निषधश्च नगोत्तमः . नीलश्च वैडूर्यमयः श्वेतश्च रजतप्रभः . सर्वधातुविनद्धश्च शृङ्गवान्नाम पर्वतः .. 3..\\ एते वै पर्वता राजन्सिद्धचारणसेविताः . तेषामन्तरविष्कम्भो योजनानि सहस्रशः .. 4..\\ तत्र पुण्या जनपदास्तानि वर्षाणि भारत . वसन्ति तेषु सत्त्वानि नाना जातीनि सर्वशः .. 5..\\ इदं तु भारतं वर्षं ततो हैमवतं परम् . हेमकूटात्परं चैव हरिवर्षं प्रचक्षते .. 6..\\ दक्षिणेन तु नीलस्य निषधस्योत्तरेण च . प्रागायतो महाराज माल्यवान्नाम पर्वतः .. 7..\\ ततः परं माल्यवतः पर्वतो गन्धमादनः . परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः .. 8..\\ आदित्यतरुणाभासो विधूम इव पावकः . योजनानां सहस्राणि षोडशाधः किल स्मृतः .. 9..\\ उच्चैश्च चतुराशीतिर्योजनानां महीपते . ऊर्ध्वमन्तश्च तिर्यक्च लोकानावृत्य तिष्ठति .. 10..\\ तस्य पार्श्वे त्विमे द्वीपाश्चत्वारः संस्थिताः प्रभो . भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत . उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः .. 11..\\ विहगः सुमुखो यत्र सुपर्णस्यात्मजः किल . स वै विचिन्तयामास सौवर्णान्प्रेक्ष्य वायसान् .. 12..\\ मेरुरुत्तममध्यानामधमानां च पक्षिणाम् . अविशेष करो यस्मात्तस्मादेनं त्यजाम्यहम् .. 13..\\ तमादित्योऽनुपर्येति सततं ज्योतिषां पतिः . चन्द्रमाश्च स नक्षत्रो वायुश्चैव प्रदक्षिणम् .. 14..\\ स पर्वतो महाराज दिव्यपुष्पफलान्वितः . भवनैरावृतः सर्वैर्जाम्बूनदमयैः शुभैः .. 15..\\ तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः . अप्सरोगणसंयुक्ताः शैले क्रीडन्ति नित्यशः .. 16..\\ तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः . समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः .. 17..\\ तुम्बुरुर्नारदश्चैव विश्वावसुर्हहाहुहूः . अभिगम्यामर श्रेष्ठाः स्तवै स्तुन्वन्ति चाभिभो .. 18..\\ सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः . तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि .. 19..\\ तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते . तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः .. 20..\\ तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते . ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति .. 21..\\ पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमं शिवम् . कर्णिकारवनं रम्यं शिला जालसमुद्गतम् .. 22..\\ तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः . उमा सहायो भगवान्रमते भूतभावनः .. 23..\\ कर्णिकारमयीं मालां बिभ्रत्पादावलम्बिनीम् . त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः .. 24..\\ तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः . पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः .. 25..\\ तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर . त्रिंशद्बाहुपरिग्राह्या भीम निर्घत निस्वना .. 26..\\ पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा . पतत्यजस्र वेगेन ह्रदे चान्द्रमसे शुभे . तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः .. 27..\\ तां धारयामास पुरा दुर्धरां पर्वतैरपि . शतं वर्षसहस्राणां शिरसा वै महेश्वरः .. 28..\\ मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते . जम्बू षण्डश्च तत्रैव सुमहान्नन्दनोपमः .. 29..\\ आयुर्दशसहस्राणि वर्षाणां तत्र भारत . सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः .. 30..\\ अनामया वीतशोका नित्यं मुदितमानसाः . जायन्ते मानवास्तत्र निष्टप्त कनकप्रभाः .. 31..\\ गन्धमादन शृङ्गेषु कुबेरः सह राक्षसैः . संवृतोऽप्सरसां सङ्घैर्मोदते गुह्यकाधिपः .. 32..\\ गन्धमादन पादेषु परेष्वपरगण्डिकाः . एकादश सहस्राणि वर्षाणां परमायुषः .. 33..\\ तत्र कृष्णा नरा राजंस्तेजोयुक्ता महाबलाः . स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः .. 34..\\ नीलोत्परतरं श्वेतं श्वेताद्धैरण्यकं परम् . वर्षमैरावतं नाम ततः शृङ्गवतः परम् .. 35..\\ धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे . इला वृतं मध्यमं तु पञ्चवर्षाणि चैव ह .. 36..\\ उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः . आयुष्प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः .. 37..\\ समन्वितानि भूतानि तेषु वर्षेषु भारत . एवमेषा महाराज पर्वतैः पृथिवी चिता .. 38..\\ हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः . यत्र वैश्रवणो राजा गुह्यकैः सह मोदते .. 39..\\ अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति . हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः .. 40..\\ तस्य पार्श्वे महद्दिव्यं शुभं काञ्चनवालुकम् . रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः . दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः .. 41..\\ यूपा मणिमयास्तत्र चित्याश्चापि हिरण्मयाः . तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः .. 42..\\ सृष्ट्वा भूतपतिर्यत्र सर्वलोकान्सनातनः . उपास्यते तिग्मतेजा वृतो भूतैः समागतैः . नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः .. 43..\\ तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता . ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते .. 44..\\ वस्वोक सारा नलिनी पावना च सरस्वती . जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी .. 45..\\ अचिन्त्या दिव्यसङ्कल्पा प्रभोरेषैव संविधिः . उपासते यत्र सत्रं सहस्रयुगपर्यये .. 46..\\ दृश्यादृश्या च भवति तत्र तत्र सरस्वती . एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः .. 47..\\ रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः . सर्पा नागाश्च निषधे गोकर्णे च तपोधनाः .. 48..\\ देवासुराणां च गृहं श्वेतः पर्वत उच्यते . गन्धर्वा निषधे शैले नीले ब्रह्मर्षयो नृप . शृङ्गवांस्तु महाराज पितॄणां प्रतिसञ्चरः .. 49..\\ इत्येतानि महाराज सप्त वर्षाणि भागशः . भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च .. 50..\\ तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी . अशक्या परिसङ्ख्यातुं श्रद्धेया तु बुभूषता .. 51..\\ यां तु पृच्छसि मा राजन्दिव्यामेतां शशाकृतिम् . पार्श्वे शशस्य द्वे वर्षे उभये दक्षिणोत्तरे . कर्णौ तु नागद्वीपं च कश्यप द्वीपमेव च .. 52..\\ ताम्रवर्णः शिरो राजञ्श्रीमान्मलयपर्वतः . एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् .. 53..\\ \medskip\hrule\medskip\centerline{\Largedvng 8} ध्र् मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व सञ्जय . निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् .. 1..\\ s दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे . उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः .. 2..\\ तत्र वृक्षा मधु फला नित्यपुष्पफलोपगाः . पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च .. 3..\\ सर्वकामफलास्तत्र के चिद्वृक्षा जनाधिप . अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप .. 4..\\ ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् . वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च .. 5..\\ सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका . सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप .. 6..\\ देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः . तुल्यरूपगुणोपेताः समेषु विषमेषु च .. 7..\\ मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः . तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम् .. 8..\\ मिथुनं जायमानं वै समं तच्च प्रवर्धते . तुल्यरूपगुणोपेतं समवेषं तथैव च . एकैकमनुरक्तं च चक्रवाक समं विभो .. 9..\\ निरामया वीतशोका नित्यं मुदितमानसाः . दशवर्षसहस्राणि दशवर्षशतानि च . जीवन्ति ते महाराज न चान्योन्यं जहत्युत .. 10..\\ भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः . ते निर्हरन्ति हि मृतान्दरीषु प्रक्षिपन्ति च .. 11..\\ उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः . मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् .. 12..\\ तस्य पूर्वाभिषेकस्तु भद्राश्वस्य विशां पते . भद्र सालवनं यत्र कालाम्रश्च महाद्रुमः .. 13..\\ कालाम्रश्च महाराज नित्यपुष्पफलः शुभः . द्वीपश्च योजनोत्सेधः सिद्धचारणसेवितः .. 14..\\ तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः . स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः .. 15..\\ चन्द्रप्रभाश्चन्द्र वर्णाः पूर्णचन्द्रनिभाननाः . चन्द्र शीतलगात्र्यश्च नृत्तगीतविशारदाः .. 16..\\ दशवर्षसहस्राणि तत्रायुर्भरतर्षभ . कालाम्र रसपीतास्ते नित्यं संस्थित यौवनाः .. 17..\\ दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु . सुदर्शनो नाम महाञ्जाम्बूवृक्षः सनातनः .. 18..\\ सर्वकामफलः पुण्यः सिद्धचारणसेवितः . तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः .. 19..\\ योजनानां सहस्रं च शतं च भरतर्षभ . उत्सेधो वृक्षराजस्य दिवस्पृन्मनुजेश्वर .. 20..\\ अरत्नीनां सहस्रं च शतानि दश पञ्च च . परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् .. 21..\\ पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम् . मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसंनिभम् .. 22..\\ तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप . मेरुं प्रदक्षिणं कृत्वा सम्प्रयात्युत्तरान्कुरून् .. 23..\\ पिबन्ति तद्रसं हृष्टा जना नित्यं जनाधिप . तस्मिन्फलरसे पीते न जरा बाधते च तान् .. 24..\\ तत्र जाम्बूनदं नाम कनकं देव भूषणम् . तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः .. 25..\\ तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट् . नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ .. 26..\\ तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्त गण्डिका . योजनानां सहस्राणि पञ्चाशन्माल्यवान्स्थितः .. 27..\\ महारजत सङ्काशा जायन्ते तत्र मानवाः . ब्रह्मलोकाच्च्युताः सर्वे सर्वे च ब्रह्मवादिनः .. 28..\\ तपस्तु तप्यमानास्ते भवन्ति ह्यूर्ध्वरेतसः . रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम् .. 29..\\ षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च . अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् .. 30..\\ षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च . आदित्यताप तप्तास्ते विशन्ति शशिमण्डलम् .. 31..\\ \medskip\hrule\medskip\centerline{\Largedvng 9} ध्र् वर्णाणां चैव नामानि पर्वतानां च सञ्जय . आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः .. 1..\\ s दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु . वर्षं रमणकं नाम जायन्ते तत्र मानवाः .. 2..\\ शुक्लाभिजन सम्पन्नाः सर्वे सुप्रियदर्शनाः . रतिप्रधानाश्च तथा जायन्ते तत्र मानवाः .. 3..\\ दशवर्षसहस्राणि शतानि दश पञ्च च . जीवन्ति ते महाराज नित्यं मुदितमानसाः .. 4..\\ दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण च . वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी .. 5..\\ यक्षानुगा महाराज धनिनः प्रइय दर्शनाः . महाबलास्तत्र सदा राजन्मुदितमानसाः .. 6..\\ एकादश सहस्राणि वर्षाणां ते जनाधिप . आयुष्प्रमाणं जीवन्ति शतानि दश पञ्च च .. 7..\\ शृङ्गाणि वै शृङ्गवतस्त्रीण्येव मनुजाधिप . एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम् .. 8..\\ सर्वरत्नमयं चैकं भवनैरुपशोभितम् . तत्र स्वयम्प्रभा देवी नित्यं वसति शाण्डिली .. 9..\\ उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप . वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् .. 10..\\ न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः . चन्द्रमाश्च स नक्षत्रो ज्योतिर्भूत इवावृतः .. 11..\\ पद्मप्रभाः पद्मवर्णाः पद्मपत्र निभेक्षणाः . पद्मपत्र सुगन्धाश्च जायन्ते तत्र मानवाः .. 12..\\ अनिष्पन्दाः सुगन्धाश्च निराहारा जितेन्द्रियाः . देवलोकच्युताः सर्वे तथा विरजसो नृप .. 13..\\ त्रयोदश सहस्राणि वर्षाणां ते जनाधिप . आयुष्प्रमाणं जीवन्ति नरा भरतसत्तम .. 14..\\ क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः . हरिर्वसति वैकुण्ठः शकटे कनकात्मके .. 15..\\ अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् . अग्निवर्णं महावेगं जाम्बूनदपरिष्कृतम् .. 16..\\ स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ . सङ्क्षेपो विस्तरश्चैव कर्ता कारयिता च सः .. 17..\\ पृथिव्यापस्तथाकाशं वायुस्तेजश्च पार्थिव . स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः .. 18..\\ v एवमुक्तः सञ्जयेन धृतराष्ट्रो महामनाः . ध्यानमन्वगमद्राजा पुत्रान्प्रति जनाधिप .. 19..\\ स विचिन्त्य महाराज पुनरेवाब्रवीद्वचः . असंशयं सूतपुत्र कालः सङ्क्षिपते जगत् . सृजते च पुनः सर्वं न ह विद्यति शाश्वतम् .. 20..\\ नरो नारायणश्चैव सर्वज्ञः सर्वभूतभृत् . देवा वैकुण्ठ इत्याहुर्वेदा विष्णुरिति प्रभुम् .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 10} ध्र् यदिदं भारतं वर्षं यत्रेदं मूर्छितं बलम् . यत्रातिमात्रं लुब्धोऽयं पुत्रो दुर्योधनो मम .. 1..\\ यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः . एतन्मे तत्त्वमाचक्ष्व कुशलो ह्यसि सञ्जय .. 2..\\ s न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम . गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः .. 3..\\ अपरे क्षत्रियाश्चापि नानाजनपदेश्वराः . ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् .. 4..\\ अत्र ते वर्णयिष्यामि वर्षं भारत भारतम् . प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च .. 5..\\ पृथोश्च राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः . ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च .. 6..\\ तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च . ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा .. 7..\\ अन्येषां च महाराज क्षत्रियाणां बलीयसाम् . सर्वेषामेव राजेन्द्र प्रियं भारत भारतम् .. 8..\\ तत्ते वर्षं प्रवक्ष्यामि यथा शुतमरिन्दम . शृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि .. 9..\\ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि . विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः .. 10..\\ तेषां सहस्रशो राजन्पर्वतास्तु समीपतः . अभिज्ञाताः सारवन्तो विपुलाश्चित्रसानवः .. 11..\\ अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः . आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो .. 12..\\ नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम् . गोदावरीं नर्मदां च बाहुदां च महानदीम् .. 13..\\ शतद्रुं चन्द्रभागां च यमुनां च महानदीम् . दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् .. 14..\\ नदीं वेत्रवतीं चैव कृष्ण वेणां च निम्नगाम् . इरावतीं वितस्तां च पयोष्णीं देविकाम् अपि .. 15..\\ वेद स्मृतिं वेतसिनीं त्रिदिवामिष्कु मालिनीम् . करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम् .. 16..\\ गोमतीं धूतपापां च वन्दनां च महानदीम् . कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम् .. 17..\\ रथस्थां शतकुम्भां च सरयूं च नरेश्वर . चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा .. 18..\\ शतावरीं पयोष्णीं च परां भैमरथीं तथा . कावेरीं चुलुकां चापि वापीं शतबलाम् अपि .. 19..\\ निचीरां महितां चापि सुप्रयोगां नराधिप . पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम् .. 20..\\ पूर्वाभिरामां वीरां च भीमामोघवतीं तथा . पलाशिनीं पापहरां महेन्द्रं पिप्पलावतीम् .. 21..\\ पारिषेणामसिक्नीं च सरलां भारमर्दिनीम् . पुरुहीं प्रवरां मेनां मोघां घृतवतीं तथा .. 22..\\ धूमत्यामतिकृष्णां च सूचीं छावीं च कौरव . सदानीरामधृष्यां च कुश धारां महानदीम् .. 23..\\ शशिकान्तां शिवां चैव तथा वीरवतीम् अपि . वास्तुं सुवास्तुं गौरीं च कम्पनां स हिरण्वतीम् .. 24..\\ हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम् . रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् .. 25..\\ उपेन्द्रां बहुलां चैव कुचरामम्बुवाहिनीम् . वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम् .. 26..\\ विदिशां कृष्ण वेण्णां च ताम्रां च कपिलाम् अपि . शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम् .. 27..\\ शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम् . कौशिकीं निम्नगां शोणां बाहुदामथ चन्दनाम् .. 28..\\ दुर्गामन्तःशिलां चैव ब्रह्म मेध्यां बृहद्वतीम् . चरक्षां महिरोहीं च तथा जम्बुनदीम् अपि .. 29..\\ सुनसां तमसां दासीं त्रसामन्यां वराणसीम् . लोलोद्धृत करां चैव पूर्णाशां च महानदीम् .. 30..\\ मानवीं वृषभां चैव महानद्यो जनाधिप . सदा निरामयां वृत्यां मन्दगां मन्दवाहिनीम् .. 31..\\ ब्रह्माणीं च महागौरीं दुर्गामपि च भारत . चित्रोपलां चित्रबर्हां मज्जुं मकरवाहिनीम् .. 32..\\ मन्दाकिनीं वैतरणीं कोकां चैव महानदीम् . शुक्तिमतीमरण्यां च पुष्पवेण्युत्पलावतीम् .. 33..\\ लोहित्यां करतोयां च तथैव वृषभङ्गिनीम् . कुमारीमृषिकुल्यां च ब्रह्म कुल्यां च भारत .. 34..\\ सरस्वतीः सुपुण्याश्च सर्वा गङ्गाश्च मारिष . विश्वस्य मातरः सर्वाः सर्वाश्चैव महाबलाः .. 35..\\ तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः . इत्येताः सरितो राजन्समाख्याता यथा स्मृति .. 36..\\ अत ऊर्ध्वं जनपदान्निबोध गदतो मम . तत्रेमे कुरुपाञ्चालाः शाल्व माद्रेय जाङ्गलाः .. 37..\\ शूरसेनाः कलिङ्गाश्च बोधा मौकास्तथैव च . मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकोशलाः .. 38..\\ चेदिवत्साः करूषाश्च भोजाः सिन्धुपुलिन्दकाः . उत्तमौजा दशार्णाश्च मेकलाश्चोत्कलैः सह .. 39..\\ पाञ्चालाः कौशिकाश्चैव एकपृष्ठा युगं धराः . सौधा मद्रा भुजिङ्गाश्च काशयोऽपरकाशयः .. 40..\\ जठराः कुक्कुशाश्चैव सुदाशार्णाश्च भारत . कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः .. 41..\\ गोविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः . अश्मकाः पांसुराष्ट्राश्च गोप राष्ट्राः पनीतकाः .. 42..\\ आदि राष्ट्राः सुकुट्टाश्च बलिराष्ट्रं च केवलम् . वानरास्याः प्रवाहाश्च वक्रा वक्रभयाः शकाः .. 43..\\ विदेहका मागधाश्च सुह्माश्च विजयास्तथा . अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च .. 44..\\ मल्लाः सुदेष्णाः प्राहूतास्तथा माहिष कार्षिकाः . वाहीका वाटधानाश्च आभीराः कालतोयकाः .. 45..\\ अपरन्ध्राश्च शूद्राश्च पह्लवाश्चर्म खण्डिकाः . अटवी शबराश्चैव मरु भौमाश्च मारिष .. 46..\\ उपावृश्चानुपावृश्च सुराष्ट्राः केकयास्तथा . कुट्टापरान्ता द्वैधेयाः काक्षाः सामुद्र निष्कुटाः .. 47..\\ अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च . बहिर्गिर्याङ्गमलदा मागधा मानवर्जकाः .. 48..\\ मह्युत्तराः प्रावृषेया भार्गवाश्च जनाधिप . पुण्ड्रा भार्गाः किराताश्च सुदोष्णाः प्रमुदास्तथा .. 49..\\ शका निषादा निषधास्तथैवानर्तनैरृताः . दुगूलाः प्रतिमत्स्याश्च कुशलाः कुनटास्तथा .. 50..\\ तीरग्राहास्तर तोया राजिका रम्यका गणाः . तिलकाः पारसीकाश्च मधुमन्तः प्रकुत्सकाः .. 51..\\ काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा . अभीसारा कुलूताश्च शौवला बाह्लिकास्तथा .. 52..\\ दर्वीकाः सकचा दर्वा वातजाम रथोरगाः . बहु वाद्याश्च कौरव्य सुदामानः सुमल्लिकाः .. 53..\\ वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा . वनायवो दशा पार्श्वा रोमाणः कुश बिन्दवः .. 54..\\ कच्छा गोपाल कच्छाश्च लाङ्गलाः परवल्लकाः . किराता बर्बराः सिद्धा विदेहास्ताम्रलिङ्गकाः .. 55..\\ ओष्ट्राः पुण्ड्राः स सैरन्ध्राः पार्वतीयाश्च मारिष . अथापरे जनपदा दक्षिणा भरतर्षभ .. 56..\\ द्रविडाः केरलाः प्राच्या भूषिका वनवासिनः . उन्नत्यका माहिषका विकल्पा मूषकास्तथा .. 57..\\ कर्णिकाः कुन्तिकाश्चैव सौब्धिदा नलकालकाः . कौकुट्टकास्तथा चोलाः कोङ्कणा मालवाणकाः .. 58..\\ समङ्गाः कोपनाश्चैव कुकुराङ्गद मारिषाः . ध्वजिन्युत्सव सङ्केतास्त्रिवर्गाः सर्वसेनयः .. 59..\\ त्र्यङ्गाः केकरकाः प्रोष्ठाः परसञ्चरकास्तथा . तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह .. 60..\\ मालका मल्लकाश्चैव तथैवापरवर्तकाः . कुलिन्दाः कुलकाश्चैव करण्ठाः कुरकास्तथा .. 61..\\ मूषका स्तनबालाश्च सतियः पत्तिपञ्जकाः . आदिदायाः सिरालाश्च स्तूबका स्तनपास्तथा .. 62..\\ हृषीविदर्भाः कान्तीकास्तङ्गणाः परतङ्गणाः . उत्तराश्चापरे म्लेच्छा जना भरतसत्तम .. 63..\\ यवनाश्च स काम्बोजा दारुणा म्लेच्छ जातयः . सक्षद्द्रुहः कुन्तलाश्च हूणाः पारतकैः सह .. 64..\\ तथैव मरधाश्चीनास्तथैव दश मालिकाः . क्षत्रियोपनिवेशाश्च वैश्यशूद्र कुलानि च .. 65..\\ शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह . खशिकाश्च तुखाराश्च पल्लवा गिरिगह्वराः .. 66..\\ आत्रेयाः स भरद्वाजास्तथैव स्तनयोषिकाः . औपकाश्च कलिङ्गाश्च किरातानां च जातयः .. 67..\\ तामरा हंसमार्गाश्च तथैव करभञ्जकाः . उद्देश मात्रेण मया देशाः सङ्कीर्तिताः प्रभो .. 68..\\ यथा गुणबलं चापि त्रिवर्गस्य महाफलम् . दुह्येद्धेनुः कामधुक्च भूमिः सम्यगनुष्ठिता .. 69..\\ तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः . ते त्यजन्त्याहवे प्राणान्रसा गृद्धास्तरस्विनः .. 70..\\ देव मानुषकायानां कामं भूमिः परायणम् . अन्योन्यस्यावलुम्पन्ति सारमेया इवामिषम् .. 71..\\ राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम् . न चापि तृप्तिः कामानां विद्यते चेह कस्य चित् .. 72..\\ तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः . साम्ना दानेन भेदेन दण्डेनैव च पार्थिव .. 73..\\ पिता माता च पुत्राश्च खं द्यौश्च नरपुङ्गव . भूमिर्भवति भूतानां सम्यगच्छिद्र दर्शिनी .. 74..\\ \medskip\hrule\medskip\centerline{\Largedvng 11} ध्र् भारतस्यास्य वर्षस्य तथा हैमवतस्य च . प्रमाणमायुषः सूत फलं चापि शुभाशुभम् .. 1..\\ अनागतमतिक्रान्तं वर्तमानं च सञ्जय . आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च .. 2..\\ s चत्वारि भारते वर्षे युगानि भरतर्षभ . कृतं त्रेता द्वापरं च पुष्यं च कुरुवर्धन .. 3..\\ पूर्वं कृतयुगं नाम ततस्त्रेतायुगं विभो . सङ्क्षेपाद्द्वापरस्याथ तथ पुष्यं प्रवर्तते .. 4..\\ चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम . आयुः सङ्ख्या कृतयुगे सङ्ख्याता राजसत्तम .. 5..\\ तत्र त्रीणि सहस्राणि त्रेतायां मनुजाधिप . द्विसहस्रं द्वापरे तु शते तिष्ठति सम्प्रति .. 6..\\ न प्रमाण स्थितिर्ह्यस्ति पुष्येऽस्मिन्भरतर्षभ . गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च .. 7..\\ महाबला महासत्त्वाः प्रजा गुणसमन्विताः . अजायन्त कृते राजन्मुनयः सुतपोधनाः .. 8..\\ महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः . जाताः कृतयुगे राजन्धनिनः प्रियदर्शनाः .. 9..\\ आयुष्मन्तो महावीरा धनुर्धर वरा युधि . जायन्ते क्षत्रियाः शूरास्त्रेतायां चक्रवर्तिनः .. 10..\\ सर्ववर्णा महाराज जायन्ते द्वापरे सति . महोत्साहा महावीर्याः परस्परवधैषिणः .. 11..\\ तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप . लुब्धाश्चानृतकाश्चैव पुष्ये जायन्ति भारत .. 12..\\ ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च . पुष्ये भवन्ति मर्त्यानां रागो लोभश्च भारत .. 13..\\ सङ्क्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप . गुणोत्तरं हैमवतं हरिवर्षं ततः परम् .. 14..\\ \medskip\hrule\medskip\centerline{\Largedvng 12} ध्र् जम्बू खण्डस्त्वया प्रोक्तो यथावदिह सञ्जय . विष्कम्भमस्य प्रब्रूहि परिमाणं च तत्त्वतः .. 1..\\ समुद्रस्य प्रमाणं च सम्यगच्छिद्र दर्शन . शाकद्वीपं च मे ब्रूहि कुश द्वीपं च सञ्जय .. 2..\\ शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च . ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा .. 3..\\ s राजन्सुबहवो द्वीपा यैरिदं सन्ततं जगत् . सप्त त्वहं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहांस्तथा .. 4..\\ अष्टादशसहस्राणि योजनानां विशां पते . षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः .. 5..\\ लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः . नानाजनपदाकीर्णो मणिविद्रुम चित्रितः .. 6..\\ नैकधातुविचित्रैश्च पर्वतैरुपशोभितः . सिद्धचारणसङ्कीर्णः सागरः परिमण्डलः .. 7..\\ शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव . शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन .. 8..\\ जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप . विष्कम्भेण महाराज सागरोऽपि विभागशः . क्षीरोदो भरतश्रेष्ठ येन सम्परिवारितः .. 9..\\ तत्र पुण्या जनपदा न तत्र म्रियते जनः . कुत एव हि दुर्भिक्षं क्षमा तेजो युता हि ते .. 10..\\ शाकद्वीपस्य सङ्क्षेपो यथावद्भरतर्षभ . उक्त एष महाराज किमन्यच्छ्रोतुमिच्छसि .. 11..\\ ध्र् शाकद्वीपस्य सङ्क्षेपो यथावदिह सञ्जय . उक्तस्त्वया महाभाग विस्तरं ब्रूहि तत्त्वतः .. 12..\\ s तथैव पर्वता राजन्सप्तात्र मणिभूषिताः . रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु . अतीव गुणवत्सर्वं तत्र पुण्यं जनाधिप .. 13..\\ देवर्षिगन्धर्वयुतः परमो मेरुरुच्यते . प्रागायतो महाराज मलयो नाम पर्वतः . यतो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः .. 14..\\ ततः परेण कौरव्य जलधारो महागिरिः . यत्र नित्यमुपादत्ते वासवः परमं जलम् . यतो वर्षं प्रभवति वर्षा काले जनेश्वर .. 15..\\ उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितः . रेवती दिवि नक्षत्रं पितामह कृतो विधिः .. 16..\\ उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः . यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर .. 17..\\ ध्र् सुमहान्संशयो मेऽद्य प्रोक्तं सञ्जय यत्त्वया . प्रजाः कथं सूतपुत्र सम्प्राप्ताः श्यामताम् इह .. 18..\\ s सर्वेष्वेव महाप्राज्ञ द्वीपेषु कुरुनन्दन . गौरः कृष्णश्च वर्णौ द्वौ तयोर्वर्णान्तरं नृप .. 19..\\ श्यामो यस्मात्प्रवृत्तो वै तत्ते वक्ष्यामि भारत . आस्तेऽत्र भगवान्कृष्णस्तत्कान्त्या श्यामतां गतः .. 20..\\ ततः परं कौरवेन्द्र दुर्ग शैलो महोदयः . केसरी केसर युतो यतो वातः प्रवायति .. 21..\\ तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः . वर्षाणि तेषु कौरव्यं सम्प्रोक्तानि मनीषिभिः .. 22..\\ महामेरुर्महाकाशो जलदः कुमुदोत्तरः . जलधारात्परो राजन्सुकुमार इति स्मृतः .. 23..\\ रैवतस्य तु कौमारः श्यामस्य तु मणी चकः . केसरस्याथ मोदाकी परेण तु महापुमान् .. 24..\\ परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च . जम्बूद्वीपेन विख्यातस्तस्य मध्ये महाद्रुमः .. 25..\\ शाको नाम महाराज तस्य द्वीपस्य मध्यगः . तत्र पुण्या जनपदाः पूज्यते तत्र शङ्करः .. 26..\\ तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च . धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत .. 27..\\ वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते . दीर्घायुषो महाराज जरामृत्युविवर्जिताः .. 28..\\ प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः . नद्यः पुण्यजलास्तत्र गङ्गा च बहुधा गतिः .. 29..\\ सुकुमारी कुमारी च सीता कावेरका तथा . महानदी च कौरव्य तथा मणिजला नदी . इक्षुवर्धनिका चैव तथा भरतसत्तम .. 30..\\ ततः प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह . सहस्राणां शतान्येव यतो वर्षति वासवः .. 31..\\ न तासां नामधेयानि परिमाणं तथैव च . शक्यते परिसङ्ख्यातुं पुण्यास्ता हि सरिद्वराः .. 32..\\ तत्र पुण्या जनपदाश्चत्वारो लोकसंमताः . मगाश्च मशकाश्चैव मानसा मन्दगास्तथा .. 33..\\ मगा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप . मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः .. 34..\\ मानसेषु महाराज वैश्याः कर्मोपजीविनः . सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः . शूद्रास्तु मन्दगे नित्यं पुरुषा धर्मशीलिनः .. 35..\\ न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः . स्वधर्मेणैव धर्मं च ते रक्षन्ति परस्परम् .. 36..\\ एतावदेव शक्यं तु तस्मिन्द्वीपे प्रभाषितुम् . एतावदेव श्रोतव्यं शाकद्वीपे महौजसि .. 37..\\ \medskip\hrule\medskip\centerline{\Largedvng 13} s उत्तरेषु तु कौरव्य द्वीपेषु श्रूयते कथा . यथा श्रुतं महाराज ब्रुवतस्तन्निबोध मे .. 1..\\ घृततोयः समुद्रोऽत्र दधि मण्डोदकोऽपरः . सुरोदः सागरश्चैव तथान्यो घर्मसागरः .. 2..\\ परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप . सर्वतश्च महाराज पर्वतैः परिवारिताः .. 3..\\ गौरस्तु मध्यमे द्वीपे गिरिर्मानः शिलो महान् . पर्वतः पश्चिमः कृष्णो नारायण निभो नृप .. 4..\\ तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः . प्रजापतिमुपासीनः प्रजानां विदधे सुखम् .. 5..\\ कुश द्वीपे कुश स्तम्बो मध्ये जनपदस्य ह . सम्पूज्यते शल्मलिश्च द्वीपे शाल्मलिके नृप .. 6..\\ क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः . सम्पूज्यते महाराज चातुर्वर्ण्येन नित्यदा .. 7..\\ गोमन्दः पर्वतो राजन्सुमहान्सर्वधातुमान् . यत्र नित्यं निवसति श्रीमान्कमललोचनः . मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः .. 8..\\ कुश द्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः . सुधामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः .. 9..\\ द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः . चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः .. 10..\\ षष्ठो हरि गिरिर्नाम षडेते पर्वतोत्तमाः . तेषामन्तरविष्कम्भो द्विगुणः प्रविभागशः .. 11..\\ औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् . तृतीयं वै रथाकारं चतुर्थं पालनं स्मृतम् .. 12..\\ धृतिमत्पञ्चमं वर्षं षष्ठं वर्षं प्रभा करम् . सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः .. 13..\\ एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर . विहरन्ति रमन्ते च न तेषु म्रियते जनः .. 14..\\ न तेषु दस्यवः सन्ति म्लेच्छ जात्योऽपि वा नृप . गौर प्रायो जनः सर्वः सुकुमारश्च पार्थिव .. 15..\\ अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर . यथा श्रुतं महाराज तदव्यग्रमनाः शृणु .. 16..\\ क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः . क्रौञ्चात्परो वामनको वामनादन्धकारकः .. 17..\\ अन्धकारात्परो जानन्मैनाकः पर्वतोत्तमः . मैनाकात्परतो राजन्गोविन्दो गिरिरुत्तमः .. 18..\\ गोविन्दात्तु परो राजन्निबिडो नाम पर्वतः . परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन .. 19..\\ देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु . क्रौञ्चस्य कुशलो देशो वामनस्य मनोऽनुगः .. 20..\\ मनोऽनुगात्परश्चोष्णो देशः कुरुकुलोद्वह . उष्णात्परः प्रावरकः प्रावरादन्धकारकः .. 21..\\ अन्धकारक देशात्तु मुनिदेशः परः स्मृतः . मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः .. 22..\\ सिद्धचारणसङ्कीर्णो गौर प्रायो जनाधिप . एते देशा महाराज देवगन्धर्वसेविताः .. 23..\\ पुष्करे पुष्करो नाम पर्वतो मणिरत्नमान् . तत्र नित्यं निवसति स्वयं देवः प्रजापतिः .. 24..\\ तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः . वाग्भिर्मनोऽनुकूलाभिः पूजयन्तो जनाधिप .. 25..\\ जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत . द्वीपेषु तेषु सर्वेषु प्रजानां कुरुनन्दन .. 26..\\ विप्राणां ब्रह्मचर्येण सत्येन च दमेन च . आरोग्यायुः प्रमाणाभ्यां द्विगुणं द्विगुणं ततः .. 27..\\ एको जनपदो राजन्द्वीपेष्वेतेषु भारत . उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते .. 28..\\ ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः . द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा .. 29..\\ स राजा स शिवो राजन्स पिता स पितामहः . गोपायति नरश्रेष्ठ प्रजाः स जड पण्डिताः .. 30..\\ भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम् . सिद्धमेव महाराज भुञ्जते तत्र नित्यदा .. 31..\\ ततः परं समा नाम दृश्यते लोकसंस्थितिः . चतुरश्रा महाराज त्रयस्त्रिंशत्तु मण्डलम् .. 32..\\ तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमिताः . दिग्गजा भरतश्रेष्ठ वामनैरावतादयः . सुप्रतीकस्तथा राजन्प्रभिन्नकरटा मुखः .. 33..\\ तस्याहं परिमाणं तु न सङ्ख्यातुमिहोत्सहे . असङ्ख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा .. 34..\\ तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव च . असम्बाधा महाराज तान्निगृह्णन्ति ते गजाः .. 35..\\ पुष्करैः पद्मसङ्काशैर्वर्ष्मवद्भिर्महाप्रभैः . ते शनैः पुनरेवाशु वायून्मुञ्चन्ति नित्यशः .. 36..\\ श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः . आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः .. 37..\\ ध्र् परो वै विस्तरोऽत्यर्थं त्वया सञ्जय कीर्तितः . दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि सञ्जय .. 38..\\ s उक्ता द्वीपा महाराज ग्रहान्मे शृणु तत्त्वतः . स्वर्भानुः कौरवश्रेष्ठ यावदेष प्रभावतः .. 39..\\ परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः . योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै .. 40..\\ परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ . षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा .. 41..\\ चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः . विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् . एकोन षष्टिवैपुल्याच्छीत रश्मेर्महात्मनः .. 42..\\ सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन . विष्कम्भेण ततो राजन्मण्डलं त्रिंशतं समम् .. 43..\\ अष्ट पञ्चाशतं राजन्विपुलत्वेन चानघ . श्रूयते परमोदारः पतङ्गोऽसौ विभावसुः . एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत .. 44..\\ स राहुश्छादयत्येतौ यथाकालं महत्तया . चन्द्रादित्यौ महाराज सङ्क्षेपोऽयमुदाहृतः .. 45..\\ इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा . सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि .. 46..\\ यथादृष्टं मया प्रोक्तं स निर्याणमिदं जगत् . तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति .. 47..\\ श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोऽनुगम् . श्रीमान्भवति राजन्यः सिद्धार्थः साधु संमतः . आयुर्बलं च वीर्यं च तस्य तेजश् च वर्धते .. 48..\\ यः शृणोति महीपाल पर्वणीदं यतव्रतः . प्रीयन्ते पितरस्तस्य तथैव च पितामहाः .. 49..\\ इदं तु भारतं वर्षं यत्र वर्तामहे वयम् . पूर्वं प्रवर्तते पुण्यं तत्सर्वं श्रुतवानसि .. 50..\\ \medskip\hrule\medskip\centerline{\Largedvng 14} v अथ गावल्गणिर्धीमान्समरादेत्य सञ्जयः . प्रत्यक्षदर्शी सर्वस्य भूतभव्य भविष्यवित् .. 1..\\ ध्यायते धृतराष्ट्राय सहसोपेत्य दुःखितः . आचष्ट निहतं भीष्मं भरतानाम् अमध्यमम् .. 2..\\ सञ्जयोऽहं महाराज नमस्ते भरतर्षभ . हतो भीष्मः शान्तनवो भरतानां पितामहः .. 3..\\ ककुदं सर्वयोधानां धाम सर्वधनुष्मताम् . शरतल्पगतः सोऽद्य शेते कुरुपितामहः .. 4..\\ यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत् . स शेते निहतो राजन्सङ्ख्ये भीष्मः शिखण्डिना .. 5..\\ यः सर्वान्पृथिवीपालान्समवेतान्महामृधे . जिगायैक रथेनैव काशिपुर्यां महारथः .. 6..\\ जामदग्न्यं रणे राममायोध्य वसु सम्भवः . न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना .. 7..\\ महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव . समुद्र इव गाम्भीर्ये सहिष्णुत्वे धरा समः .. 8..\\ शरदंष्ट्रो धनुर्वक्त्रः खड्गजिह्वो दुरासदः . नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः .. 9..\\ पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे . प्रवेपत भयोद्विग्नं सिंहं दृष्ट्वेव गोगणः .. 10..\\ परिरक्ष्य स सेनां ते दशरात्रमनीकहा . जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् .. 11..\\ यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः . जघान युधि योधानामर्बुदं दशभिर्दिनैः .. 12..\\ स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः . तव दुर्मन्त्रिते राजन्यथा नार्हः स भारत .. 13..\\ \medskip\hrule\medskip\centerline{\Largedvng 15} ध्र् कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना . कथं रथात्स न्यपतत्पिता मे वासवोपमः .. 1..\\ कथमासंश्च मे पुत्रा हीना भीष्मेण सञ्जय . बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा .. 2..\\ तस्मिन्हते महासत्त्वे महेष्वासे महाबले . महारथे नरव्याघ्र किमु आसीन्मनस्तदा .. 3..\\ आर्तिः परा माविशति यतः शंससि मे हतम् . कुरूणामृषभं वीरमकम्प्यं पुरुषर्षभम् .. 4..\\ के तं यान्तमनुप्रेयुः के चास्यासन्पुरोगमाः . केऽतिष्ठन्के न्यवर्तन्त केऽभ्यवर्तन्त सञ्जय .. 5..\\ के शूरा रथशार्दूलमच्युतं क्षत्रियर्षभम् . रथानीकं गाहमानं सहसा पृष्ठतोऽन्वयुः .. 6..\\ यस्तमोऽर्क इवापोहन्परसैन्यममित्रहा . सहस्ररश्मि प्रतिमः परेषां भयमादधत् . अकरोद्दुष्करं कर्म रणे कौरव शासनात् .. 7..\\ ग्रसमानमनीकानि य एनं पर्यवारयन् . कृतिनं तं दुराधर्षं सम्यग्यास्यन्तमन्तिके . कथं शान्तनवं युद्धे पाण्डवाः प्रत्यवारयन् .. 8..\\ निकृन्तन्तमनीकानि शरदंष्ट्रं तरस्विनम् . चापव्यात्ताननं घोरमसि जिह्वं दुरासदम् .. 9..\\ अत्यन्यान्पुरुषव्याघ्रान्ह्रीमन्तमपराजितम् . पातयामास कौन्तेयः कथं तमजितं युधि .. 10..\\ उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे . परेषामुत्तमाङ्गानि प्रचिन्वन्तं शितेषुभिः .. 11..\\ पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे . कालाग्निमिव दुर्धर्षं समवेष्टत नित्यशः .. 12..\\ परिकृष्य स सेनां मे दशरात्रमनीकहा . जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् .. 13..\\ यः स शक्र इवाक्षय्यं वर्षं शरमयं सृजन् . जघान युधि योधानामर्बुदं दशभिर्दिनैः .. 14..\\ स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः . मम दुर्मन्त्रितेनासौ यथा नार्ह स भारत .. 15..\\ कथं शान्तनवं दृष्ट्वा पाण्डवानामनीकिनी . प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम् .. 16..\\ कथं भीष्मेण सङ्ग्राममकुर्वन्पाण्डुनन्दनाः . कथं च नाजयद्भीष्मो द्रोणे जीवति सञ्जय .. 17..\\ कृपे संनिहिते तत्र भरद्वाजात्मजे तथा . भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः .. 18..\\ कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना . भीष्मो विनिहतो युद्धे देवैरपि दुरुत्सहः .. 19..\\ यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् . अजितं जामदग्न्येन शक्रतुल्यपराक्रमम् .. 20..\\ तं हतं समरे भीष्मं महारथबलोचितम् . सञ्जयाचक्ष्व मे वीरं येन शर्म न विद्महे .. 21..\\ मामकाः के महेष्वासा नाजहुः सञ्जयाच्युतम् . दुर्योधनं समादिष्टाः के वीराः पर्यवारयन् .. 22..\\ यच्छिखण्डि मुखाः सर्वे पाण्डवा भीष्ममभ्ययुः . कच्चिन्न कुरवो भीतास्तत्यजुः सञ्जयाच्युतम् .. 23..\\ मौर्वी घोषस्तनयित्नुः पृषत्क पृषतो महान् . धनुर्ह्वाद महाशब्दो महामेघ इवोन्नतः .. 24..\\ यदभ्यवर्षत्कौन्तेयान्सपाञ्चालान्स सृञ्जयान् . निघ्नन्पररथान्वीरो दानवानिव वज्रभृत् .. 25..\\ इष्वस्त्रसागरं घोरं बाणग्राहं दुरासदम् . कार्मुकोर्मिणमक्षय्यमद्वीपं समरेऽप्लवम् . गदासिमकरावर्तं हयग्राहं गजाकुलम् .. 26..\\ हयान्गजान्पदातांश्च रथांश्च तरसा बहून् . निमज्जयन्तं समरे परवीरापहारिणम् .. 27..\\ विदह्यमानं कोपेन तेजसा च परन्तपम् . वेलेव मकरावासं के वीराः पर्यवारयन् .. 28..\\ भीष्मो यदकरोत्कर्म समरे सञ्जयारिहा . दुर्योधनहितार्थाय के तदास्य पुरोऽभवन् .. 29..\\ केऽरक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः . पृष्ठतः के परान्वीरा उपासेधन्यतव्रताः .. 30..\\ के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके . केऽरक्षन्नुत्तरं चक्रं वीरा वीरस्य युध्यतः .. 31..\\ वामे चक्रे वर्तमानाः केऽघ्नन्सञ्जय सृञ्जयान् . समेताग्रमनीकेषु केऽभ्यरक्षन्दुरासदम् .. 32..\\ पार्श्वतः केऽभ्यवर्तन्त गच्छन्तो दुर्गमां गतिम् . समूहे के परान्वीरान्प्रत्ययुध्यन्त सञ्जय .. 33..\\ रक्ष्यमाणः कथं वीरैर्गोप्यमानाश् च तेन ते . दुर्जयानामनीकानि नाजयंस्तरसा युधि .. 34..\\ सर्वलोकेश्वरस्येव परमेष्ठि प्रजापतेः . कथं प्रहर्तुमपि ते शेकुः सञ्जय पाण्डवाः .. 35..\\ यस्मिन्द्वीपे समाश्रित्य युध्यन्ति कुरवः परैः . तं निमग्नं नरव्याघ्रं भीष्मं शंससि सञ्जय .. 36..\\ यस्य वीर्ये समाश्वस्य मम पुत्रो बृहद्बलः . न पाण्डवानगणयत्कथं स निहतः परैः .. 37..\\ यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः . काङ्क्षितो दानवान्घ्नद्भिः पिता मम महाव्रतः .. 38..\\ यस्मिञ्जाते महावीर्ये शन्तनुर्लोकशङ्करे . शोकं दुःखं च दैन्यं च प्राजहात्पुत्र लक्ष्मणि .. 39..\\ प्रज्ञा परायणं तज्ज्ञं सद्धर्मनिरतं शुचिम् . वेदवेदाङ्गतत्त्वज्ञं कथं शंससि मे हतम् .. 40..\\ सर्वास्त्रविनयोपेतं दान्तं शान्तं मनस्विनम् . हतं शान्तनवं श्रुत्वा मन्ये शेषं बलं हतम् .. 41..\\ धर्मादधर्मो बलवान्सम्प्राप्त इति मे मतिः . यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः .. 42..\\ जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः . अम्बार्थमुद्यतः सङ्ख्ये भीष्मेण युधि निर्जितः .. 43..\\ तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम् . हतं शंससि भीष्मं मे किं नु दुःखमतः परम् .. 44..\\ असकृत्क्षत्रिय व्राताः सङ्ख्ये येन विनिर्जिताः . जामदग्न्यस्तथा रामः परवीर निघातिना .. 45..\\ तमान्नूनं महावीर्याद्भार्गवाद्युद्धदुर्मदात् . तेजो वीर्यबलैर्भूयाञ्शिखण्डी द्रुपदात्मजः .. 46..\\ यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम् . परमास्त्रविदं वीरं जघान भरतर्षभम् .. 47..\\ के वीरास्तममित्रघ्नमन्वयुः शत्रुसंसदि . शंस मे तद्यथावृत्तं युद्धं भीष्मस्य पाण्डवैः .. 48..\\ योषेव हतवीरा मे सेना पुत्रस्य सञ्जय . अगोपमिव चोद्भ्रान्तं गोकुलं तद्बलं मम .. 49..\\ पौरुषं सर्वलोकस्य परं यस्य महाहवे . परासिक्ते च वस्तस्मिन्कथमासीन्मनस्तदा .. 50..\\ जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु सञ्जय . घातयित्वा महावीर्यं पितरं लोकधार्मिकम् .. 51..\\ अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः . भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः .. 52..\\ अद्रिसारमयं नूनं सुदृढं हृदयं मम . यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते .. 53..\\ यस्मिन्नस्त्रं च मेधा च नीतिश्च भरतर्षभे . अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि .. 54..\\ न चास्त्रेण न शौर्येण तपसा मेधया न च . न धृत्या न पुनस्त्यागान्मृत्योः कश् चिद्विमुच्यते .. 55..\\ कालो नूनं महावीर्यः सर्वलोकदुरत्ययः . यत्र शान्तनवं भीष्मं हतं शंससि सञ्जय .. 56..\\ पुत्रशोकाभिसन्तप्तो महद्दुःखमचिन्तयन् . आशंसेऽहं पुरा त्राणं भीष्माच्छन्तनुनन्दनात् .. 57..\\ यदादित्यमिवापश्यत्पतितं भुवि सञ्जय . दुर्योधनः शान्तनवं किं तदा प्रत्यपद्यत .. 58..\\ नाहं स्वेषां परेषां वा बुद्ध्या सञ्जय चिन्तयन् . शेषं किं चित्प्रपश्यामि प्रत्यनीके महीक्षिताम् .. 59..\\ दारुणः क्षत्रधर्मोऽयमृषिभिः सम्प्रदर्शितः . यत्र शान्तनवं हत्वा राज्यमिच्छन्ति पाण्डवाः .. 60..\\ वयं वा राज्यमिच्छामो घातयित्वा पितामहम् . क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः .. 61..\\ एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय . पराक्रमः परं शक्त्या तच्च तस्मिन्प्रतिष्ठितम् .. 62..\\ अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम् . कथं शान्तनवं तात पाण्डुपुत्रा न्यपातयन् .. 63..\\ कथं युक्तान्यनीकानि कथं युद्धं महात्मभिः . कथं वा निहतो भीष्मः पिता सञ्जय मे परैः .. 64..\\ दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः . दुःशासनश्च कितवो हते भीष्मे किमब्रुवन् .. 65..\\ यच्छरीरैरुपस्तीर्णां नरवारणवाजिनाम् . शरशक्तिगदाखड्गतोमराक्षां भयावहाम् .. 66..\\ प्राविशन्कितवा मन्दाः सभां युधि दुरासदाम् . प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः .. 67..\\ केऽजयन्के जितास्तत्र हृतलक्षा निपातिताः . अन्ये भीष्माच्छान्तनवात्तन्ममाचक्ष्व सञ्जय .. 68..\\ न हि मे शान्तिरस्तीह युधि देवव्रतं हतम् . पितरं भीमकर्माणं श्रुत्वा मे दुःखमाविशत् .. 69..\\ आर्तिं मे हृदये रूढां महतीं पुत्र कारिताम् . त्वं सिञ्चन्सर्पिषेवाग्निमुद्दीपयसि सञ्जय .. 70..\\ महान्तं भारमुद्यम्य विश्रुतं सार्व लौकिकम् . दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः .. 71..\\ श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम् . तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र सञ्जय .. 72..\\ सङ्ग्रामे पृथिवीशानां मन्दस्याबुद्धि सम्भवम् . अपनीतं सुनीतं वा तन्ममाचक्ष्व सञ्जय .. 73..\\ यत्कृतं तत्र भीष्मेण सङ्ग्रामे जयमिच्छता . तेयो युक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः .. 74..\\ यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः . क्रमेण येन यस्मिंश्च काले यच्च यथा च तत् .. 75..\\ \medskip\hrule\medskip\centerline{\Largedvng 16} s त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि . न तु दुर्योधने दोषमिममासक्तुमर्हसि .. 1..\\ य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः . एनसा तेन नान्यं स उपाशङ्कितुमर्हति .. 2..\\ महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् . स वध्यः सर्वलोकस्य निन्दितानि समाचरन् .. 3..\\ निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया . अनुभूतः सहामात्यैः क्षान्तं च सुचिरं वने .. 4..\\ हयानां च गजानां च शूराणां चामितौजसाम् . प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च .. 5..\\ शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः . दिष्टमेतत्पुरा नूनमेवं भावि नराधिप .. 6..\\ नमस्कृत्वा पितुस्तेऽहं पाराशर्याय धीमते . यस्य प्रसादाद्दिव्यं मे प्राप्तं ज्ञानमनुत्तमम् .. 7..\\ दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च . परचित्तस्य विज्ञानमतीतानागतस्य च .. 8..\\ व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः सदा . शस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः .. 9..\\ शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् . भारतानां महद्युद्धं यथाभूल्लोमहर्षणम् .. 10..\\ तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः . दुर्योधनो महाराज दुःशासनमथाब्रवीत् .. 11..\\ दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः . अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय .. 12..\\ अयं मा समनुप्राप्तो वर्षपूगाभिचिन्तितः . पाण्डवानां स सैन्यानां कुरूणां च समागमः .. 13..\\ नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात् . हन्याद्गुप्तो ह्यसौ पार्थान्सोमकांश्च स सृञ्जयान् .. 14..\\ अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् . श्रूयते स्त्री ह्यसौ पूर्वं तस्माद्वर्ज्यो रणे मम .. 15..\\ तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः . शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः .. 16..\\ तथा प्राच्याश्प्रतीच्याश्च दाक्षिणात्योत्तरा पथाः . सर्वशस्त्रास्त्रकुशलास्ते रक्षन्तु पितामहम् .. 17..\\ अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम् . मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना .. 18..\\ वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् . गोप्तारौ फल्गुनस्यैतौ फल्गुनोऽपि शिखण्डिनः .. 19..\\ संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः . यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु .. 20..\\ ततो रजन्यां व्युष्टातां शब्दः समभवन्महान् . क्रोशतां भूमिपालानां युज्यतां युज्यताम् इति .. 21..\\ शङ्खदुन्दुभिनिर्घोषैः सिंहनादैश्च भारत . हयहेषित शब्दैश्च रथनेमि स्वनैस्तथा .. 22..\\ गजानां बृंहतां चैव योधानां चाभिगर्जताम् . क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् .. 23..\\ उदतिष्ठन्महाराज सर्वं युक्तमशेषतः . सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः . तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च .. 24..\\ तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः . विभ्राजमाना दृश्यन्ते मेघा इव स विद्युतः .. 25..\\ रथानीकान्यदृश्यन्त नगराणीव भूरिशः . अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् .. 26..\\ धनुर्भिरृष्टिभिः खड्गैर्गदाभिः शक्तितोमरैः . योधाः प्रहरणैः शुभ्रैः स्वेष्वनीकेष्ववस्थिताः .. 27..\\ गजा रथाः पदाताश्च तुरगाश्च विशां पते . व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः .. 28..\\ ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः . स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः .. 29..\\ काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः . अर्चिष्मन्तो व्यरोचन्त ध्वजा राज्ञां सहस्रशः .. 30..\\ महेन्द्र केतवः शुभ्रा महेन्द्र सदनेष्विव . संनद्धास्तेषु ते वीरा ददृशुर्युद्धकाङ्क्षिणः .. 31..\\ उद्यतैरायुधैर्चित्रास्तलबद्धाः कलापिनः . ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः .. 32..\\ शकुनिः सौबलः शल्यः सौन्धवोऽथ जयद्रथः . विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः .. 33..\\ श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवः . बृहद्बलश्च कौशल्यः कृतवर्मा च सत्वतः .. 34..\\ दशैते पुरुषव्याघ्रः शूराः परिघबाहवः . अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः .. 35..\\ एते चान्ये च बहवो दुर्योधन वशानुगाः . राजानो राजपुत्राश्च नीतिमन्तो महाबलाः .. 36..\\ संनद्धाः समदृश्यन्त स्वेष्वनीकेष्ववस्थिताः . बद्धकृष्णाजिनाः सर्वे ध्वजिनो मुञ्ज मालिनः .. 37..\\ सृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः . समृद्धा दशवाहिन्यः परिगृह्य व्यवस्थिताः .. 38..\\ एकादशी धार्तराष्ट्री कौरवाणां महाचमूः . अग्रतः सर्वसैन्यानां यत्र शान्तनवोऽग्रणीः .. 39..\\ श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम् . अपश्याम महाराज भीष्मं चन्द्रमिवोदितम् .. 40..\\ हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम् . श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः .. 41..\\ दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः . सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः .. 42..\\ जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा . धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः .. 43..\\ एकादशैताः श्रीजुष्टा वाहिन्यस्तव भारत . पाण्डवानां तथा सप्त महापुरुषपालिताः .. 44..\\ उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ . युगान्ते समुपेतौ द्वौ दृश्येते सागराविव .. 45..\\ नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः . अनीकानां समेतानां समवायस्तथाविधः .. 46..\\ \medskip\hrule\medskip\centerline{\Largedvng 17} s यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत् . तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः .. 1..\\ मघा विषयगः सोमस्तद्दिनं प्रत्यपद्यत . दीप्यमानाश्च सम्पेतुर्दिवि सप्त महाग्रहाः .. 2..\\ द्विधा भूत इवादित्य उदये प्रत्यदृश्यत . ज्वलन्त्या शिखया भूयो भानुमानुदितो दिवि .. 3..\\ ववाशिरे च दीप्तायां दिशि गोमायुवायसाः . लिप्समानाः शरीराणि मांसशोणितभोजनाः .. 4..\\ अहन्यहनि पार्थानां वृद्धः कुरुपितामहः . भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ .. 5..\\ जयोऽस्तु पाण्डुपुत्राणामित्यूचतुररिन्दमौ . युयुधाते तवार्थाय यथा स समयः कृतः .. 6..\\ सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव . समानीय महीपालानिदं वचनमब्रवीत् .. 7..\\ इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत् . गच्छध्वं तेन शक्रस्य ब्रह्मणश्च स लोकताम् .. 8..\\ एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर्गतः . सम्भावयत चात्मानमव्यग्रमनसो युधि .. 9..\\ नाभागो हि ययातिश्च मान्धाता नहुषो नृगः . संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः .. 10..\\ अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे . यदाजौ निधनं याति सोऽस्य धर्मः सनातनः .. 11..\\ एवमुक्ता महीपाला भीष्मेण भरतर्षभ . निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः .. 12..\\ स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः . न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ .. 13..\\ अपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः . निर्ययुः सिंहनादेन नादयन्तो दिशो दश .. 14..\\ श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः . तान्यनीकान्यशोभन्त रथैरथ पदातिभिः .. 15..\\ भेरी पणवशब्दैश्च पटहानां च निस्वनैः . रथनेमि निनादैश्च बभूवाकुलिता मही .. 16..\\ काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः . भ्राजमाना व्यदृश्यन्त जङ्गमाः पर्वता इव .. 17..\\ तालेन महता भीष्मः पञ्च तारेण केतुना . विमलादित्य सङ्काशस्तस्थौ कुरुचमूपतिः .. 18..\\ ये त्वदीया महेष्वासा राजानो भरतर्षभः . अवर्तन्त यथादेशं राजञ्शान्तनवस्य ते .. 19..\\ स तु गोवासनः शैब्यः सहितः सर्वराजभिः . ययौ मातङ्गराजेन राजार्हेण पताकिना . पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः .. 20..\\ अश्वत्थामा ययौ यत्तः सिंहलाङ्गल केतनः . श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः .. 21..\\ शल्यो भुरि श्रवाश्चैव विकर्णश्च महारथः . एते सप्त महेष्वासा द्रोणपुत्र पुरोगमाः . स्यन्दनैर्वरवर्णाभैर्भीष्मस्यासन्पुरःसरा .. 22..\\ तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान् . भ्राजमाना व्यदृश्यन्त जाम्बूनदमया ध्वजाः .. 23..\\ जाम्बूनदमयी वेदिः कमण्डलुविभूषिता . केतुराचार्य मुख्यस्य द्रोणस्य धनुषा सह .. 24..\\ अनेकशतसाहस्रमनीकमनुकर्षतः . महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः .. 25..\\ तस्य पौरव कालिङ्गौ काम्बोजश्च सुदक्षिणः . क्षेमधन्वा सुमित्रश्च तस्थुः प्रमुखतो रथाः .. 26..\\ स्यन्दनेन महार्हेण केतुना वृषभेण च . प्रकर्षन्निव सेनाग्रं मागधश्च नृपो ययौ .. 27..\\ तदङ्गपतिना गुप्तं कृपेण च महात्मना . शारदाभ्रचय प्रख्यं प्राच्यानाम् अभवद्बलम् .. 28..\\ अनीक प्रमुखे तिष्ठन्वराहेण महायशाः . शुशुभे केतुमुख्येन राजतेन जयद्रथः .. 29..\\ शतं रथसहस्राणां तस्यासन्वशवर्तिनः . अष्टौ नागसहस्राणि सादिनामयुतानि षट् .. 30..\\ तत्सिन्धुपतिना राजन्पालितं ध्वजिनीमुखम् . अनन्त रथनागाश्वमशोभत महद्बलम् .. 31..\\ षष्ट्या रथसहस्रैस्तु नागानाम् अयुतेन च . पतिः सर्वक लिङ्गानां ययौ केतुमता सह .. 32..\\ तस्य पर्वतसङ्काशा व्यरोचन्त महागजाः . यन्त्रतोमर तूणीरैः पताकाभिश्च शोभिताः .. 33..\\ शुशुभे केतुमुख्येन पादपेन कलिङ्गपः . श्वेतच्छत्रेण निष्केण चामरव्यजनेन च .. 34..\\ केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम् . आस्थितः समरे राजन्मेघस्थ इव भानुमान् .. 35..\\ तेजसा दीप्यमानस्तु वारणोत्तममास्थितः . भगदत्तो ययौ राजा यथा वज्रधरस्तथा .. 36..\\ जग स्कन्धगतावास्तां भगदत्तेन संमितौ . विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ .. 37..\\ स रथानीकवान्व्यूहो हस्त्यङ्गोत्तम शीर्षवान् . वाजिपक्षः पतन्नुग्रः प्राहरत्सर्वतो मुखः .. 38..\\ द्रोणेन विहितो राजन्राज्ञा शान्तनवेन च . तथैवाचार्य पुत्रेण बाह्लीकेन कृपेण च .. 39..\\ \medskip\hrule\medskip\centerline{\Largedvng 18} s ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः . अश्रूयत महाराज योधानां प्रयुयुत्सताम् .. 1..\\ शङ्खदुन्दुभिनिर्घोषैर्वारणानां च बृंहितैः . रथानां नेमिघोषैश्च दीर्यतीव वसुन्धरा .. 2..\\ हयानां हेषमाणानां योधानां तत्र गर्जताम् . क्षणेन खं दिशश्चैव शब्देनापूरितं तदा .. 3..\\ पुत्राणां तव दुर्धर्षे पाण्डवानां तथैव च . समकम्पन्त सैन्यानि परस्परसमागमे .. 4..\\ तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः . भ्राजमाना व्यदृश्यन्त मेघा इव स विद्युतः .. 5..\\ ध्वजा बहुविधाकारास्तावकानां नराधिप . काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः .. 6..\\ स्वेषां चैव परेषां च समदृश्यन्त भारत . महेन्द्र केतवः शुभ्रा महेन्द्र सदनेष्विव .. 7..\\ काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः . संनद्धाः प्रत्यदृश्यन्त ग्रहाः प्रज्वलिता इव .. 8..\\ उद्यतैरायुधैश्चित्रैस्तलबद्धाः पताकिनः . ऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः .. 9..\\ पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप . दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा .. 10..\\ विविंशतिश्चित्रसेनो विकर्णश्च महारथः . सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः .. 11..\\ रथा विंशतिसाहस्रास्तथैषामनुयायिनः . अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः .. 12..\\ शाल्वा मत्स्यास्तथाम्बष्ठास्त्रिगर्ताः केकयास्तथा . सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः .. 13..\\ द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः . महता रथवंशेन तेऽभ्यरक्षन्पितामहम् .. 14..\\ अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् . माघदो येन नृपतिस्तद्रथानीकमन्वयात् .. 15..\\ रथानां चक्ररक्षाश्च पादप्रक्षाश्च दन्तिनाम् . अभूवन्वाहिनीमध्ये शतानामयुतानि षट् .. 16..\\ पादाताश्चाग्रतोऽगच्छन्धनुश्चर्मासि पाणयः . अनेकशतसाहस्रा नखरप्रासयोधिनः .. 17..\\ अक्षौहिण्यो दशैका च तव पुत्रस्य भारत . अदृश्यन्त महाराज गङ्गेव यमुनान्तरे .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 19} ध्र् अक्षौहिण्यो दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः . कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः .. 1..\\ यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् . कथं भीष्मं स कौन्तेयः प्रत्यव्यूहत पाण्डवः .. 2..\\ s धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः . अभ्यभाषत धर्मात्मा धर्मराजो धनञ्जयम् .. 3..\\ महर्षेर्वचनात्तात वेदयन्ति बृहस्पतेः . संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् .. 4..\\ सूचीमुखमनीकं स्यादल्पानां बहुभिः सह . अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः .. 5..\\ एतद्वचनमाज्ञाय महर्षेर्व्यूह पाण्डव . तच्छ्रुत्वा धर्मराजस्य प्रत्यभाषत फल्गुणः .. 6..\\ एष व्यूहामि ते राजन्व्यूहं परमदुर्जयम् . अचलं नाम वज्राख्यं विहितं वज्रपाणिना .. 7..\\ यः स वात इवोद्धूतः समरे दुःसहः परैः . स नः पुरो योत्स्यति वै भीमः प्रहरतां वरः .. 8..\\ तेजांसि रिपुसैन्यानां मृद्नन्पुरुषसत्तमः . अग्रेऽग्रणीर्यास्यति नो युद्धोपाय विचक्षणः .. 9..\\ यं दृष्ट्वा पार्थिवाः सर्वे दुर्योधन पुरोगमाः . निवर्तिष्यन्ति सम्भ्रान्ताः सिंहं क्षुद्रमृगा इव .. 10..\\ तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयम् . भीमं प्रहरतां श्रेष्ठं वज्रपाणिमिवामराः .. 11..\\ न हि सोऽस्ति पुमाँल्लोके यः सङ्क्रुद्धं वृकोदरम् . द्रष्टुमत्युग्र कर्माणं विषहेत नरर्षभम् .. 12..\\ भीमसेनो गदां बिभ्रद्वज्रसारमयीं दृढाम् . चरन्वेगेन महता समुद्रमपि शोषयेत् .. 13..\\ केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान् . एत तिष्ठन्ति सामात्याः प्रेक्षकास्ते नरेश्वर .. 14..\\ धृतराष्ट्रस्य दायादा इति बीभत्सुरब्रवीत् . ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष . अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे .. 15..\\ एवमुक्त्वा महाबाहुस्तथा चक्रे धनञ्जयः . व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तदा .. 16..\\ सम्प्रयातान्कुरून्दृष्ट्वा पाण्डवानां महाचमूः . गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत .. 17..\\ भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च पार्षतः . नकुलः सहदेवश्च धृष्टकेतुश्च वीर्यवान् .. 18..\\ समुद्योज्य ततः पश्चाद्राजाप्यक्षौहिणी वृतः . भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः .. 19..\\ चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती . द्रौपदेयाः स सौभद्राः पृष्ठगोपास्तरस्विनः .. 20..\\ धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः . सहितः पृतना शूरै रथमुख्यैः प्रभद्रकैः .. 21..\\ शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः . यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ .. 22..\\ पृष्ठगोपोऽर्जुनस्यापि युयुधानो महारथः . चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ .. 23..\\ राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः . बृहद्भिः कुञ्जरैर्मत्तैश् चलद्भिरचलैरिव .. 24..\\ अक्षौहिण्या च पाञ्चाल्यो यज्ञसेनो महामनाः . विराटमन्वयात्पश्चात्पाण्डवार्थे पराक्रमी .. 25..\\ तेषामादित्यचन्द्राभाः कनकोत्तम भूषणाः . नाना चिह्नधरा राजन्रथेष्वासन्महाध्वजाः .. 26..\\ समुत्सर्प्य ततः पश्चाद्धृष्टद्युम्नो महारथः . भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम् .. 27..\\ त्वदीयानां परेषां च रथेषु विविधान्ध्वजान् . अभिभूयार्जुनस्यैको ध्वजस्तस्थौ महाकपिः .. 28..\\ पादातास्त्वग्रतोऽगच्छन्नसि शक्त्यृष्टि पाणयः . अनेकशतसाहस्रा भीमसेनस्य रक्षिणः .. 29..\\ वारणा दशसाहस्राः प्रभिन्नकरटा मुखाः . शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः .. 30..\\ क्षरन्त इव जीमूता मदार्द्राः पद्मगन्धिनः . राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः .. 31..\\ भीमसेनो गदां भीमां प्रकर्षन्परिघोपमाम् . प्रचकर्ष महत्सैन्यं दुराधर्षो महामनाः .. 32..\\ तमर्कमिव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम् . न शेकुः सर्वतो योधाः प्रतिवीक्षितुमन्तिके .. 33..\\ वज्रो नामैष तु व्यूहो दुर्भिदः सर्वतो मुखः . चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना .. 34..\\ यं प्रतिव्यूह्य तिष्ठन्ति पाण्डवास्तव वाहिनीम् . अजेयो मानुषे लोके पाण्डवैरभिरक्षितः .. 35..\\ सन्ध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति . प्रावात्स पृषतो वायुरनभ्रे स्तनयित्नुमान् .. 36..\\ विष्वग्वाताश्च वान्त्युग्रा नीचैः शर्कर कर्षिणः . रजश्चोद्धूयमानं तु तमसाच्छादयज्जगत् .. 37..\\ पपात महती चोल्का प्राङ्मुखी भरतर्षभ . उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना .. 38..\\ अथ सज्जीयमानेषु सैन्येषु भरतर्षभ . निष्प्रभोऽभ्युदितात्सूर्यः स घोषो भूश्चचाल ह . व्यशीर्यत स नादा च तदा भरतसत्तम .. 39..\\ निर्घाता बहवो राजन्दिक्षु सर्वासु चाभवन् . प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किं चन .. 40..\\ ध्वजानां धूयमानानां सहसा मातरिश्वना . किङ्किणीजालनद्धानां काञ्चनस्रग्वतां रवैः .. 41..\\ महतां स पताकानामादित्यसमतेजसाम् . सर्वं झण झणी भूतमासीत्तालवनेष्विव .. 42..\\ एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः . व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम् .. 43..\\ स्रंसन्त इव मज्जानो योधानां भरतर्षभ . दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम् .. 44..\\ \medskip\hrule\medskip\centerline{\Largedvng 20} ध्र् सूर्योदये सञ्जय के नु पूर्वं युयुत्सवो हृष्यमाणा इवासन् . मामका वा भीष्म नेत्राः समीके पाण्डवा वा भीम नेत्रास्तदानीम् .. 1..\\ केषां जघन्यौ सोमसूर्यौ स वायू केषां सेनां श्वापदा व्याभषन्त . केषां यूनां मुखवर्णाः प्रसन्नाः सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत् .. 2..\\ s उभे सेने तुल्यमिवोपयाते उभे व्यूहे हृष्टरूपे नरेन्द्र . उभे चित्रे वनराजि प्रकाशे तथैवोभे नागरथाश्वपूर्णे .. 3..\\ उभे सेने बृहती भीमरूपे तथैवोभे भारत दुर्विषह्ये . तथैवोभे स्वर्गजयाय सृष्टे तथा ह्युभे सत्पुरुषार्य गुप्ते .. 4..\\ पश्चान्मुखाः कुरवो धार्तराष्ट्राः स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः . दैत्येन्द्र सेनेव च कौरवाणां देवेन्द्र सेनेव च पाण्डवानाम् .. 5..\\ शुक्रो वायुः पृष्ठतः पाण्डवानां धार्तराष्ट्राञ्श्वापदा व्याभषन्त . गजेन्द्राणां मदगन्धांश्च तीव्रान् न सेहिरे तव पुत्रस्य नागाः .. 6..\\ दुर्योधनो हस्तिनं पद्मवर्णं सुवर्णकक्ष्यं जातिबलं प्रभिन्नम् . समास्थितो मध्यगतः कुरूणां संस्तूयमानो बन्दिभिर्मागधैश् च .. 7..\\ चन्द्रप्रभं श्वेतमस्यातपत्रं सौवर्णी स्रग्भ्राजते चोत्तमाङ्गे . तं सर्वतः शकुनिः पार्वतीयैः सार्धं गान्धारैः पाति गान्धारराजः .. 8..\\ भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः श्वेतच्छत्रः श्वेतधनुः स शङ्खः . श्वेतोष्णीषः पाण्डुरेण ध्वजेन श्वेतैरश्वैः श्वेतशैलप्रकाशः .. 9..\\ तस्य सैन्यं धार्तराष्ट्राश् च सर्वे बाह्लीकानामेकदेशः शलश् च . ये चाम्बष्ठाः क्षत्रिया ये च सिन्धौ तथा सौवीराः पञ्च नदाश्च शूराः .. 10..\\ शोणैर्हयै रुक्मरथो महात्मा द्रोणो महाबाहुरदीनसत्त्वः . आस्ते गुरुः प्रयशाः सर्वराज्ञां पश्चाच्चमूमिन्द्र इवाभिरक्षन् .. 11..\\ वार्द्धक्षत्रिः सर्वसैन्यस्य मध्ये भूरिश्रवाः पुरुमित्रो जयश् च . शाल्वा मत्स्याः केकयाश्चापि सर्वे गजानीकैर्भ्रातरो योत्स्यमानाः .. 12..\\ शारद्वतश्चोत्तरधूर्महात्मा महेष्वासो गौतमश्चित्रयोधी . शकैः किरातैर्यवनैः पह्लवैश् च सार्धं चमूमुत्तरतोऽभिपाति .. 13..\\ महारथैरन्धकवृष्णिभोजैः सौराष्ट्रकैर्नैरृतैरात्तशस्त्रैः . बृहद्बलः कृतवर्माभिगुप्तो बलं त्वदीयं दक्षिणतोऽभिपाति .. 14..\\ संशप्तकानामयुतं रथानां मृत्युर्जयो वार्जुनस्येति सृष्टाः . येनार्जुनस्तेन राजन्कृतास्त्राः प्रयाता वै ते त्रिगर्ताश्च शूराः .. 15..\\ साग्रं शतसहस्रं तु नागानां तव भारत . नागे नागे रथशतं शतं चाश्वा रथे रथे .. 16..\\ अश्वेऽश्वे दश धानुष्का धानुष्के दश चर्मिणः . एवं व्यूढान्यनीकानि भीष्मेण तव भारत .. 17..\\ अव्यूहन्मानुषं व्यूहं दैवं गान्धर्वमासुरम् . दिवसे दिवसे प्राप्ते भीष्मः शान्तनवोऽग्रणीः .. 18..\\ महारथौघविपुलः समुद्र इव पर्वणि . भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि .. 19..\\ अनन्तरूपा ध्वजिनी त्वदीया नरेन्द्र भीमा न तु पाण्डवानाम् . तां त्वेव मन्ये बृहतीं दुष्प्रधृष्यां यस्या नेतारौ केशवश्चार्जुनश् च .. 20..\\ \medskip\hrule\medskip\centerline{\Largedvng 21} s बृहतीं धार्तराष्ट्राणां दृष्ट्वा सेनां समुद्यताम् . विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः .. 1..\\ व्यूहं भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः . अभेद्यमिव सम्प्रेक्ष्य विषण्णोऽर्जुनमब्रवीत् .. 2..\\ धनञ्जय कथं शक्यमस्माभिर्योद्धुमाहवे . धार्तराष्ट्रैर्महाबाहो येषां योद्धा पितामहः .. 3..\\ अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्शिना . कल्पितः शास्त्रदृष्टेन विधिना भूरि तेजसा .. 4..\\ ते वयं संशयं प्राप्ताः स सैन्याः शत्रुकर्शन . कथमस्मान्महाव्यूहादुद्यानं नो भविष्यति .. 5..\\ अथार्जुनोऽब्रवीत्पार्थं युधिष्ठिरममित्रहा . विषण्णमभिसम्प्रेक्ष्य तव राजन्ननीकिनाम् .. 6..\\ प्रज्ञयाभ्यधिकाञ्शूरान्गुणयुक्तान्बहूनपि . जयन्त्यल्पतरा येन तन्निबोध विशां पते .. 7..\\ तत्तु ते कारणं राजन्प्रवक्ष्याम्यनसूयवे . नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव .. 8..\\ एतमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत् . पितामहः किल पुरा महेन्द्रादीन्दिवौकसः .. 9..\\ न तथा बलवीर्याभ्यां विजयन्ते जिगीषवः . यथासत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च .. 10..\\ त्यक्त्वाधर्मं च लोभं च मोहं चोद्यममास्थिताः . युध्यध्वमनहङ्कारा यतो धर्मस्ततो जयः .. 11..\\ एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः . यथा मे नारदः प्राह यतः कृष्णस्ततो जयः .. 12..\\ गुणभूतो जयः कृष्णे पृष्ठतोऽन्वेति माधवम् . अन्यथा विजयश्चास्य संनतिश्चापरो गुणः .. 13..\\ अनन्त तेजा गोविन्दः शत्रुपूगेषु निर्व्यथः . पुरुषः सनातनतमो यतः कृष्णस्ततो जयः .. 14..\\ पुरा ह्येष हरिर्भूत्वा वैकुण्ठोऽकुण्ठसायकः . सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति .. 15..\\ अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम् . तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः .. 16..\\ तस्य ते न व्यथां कां चिदिह पश्यामि भारत . यस्य ते जयमाशास्ते विश्वभुक्त्रिदशेश्वरः .. 17..\\ \medskip\hrule\medskip\centerline{\Largedvng 22} s ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् . प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ .. 1..\\ यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाः . स्वर्गं परमभीप्सन्तः सुयुद्धेन कुरूद्वहाः .. 2..\\ मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना . धृष्टद्युम्नस्य च स्वयं भीष्मेण परिपालितम् .. 3..\\ अनीकं दक्षिणं राजन्युयुधानेन पालितम् . श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता .. 4..\\ महेन्द्र यानप्रतिमं रथं तु सोपस्करं हाटकरत्नचित्रम् . युधिष्ठिरः काञ्चनभाण्ड योक्त्रं समास्थितो नागकुलस्य मध्ये .. 5..\\ समुच्छ्रितं दान्तशलाकमस्य सुपाण्डुरं छत्रमतीव भाति . प्रदक्षिणं चैनमुपाचरन्ति महर्षयः संस्तुतिभिर्नरेन्द्रम् .. 6..\\ पुरोहिताः शत्रुवधं वदन्तो महर्षिवृद्धाः श्रुतवन्त एव . जप्यैश्च मन्त्रैश्च तथौषधीभिः समन्ततः स्वस्त्ययनं प्रचक्रुः .. 7..\\ ततः स वस्त्राणि तथैव गाश् च फलानि पुष्पाणि तथैव निष्कान् . कुरूत्तमो ब्राह्मण सान्महात्मा कुर्वन्ययौ शक्र इवामरेभ्यः .. 8..\\ सहस्रसूर्यः शतकिङ्किणीकः परार्ध्य जाम्बूनदहेमचित्रः . रथोऽर्जुनस्याग्निरिवार्चि माली विभ्राजते श्वेतहयः सुचक्रः .. 9..\\ तमास्थितः केशव सङ्गृहीतं कपिध्वजं गाण्डिवबाणहस्तः . धनुर्धरो यस्य समः पृथिव्यां न विद्यते नो भविता वा कदा चित् .. 10..\\ उद्वर्तयिष्यंस्तव पुत्र सेनाम् अतीव रौद्रं स बिभर्ति रूपम् . अनायुधो यः सुभुजो भुजाभ्यां नराश्वनागान्युधि भस्म कुर्यात् .. 11..\\ स भीमसेनः सहितो यमाभ्यां वृकोदरो वीर रथस्य गोप्ता . तं प्रेक्ष्य मत्तर्षभ सिंहखेलं लोके महेन्द्रप्रतिमानकल्पम् .. 12..\\ समीक्ष्य सेनाग्रगतं दुरासदं प्रविव्यथुः पङ्कगता इवोष्ट्राः . वृकोदरं वारणराजदर्पं योधास्त्वदीया भयविघ्न सत्त्वाः .. 13..\\ अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम् . अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः .. 14..\\ वा य एष गोप्ता प्रतपन्बलस्थो यो नः सेनां सिंह इवेक्षते च . स एष भीष्मः कुरुवंशकेतुर् येनाहृतास्त्रिंशतो वाजिमेधाः .. 15..\\ एतान्यनीकानि महानुभावं गूहन्ति मेघा इव घर्मरश्मिम् . एतानि हत्वा पुरुषप्रवीर काङ्क्षस्व युद्धं भरतर्षभेण .. 16..\\ ध्र् केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति सञ्जय . उदग्रमनसः केऽत्र के वा दीना विचेतसः .. 17..\\ के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने . मामकाः पाण्डवानां वा तन्ममाचक्ष्व सञ्जय .. 18..\\ कस्य सेना समुदये गन्धमाल्यसमुद्भवः . वाचः प्रदक्षिणाश्चैव योधानामभिगर्जताम् .. 19..\\ s उभयोः सेनयोस्तत्र योधा जहृषिरे मुदा . स्रग्धूपपानगन्धानामुभयत्र समुद्भवः .. 20..\\ संहतानामनीकानां व्यूढानां भरतर्षभ . संसर्पतामुदीर्णानां विमर्दः सुमहानभूत् .. 21..\\ वादित्रशब्दस्तुमुलः शङ्खभेरी विमिश्रितः . कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 23} धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः . मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय .. 1..\\ सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा . आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् .. 2..\\ पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् . व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता .. 3..\\ अत्र शूरा महेष्वासा भीमार्जुनसमा युधि . युयुधानो विराटश्च द्रुपदश्च महारथः .. 4..\\ धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् . पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः .. 5..\\ युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् . सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः .. 6..\\ अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम . नायका मम सैन्यस्य सञ्ज्ञार्थं तान्ब्रवीमि ते .. 7..\\ भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः . अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः .. 8..\\ अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः . नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः .. 9..\\ अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् . पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् .. 10..\\ अयनेषु च सर्वेषु यथाभागमवस्थिताः . भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि .. 11..\\ तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः . सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् .. 12..\\ ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः . सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् .. 13..\\ ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ . माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः .. 14..\\ पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः . पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः .. 15..\\ अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः . नकुलः सहदेवश्च सुघोषमणिपुष्पकौ .. 16..\\ काश्यश्च परमेष्वासः शिखण्डी च महारथः . धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः .. 17..\\ द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते . सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् .. 18..\\ स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् . नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् .. 19..\\ अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः . प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः .. 20..\\ हृषीकेशं तदा वाक्यमिदमाह महीपते . सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत .. 21..\\ यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् . कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे .. 22..\\ योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः . धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः .. 23..\\ एवमुक्तो हृषीकेशो गुडाकेशेन भारत . सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् .. 24..\\ भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् . उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति .. 25..\\ तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् . आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा .. 26..\\ श्वशुरान्सुहृदश् चैव सेनयोरुभयोरपि . तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् .. 27..\\ कृपया परयाविष्टो विषीदन्निदमब्रवीत् . दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् .. 28..\\ सीदन्ति मम गात्राणि मुखं च परिशुष्यति . वेपथुश्च शरीरे मे रोमहर्षश्च जायते .. 29..\\ गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते . न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः .. 30..\\ निमित्तानि च पश्यामि विपरीतानि केशव . न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे .. 31..\\ न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च . किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा .. 32..\\ येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च . त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च .. 33..\\ आचार्याः पितरः पुत्रास्तथैव च पितामहाः . मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा .. 34..\\ एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन . अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते .. 35..\\ निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन . पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः .. 36..\\ तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् . स्वजनं हि कथं हत्वा सुखिनः स्याम माधव .. 37..\\ यद्यप्येते न पश्यन्ति लोभोपहतचेतसः . कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् .. 38..\\ कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् . कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन .. 39..\\ कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः . धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत .. 40..\\ अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः . स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः .. 41..\\ सङ्करो नरकायैव कुलघ्नानां कुलस्य च . पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः .. 42..\\ दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः . उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः .. 43..\\ उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन . नरके नियतं वासो भवतीत्यनुशुश्रुम .. 44..\\ अहो बत महत्पापं कर्तुं व्यवसिता वयम् . यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः .. 45..\\ यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः . धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् .. 46..\\ एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् . विसृज्य सशरं चापं शोकसंविग्नमानसः .. 47..\\ \medskip\hrule\medskip\centerline{\Largedvng 24} सञ्जय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् . विषीदन्तमिदं वाक्यमुवाच मधुसूदनः .. 1..\\ श्रीभगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् . अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन .. 2..\\ क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते . क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप .. 3..\\ अर्जुन उवाच कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन . इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन .. 4..\\ गुरूनहत्वा हि महानुभावाञ् श्रेयो भोक्तुं भैक्ष्यमपीह लोके . हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान्रुधिरप्रदिग्धान् .. 5..\\ न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः . यानेव हत्वा न जिजीविषामस् तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः .. 6..\\ कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः . यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् .. 7..\\ न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् . अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् .. 8..\\ सञ्जय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः . न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह .. 9..\\ तमुवाच हृषीकेशः प्रहसन्निव भारत . सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः .. 10..\\ श्रीभगवानुवाच अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे . गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः .. 11..\\ न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः . न चैव न भविष्यामः सर्वे वयमतः परम् .. 12..\\ देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा . तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति .. 13..\\ मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः . आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत .. 14..\\ यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ . समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते .. 15..\\ नासतो विद्यते भावो नाभावो विद्यते सतः . उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः .. 16..\\ अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् . विनाशमव्ययस्यास्य न कश् चित्कर्तुमर्हति .. 17..\\ अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः . अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत .. 18..\\ य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् . उभौ तौ न विजानीतो नायं हन्ति न हन्यते .. 19..\\ न जायते म्रियते वा कदा चिन् नायं भूत्वा भविता वा न भूयः . अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे .. 20..\\ वेदाविनाशिनं नित्यं य एनमजमव्ययम् . कथं स पुरुषः पार्थ कं घातयति हन्ति कम् .. 21..\\ वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि . तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देही .. 22..\\ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः . न चैनं क्लेदयन्त्यापो न शोषयति मारुतः .. 23..\\ अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च . नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः .. 24..\\ अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते . तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि .. 25..\\ अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् . तथापि त्वं महाबाहो नैवं शोचितुमर्हसि .. 26..\\ जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च . तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि .. 27..\\ अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत . अव्यक्तनिधनान्येव तत्र का परिदेवना .. 28..\\ आश्चर्यवत्पश्यति कश् चिदेनम् आश्चर्यवद्वदति तथैव चान्यः . आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश् चित् .. 29..\\ देही नित्यमवध्योऽयं देहे सर्वस्य भारत . तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि .. 30..\\ स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि . धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते .. 31..\\ यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् . सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् .. 32..\\ अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि . ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि .. 33..\\ अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् . सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते .. 34..\\ भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः . येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् .. 35..\\ अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः . निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् .. 36..\\ हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् . तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः .. 37..\\ सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ . ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि .. 38..\\ एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु . बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि .. 39..\\ नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते . स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् .. 40..\\ व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन . बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् .. 41..\\ यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः . वेदवादरताः पार्थ नान्यदस्तीति वादिनः .. 42..\\ कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् . क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति .. 43..\\ भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् . व्यवसायात्मिका बुद्धिः समाधौ न विधीयते .. 44..\\ त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन . निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् .. 45..\\ यावानर्थ उदपाने सर्वतः सम्प्लुतोदके . तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः .. 46..\\ कर्मण्येवाधिकारस्ते मा फलेषु कदा चन . मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि .. 47..\\ योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय . सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते .. 48..\\ दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय . बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः .. 49..\\ बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते . तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् .. 50..\\ कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः . जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् .. 51..\\ यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति . तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च .. 52..\\ श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला . समाधावचला बुद्धिस्तदा योगमवाप्स्यसि .. 53..\\ अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव . स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् .. 54..\\ प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् . आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते .. 55..\\ दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः . वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते .. 56..\\ यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् . नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता .. 57..\\ यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः . इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता .. 58..\\ विषया विनिवर्तन्ते निराहारस्य देहिनः . रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते .. 59..\\ यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः . इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः .. 60..\\ तानि सर्वाणि संयम्य युक्त आसीत मत्परः . वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता .. 61..\\ ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते . सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते .. 62..\\ क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः . स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति .. 63..\\ रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश् चरन् . आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति .. 64..\\ प्रसादे सर्वदुःखानां हानिरस्योपजायते . प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते .. 65..\\ नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना . न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् .. 66..\\ इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते . तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि .. 67..\\ तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः . इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता .. 68..\\ या निशा सर्वभूतानां तस्यां जागर्ति संयमी . यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः .. 69..\\ आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् . तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी .. 70..\\ विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः . निर्ममो निरहङ्कारः स शान्तिमधिगच्छति .. 71..\\ एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति . स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति .. 72..\\ \medskip\hrule\medskip\centerline{\Largedvng 25} अर्जुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन . तत्किं कर्मणि घोरे मां नियोजयसि केशव .. 1..\\ व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे . तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् .. 2..\\ श्रीभगवानुवाच लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ . ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् .. 3..\\ न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते . न च संन्यसनादेव सिद्धिं समधिगच्छति .. 4..\\ न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् . कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः .. 5..\\ कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् . इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते .. 6..\\ यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन . कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते .. 7..\\ नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः . शरीरयात्रापि च ते न प्रसिध्येदकर्मणः .. 8..\\ यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः . तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर .. 9..\\ सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः . अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् .. 10..\\ देवान्भावयतानेन ते देवा भावयन्तु वः . परस्परं भावयन्तः श्रेयः परमवाप्स्यथ .. 11..\\ इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः . तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः .. 12..\\ यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः . भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् .. 13..\\ अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः . यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः .. 14..\\ कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् . तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् .. 15..\\ एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः . अघायुरिन्द्रियारामो मोघं पार्थ स जीवति .. 16..\\ यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः . आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते .. 17..\\ नैव तस्य कृतेनार्थो नाकृतेनेह कश् चन . न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः .. 18..\\ तस्मादसक्तः सततं कार्यं कर्म समाचर . असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः .. 19..\\ कर्मणैव हि संसिद्धिमास्थिता जनकादयः . लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि .. 20..\\ यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः . स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते .. 21..\\ न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किं चन . नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि .. 22..\\ यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः . मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः .. 23..\\ उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् . सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः .. 24..\\ सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत . कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् .. 25..\\ न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् . जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् .. 26..\\ प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः . अहङ्कारविमूढात्मा कर्ताहमिति मन्यते .. 27..\\ तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः . गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते .. 28..\\ प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु . तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् .. 29..\\ मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा . निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः .. 30..\\ ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः . श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः .. 31..\\ ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् . सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः .. 32..\\ सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि . प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति .. 33..\\ इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ . तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ .. 34..\\ श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् . स्वधर्मे निधनं श्रेयः परधर्मो भयावहः .. 35..\\ अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः . अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः .. 36..\\ श्रीभगवानुवाच काम एष क्रोध एष रजोगुणसमुद्भवः . महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् .. 37..\\ धूमेनाव्रियते वह्निर्यथादर्शो मलेन च . यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् .. 38..\\ आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा . कामरूपेण कौन्तेय दुष्पूरेणानलेन च .. 39..\\ इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते . एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् .. 40..\\ तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ . पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् .. 41..\\ इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः . मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः .. 42..\\ एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना . जहि शत्रुं महाबाहो कामरूपं दुरासदम् .. 43..\\ \medskip\hrule\medskip\centerline{\Largedvng 26} श्रीभगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम् . विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् .. 1..\\ एवं परम्पराप्राप्तमिमं राजर्षयो विदुः . स कालेनेह महता योगो नष्टः परन्तप .. 2..\\ स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः . भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् .. 3..\\ अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः . कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति .. 4..\\ श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन . तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप .. 5..\\ अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् . प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया .. 6..\\ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत . अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् .. 7..\\ परित्राणाय साधूनां विनाशाय च दुष्कृताम् . धर्मसंस्थापनार्थाय सम्भवामि युगे युगे .. 8..\\ जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः . त्यक्त्वा देहं पुनर्जन्म नैति माम् एति सोऽर्जुन .. 9..\\ वीतरागभयक्रोधा मन्मया मामुपाश्रिताः . बहवो ज्ञानतपसा पूता मद्भावमागताः .. 10..\\ ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् . मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः .. 11..\\ काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः . क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा .. 12..\\ चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः . तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् .. 13..\\ न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा . इति मां योऽभिजानाति कर्मभिर्न स बध्यते .. 14..\\ एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः . कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् .. 15..\\ किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः . तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् .. 16..\\ कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः . अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः .. 17..\\ कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः . स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् .. 18..\\ यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः . ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः .. 19..\\ त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः . कर्मण्यभिप्रवृत्तोऽपि नैव किं चित्करोति सः .. 20..\\ निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः . शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् .. 21..\\ यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः . समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते .. 22..\\ गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः . यज्ञायाचरतः कर्म समग्रं प्रविलीयते .. 23..\\ ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् . ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना .. 24..\\ दैवमेवापरे यज्ञं योगिनः पर्युपासते . ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति .. 25..\\ श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति . शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति .. 26..\\ सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे . आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते .. 27..\\ द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे . स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः .. 28..\\ अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे . प्राणापानगती रुद्ध्वा प्राणायामपरायणाः .. 29..\\ अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति . सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः .. 30..\\ यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् . नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम .. 31..\\ एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे . कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे .. 32..\\ श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप . सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते .. 33..\\ तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया . उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः .. 34..\\ यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव . येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि .. 35..\\ अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः . सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि .. 36..\\ यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन . ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा .. 37..\\ न हि ज्ञानेन सदृशं पवित्रमिह विद्यते . तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति .. 38..\\ श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः . ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति .. 39..\\ अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति . नायं लोकोऽस्ति न परो न सुखं संशयात्मनः .. 40..\\ योगसंन्यस्तकर्माणं ज्ञानसञ्चिन्नसंशयम् . आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय .. 41..\\ तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः . छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत .. 42..\\ \medskip\hrule\medskip\centerline{\Largedvng 27} अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि . यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् .. 1..\\ श्रीभगवानुवाच संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ . तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते .. 2..\\ ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति . निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते .. 3..\\ साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः . एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् .. 4..\\ यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते . एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति .. 5..\\ संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः . योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति .. 6..\\ योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः . सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते .. 7..\\ नैव किं चित्करोमीति युक्तो मन्येत तत्त्ववित् . पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् .. 8..\\ प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि . इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् .. 9..\\ ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः . लिप्यते न स पापेन पद्मपत्रमिवाम्भसा .. 10..\\ कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि . योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये .. 11..\\ युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् . अयुक्तः कामकारेण फले सक्तो निबध्यते .. 12..\\ सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी . नवद्वारे पुरे देही नैव कुर्वन्न कारयन् .. 13..\\ न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः . न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते .. 14..\\ नादत्ते कस्य चित्पापं न चैव सुकृतं विभुः . अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः .. 15..\\ ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः . तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् .. 16..\\ तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः . गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः .. 17..\\ विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि . शुनि चैव श्वपाके च पण्डिताः समदर्शिनः .. 18..\\ इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः . निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः .. 19..\\ न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् . स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः .. 20..\\ बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् . स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते .. 21..\\ ये हि संस्पर्शजा भोगा दुःखयोनय एव ते . आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः .. 22..\\ शक्नोतीहैव यः सोढुं प्राक्षरीरविमोक्षणात् . कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः .. 23..\\ योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः . स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति .. 24..\\ लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः . छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः .. 25..\\ कामक्रोधवियुक्तानां यतीनां यतचेतसाम् . अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् .. 26..\\ स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः . प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ .. 27..\\ यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः . विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः .. 28..\\ भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् .. 29..\\ सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति .. 5..\\ \medskip\hrule\medskip\centerline{\Largedvng 28} श्रीभगवानुवाच अनाश्रितः कर्मफलं कार्यं कर्म करोति यः . स संन्यासी च योगी च न निरग्निर्न चाक्रियः .. 1..\\ यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव . न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश् चन .. 2..\\ आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते . योगारूढस्य तस्यैव शमः कारणमुच्यते .. 3..\\ यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते . सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते .. 4..\\ उद्धरेदात्मनात्मानं नात्मानमवसादयेत् . आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः .. 5..\\ बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः . अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् .. 6..\\ जितात्मनः प्रशान्तस्य परमात्मा समाहितः . शीतोष्णसुखदुःखेषु तथा मानापमानयोः .. 7..\\ ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः . युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः .. 8..\\ सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु . साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते .. 9..\\ योगी युञ्जीत सततमात्मानं रहसि स्थितः . एकाकी यतचित्तात्मा निराशीरपरिग्रहः .. 10..\\ शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः . नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् .. 11..\\ तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः . उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये .. 12..\\ समं कायशिरोग्रीवं धारयन्नचलं स्थिरः . सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् .. 13..\\ प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः . मनः संयम्य मच्चित्तो युक्त आसीत मत्परः .. 14..\\ युञ्जन्नेवं सदात्मानं योगी नियतमानसः . शान्तिं निर्वाणपरमां मत्संस्थाम् अधिगच्छति .. 15..\\ नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः . न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन .. 16..\\ युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु . युक्तस्वप्नावबोधस्य योगो भवति दुःखहा .. 17..\\ यदा विनियतं चित्तमात्मन्येवावतिष्ठते . निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा .. 18..\\ यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता . योगिनो यतचित्तस्य युञ्जतो योगमात्मनः .. 19..\\ यत्रोपरमते चित्तं निरुद्धं योगसेवया . यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति .. 20..\\ सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् . वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः .. 21..\\ यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः . यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते .. 22..\\ तं विद्याद्दुःखसंयोगवियोगं योगसञ्ज्ञितम् . स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा .. 23..\\ सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः . मनसैवेन्द्रियग्रामं विनियम्य समन्ततः .. 24..\\ शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया . आत्मसंस्थं मनः कृत्वा न किं चिदपि चिन्तयेत् .. 25..\\ यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् . ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् .. 26..\\ प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् . उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् .. 27..\\ युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः . सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते .. 28..\\ सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि . ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः .. 29..\\ यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति . तस्याहं न प्रणश्यामि स च मे न प्रणश्यति .. 30..\\ सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः . सर्वथा वर्तमानोऽपि स योगी मयि वर्तते .. 31..\\ आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन . सुखं वा यदि वा दुःखं स योगी परमो मतः .. 32..\\ अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन . एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् .. 33..\\ चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् . तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् .. 34..\\ श्रीभगवानुवाच असंशयं महाबाहो मनो दुर्णिग्रहं चलम् . अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते .. 35..\\ असंयतात्मना योगो दुष्प्राप इति मे मतिः . वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः .. 36..\\ अर्जुन उवाच अयतिः श्रद्धयोपेतो योगाच्चलितमानसः . अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति .. 37..\\ कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति . अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि .. 38..\\ एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः . त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते .. 39..\\ श्रीभगवानुवाच पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते . न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति .. 40..\\ प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः . शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते .. 41..\\ अथ वा योगिनामेव कुले भवति धीमताम् . एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् .. 42..\\ तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् . यतते च ततो भूयः संसिद्धौ कुरुनन्दन .. 43..\\ पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः . जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते .. 44..\\ प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः . अनेकजन्मसंसिद्धस्ततो याति परां गतिम् .. 45..\\ तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः . कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन .. 46..\\ योगिनामपि सर्वेषां मद्गतेनान्तरात्मना . श्रद्धावान्भजते यो मां स मे युक्ततमो मतः .. 47..\\ \medskip\hrule\medskip\centerline{\Largedvng 29} श्रीभगवानुवाच मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः . असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु .. 1..\\ ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः . यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते .. 2..\\ मनुष्याणां सहस्रेषु कश् चिद्यतति सिद्धये . यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः .. 3..\\ भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च . अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा .. 4..\\ अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् . जीवभूतां महाबाहो ययेदं धार्यते जगत् .. 5..\\ एतद्योनीनि भूतानि सर्वाणीत्युपधारय . अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा .. 6..\\ मत्तः परतरं नान्यत्किं चिदस्ति धनञ्जय . मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव .. 7..\\ रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः . प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु .. 8..\\ पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ . जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु .. 9..\\ बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् . बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनाम् अहम् .. 10..\\ बलं बलवतां चाहं कामरागविवर्जितम् . धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ .. 11..\\ ये चैव सात्त्विका भावा राजसास्तामसाश् च ये . मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि .. 12..\\ त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् . मोहितं नाभिजानाति मामेभ्यः परमव्ययम् .. 13..\\ दैवी ह्येषा गुणमयी मम माया दुरत्यया . मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते .. 14..\\ न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः . माययापहृतज्ञाना आसुरं भावमाश्रिताः .. 15..\\ चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन . आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ .. 16..\\ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते . प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः .. 17..\\ उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् . आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् .. 18..\\ बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते . वासुदेवः सर्वमिति स महात्मा सुदुर्लभः .. 19..\\ कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः . तं तं नियममास्थाय प्रकृत्या नियताः स्वया .. 20..\\ यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति . तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् .. 21..\\ स तया श्रद्धया युक्तस्तस्या राधनमीहते . लभते च ततः कामान्मयैव विहितान्हि तान् .. 22..\\ अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् . देवान्देवयजो यान्ति मद्भक्ता यान्ति माम् अपि .. 23..\\ अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः . परं भावमजानन्तो ममाव्ययमनुत्तमम् .. 24..\\ नाहं प्रकाशः सर्वस्य योगमायासमावृतः . मूढोऽयं नाभिजानाति लोको माम् अजमव्ययम् .. 25..\\ वेदाहं समतीतानि वर्तमानानि चार्जुन . भविष्याणि च भूतानि मां तु वेद न कश् चन .. 26..\\ इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत . सर्वभूतानि संमोहं सर्गे यान्ति परन्तप .. 27..\\ येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् . ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः .. 28..\\ जरामरणमोक्षाय मामाश्रित्य यतन्ति ये . ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् .. 29..\\ साधिभूताधिदैवं मां साधियज्ञं च ये विदुः . प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 30} अर्जुन उवाच किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम . अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते .. 1..\\ अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन . प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः .. 2..\\ श्रीभगवानुवाच अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते . भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः .. 3..\\ अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् . अधियज्ञोऽहमेवात्र देहे देहभृतां वर .. 4..\\ अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् . यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः .. 5..\\ यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् . तं तमेवैति कौन्तेय सदा तद्भावभावितः .. 6..\\ तस्मात्सर्वेषु कालेषु माम् अनुस्मर युध्य च . मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः .. 7..\\ अभ्यासयोगयुक्तेन चेतसा नान्यगामिना . परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् .. 8..\\ कविं पुराणमनुशासितारम् अणोरणीयांसमनुस्मरेद्यः . सर्वस्य धातारमचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् .. 9..\\ प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव . भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् .. 10..\\ यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः . यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये .. 11..\\ सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च . मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् .. 12..\\ ओमित्येकाक्षरं ब्रह्म व्याहरन्माम् अनुस्मरन् . यः प्रयाति त्यजन्देहं स याति परमां गतिम् .. 13..\\ अनन्यचेताः सततं यो मां स्मरति नित्यशः . तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः .. 14..\\ मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् . नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः .. 15..\\ आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन . माम् उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते .. 16..\\ सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः . रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः .. 17..\\ अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे . रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके .. 18..\\ भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते . रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे .. 19..\\ परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः . यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति .. 20..\\ अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् . यं प्राप्य न निवर्तन्ते तद्धाम परमं मम .. 21..\\ पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया . यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् .. 22..\\ यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः . प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ .. 23..\\ अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् . तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः .. 24..\\ धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् . तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते .. 25..\\ शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते . एकया यात्यनावृत्तिमन्ययावर्तते पुनः .. 26..\\ नैते सृती पार्थ जानन्योगी मुह्यति कश् चन . तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन .. 27..\\ वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् . अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् .. 28..\\ \medskip\hrule\medskip\centerline{\Largedvng 31} श्रीभगवानुवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे . ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् .. 1..\\ राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् . प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् .. 2..\\ अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप . अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि .. 3..\\ मया ततमिदं सर्वं जगदव्यक्तमूर्तिना . मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः .. 4..\\ न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् . भूतभृन्न च भूतस्थो ममात्मा भूतभावनः .. 5..\\ यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् . तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय .. 6..\\ सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् . कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् .. 7..\\ प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः . भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् .. 8..\\ न च मां तानि कर्माणि निबध्नन्ति धनञ्जय . उदासीनवदासीनमसक्तं तेषु कर्मसु .. 9..\\ मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् . हेतुनानेन कौन्तेय जगद्विपरिवर्तते .. 10..\\ अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् . परं भावमजानन्तो मम भूतमहेश्वरम् .. 11..\\ मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः . राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः .. 12..\\ महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः . भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् .. 13..\\ सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः . नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते .. 14..\\ ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते . एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् .. 15..\\ अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् . मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् .. 16..\\ पिताहमस्य जगतो माता धाता पितामहः . वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च .. 17..\\ गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् . प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् .. 18..\\ तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च . अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन .. 19..\\ त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते . ते पुण्यमासाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान्दिवि देवभोगान् .. 20..\\ ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति . एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते .. 21..\\ अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते . तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् .. 22..\\ येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः . तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् .. 23..\\ अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च . न तु मामभिजानन्ति तत्त्वेनातश् च्यवन्ति ते .. 24..\\ यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः . भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् .. 25..\\ पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति . तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः .. 26..\\ यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् . यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् .. 27..\\ शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः . संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि .. 28..\\ समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः . ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् .. 29..\\ अपि चेत्सुदुराचारो भजते मामनन्यभाक् . साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः .. 30..\\ क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति . कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति .. 31..\\ मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः . स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् .. 32..\\ किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा . अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् .. 33..\\ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु . मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः .. 34..\\ \medskip\hrule\medskip\centerline{\Largedvng 32} श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वचः . यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया .. 1..\\ न मे विदुः सुरगणाः प्रभवं न महर्षयः . अहमादिर्हि देवानां महर्षीणां च सर्वशः .. 2..\\ यो मामजमनादिं च वेत्ति लोकमहेश्वरम् . असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते .. 3..\\ बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः . सुखं दुःखं भवोऽभावो भयं चाभयमेव च .. 4..\\ अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः . भवन्ति भावा भूतानां मत्त एव पृथग्विधाः .. 5..\\ महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा . मद्भावा मानसा जाता येषां लोक इमाः प्रजाः .. 6..\\ एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः . सोऽविकम्पेन योगेन युज्यते नात्र संशयः .. 7..\\ अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते . इति मत्वा भजन्ते मां बुधा भावसमन्विताः .. 8..\\ मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् . कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च .. 9..\\ तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् . ददामि बुद्धियोगं तं येन मामुपयान्ति ते .. 10..\\ तेषामेवानुकम्पार्थमहमज्ञानजं तमः . नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता .. 11..\\ अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् . पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् .. 12..\\ आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा . असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे .. 13..\\ सर्वमेतदृतं मन्ये यन्मां वदसि केशव . न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः .. 14..\\ स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम . भूतभावन भूतेश देवदेव जगत्पते .. 15..\\ वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः . याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि .. 16..\\ कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् . केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया .. 17..\\ विस्तरेणात्मनो योगं विभूतिं च जनार्दन . भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् .. 18..\\ श्रीभगवानुवाच हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः . प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे .. 19..\\ अहमात्मा गुडाकेश सर्वभूताशयस्थितः . अहमादिश्च मध्यं च भूतानाम् अन्त एव च .. 20..\\ आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् . मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी .. 21..\\ वेदानां सामवेदोऽस्मि देवानामस्मि वासवः . इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना .. 22..\\ रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् . वसूनां पावकश्चास्मि मेरुः शिखरिणाम् अहम् .. 23..\\ पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् . सेनानीनामहं स्कन्दः सरसामस्मि सागरः .. 24..\\ महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् . यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः .. 25..\\ अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः . गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः .. 26..\\ उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् . ऐरावतं गजेन्द्राणां नराणां च नराधिपम् .. 27..\\ आयुधानामहं वज्रं धेनूनामस्मि कामधुक् . प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः .. 28..\\ अनन्तश्चास्मि नागानां वरुणो यादसाम् अहम् . पितॄणामर्यमा चास्मि यमः संयमताम् अहम् .. 29..\\ प्रह्लादश्चास्मि दैत्यानां कालः कलयताम् अहम् . मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् .. 30..\\ पवनः पवतामस्मि रामः शस्त्रभृताम् अहम् . झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी .. 31..\\ सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन . अध्यात्मविद्या विद्यानां वादः प्रवदताम् अहम् .. 32..\\ अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च . अहमेवाक्षयः कालो धाताहं विश्वतोमुखः .. 33..\\ मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् . कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा .. 34..\\ बृहत्साम तथा साम्नां गायत्री छन्दसाम् अहम् . मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः .. 35..\\ द्यूतं छलयतामस्मि तेजस्तेजस्विनाम् अहम् . जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववताम् अहम् .. 36..\\ वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः . मुनीनामप्यहं व्यासः कवीनामुशना कविः .. 37..\\ दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् . मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् .. 38..\\ यच्चापि सर्वभूतानां बीजं तदहमर्जुन . न तदस्ति विना यत्स्यान्मया भूतं चराचरम् .. 39..\\ नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप . एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया .. 40..\\ यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा . तत्तदेवावगच्छ त्वं मम तेजोऽंशसम्भवम् .. 41..\\ अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन . विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् .. 42..\\ \medskip\hrule\medskip\centerline{\Largedvng 33} अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् . यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम .. 1..\\ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया . त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् .. 2..\\ एवमेतद्यथात्थ त्वमात्मानं परमेश्वर . द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम .. 3..\\ मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो . योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् .. 4..\\ श्रीभगवानुवाच पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः . नानाविधानि दिव्यानि नानावर्णाकृतीनि च .. 5..\\ पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा . बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत .. 6..\\ इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् . मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि .. 7..\\ न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा . दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् .. 8..\\ सञ्जय उवाच एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः . दर्शयामास पार्थाय परमं रूपमैश्वरम् .. 9..\\ अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् . अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् .. 10..\\ दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् . सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् .. 11..\\ दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता . यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः .. 12..\\ तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा . अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा .. 13..\\ ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः . प्रणम्य शिरसा देवं कृताञ्जलिरभाषत .. 14..\\ अर्जुन उवाच पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् . ब्रह्माणमीशं कमलासनस्थम् ऋषींश्च सर्वानुरगांश्च दिव्यान् .. 15..\\ अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वा सर्वतोऽनन्तरूपम् . नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप .. 16..\\ किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् . पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम् .. 17..\\ त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् . त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे .. 18..\\ अनादिमध्यान्तमनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रम् . पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् .. 19..\\ द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः . दृष्ट्वाद्भुतं रूपमिदं तवोग्रं लोकत्रयं प्रव्यथितं महात्मन् .. 20..\\ अमी हि त्वा सुरसङ्घा विशन्ति के चिद्भीताः प्राञ्जलयो गृणन्ति . स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः .. 21..\\ रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश् च . गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश् चैव सर्वे .. 22..\\ रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् . बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् .. 23..\\ नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् . दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो .. 24..\\ दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसंनिभानि . दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास .. 25..\\ अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः . भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः .. 26..\\ वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि . के चिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः .. 27..\\ यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति . तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति .. 28..\\ यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः . तथैव नाशाय विशन्ति लोकास् तवापि वक्त्राणि समृद्धवेगाः .. 29..\\ लेलिह्यसे ग्रसमानः समन्ताल् लोकान्समग्रान्वदनैर्ज्वलद्भिः . तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो .. 30..\\ आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद . विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् .. 31..\\ श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः . ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः .. 32..\\ तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् . मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् .. 33..\\ द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् . मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् .. 34..\\ सञ्जय उवाच एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी . नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य .. 35..\\ अर्जुन उवाच स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च . रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः .. 36..\\ कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे . अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् .. 37..\\ त्वमादिदेवः पुरुषः पुराणस् त्वमस्य विश्वस्य परं निधानम् . वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप .. 38..\\ वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश् च . नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते .. 39..\\ नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व . अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः .. 40..\\ सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति . अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि .. 41..\\ यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु . एकोऽथ वाप्यच्युत तत्समक्षं तत्क्षामये त्वाम् अहमप्रमेयम् .. 42..\\ पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् . न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव .. 43..\\ तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् . पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् .. 44..\\ अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे . तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास .. 45..\\ किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुमहं तथैव . तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते .. 46..\\ श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् . तेजोमयं विश्वमनन्तम् आद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् .. 47..\\ न वेद यज्ञाध्ययनैर्न दानैर् न च क्रियाभिर्न तपोभिरुग्रैः . एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर .. 48..\\ मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ् ममेदम् . व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य .. 49..\\ सञ्जय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः . आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा .. 50..\\ अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन . इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः .. 51..\\ श्रीभगवानुवाच सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम . देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः .. 52..\\ नाहं वेदैर्न तपसा न दानेन न चेज्यया . शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा .. 53..\\ भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन . ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप .. 54..\\ मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः . निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव .. 55..\\ \medskip\hrule\medskip\centerline{\Largedvng 34} अर्जुन उवाच एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते . ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः .. 1..\\ श्रीभगवानुवाच मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते . श्रद्धया परयोपेतास्ते मे युक्ततमा मताः .. 2..\\ ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते . सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् .. 3..\\ संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः . ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः .. 4..\\ क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् . अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते .. 5..\\ ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः . अनन्येनैव योगेन मां ध्यायन्त उपासते .. 6..\\ तेषामहं समुद्धर्ता मृत्युसंसारसागरात् . भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् .. 7..\\ मय्येव मन आधत्स्व मयि बुद्धिं निवेशय . निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः .. 8..\\ अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् . अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय .. 9..\\ अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव . मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि .. 10..\\ अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः . सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् .. 11..\\ श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते . ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् .. 12..\\ अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च . निर्ममो निरहङ्कारः समदुःखसुखः क्षमी .. 13..\\ सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः . मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः .. 14..\\ यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः . हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः .. 15..\\ अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः . सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः .. 16..\\ यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति . शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः .. 17..\\ समः शत्रौ च मित्रे च तथा मानापमानयोः . शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः .. 18..\\ तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केन चित् . अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः .. 19..\\ ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते . श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः .. 20..\\ \medskip\hrule\medskip\centerline{\Largedvng 35} श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते . एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः .. 1..\\ क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत . क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम .. 2..\\ तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश् च यत् . स च यो यत्प्रभावश्च तत्समासेन मे शृणु .. 3..\\ ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् . ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः .. 4..\\ महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च . इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः .. 5..\\ इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः . एतत्क्षेत्रं समासेन सविकारमुदाहृतम् .. 6..\\ अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् . आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः .. 7..\\ इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च . जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् .. 8..\\ असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु . नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु .. 9..\\ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी . विविक्तदेशसेवित्वमरतिर्जनसंसदि .. 10..\\ अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् . एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा .. 11..\\ ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते . अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते .. 12..\\ सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् . सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति .. 13..\\ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् . असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च .. 14..\\ बहिरन्तश्च भूतानामचरं चरमेव च . सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् .. 15..\\ अविभक्तं च भूतेषु विभक्तमिव च स्थितम् . भूतभर्तृच तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च .. 16..\\ ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते . ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् .. 17..\\ इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः . मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते .. 18..\\ प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि . विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् .. 19..\\ कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते . पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते .. 20..\\ पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् . कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु .. 21..\\ उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः . परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः .. 22..\\ य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह . सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते .. 23..\\ ध्यानेनात्मनि पश्यन्ति के चिदात्मानमात्मना . अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे .. 24..\\ अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते . तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः .. 25..\\ यावत्सञ्जायते किं चित्सत्त्वं स्थावरजङ्गमम् . क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ .. 26..\\ समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् . विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति .. 27..\\ समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् . न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् .. 28..\\ प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः . यः पश्यति तथात्मानमकर्तारं स पश्यति .. 29..\\ यदा भूतपृथग्भावमेकस्थमनुपश्यति . तत एव च विस्तारं ब्रह्म सम्पद्यते तदा .. 30..\\ अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः . शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते .. 31..\\ यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते . सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते .. 32..\\ यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः . क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत .. 33..\\ क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा . भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् .. 34..\\ \medskip\hrule\medskip\centerline{\Largedvng 36} श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् . यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः .. 1..\\ इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः . सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च .. 2..\\ मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् . सम्भवः सर्वभूतानां ततो भवति भारत .. 3..\\ सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः . तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता .. 4..\\ सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः . निबध्नन्ति महाबाहो देहे देहिनमव्ययम् .. 5..\\ तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् . सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ .. 6..\\ रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् . तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् .. 7..\\ तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् . प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत .. 8..\\ सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत . ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत .. 9..\\ रजस्तमश्चाभिभूय सत्त्वं भवति भारत . रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा .. 10..\\ सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते . ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत .. 11..\\ लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा . रजस्येतानि जायन्ते विवृद्धे भरतर्षभ .. 12..\\ अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च . तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन .. 13..\\ यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् . तदोत्तमविदां लोकानमलान्प्रतिपद्यते .. 14..\\ रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते . तथा प्रलीनस्तमसि मूढयोनिषु जायते .. 15..\\ कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् . रजसस्तु फलं दुःखमज्ञानं तमसः फलम् .. 16..\\ सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च . प्रमादमोहौ तमसो भवतोऽज्ञानमेव च .. 17..\\ ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः . जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः .. 18..\\ नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति . गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति .. 19..\\ गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् . जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते .. 20..\\ अर्जुन उवाच कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो . किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते .. 21..\\ श्रीभगवानुवाच प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव . न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति .. 22..\\ उदासीनवदासीनो गुणैर्यो न विचाल्यते . गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते .. 23..\\ समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः . तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः .. 24..\\ मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः . सर्वारम्भपरित्यागी गुणातीतः स उच्यते .. 25..\\ मां च योऽव्यभिचारेण भक्तियोगेन सेवते . स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते .. 26..\\ ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च . शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च .. 27..\\ \medskip\hrule\medskip\centerline{\Largedvng 37} श्रीभगवानुवाच ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् . छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् .. 1..\\ अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः . अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके .. 2..\\ न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा . अश्वत्थमेनं सुविरूढमूलम् असङ्गशस्त्रेण दृढेन छित्त्वा .. 3..\\ ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः . तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी .. 4..\\ निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः . द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर् गच्छन्त्यमूढाः पदमव्ययं तत् .. 5..\\ न तद्भासयते सूर्यो न शशाङ्को न पावकः . यद्गत्वा न निवर्तन्ते तद्धाम परमं मम .. 6..\\ ममैवांशो जीवलोके जीवभूतः सनातनः . मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति .. 7..\\ शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः . गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् .. 8..\\ श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च . अधिष्ठाय मनश्चायं विषयानुपसेवते .. 9..\\ उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् . विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः .. 10..\\ यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् . यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः .. 11..\\ यदादित्यगतं तेजो जगद्भासयतेऽखिलम् . यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् .. 12..\\ गामाविश्य च भूतानि धारयाम्यहमोजसा . पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः .. 13..\\ अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः . प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् .. 14..\\ सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च . वेदैश् च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् .. 15..\\ द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च . क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते .. 16..\\ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः . यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः .. 17..\\ यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः . अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः .. 18..\\ यो मामेवमसंमूढो जानाति पुरुषोत्तमम् . स सर्वविद्भजति मां सर्वभावेन भारत .. 19..\\ इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ . एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत .. 20..\\ \medskip\hrule\medskip\centerline{\Largedvng 38} श्रीभगवानुवाच अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः . दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् .. 1..\\ अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् . दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् .. 2..\\ तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता . भवन्ति सम्पदं दैवीमभिजातस्य भारत .. 3..\\ दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च . अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् .. 4..\\ दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता . मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव .. 5..\\ द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च . दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु .. 6..\\ प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः . न शौचं नापि चाचारो न सत्यं तेषु विद्यते .. 7..\\ असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् . अपरस्परसम्भूतं किमन्यत्कामहइतुकम् .. 8..\\ एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः . प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः .. 9..\\ काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः . मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः .. 10..\\ चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः . कामोपभोगपरमा एतावदिति निश्चिताः .. 11..\\ आशापाशशतैर्बद्धाः कामक्रोधपरायणाः . ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् .. 12..\\ इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् . इदमस्तीदमपि मे भविष्यति पुनर्धनम् .. 13..\\ असौ मया हतः शत्रुर्हनिष्ये चापरानपि . ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी .. 14..\\ आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया . यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः .. 15..\\ अनेकचित्तविभ्रान्ता मोहजालसमावृताः . प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ .. 16..\\ आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः . यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् .. 17..\\ अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः . मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः .. 18..\\ तानहं द्विषतः क्रूरान्संसारेषु नराधमान् . क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु .. 19..\\ आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि . मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् .. 20..\\ त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः . कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् .. 21..\\ एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः . आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् .. 22..\\ यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः . न स सिद्धिमवाप्नोति न सुखं न परां गतिम् .. 23..\\ तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ . ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि .. 24..\\ \medskip\hrule\medskip\centerline{\Largedvng 39} अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः . तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः .. 1..\\ श्रीभगवानुवाच त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा . सात्त्विकी राजसी चैव तामसी चेति तां शृणु .. 2..\\ सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत . श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः .. 3..\\ यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः . प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः .. 4..\\ अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः . दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः .. 5..\\ कर्शयन्तः शरीरस्थं भूतग्राममचेतसः . मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् .. 6..\\ आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः . यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु .. 7..\\ आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः . रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः .. 8..\\ कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः . आहारा राजसस्येष्टा दुःखशोकामयप्रदाः .. 9..\\ यातयामं गतरसं पूति पर्युषितं च यत् . उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् .. 10..\\ अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते . यष्टव्यमेवेति मनः समाधाय स सात्त्विकः .. 11..\\ अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् . इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् .. 12..\\ विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् . श्रद्धाविरहितं यज्ञं तामसं परिचक्षते .. 13..\\ देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् . ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते .. 14..\\ अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् . स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते .. 15..\\ मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः . भावसंशुद्धिरित्येतत्तपो मानसमुच्यते .. 16..\\ श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः . अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते .. 17..\\ सत्कारमानपूजार्थं तपो दम्भेन चैव यत् . क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् .. 18..\\ मूढग्राहेणात्मनो यत्पीडया क्रियते तपः . परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् .. 19..\\ दातव्यमिति यद्दानं दीयतेऽनुपकारिणे . देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् .. 20..\\ यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः . दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् .. 21..\\ अदेशकाले यद्दानमपात्रेभ्यश्च दीयते . असत्कृतमवज्ञातं तत्तामसमुदाहृतम् .. 22..\\ ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः . ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा .. 23..\\ तस्मादोम् इत्युदाहृत्य यज्ञदानतपःक्रियाः . प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् .. 24..\\ तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः . दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः .. 25..\\ सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते . प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते .. 26..\\ यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते . कर्म चैव तदर्थीयं सदित्येवाभिधीयते .. 27..\\ अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् . असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह .. 28..\\ \medskip\hrule\medskip\centerline{\Largedvng 40} अर्जुन उवाच संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् . त्यागस्य च हृषीकेश पृथक्केशिनिषूदन .. 1..\\ श्रीभगवानुवाच काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः . सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः .. 2..\\ त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः . यज्ञदानतपःकर्म न त्याज्यमिति चापरे .. 3..\\ निश्चयं शृणु मे तत्र त्यागे भरतसत्तम . त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः .. 4..\\ यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् . यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् .. 5..\\ एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च . कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् .. 6..\\ नियतस्य तु संन्यासः कर्मणो नोपपद्यते . मोहात्तस्य परित्यागस्तामसः परिकीर्तितः .. 7..\\ दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् . स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् .. 8..\\ कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन . सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः .. 9..\\ न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते . त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः .. 10..\\ न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः . यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते .. 11..\\ अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् . भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्व चित् .. 12..\\ पञ्चैतानि महाबाहो कारणानि निबोध मे . साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् .. 13..\\ अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् . विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् .. 14..\\ शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः . न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः .. 15..\\ तत्रैवं सति कर्तारमात्मानं केवलं तु यः . पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः .. 16..\\ यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते . हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते .. 17..\\ ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना . करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः .. 18..\\ ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः . प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि .. 19..\\ सर्वभूतेषु येनैकं भावमव्ययमीक्षते . अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् .. 20..\\ पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् . वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् .. 21..\\ यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहइतुकम् . अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् .. 22..\\ नियतं सङ्गरहितमरागद्वेषतः कृतम् . अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते .. 23..\\ यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः . क्रियते बहुलायासं तद्राजसमुदाहृतम् .. 24..\\ अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् . मोहादारभ्यते कर्म यत्तत्तामसमुच्यते .. 25..\\ मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः . सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते .. 26..\\ रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः . हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः .. 27..\\ अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः . विषादी दीर्घसूत्री च कर्ता तामस उच्यते .. 28..\\ बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु . प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय .. 29..\\ प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये . बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी .. 30..\\ यया धर्ममधर्मं च कार्यं चाकार्यमेव च . अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी .. 31..\\ अधर्मं धर्ममिति या मन्यते तमसावृता . सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी .. 32..\\ धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः . योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी .. 33..\\ यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन . प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी .. 34..\\ यया स्वप्नं भयं शोकं विषादं मदमेव च . न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी .. 35..\\ सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ . अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति .. 36..\\ यत्तदग्रे विषमिव परिणामेऽमृतोपमम् . तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् .. 37..\\ विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् . परिणामे विषमिव तत्सुखं राजसं स्मृतम् .. 38..\\ यदग्रे चानुबन्धे च सुखं मोहनमात्मनः . निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् .. 39..\\ न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः . सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः .. 40..\\ ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप . कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः .. 41..\\ शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च . ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् .. 42..\\ शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् . दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् .. 43..\\ कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् . परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् .. 44..\\ स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः . स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु .. 45..\\ यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् . स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः .. 46..\\ श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् . स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् .. 47..\\ सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् . सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः .. 48..\\ असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः . नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति .. 49..\\ सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे . समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा .. 50..\\ बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च . शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च .. 51..\\ विविक्तसेवी लघ्वाशी यतवाक्कायमानसः . ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः .. 52..\\ अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् . विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते .. 53..\\ ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति . समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् .. 54..\\ भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः . ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् .. 55..\\ सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः . मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् .. 56..\\ चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः . बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव .. 57..\\ मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि . अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि .. 58..\\ यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे . मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति .. 59..\\ स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा . कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् .. 60..\\ ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति . भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया .. 61..\\ तमेव शरणं गच्छ सर्वभावेन भारत . तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् .. 62..\\ इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया . विमृश्यैतदशेषेण यथेच्छसि तथा कुरु .. 63..\\ सर्वगुह्यतमं भूयः शृणु मे परमं वचः . इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् .. 64..\\ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु . मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे .. 65..\\ सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज . अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः .. 66..\\ इदं ते नातपस्काय नाभक्ताय कदा चन . न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति .. 67..\\ य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति . भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः .. 68..\\ न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः . भविता न च मे तस्मादन्यः प्रियतरो भुवि .. 69..\\ अध्येष्यते च य इमं धर्म्यं संवादमावयोः . ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः .. 70..\\ श्रद्धावाननसूयश्च शृणुयादपि यो नरः . सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् .. 71..\\ कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा . कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय .. 72..\\ अर्जुन उवाच नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत . स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव .. 73..\\ सञ्जय उवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मनः . संवादमिममश्रौषमद्भुतं रोमहर्षणम् .. 74..\\ व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् . योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् .. 75..\\ राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् . केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः .. 76..\\ तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः . विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः .. 77..\\ यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः . तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम .. 78..\\ \medskip\hrule\medskip\centerline{\Largedvng 41} सञ्जय उवाच ततो धनञ्जयं दृष्ट्वा बाणगाण्डीवधारिणम् . पुनरेव महानादं व्यसृजन्त महारथाः .. 1..\\ पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः . दध्मुश्च मुदिताः शङ्खान्वीराः सागरसम्भवान् .. 2..\\ ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः . सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत् .. 3..\\ अथ देवाः सगन्धर्वाः पितरश्च जनेश्वर . सिद्धचारणसङ्घाश्च समीयुस्ते दिदृक्षया .. 4..\\ ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम् . समीयुस्तत्र सहिता द्रष्टुं तद्वैशसं महत् .. 5..\\ ततो युधिष्ठिरो दृष्ट्वा युद्धाय सुसमुद्यते . ते सेने सागरप्रख्ये मुहुः प्रचलिते नृप .. 6..\\ विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् . अवरुह्य रथात्तूर्णं पद्भ्यामेव कृताञ्जलिः .. 7..\\ पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः . वाग्यतः प्रययौ येन प्राङ्मुखो रिपुवाहिनीम् .. 8..\\ तं प्रयान्तमभिप्रेक्ष्य कुन्तीपुत्रो धनञ्जयः . अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात् .. 9..\\ वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम ह . यथामुख्याश्च राजानस्तमन्वाजग्मुरुत्सुकाः .. 10..\\ अर्जुन उवाच किं ते व्यवसितं राजन्यदस्मानपहाय वै . पद्भ्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम् .. 11..\\ भीमसेन उवाच क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः . दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव .. 12..\\ नकुल उवाच एवङ्गते त्वयि ज्येष्ठे मम भ्रातरि भारत . भीर्मे दुनोति हृदयं ब्रूहि गन्ता भवान्क्व नु .. 13..\\ सहदेव उवाच अस्मिन्रणसमूहे वै वर्तमाने महाभये . योद्धव्ये क्व नु गन्तासि शत्रूनभिमुखो नृप .. 14..\\ सञ्जय उवाच एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दन . नोवाच वाग्यतः किं चिद्गच्छत्येव युधिष्ठिरः .. 15..\\ तानुवाच महाप्राज्ञो वासुदेवो महामनाः . अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव .. 16..\\ एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च . अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः .. 17..\\ श्रूयते हि पुराकल्पे गुरूनननुमान्य यः . युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः .. 18..\\ अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः . ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम .. 19..\\ एवं ब्रुवति कृष्णे तु धार्तराष्ट्रचमूं प्रति . हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन् .. 20..\\ दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः . मिथः सङ्कथयां चक्रुर्नेशोऽस्ति कुलपांसनः .. 21..\\ व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकात् . युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः .. 22..\\ धनञ्जये कथं नाथे पाण्डवे च वृकोदरे . नकुले सहदेवे च भीतोऽभ्येति च पाण्डवः .. 23..\\ न नूनं क्षत्रियकुले जातः सम्प्रथिते भुवि . यथास्य हृदयं भीतमल्पसत्त्वस्य संयुगे .. 24..\\ ततस्ते क्षत्रियाः सर्वे प्रशंसन्ति स्म कौरवान् . हृष्टाः सुमनसो भूत्वा चैलानि दुधुवुः पृथक् .. 25..\\ व्यनिन्दन्त ततः सर्वे योधास्तत्र विशां पते . युधिष्ठिरं ससोदर्यं सहितं केशवेन ह .. 26..\\ ततस्तत्कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम् . निःशब्दमभवत्तूर्णं पुनरेव विशां पते .. 27..\\ किं नु वक्ष्यति राजासौ किं भीष्मः प्रतिवक्ष्यति . किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति .. 28..\\ विवक्षितं किमस्येति संशयः सुमहानभूत् . उभयोः सेनयो राजन्युधिष्ठिरकृते तदा .. 29..\\ स विगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् . भीष्ममेवाभ्ययात्तूर्णं भ्रातृभिः परिवारितः .. 30..\\ तमुवाच ततः पादौ कराभ्यां पीड्य पाण्डवः . भीष्मं शान्तनवं राजा युद्धाय समुपस्थितम् .. 31..\\ युधिष्ठिर उवाच आमन्त्रये त्वां दुर्धर्ष योत्स्ये तात त्वया सह . अनुजानीहि मां तात आशिषश् च प्रयोजय .. 32..\\ भीष्म उवाच यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते . शपेयं त्वां महाराज पराभावाय भारत .. 33..\\ प्रीतोऽस्मि पुत्र युध्यस्व जयमाप्नुहि पाण्डव . यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे .. 34..\\ व्रियतां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि . एवं गते महाराज न तवास्ति पराजयः .. 35..\\ अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्य चित् . इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः .. 36..\\ अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन . हृतोऽस्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि .. 37..\\ युधिष्ठिर उवाच मन्त्रयस्व महाप्राज्ञ हितैषी मम नित्यशः . युध्यस्व कौरवस्यार्थे ममैष सततं वरः .. 38..\\ भीष्म उवाच राजन्किमत्र साह्यं ते करोमि कुरुनन्दन . कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम् .. 39..\\ युधिष्ठिर उवाच कथं जयेयं सङ्ग्रामे भवन्तमपराजितम् . एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि .. 40..\\ भीष्म उवाच न तं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे . विजयेत पुमान्कश्चिदपि साक्षाच्छतक्रतुः .. 41..\\ युधिष्ठिर उवाच हन्त पृच्छामि तस्मात्त्वां पितामह नमोऽस्तु ते . जयोपायं ब्रवीहि त्वमात्मनः समरे परैः .. 42..\\ भीष्म उवाच न शत्रुं तात पश्यामि समरे यो जयेत माम् . न तावन्मृत्युकालो मे पुनरागमनं कुरु .. 43..\\ सञ्जय उवाच ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन . शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च .. 44..\\ प्रायात्पुनर्महाबाहुराचार्यस्य रथं प्रति . पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह .. 45..\\ स द्रोणमभिवाद्याथ कृत्वा चैव प्रदक्षिणम् . उवाच वाचा दुर्धर्षमात्मनिःश्रेयसं वचः .. 46..\\ आमन्त्रये त्वां भगवन्योत्स्ये विगतकल्मषः . जयेयं च रिपून्सर्वाननुज्ञातस्त्वया द्विज .. 47..\\ द्रोण उवाच यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः . शपेयं त्वां महाराज पराभावाय सर्वशः .. 48..\\ तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयानघ . अनुजानामि युध्यस्व विजयं समवाप्नुहि .. 49..\\ करवाणि च ते कामं ब्रूहि यत्तेऽभिकाङ्क्षितम् . एवं गते महाराज युद्धादन्यत्किमिच्छसि .. 50..\\ अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्य चित् . इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः .. 51..\\ अतस्त्वां क्लीबवद्ब्रूमो युद्धादन्यत्किमिच्छसि . योत्स्यामि कौरवस्यार्थे तवाशास्यो जयो मया .. 52..\\ युधिष्ठिर उवाच जयमाशास्स्व मे ब्रह्मन्मन्त्रयस्व च मद्धितम् . युध्यस्व कौरवस्यार्थे वर एष वृतो मया .. 53..\\ द्रोण उवाच ध्रुवस्ते विजयो राजन्यस्य मन्त्री हरिस्तव . अहं च त्वाभिजानामि रणे शत्रून्विजेष्यसि .. 54..\\ यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः . युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते .. 55..\\ युधिष्ठिर उवाच पृच्छामि त्वां द्विजश्रेष्ठ शृणु मे यद्विवक्षितम् . कथं जयेयं सङ्ग्रामे भवन्तमपराजितम् .. 56..\\ द्रोण उवाच न तेऽस्ति विजयस्तावद्यावद्युध्याम्यहं रणे . ममाशु निधने राजन्यतस्व सह सोदरैः .. 57..\\ युधिष्ठिर उवाच हन्त तस्मान्महाबाहो वधोपायं वदात्मनः . आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते .. 58..\\ द्रोण उवाच न शत्रुं तात पश्यामि यो मां हन्याद्रणे स्थितम् . युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम् .. 59..\\ ऋते प्रायगतं राजन्न्यस्तशस्त्रमचेतनम् . हन्यान्मां युधि योधानां सत्यमेतद्ब्रवीमि ते .. 60..\\ शस्त्रं चाहं रणे जह्यां श्रुत्वा सुमहदप्रियम् . श्रद्धेयवाक्यात्पुरुषादेतत्सत्यं ब्रवीमि ते .. 61..\\ सञ्जय उवाच एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः . अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति .. 62..\\ सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् . उवाच दुर्धर्षतमं वाक्यं वाक्यविशारदः .. 63..\\ अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः . जयेयं च रिपून्सर्वाननुज्ञातस्त्वयानघ .. 64..\\ कृप उवाच यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः . शपेयं त्वां महाराज पराभावाय सर्वशः .. 65..\\ अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्य चित् . इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः .. 66..\\ तेषामर्थे महाराज योद्धव्यमिति मे मतिः . अतस्त्वां क्लीबवद्ब्रूमि युद्धादन्यत्किमिच्छसि .. 67..\\ युधिष्ठिर उवाच हन्त पृच्छामि ते तस्मादाचार्य शृणु मे वचः .. 68..\\ सञ्जय उवाच इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः . तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम् . अवध्योऽहं महीपाल युध्यस्व जयमाप्नुहि .. 69..\\ प्रीतस्त्वभिगमेनाहं जयं तव नराधिप . आशासिष्ये सदोत्थाय सत्यमेतद्ब्रवीमि ते .. 70..\\ एतच्छ्रुत्वा महाराज गौतमस्य वचस्तदा . अनुमान्य कृपं राजा प्रययौ येन मद्रराट् .. 71..\\ स शल्यमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् . उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः .. 72..\\ अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः . जयेयं च महाराज अनुज्ञातस्त्वया रिपून् .. 73..\\ शल्य उवाच यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः . शपेयं त्वां महाराज पराभावाय वै रणे .. 74..\\ तुष्टोऽस्मि पूजितश्चास्मि यत्काङ्क्षसि तदस्तु ते . अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि .. 75..\\ ब्रूहि चैव परं वीर केनार्थः किं ददामि ते . एवं गते महाराज युद्धादन्यत्किमिच्छसि .. 76..\\ अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्य चित् . इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः .. 77..\\ करिष्यामि हि ते कामं भागिनेय यथेप्सितम् . ब्रवीम्यतः क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि .. 78..\\ युधिष्ठिर उवाच मन्त्रयस्व महाराज नित्यं मद्धितमुत्तमम् . कामं युध्य परस्यार्थे वरमेतद्वृणोम्यहम् .. 79..\\ शल्य उवाच ब्रूहि किमत्र साह्यं ते करोमि नृपसत्तम . कामं योत्स्ये परस्यार्थे वृतोऽस्म्यर्थेन कौरवैः .. 80..\\ युधिष्ठिर उवाच स एव मे वरः सत्य उद्योगे यस्त्वया कृतः . सूतपुत्रस्य सङ्ग्रामे कार्यस्तेजोवधस्त्वया .. 81..\\ शल्य उवाच सम्पत्स्यत्येष ते कामः कुन्तीपुत्र यथेप्सितः . गच्छ युध्यस्व विस्रब्धं प्रतिजाने जयं तव .. 82..\\ सञ्जय उवाच अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम् . निर्जगाम महासैन्याद्भ्रातृभिः परिवारितः .. 83..\\ वासुदेवस्तु राधेयमाहवेऽभिजगाम वै . तत एनमुवाचेदं पाण्डवार्थे गदाग्रजः .. 84..\\ श्रुतं मे कर्ण भीष्मस्य द्वेषात्किल न योत्स्यसि . अस्मान्वरय राधेय यावद्भीष्मो न हन्यते .. 85..\\ हते तु भीष्मे राधेय पुनरेष्यसि संयुगे . धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत्समम् .. 86..\\ कर्ण उवाच न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव . त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम् .. 87..\\ सञ्जय उवाच तच्छ्रुत्वा वचनं कृष्णः संन्यवर्तत भारत . युधिष्ठिरपुरोगैश्च पाण्डवैः सह सङ्गतः .. 88..\\ अथ सैन्यस्य मध्ये तु प्राक्रोशत्पाण्डवाग्रजः . योऽस्मान्वृणोति तदहं वरये साह्यकारणात् .. 89..\\ अथ तान्समभिप्रेक्ष्य युयुत्सुरिदमब्रवीत् . प्रीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम् .. 90..\\ अहं योत्स्यामि मिषतः संयुगे धार्तराष्ट्रजान् . युष्मदर्थे महाराज यदि मां वृणुषेऽनघ .. 91..\\ युधिष्ठिर उवाच एह्येहि सर्वे योत्स्यामस्तव भ्रातॄनपण्डितान् . युयुत्सो वासुदेवश्च वयं च ब्रूम सर्वशः .. 92..\\ वृणोमि त्वां महाबाहो युध्यस्व मम कारणात् . त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते .. 93..\\ भजस्वास्मान्राजपुत्र भजमानान्महाद्युते . न भविष्यति दुर्बुद्धिर्धार्तराष्ट्रोऽत्यमर्षणः .. 94..\\ सञ्जय उवाच ततो युयुत्सुः कौरव्यः परित्यज्य सुतांस्तव . जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम् .. 95..\\ ततो युधिष्ठिरो राजा सम्प्रहृष्टः सहानुजैः . जग्राह कवचं भूयो दीप्तिमत्कनकोज्ज्वलम् .. 96..\\ प्रत्यपद्यन्त ते सर्वे रथान्स्वान्पुरुषर्षभाः . ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः .. 97..\\ अवादयन्दुन्दुभींश्च शतशश्चैव पुष्करान् . सिंहनादांश्च विविधान्विनेदुः पुरुषर्षभाः .. 98..\\ रथस्थान्पुरुषव्याघ्रान्पाण्डवान्प्रेक्ष्य पार्थिवाः . धृष्टद्युम्नादयः सर्वे पुनर्जहृषिरे मुदा .. 99..\\ गौरवं पाण्डुपुत्राणां मान्यान्मानयतां च तान् . दृष्ट्वा महीक्षितस्तत्र पूजयां चक्रिरे भृशम् .. 100..\\ सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम् . दयां च ज्ञातिषु परां कथयां चक्रिरे नृपाः .. 101..\\ साधु साध्विति सर्वत्र निश्चेरुः स्तुतिसंहिताः . वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षिणीः .. 102..\\ म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तदा . वृत्तं तत्पाण्डुपुत्राणां रुरुदुस्ते सगद्गदाः .. 103..\\ ततो जघ्नुर्महाभेरीः शतशश्चैव पुष्करान् . शङ्खांश्च गोक्षीरनिभान्दध्मुर्हृष्टा मनस्विनः .. 104..\\ \medskip\hrule\medskip\centerline{\Largedvng 42} ध्र् एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च . के पूर्वं प्राहरंस्तत्र कुरवः पाण्डवास्तथा .. 1..\\ s भ्रातृभिः सहितो राजन्पुत्रो दुर्योधनस्तव . भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया .. 2..\\ तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः . भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः .. 3..\\ क्ष्वेडाः किल किला शब्दः क्रकचा गोविषाणिकाः . भेरीमृदङ्गमुरजा हयकुञ्जरनिस्वनाः .. 4..\\ उभयोः सेनयो राजंस्ततस्तेऽस्मान्समद्रवन् . वयं प्रतिनदन्तश्च तदासीत्तुमुलं महत् .. 5..\\ महान्त्यनीकानि महासमुच्छ्रये समागमे पाण्डव धार्तराष्ट्रयोः . चकम्पिरे शङ्खमृदङ्ग निस्वनैः प्रकम्पितानीव वनानि वायुना .. 6..\\ नरेन्द्र नागाश्वरथाकुलानाम् अभ्यायतीनामशिवे मुहूर्ते . बभूव घोषस्तुमुलश्चमूनां वातोद्धुतानामिव सागराणाम् .. 7..\\ तस्मिन्समुत्थिते शब्दे तुमुले लोमहर्षणे . भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा .. 8..\\ शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम् . सिंहनादं च सैन्यानां भीमसेनरवोऽभ्यभूत् .. 9..\\ हयानां हेषमाणानामनीकेषु सहस्रशः . सर्वानभ्यभवच्छब्दान्भीमसेनस्य निस्वनः .. 10..\\ तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः . जीमूतस्येव नदतः शक्राशनिसमस्वनम् .. 11..\\ वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः . शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः .. 12..\\ दर्शयन्घोरमात्मानं महाभ्रमिव नारयन् . विभीषयंस्तव सुतांस्तव सेनां समभ्ययात् .. 13..\\ तमायान्तं महेष्वासं सोदर्याः पर्यवारयन् . छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् .. 14..\\ दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः . दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृप .. 15..\\ विविंशतिश्चित्रसेनो विकर्णश्च महारथः . पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् .. 16..\\ महाचापानि धुन्वन्तो जलदा इव विद्युतः . आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् .. 17..\\ अथ तान्द्रौपदीपुत्राः सौभद्रश्च महारथ . नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः .. 18..\\ धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः . वज्रैरिव महावेगैः शिखराणि धराभृताम् .. 19..\\ तस्मिन्प्रथमसंमर्दे भीम ज्यातलनिस्वने . तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः .. 20..\\ लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ . निमित्तवेधिनां राजञ्शरानुत्सृजतां भृशम् .. 21..\\ नोपशाम्यति निर्घोषो धनुषां कूजतां तथा . विनिश्चेरुः शरा दीप्ता ज्योतींषीव नभस्तलात् .. 22..\\ सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत . ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् .. 23..\\ ततस्ते जातसंरम्भाः परस्परकृतागसः . अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः .. 24..\\ कुरुपाण्डवसेने ते हस्त्यश्वरथसङ्कुले . शुशुभाते रणेऽतीव पटे चित्रगते इव .. 25..\\ ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः . सह सैन्याः समापेतुः पुत्रस्य तव शासनात् .. 26..\\ युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः . विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् .. 27..\\ उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः . अन्तर्धीयत चादित्यः सैन्येन रजसावृतः .. 28..\\ प्रयुद्धानां प्रभग्नानां पुनरावर्तताम् अपि . नात्र स्वेषां परेषां वा विशेषः समजायत .. 29..\\ तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये . अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 43} s पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशां पते . प्रावर्तत महाघोरं राज्ञां देहावकर्तनम् .. 1..\\ कुरूणां पाण्डवानां च सङ्ग्रामे विजिगीषताम् . सिंहानामिव संह्रादो दिवमुर्वीं च नादयन् .. 2..\\ आसीत्किल किला शब्दस्तलशङ्खरवैः सह . जज्ञिरे सिंहनादाश्च शूराणां प्रतिगर्जताम् .. 3..\\ तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ . पत्तीनां पादशब्दाश्च वाजिनां च महास्वनाः .. 4..\\ तोत्त्राङ्कुश निपाताश्च आयुधानां च निस्वनाः . घण्टा शब्दाश्च नागानामन्योन्यमभिधावताम् .. 5..\\ तस्मिन्समुदिते शब्दे तुमुले लोमहर्षणे . बभूव रथनिर्घोषः पर्जन्यनिनदोपमः .. 6..\\ ते मनः क्रूरमाधाय समभित्यक्तजीविताः . पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः .. 7..\\ स्वयं शान्तनवो राजन्नभ्यधावद्धनञ्जयम् . प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे .. 8..\\ अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम् . अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि .. 9..\\ तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ . गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली . तथैव पाण्डवो राजन्भीष्मं नाकम्पयद्युधि .. 10..\\ सात्यकिश्च महेष्वासः कृतवर्माणमभ्ययात् . तयोः समभवद्युद्धं तुमुलं लोमहर्षणम् .. 11..\\ सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम् . आनर्हतुः शरैर्घोरैस्तक्षमाणौ परस्परम् .. 12..\\ तौ शराचित सर्वाङ्गौ शुशुभाते महाबलौ . वसन्ते पुष्पशबलौ पुष्पिताविव कुंशुकौ .. 13..\\ अभिमन्युर्महेष्वासो बृहद्बलमयोधयत् . ततः कोसलको राजा सौभद्रस्य विशां पते . ध्वजं चिच्छेद समरे सारथिं च न्यपातयत् .. 14..\\ सौभद्रस्तु ततः क्रुद्धं पातिते रथसारथौ . बृहद्बलं महाराज विव्याध नवभिः शरैः .. 15..\\ अथापराभ्यां भल्लाभ्यां पीताभ्यामरिमर्दनः . ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् . अन्योन्यं च शरैस्तीक्ष्णैः क्रुद्धौ राजंस्ततक्षतुः .. 16..\\ मानिनं समरे दृप्तं कृतवैरं महारथम् . भीमसेनस्तव सुतं दुर्योधनमयोधयत् .. 17..\\ तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ . अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे .. 18..\\ तौ तु वीक्ष्य महात्मानौ कृतिनौ चित्रयोधिनौ . विस्मयः सर्वभूतानां समपद्यत भारत .. 19..\\ दुःशासनस्तु नकुलं प्रत्युद्याय महारथम् . अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः .. 20..\\ तस्य माद्री सुतः केतुं स शरं च शरासनम् . चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत . अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्दयत् .. 21..\\ पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे . युगेषां चिच्छिदे बाणैर्ध्वजं चैव न्यपातयत् .. 22..\\ दुर्मुखः सहदेवं तु प्रत्युद्याय महाबलम् . विव्याध शरवर्षेण यतमानं महाहवे .. 23..\\ सहदेवस्ततो वीरो दुर्मुखस्य महाहवे . शरेण भृशतीक्ष्णेन पातयामास सारथिम् .. 24..\\ तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ . त्रासयेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ .. 25..\\ युधिष्ठिरः स्वयं राजा मद्रराजानमभ्ययात् . तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष .. 26..\\ तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः . अन्यकार्मुकमादाय वेगवद्बलवत्तरम् .. 27..\\ ततो मद्रेश्वरं राजा शरैः संनतपर्वभिः . छादयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् .. 28..\\ धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत . तस्य द्रोणः सुसङ्क्रुद्धः परासु करणं दृढम् . त्रिधा चिच्छेद समरे यतमानस्य कार्मुकम् .. 29..\\ शरं चैव महाघोरं कालदण्डमिवापरम् . प्रेषयामास समरे सोऽस्य काये न्यमज्जत .. 30..\\ अथान्यद्धनुरादाय सायकांश्च चतुर्दश . द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे . तावन्योन्यं सुसङ्क्रुद्धौ चक्रतुः सुभृशं रणम् .. 31..\\ सौमदत्तिं रणे शङ्खो रभसं रभसो युधि . प्रत्युद्ययौ महाराज तिष्ठ तिष्ठेति चाब्रवीत् .. 32..\\ तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम् . सौमदत्तिस्तथा शङ्खं जत्रु देशे समाहनत् .. 33..\\ तयोः समभवद्युद्धं घोररूपं विशां पते . दृप्तयोः समरे तूर्णं वृत्रवासवयोरिव .. 34..\\ बाह्लीकं तु रणे क्रुद्धं क्रुद्ध रूपो विशां पते . अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः .. 35..\\ बाह्लीकस्तु ततो राजन्धृष्टकेतुममर्षणम् . शरैर्बहुभिरानर्च्छत्सिंहनादमथानदत् .. 36..\\ चेदिराजस्तु सङ्क्रुद्धो बाह्लीकं नवभिः शरैः . विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम् .. 37..\\ तौ तत्र समरे क्रुद्धौ नर्दन्तौ च मुहुर्मुहुः . समीयतुः सुसङ्क्रुद्धावङ्गारक बुधाविव .. 38..\\ राक्षसं क्रूरकर्माणं क्रूरकर्मा घटोत्कचः . अलम्बुसं प्रत्युदियाद्बलं शक्र इवाहवे .. 39..\\ घटोत्कचस्तु सङ्क्रुद्धो राक्षसं तं महाबलम् . नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत .. 40..\\ अलम्बुसस्तु समरे भैमसेनिं महाबलम् . बहुधा वारयामास शरैः संनतपर्वभिः .. 41..\\ व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ . यथा देवासुरे युद्धे बलशक्रौ महाबलौ .. 42..\\ शिखण्डी समरे राजन्द्रौणिमभ्युद्यतौ बली . अश्वत्थामा ततः क्रुद्धः शिखण्डिनमवस्थितम् .. 43..\\ नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा व्यकम्पयत् . शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत् .. 44..\\ सायकेन सुपीतेन तीक्ष्णेन निशितेन च . तौ जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मृधे .. 45..\\ भगदत्तं रणे शूरं विराटो वाहिनीपतिः . अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत .. 46..\\ विराटो भगदत्तेन शरवर्षेण ताडितः . अभ्यवर्षत्सुसङ्क्रुद्धो मेघो वृष्ट्या इवाचलम् .. 47..\\ भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम् . छादयामास समरे मेघः सूर्यमिवोदितम् .. 48..\\ बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ . तं कृपः शरवर्षेण छादयामास भारत .. 49..\\ गौतमं केकयः क्रुद्धः शरवृष्ट्याभ्यपूरयत् . तावन्योन्यं हयान्हत्वा धनुषी विनिकृत्य वै .. 50..\\ विरथावसियुद्धाय समीयतुरमर्षणौ . तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् .. 51..\\ द्रुपदस्तु ततो राजा सैन्धवं वै जयद्रथम् . अभ्युद्ययौ सम्प्रहृष्टो हृष्टरूपं परन्तप .. 52..\\ ततः सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः . ताडयामास समरे स च तं प्रत्यविध्यत .. 53..\\ तयोः समभवद्युद्धं घोररूपं सुदारुणम् . ईक्षितृप्रीतिजननं शुक्राङ्गारकयोरिव .. 54..\\ विकर्णस्तु सुतस्तुभ्यं सुत सोमं महाबलम् . अभ्ययाज्जवनैरश्वैस्ततो युद्धमवर्तत .. 55..\\ विकर्णः सुत सोमं तु विद्ध्वा नाकम्पयच्छरैः . सुत सोमो विकर्णं च तदद्भुतमिवाभवत् .. 56..\\ सुशर्माणं नरव्याघ्रं चेकितानो महारथः . अभ्यद्रवत्सुसङ्क्रुद्धः पाण्डवार्थे पराक्रमी .. 57..\\ सुशर्मा तु महाराज चेकितानं महारथम् . महता शरवर्षेण वारयामास संयुगे .. 58..\\ चेकितानोऽपि संरब्धः सुशर्माणं महाहवे . प्राच्छादयत्तमिषुभिर्महामेघ इवाचलम् .. 59..\\ शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी . अभ्यद्रवत राजेन्द्र मत्तो मत्तमिव द्विपम् .. 60..\\ यौधिष्ठिरस्तु सङ्क्रुद्धः सौबलं निशितैः शरैः . व्यदारयत सङ्ग्रामे मघवानिव दानवम् .. 61..\\ शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे . व्यदारयन्महाप्राज्ञः शरैः संनतपर्वभिः .. 62..\\ सुदक्षिणं तु राजेन्द्र काम्बोजानां महारथम् . श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे .. 63..\\ सुदक्षिणस्तु समरे साहदेविं महारथम् . विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम् .. 64..\\ श्रुतकर्मा ततः क्रुद्धः काम्बोजानां महारथम् . शरैर्बहुभिरानर्छद्दरयन्निव सर्वशः .. 65..\\ इरावानथ सङ्क्रुद्धः श्रुतायुषममर्षणम् . प्रत्युद्ययौ रणे यत्तो यत्त रूपतरं ततः .. 66..\\ आर्जुनिस्तस्य समरे हयान्हत्वा महारथः . ननाद सुमहन्नादं तत्सैन्यं प्रत्यपूरयत् .. 67..\\ श्रुतायुस्त्वथ सङ्क्रुद्धः फाल्गुनेः समरे हयान् . निजघान गदाग्रेण ततो युद्धमवर्तत .. 68..\\ विन्दानुविन्दावावन्त्यौ कुन्तिभोजं महारथम् . स सेनं स सुतं वीरं संससज्जतुराहवे .. 69..\\ तत्राद्भुतमपश्याम आवन्त्यानां पराक्रमम् . यदयुध्यन्स्थिरा भूत्वा महत्या सेनया सह .. 70..\\ अनुविन्दस्तु गदया कुन्तिभोजमताडयत् . कुन्तिभोजस्ततस्तूर्णं शरव्रातैरवाकिरत् .. 71..\\ कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः . स च तं प्रतिविव्याध तदद्भुतमिवाभवत् .. 72..\\ केकया भ्रातरः पञ्च गान्धारान्पञ्च मारिष . स सैन्यास्ते स सैन्यांश्च योधयामासुराहवे .. 73..\\ वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम् . उत्तरं योधयामास विव्याध निशितैः शरैः . उत्तरश्चापि तं घोरं विव्याध निशितैः शरैः .. 74..\\ चेदिराट्समरे राजन्नुलूकं समभिद्रवत् . उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः .. 75..\\ तयोर्युद्धं समभवद्घोररूपं विशां पते . दारयेतां सुसङ्क्रुद्धावन्योन्यमपराजितौ .. 76..\\ एवं द्वन्द्व सहस्राणि रथवारणवाजिनाम् . पदातीनां च समरे तव तेषां च सङ्कुलम् .. 77..\\ मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् . तत उन्मत्तवद्राजन्न प्राज्ञायत किं चन .. 78..\\ गजो गजेन समरे रथी च रथिनं ययौ . अश्वोऽश्वं समभिप्रेत्य पदातिश्च पदातिनम् .. 79..\\ ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत . शूराणां समरे तत्र समासाद्य परस्परम् .. 80..\\ तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः . प्रैक्षन्त तद्रणं घोरं देवासुररणोपमम् .. 81..\\ ततो दन्ति सहस्राणि रथानां चापि मारिष . अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः .. 82..\\ तत्र तत्रैव दृश्यन्ते रथवारणपत्तयः . सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः .. 83..\\ \medskip\hrule\medskip\centerline{\Largedvng 44} s राजञ्शतसहस्राणि तत्र तत्र तदा तदा . निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत .. 1..\\ न पुत्रः पितरं जज्ञे न पिता पुत्रमौरसम् . न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः .. 2..\\ मातुलं न च स्वस्रीयो न सखायं सखा तथा . आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह .. 3..\\ रथानीकं नरव्याघ्राः के चिदभ्यपतन्रथैः . अभज्यन्त युगैरेव युगानि भरतर्षभ .. 4..\\ रथेषाश्च रथेषाभिः कूबरा रथकूबरैः . संहता संहतैः के चित्परस्परजिघांसवः .. 5..\\ न शेकुश्चलितुं के चित्संनिपत्य रथा रथैः . प्रभिन्नास्तु महाकायाः संनिपत्य गजा गजैः .. 6..\\ बहुधादारयन्क्रुद्धा विषाणैरितरेतरम् . स तोमरपताकैश्च वारणाः परवारणैः .. 7..\\ अभिसृत्य महाराज वेगवद्भिर्महागजैः . दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः .. 8..\\ अभिनीताश्च शिक्षाभिस्तोत्त्राङ्कुश समाहताः . सुप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः .. 9..\\ प्रभिन्नैरपि संसक्ताः के चित्तत्र महागजाः . क्रौञ्चवन्निनदं मुक्त्वा प्राद्रवन्त ततस्ततः .. 10..\\ सम्यक्प्रणीता नागाश्च प्रभिन्नकरटा मुखाः . ऋष्टितोमरनाराचैर्निर्विद्धा वरवारणाः .. 11..\\ विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः . प्राद्रवन्त दिशः के चिन्नदन्तो भैरवान्रवान् .. 12..\\ गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः . ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वधैः .. 13..\\ गदाभिर्मुसलैश्चैव भिण्डिपालैः स तोमरैः . आयसैः परिघैश्चैव निस्त्रिंशैर्विमलैः शितैः .. 14..\\ प्रगृहीतैः सुसंरब्धा धावमानास्ततस्ततः . व्यदृश्यन्त महाराज परस्परजिघांसवः .. 15..\\ राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः . प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम् .. 16..\\ अवक्षिप्तावधूतानामसीनां वीरबाहुभिः . सञ्जज्ञे तुमुलः शब्दः पततां परमर्मसु .. 17..\\ गदामुसलरुग्णानां भिन्नानां च वरासिभिः . दन्ति दन्तावभिन्नानां मृदितानां च दन्तिभिः .. 18..\\ तत्र तत्र नरौघाणां क्रोशताम् इतरेतरम् . शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत .. 19..\\ हयैरपि हयारोहाश्चामरापीड धारिभिः . हंसैरिव महावेगैरन्योन्यमभिदुद्रुवुः .. 20..\\ तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः . आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः .. 21..\\ अश्वैरग्र्यजवैः के चिदाप्लुत्य महतो रथान् . शिरांस्याददिरे वीरा रथिनामश्वसादिनः .. 22..\\ बहूनपि हयारोहान्भल्लैः संनतपर्वभिः . रथी जघान सम्प्राप्य बाणगोचरमागतान् .. 23..\\ नगमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः . पादैरेवावमृद्नन्त मत्ताः कनकभूषणाः .. 24..\\ पाट्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः . प्रासैर्विनिहताः के चिद्विनेदुः परमातुराः .. 25..\\ साश्वारोहान्हयान्के चिदुन्मथ्य वरवारणाः . सहसा चिक्षिपुस्तत्र सङ्कुले भैरवे सति .. 26..\\ साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्द्विपाः . रथौघानवमृद्नन्तः स ध्वजान्परिचक्रमुः .. 27..\\ पुंस्त्वादभिमदत्वाच्च के चिदत्र महागजाः . साश्वारोहान्हयञ्जघ्नुः करैः स चरणैस्तथा .. 28..\\ के चिदाक्षिप्य करिणः साश्वानपि रथान्करैः . विकर्षन्तो दिशः सर्वाः समीयुः सर्वशब्दगाः .. 29..\\ आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः . नराश्वकायान्निर्भिद्य लौहानि कवचानि च .. 30..\\ निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः . महोल्का प्रतिमा घोरास्तत्र तत्र विशां पते .. 31..\\ द्वीपिचर्मावनद्धैश्च व्याघ्रचर्म शयैरपि . विकोशैर्विमलैः खड्गैरभिजघ्नुः परान्रणे .. 32..\\ अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम् . विदर्शयन्तः सम्पेतुः खड्गचर्म परश्वधैः .. 33..\\ शक्तिभिर्दारिताः के चित्सञ्चिन्नाश्च परश्वधैः . हस्तिभिर्मृदिताः के चित्क्षुण्णाश्चान्ये तुरङ्गमैः .. 34..\\ रथनेमि निकृत्ताश्च निकृत्ता निशितैः शरैः . विक्रोशन्ति नरा राजंस्तत्र तत्र स्म बान्धवान् .. 35..\\ पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बान्धवैः . मातुलान्भागिनेयांश्च परानपि च संयुगे .. 36..\\ विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत . बाहुभिः सुभुजाच्छिन्नैः पार्श्वेषु च विदारिताः . क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः .. 37..\\ तृष्णा परिगताः के चिदल्पसत्त्वा विशां पते . भूमौ निपतिताः सङ्ख्ये जलमेव ययाचिरे .. 38..\\ रुधिरौघपरिक्लिन्ना क्लिश्यमानाश्च भारत . व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च सङ्गतान् .. 39..\\ अपरे क्षत्रियाः शूराः कृतवैराः परस्परम् . नैवं शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष . तर्जयन्ति च संहृष्टास्तत्र तत्र परस्परम् .. 40..\\ निर्दश्य दशनैश्चापि क्रोधात्स्वदशनच्छदान् . भ्रुकुटी कुटिलैर्वक्त्रैः प्रेक्षन्ते च परस्परम् .. 41..\\ अपरे क्लिश्यमानास्तु व्रणार्ताः शरपीडिताः . निष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः .. 42..\\ अन्ये तु विरथाः शूरा रथमन्यस्य संयुगे . प्रार्थयाना निपतिताः सङ्क्षुण्णा वरवारणैः . अशोभन्त महाराज पुष्पिता इव किंशुकाः .. 43..\\ सम्बभूवुरनीकेषु बहवो भैरवस्वनाः . वर्तमाने महाभीमे तस्मिन्वीरवरक्षये .. 44..\\ अहनत्तु पिता पुत्रं पुत्रश्च पितरं रणे . स्वस्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः .. 45..\\ सखायं च सखा राजन्सम्बन्धी बान्धवं तथा . एवं युयुधिरे तत्र कुरवः पाण्डवैः सह .. 46..\\ वर्तमाने भये तस्मिन्निर्मर्यादे महाहवे . भीष्ममासाद्य पार्थानां वाहिनी समकम्पत .. 47..\\ केतुना पञ्च तारेण तालेन भरतर्षभ . राजतेन महाबाहुरुच्छ्रितेन महारथे . बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा .. 48..\\ \medskip\hrule\medskip\centerline{\Largedvng 45} s गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे . वर्तमाने महारौद्रे महावीर वरक्षये .. 1..\\ दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः . भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः .. 2..\\ एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभ . पाण्डवानामनीकानि विजगाहे महारथः .. 3..\\ चेदिकाशिकरूषेषु पाञ्चालेषु च भारत . भीष्मस्य बहुधा तालश्चरन्केतुरदृश्यत .. 4..\\ शिरांसि च तदा भीष्मो बाहूंश्चापि सहायुधान् . निचकर्त महावेगैर्भल्लैः संनतपर्वभिः .. 5..\\ नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ . के चिदार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः .. 6..\\ अभिमन्युः सुसङ्क्रुद्धः पिशङ्गैस्तुरगोत्तमैः . संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति .. 7..\\ जाम्बूनदविचित्रेण कर्णिकारेण केतुना . अभ्यवर्षत भीष्मं च तांश्चैव रथसत्तमान् .. 8..\\ स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा . भीष्मेण युयुधे वीरस्तस्य चानुचरैः सह .. 9..\\ कृतवर्माणमेकेन शल्यं पञ्चभिरायसैः . विद्ध्वा नवभिरानर्छच्छिताग्रैः प्रपितामहम् .. 10..\\ पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च . ध्वजमेकेन विव्याध जाम्बूनदविभूषितम् .. 11..\\ दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना . जहार सारथेः कायाच्छिरः संनतपर्वणा .. 12..\\ धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम् . कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः .. 13..\\ जघान परमक्रुद्धो नृत्यन्निव महारथः . तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि .. 14..\\ लब्धलक्ष्यतया कर्ष्णेः सर्वे भीष्म मुखा रथाः . सत्त्ववन्तममन्यन्त साक्षादिव धनञ्जयम् .. 15..\\ तस्य लाघवमार्गस्थमलातसदृशप्रभम् . दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् .. 16..\\ तमासाद्य महावेगैर्भीष्मो नवभिराशुगैः . विव्याध समरे तूर्णमार्जुनिं परवीरहा .. 17..\\ ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः . सारथिं च त्रिभिर्बाणैरजघान यतव्रतः .. 18..\\ तथैव कृतवर्मा च कृपः शल्यश्च मारिष . विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम् .. 19..\\ स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः . ववर्ष शरवर्षाणि कार्ष्णिः पञ्च रथान्प्रति .. 20..\\ ततस्तेषां महास्त्राणि संवार्य शरवृष्टिभिः . ननाद बलवा कार्ष्णिर्भीष्माय विसृजञ्शरान् .. 21..\\ तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत . यतमानस्य समरे भीष्ममर्दयतः शरैः .. 22..\\ पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् . स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान् .. 23..\\ ततो ध्वजममोघेषुर्भीष्मस्य नवभिः शरैः . चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः .. 24..\\ स राजतो महास्कन्धस्तालो हेमविभूषितः . सौभद्र विशिखैश्छिन्नः पपात भुवि भारत .. 25..\\ ध्वजं सौभद्र विशिखैः पतितं भरतर्षभ . दृष्ट्वा भीमोऽनदद्धृष्टः सौभद्रमभिहर्षयन् .. 26..\\ अथ भीष्मो महास्त्राणि दिव्यानि च बहूनि च . प्रादुश्चक्रे महारौद्रः क्षणे तस्मिन्महाबलः .. 27..\\ ततः शतसहस्रेण सौभद्रं प्रपितामहः . अवाकिरदमेयात्मा शराणां नतपर्वणाम् .. 28..\\ ततो दश महेष्वासाः पाण्डवानां महारथाः . रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः .. 29..\\ विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः . भीमश्च केकयाश्चैव सात्यकिश्च विशां पते .. 30..\\ जवेनापततां तेषां भीष्मः शान्तनवो रणे . पाञ्चाल्यं त्रिभिरानर्छत्सात्यकिं निशितैः शरैः .. 31..\\ पूर्णायतविसृष्टेन क्षुरेण निशितेन च . ध्वजमेकन चिच्छेद भीमसेनस्य पत्रिणा .. 32..\\ जाम्बूनदमयः केतुः केसरी नरसत्तम . पपात भीमसेनस्य भीष्मेण मथितो रथात् .. 33..\\ भीमसेनस्त्रिभिर्विद्ध्वा भीष्मं शान्तनवं रणे . कृपमेकेन विव्याध कृतवर्माणमष्टभिः .. 34..\\ प्रगृहीताग्र हस्तेन वैराटिरपि दन्तिना . अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः .. 35..\\ तस्य वारणराजस्य जवेनापततो रथी . शल्यो निवारयामास वेगमप्रतिमं रणे .. 36..\\ तस्य क्रुद्धः स नागेन्द्रो बृहतः साधु वाहिनः . पदा युगमधिष्ठाय जघान चतुरो हयान् .. 37..\\ स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम् . उत्तरान्त करीं शक्तिं चिक्षेप भुजगोपमाम् .. 38..\\ तया भिन्नतनु त्राणः प्रविश्य विपुलं तमः . स पपात गजस्कन्धात्प्रमुक्ताङ्कुश तोमरः .. 39..\\ समादाय च शल्योऽसिमवप्लुत्य रथोत्तमात् . वारणेन्द्रस्य विक्रम्य चिच्छेदाथ महाकरम् .. 40..\\ भिन्नमर्मा शरव्रातैश्छिन्नहस्तः स वारणः . भीममार्तस्वरं कृत्वा पपात च ममार च .. 41..\\ एतदीदृशकं कृत्वा मद्रराजो महारथः . आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः .. 42..\\ उत्तरं निहतं दृष्ट्वा वैराटिर्भ्रातरं शुभम् . कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् . शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाड् इव .. 43..\\ स विस्फार्य महच्चापं कार्तस्वरविभूषितम् . अभ्यधावज्जिघांसन्वै शल्यं मद्राधिपं बली .. 44..\\ महता रथवंशेन समन्तात्परिवारितः . सृजन्बाणमयं वर्षं प्रायाच्छल्य रथं प्रति .. 45..\\ तमापतन्तं सम्प्रेक्ष्य मत्तवारणविक्रमम् . तावकानां रथा सप्त समन्तात्पर्यवारयन् . मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् .. 46..\\ ततो भीष्मो महाबाहुर्विनद्य जलदो यथा . तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे .. 47..\\ तमुद्यतमुदीक्ष्याथ महेष्वासं महाबलम् . सन्त्रस्ता पाण्डवी सेना वातवेगहतेव नौः .. 48..\\ तत्रार्जुनः सन्त्वरितः शङ्खस्यासीत्पुरःसरः . भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत .. 49..\\ हाहाकारो महानासीद्योधानां युधि युध्यताम् . तेजस्तेजसि सम्पृक्तमित्येवं विस्मयं ययुः .. 50..\\ अथ शल्यो गदापाणिरवतीर्य महारथात् . शङ्खस्य चतुरो वाहानहनद्भरतर्षभ .. 51..\\ स हताश्वाद्रथात्तूर्णं खड्गमादाय विद्रुतः . बीभत्सोः स्यन्दनं प्राप्य ततः शान्तिमविन्दत .. 52..\\ ततो भीष्मरथात्तूर्णमुत्पतन्ति पतत्रिणः . यैरन्तरिक्षं भूमिश्च सर्वतः समवस्तृतम् .. 53..\\ पाञ्चालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान् . भीष्मः प्रहरतां श्रेष्ठः पातयामास मार्गणैः .. 54..\\ उत्सृज्य समरे तूर्णं पाण्डवं सव्यसाचिनम् . अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम् . प्रियं सम्बन्धिनं राजञ्शरानवकिरन्बहून् .. 55..\\ अग्निनेव प्रदग्धानि वनानि शिशिरात्यये . शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह . अतिष्ठत रणे भीष्मो विधूम इव पावकः .. 56..\\ मध्यन्दिने यथादित्यं तपन्तमिव तेजसा . न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम् .. 57..\\ वीक्षां चक्रुः समन्तात्ते पाण्डवा भयपीडिताः . त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव .. 58..\\ हतविप्रद्रुते सैन्ये निरुत्साहे विमर्दिते . हाहाकारो महानासीत्पाण्डुसैन्येषु भारत .. 59..\\ ततो भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः . मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव .. 60..\\ शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः . जघान पाण्डवरथानादिश्यादिश्य भारत .. 61..\\ ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः . प्राप्ते चास्तं दिनकरे न प्राज्ञायत किं चन .. 62..\\ भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे . अवहारमकुर्वन्त सैन्यानां भरतर्षभ .. 63..\\ \medskip\hrule\medskip\centerline{\Largedvng 46} s कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ . भीष्मे च युधि संरब्धे हृष्टे दुर्योधने तथा .. 1..\\ धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् . भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः .. 2..\\ शुचा परमया युक्तश्चिन्तयानः पराजयम् . वार्ष्णेयमब्रवीद्राजन्दृष्ट्वा भीष्मस्य विक्रमम् .. 3..\\ कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् . शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम् .. 4..\\ कथमेनं महात्मानां शक्ष्यामः प्रतिवीक्षितुम् . लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम् .. 5..\\ एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम् . दृष्ट्वा विप्रद्रुतं सैन्यं मदीयं मार्गणाहतम् .. 6..\\ शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे . वरुणः पाशभृच्चापि कुबेरो वा गदाधरः .. 7..\\ न तु भीष्मो महातेजाः शक्यो जेतुं महाबलः . सोऽहमेवङ्गते मग्नो भीष्मागाध जलेऽल्पवः .. 8..\\ आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य केशव . वनं यास्यामि गोविन्द श्रेयो मे तत्र जीवितुम् .. 9..\\ न त्विमान्पृथिवीपालान्दातुं भीष्माय मृत्यवे . क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् .. 10..\\ यथानलं प्रज्वलितं पतङ्गाः समभिद्रुताः . विनाशायैव गच्छन्ति तथा मे सैनिको जनः .. 11..\\ क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी . भ्रातरश्चैव मे वीराः कर्शिताः शरपीडिताः .. 12..\\ मृत्कृते भ्रातृसौहार्दाद्राज्याद्भ्रष्टास्तथा सुखात् . जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् .. 13..\\ जीवितस्य हि शेषेण तपस्तप्स्यामि दुश्चरम् . न घातयिष्यामि रणे मित्राणीमानि केशव .. 14..\\ रथान्मे बहुसाहस्रान्दिव्यैरस्त्रैर्महाबलः . घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम् .. 15..\\ किं नु कृत्वा कृतं मे स्याद्ब्रूहि माधव माचिरम् . मध्यस्थमिव पश्यामि समरे सव्यसाचिनम् .. 16..\\ एको भीमः परं शक्त्या युध्यत्येष महाभुजः . केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन् .. 17..\\ गदया वीर घातिन्या यथोत्साहं महामनाः . करोत्यसुकरं कर्म गजाश्वरथपत्तिषु .. 18..\\ नालमेष क्षयं कर्तुं परसैन्यस्य मारिष . आर्जवेनैव युद्धेन वीर वर्षशतैरपि .. 19..\\ एकोऽस्त्रवित्सखा तेऽयं सोऽप्यस्मान्समुपेक्षते . निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना .. 20..\\ दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः . धक्ष्यन्ति क्षत्रियान्सर्वान्प्रयुक्तानि पुनः पुनः .. 21..\\ कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः . क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः .. 22..\\ स त्वं पश्य महेष्वासं योगीष्वर महारथम् . यो भीष्मं शमयेत्सङ्ख्ये दावाग्निं जलदो यथा .. 23..\\ तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः . स्वराज्यमनुसम्प्राप्ता मोदिष्यन्ति स बान्धवाः .. 24..\\ एवमुक्त्वा ततः पार्थो ध्यायन्नास्ते महामनाः . चिरमन्तर्मना भूत्वा शोकोपहतचेतनः .. 25..\\ शोकार्तं पाण्डवं ज्ञात्वा दुःखेन हतचेतसम् . अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान् .. 26..\\ मा शुचो भरतश्रेष्ठ न त्वं शोचितुमर्हसि . यस्य ते भ्रातरः शूराः सर्वलोकस्य धन्विनः .. 27..\\ अहं च प्रियकृद्राजन्सात्यकिश्च महारथः . विराटद्रुपदौ वृद्धौ धृष्टद्युम्नश्च पार्षतः .. 28..\\ तथैव सबलाः सर्वे राजानो राजसत्तम . त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशां पते .. 29..\\ एष ते पार्षतो नित्यं हितकामः प्रिये रतः . सेनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः . शिखण्डी च महाबाहो भीष्मस्य निधनं किल .. 30..\\ एतच्छ्रुत्वा ततो राजा धृष्टद्युम्नं महारथम् . अब्रवीत्समितौ तस्यां वासुदेवस्य शृण्वतः .. 31..\\ धृष्टद्युम्न निबोधेदं यत्त्वा वक्ष्यामि मारिष . नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम् .. 32..\\ भवान्सेनापतिर्मह्यं वासुदेवेन संमतः . कार्त्तिकेयो यथा नित्यं देवानामभवत्पुरा . तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ .. 33..\\ स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान् . अहं च त्वानुयास्यामि भीमः कृष्णश्च मारिष .. 34..\\ माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च दंशिताः . ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ .. 35..\\ तत उद्धर्षयन्सर्वान्धृष्टद्युम्नोऽभ्यभाषत . अहं द्रोणान्तकः पार्थ विहितः शम्भुना पुरा .. 36..\\ रणे भीष्मं तथा द्रोणं कृपं शल्यं जयद्रथम् . सर्वानद्य रणे दृप्तान्प्रतियोत्स्यामि पार्थिव .. 37..\\ अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः . समुद्यते पार्थिवेन्द्र पार्षते शत्रुसूदने .. 38..\\ तमब्रवीत्ततः पार्थः पार्षतं पृतना पतिम् . व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः .. 39..\\ यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत् . तं यथावत्प्रतिव्यूह परानीक विनाशनम् . अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह .. 40..\\ तथोक्तः स नृदेवेन विष्णुर्वज्रभृता इव . प्रभाते सर्वसैन्यानामग्रे चक्रे धनञ्जयम् .. 41..\\ आदित्यपथगः केतुस्तस्याद्भुत मनोरमः . शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा .. 42..\\ इन्द्रायुधसवर्णाभिः पताकाभिरलङ्कृतः . आकाशग इवाकाशे गन्धर्वनगरोपमः . नृत्यमान इवाभाति रथचर्यासु मारिष .. 43..\\ तेन रत्नवता पार्थः स च गाण्डीवधन्वना . बभूव परमोपेतः स्वयम्भूरिव भानुना .. 44..\\ शिरोऽभूद्द्रुपदो राजा महत्या सेनया वृतः . कुन्तिभोजश्च चैद्यश्च चक्षुष्यास्तां जनेश्वर .. 45..\\ दाशार्णकाः प्रयागाश्च दाश्रेरक गणैः सह . अनूपगाः किराताश्च ग्रीवायां भरतर्षभ .. 46..\\ पटच्चरैश्च हुण्डैश्च राजन्पौरवकैस्तथा . निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः .. 47..\\ पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः . द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः .. 48..\\ पिशाचा दरदाश्चैव पुण्ड्राः कुण्डी विषैः सह . मडका कडकाश्चैव तङ्गणाः परपङ्गणाः .. 49..\\ बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत . एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः .. 50..\\ अग्निवेष्या जगत्तुण्डा पलदाशाश्च भारत . शबरास्तुम्बुपाश्चैव वत्साश्च सह नाकुलैः . नकुलः सहदेवश्च वामं पार्श्वं समाश्रिताः .. 51..\\ रथानामयुतं पक्षौ शिरश्च नियुतं तथा . पृष्ठमर्बुदमेवासीत्सहस्राणि च विंशतिः . ग्रीवायां नियुतं चापि सहस्राणि च सप्ततिः .. 52..\\ पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः . जग्मुः परिवृता राजंश्चलन्त इव पर्वताः .. 53..\\ जघनं पालयामास विराटः सह केकयैः . काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः .. 54..\\ एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः . सूर्योदयनमिच्छन्तः स्थिता युद्धाय दंशिताः .. 55..\\ तेषामादित्यवर्णानि विमलानि महान्ति च . श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च .. 56..\\ \medskip\hrule\medskip\centerline{\Largedvng 47} s क्रौञ्चं ततो महाव्यूहमभेद्यं तनयस्तव . व्यूढं दृष्ट्वा महाघोरं पार्थेनामित तेजसा .. 1..\\ आचार्यमुपसङ्गम्य कृपं शल्यं च मारिष . सौमदत्तिं विकर्णं च अश्वत्थामानमेव च .. 2..\\ दुःशासनादीन्भ्रातॄंश्च स सर्वानेव भारत . अन्यांश्च सुबहूञ्शूरान्युद्धाय समुपागतान् .. 3..\\ प्राहेदं वचनं काले हर्षयंस्तनयस्तव . नानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः .. 4..\\ एकैकशः समर्थाहि यूयं सर्वे महारथाः . पाण्डुपुत्रान्रणे हन्तुं स सैन्यान्किमु संहताः .. 5..\\ अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् . पर्याप्तं त्विदमेतेषां बलं पार्थिव सत्तमाः .. 6..\\ संस्थानाः शूरसेनाश्च वेणिकाः कुकुरास्तथा . आरेवकास्त्रिगर्ताश्च मद्रका यवनास्तथा .. 7..\\ शत्रुञ्जयेन सहितास्तथा दुःशासनेन च . विकर्णेन च वीरेण तथा नन्दोपनन्दकैः .. 8..\\ चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः . भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः .. 9..\\ ततो द्रोणश्च भीष्मश्च तव पुत्रश्च मारिष . अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधने .. 10..\\ भीष्मः सैन्येन महता समन्तात्परिवारितः . ययौ प्रकर्षन्महतीं वाहिनीं सुरराड् इव .. 11..\\ तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान् . कुन्तलैश्च दशार्णैश्च मागधैश्च विशां पते .. 12..\\ विदर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि . सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम् .. 13..\\ गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः . शकुनिश्च स्वसैन्येन भारद्वाजमपालयत् .. 14..\\ ततो दुर्योधनो राजा सहितः सर्वसोदरैः . अश्वातकैर्विकर्णैश्च तथा शर्मिल कोसलैः .. 15..\\ दरदैश्चूचुपैश्चैव तथा क्षुद्रकमालवैः . अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम् .. 16..\\ भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष . विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन् .. 17..\\ सौमदत्तिः सुशर्मा च काम्बोजश्च सुदक्षिणः . शतायुश्च श्रुतायुश्च दक्षिणं पार्श्वमास्थिताः .. 18..\\ अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः . महत्या सेनया सार्धं सेना पृष्ठे व्यवस्थिताः .. 19..\\ पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः . केतुमान्वसु दानश्च पुत्रः काश्यस्य चाभिभूः .. 20..\\ ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत . दध्मुः शङ्खान्मुदा युक्ताः सिंहनादांश्च नादयन् .. 21..\\ तेषां श्रुत्वा तु हृष्टानां कुरुवृद्धः पितामहः . सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् .. 22..\\ ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः . आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् .. 23..\\ ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ . प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ .. 24..\\ पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः . पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः .. 25..\\ अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः . नकुलः सहदेवश्च सुघोषमणिपुष्पकौ .. 26..\\ काशिराजश्च शैब्यश्च शिखण्डी च महारथः . धृष्टद्युम्नो विराटश्च सात्यकिश्च महायशाः .. 27..\\ पाञ्चाल्यश्च महेष्वासो द्रौपद्याः पञ्च चात्मजाः . सर्वे दध्मुर्महाशङ्खान्सिंहनादांश् च नेदिरे .. 28..\\ स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः . नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत् .. 29..\\ एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः . पुनर्युद्धाय सञ्जग्मुस्तापयानाः परस्परम् .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 48} ध्र् एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च . कथं प्रहरतां श्रेष्ठाः सम्प्रहारं प्रचक्रिरे .. 1..\\ s समं व्यूढेष्वनीकेषु संनद्धा रुचिरध्वजाः . अपारमिव सन्दृश्य सागरप्रतिमं बलम् .. 2..\\ तेषां मध्ये स्थितो राजा पुत्रो दुर्योधनस्तव . अब्रवीत्तावकान्सर्वान्युध्यध्वमिति दंशिताः .. 3..\\ ते मनः क्रूरमास्थाय समभित्यक्तजीविताः . पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः .. 4..\\ ततो युद्धं समभवत्तुमुलं लोमहर्षणम् . तावकानां परेषां च व्यतिषक्त रथद्विपम् .. 5..\\ मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजनाः . संनिपेतुरकुण्ठाग्रा नागेषु च हयेषु च .. 6..\\ तथा प्रवृत्ते सङ्ग्रामे धनुरुद्यम्य दंशितः . अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः .. 7..\\ सौभद्रे भीमसेने च शौनेये च महारथे . केकये च विराते च धृष्टद्युम्ने च पार्षते .. 8..\\ एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः . ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः .. 9..\\ प्राकम्पत महाव्यूहस्तस्मिन्वीर समागमे . सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् .. 10..\\ सादित ध्वजनागाश्च हतप्रवर वाजिनः . विप्रयातरथानीकाः समपद्यन्त पाण्डवाः .. 11..\\ अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् . वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः .. 12..\\ एष भीष्मः सुसङ्क्रुद्धो वार्ष्णेय मम वाहिनीम् . नाशयिष्यति सुव्यक्तं दुर्योधन हिते रतः .. 13..\\ एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन . धार्तराष्ट्राश्च सहिता दुर्योधन पुरोगमाः .. 14..\\ पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना . सोऽहं भीष्मं गमिष्यामि सैन्यहेतोर्जनार्दन .. 15..\\ तमब्रवीद्वासुदेवो यत्तो भव धनञ्जय . एष त्वा प्रापये वीर पितामह रथं प्रति .. 16..\\ एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् . प्रापयामास भीष्माय रथं प्रति जनेश्वर .. 17..\\ चञ्चद्बहु पताकेन बलाका वर्णवाजिना . समुच्छ्रितमहाभीम नदद्वानरकेतुना . महता मेघनादेन रथेनादित्यवर्चसा .. 18..\\ विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः . आयाच्छरान्नुदञ्शीघ्रं सुहृच्छोष विनाशनः .. 19..\\ तमापतन्तं वेगेन प्रभिन्नमिव वारणम् . त्रासयानं रणे शूरान्पातयन्तं च सायकैः .. 20..\\ सैन्धव प्रमुखैर्गुप्तः प्राच्य सौवीरकेकयैः . सहसा प्रत्युदीयाय भीष्मः शान्तनवोऽर्जुनम् .. 21..\\ को हि गाण्डीवधन्वानमन्यः कुरुपितामहात् . द्रोण वैकर्तनाभ्यां वा रथः संयातुमर्हति .. 22..\\ ततो भीष्मो महाराज कौरवाणां पितामहः . अर्जुनं सप्त सप्तत्या नाराचानां समावृणोत् .. 23..\\ द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः . दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिः शरैः .. 24..\\ सैन्धवो नवभिश्चापि शकुनिश्चापि पञ्चभिः . विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् .. 25..\\ स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः . न विव्यथे महाबाहुर्भिद्यमान इवाचलः .. 26..\\ स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः . द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः .. 27..\\ आर्तायनिं त्रिभिर्बाणइ राजानं चापि पञ्चभिः . प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ .. 28..\\ तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः . द्रौपदेयाभिमन्युश्च परिवव्रुर्धनञ्जयम् .. 29..\\ ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम् . अभ्यवर्षत पाञ्चाल्यः संयुक्तः सह सोमकैः .. 30..\\ भीष्मस्तु रथिनां श्रेष्ठस्तूर्णं विव्याध पाण्डवम् . अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त तावकाः .. 31..\\ तेषां तु निनदं श्रुत्वा प्रहृष्टानां प्रहृष्टवत् . प्रविवेश ततो मध्यं रथसिंहः प्रतापवान् .. 32..\\ तेषां तु रथसिंहानां मध्यं प्राप्य धनञ्जयः . चिक्रीड धनुषा राजँल्लक्ष्यं कृत्वा महारथान् .. 33..\\ ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः . पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे .. 34..\\ एष पाण्डुसुतस्तात कृष्णेन सहितो बली . यततां सर्वसैन्यानां मूलं नः परिकृन्तति . त्वयि जीवति गाङ्गेये द्रोणे च रथिनां वरे .. 35..\\ त्वत्कृते ह्येष कर्णोऽपि न्यस्तशस्त्रो महारथः . न युध्यति रणे पार्थं हितकामः सदा मम .. 36..\\ स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः . एवमुक्तस्ततो राजन्पिता देवव्रतस्तव . धिक्क्षत्रधर्ममित्युक्त्वा ययौ पार्थरथं प्रति .. 37..\\ उभौ श्वेतहयौ राजन्संसक्तौ दृश्यपार्थिवाः . सिंहनादान्भृशं चक्रुः शङ्खशब्दांश्च भारत .. 38..\\ द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः . परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष .. 39..\\ तथैव पाण्डवाः सर्वे परिवार्य धनञ्जयम् . स्थिता युद्धाय महते ततो युद्धमवर्तत .. 40..\\ गाङ्गेयस्तु रणे पार्थमानर्छन्नवभिः शरैः . तमर्जुनः प्रत्यविध्यद्दशभिर्मर्म वेधिभिः .. 41..\\ ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः . अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः .. 42..\\ शरजालं ततस्तत्तु शरजालेन कौरव . वारयामास पार्थस्य भीष्मः शान्तनवस्तथा .. 43..\\ उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ . निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ .. 44..\\ भीष्म चापविमुक्तानि शरजालानि सन्धशः . शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुन सायकैः .. 45..\\ तथैवार्जुन मुक्तानि शरजालानि भागशः . गाङ्गेय शरनुन्नानि न्यपतन्त महीतले .. 46..\\ अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः . भीष्मोऽपि समरे पार्थं विव्याध त्रिंशता शरैः .. 47..\\ अन्योन्यस्य हयान्विद्ध्वा ध्वजौ च सुमहाबलौ . रथेषां रथचक्रे च चिक्रीडतुररिन्दमौ .. 48..\\ ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः . वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे .. 49..\\ भीष्मचापच्युतैर्बाणैर्निर्विद्धो मधुसूदनः . विरराज रणे राजन्स पुष्प इव किंशुकः .. 50..\\ ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् . गाङ्गेय सारथिं सङ्ख्ये निर्बिभेद त्रिभिः शरैः .. 51..\\ यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति . नाशक्नुतां तदान्योन्यमभिसन्धातुमाहवे .. 52..\\ मण्डलानि विचित्राणि गतप्रत्यागतानि च . अदर्शयेतां बहुधा सूत सामर्थ्य लाघवात् .. 53..\\ अन्तरं च प्रहारेषु तर्कयन्तौ महारथौ . राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः .. 54..\\ उभौ सिंहरवोन्मिश्रं शङ्खशब्दं प्रचक्रतुः . तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ .. 55..\\ तयोः शङ्खप्रणादेन रथनेमि स्वनेन च . दारिता सहसा भूमिश्चकम्प च ननाद च .. 56..\\ न तयोरन्तरं कश्चिद्ददृशे भरतर्षभ . बलिनौ समरे शूरावन्योन्यसदृशावुभौ .. 57..\\ चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः . तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे .. 58..\\ तयोर्नृवरयो राजन्दृश्यतादृक्पराक्रमम् . विस्मयं सर्वभूतानि जग्मुर्भारत संयुगे .. 59..\\ न तयोर्विवरं कश्चिद्रणे पश्यति भारत . धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्व चित् .. 60..\\ उभौ हि शरजालेन तावदृश्यौ बभूवतुः . प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे .. 61..\\ तत्र देवाः स गन्धर्वाश्चारणाश्च सहर्षिभिः . अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम् .. 62..\\ न शक्यौ युधि संरब्धौ जेतुमेतौ महारथौ . स देवासुरगन्धर्वैर्लोकैरपि कथं चन .. 63..\\ आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् . नैतादृशानि युद्धानि भविष्यन्ति कथं चन .. 64..\\ नापि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता . सधनुश्च रथस्थश्च प्रवपन्सायकान्रणे .. 65..\\ तथैव पाण्डवं युद्धे देवैरपि दुरासदम् . न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् .. 66..\\ इति स्म वाचः श्रूयन्ते प्रोच्चरन्त्यस्ततस्ततः . गाङ्गेयार्जुनयोः सङ्ख्ये स्तवयुक्ता विशां पते .. 67..\\ त्वदीयास्तु ततो योधाः पाण्डवेयाश्च भारत . अन्योन्यं समरे जघ्नुस्तयोस्तत्र पराक्रमे .. 68..\\ शितधारैस्तथा खड्गैर्विमलैश्च परश्वधैः . शरैरन्यैश्च बहुभिः शस्त्रैर्नानाविधैर्युधि . उभयोः सेनयोर्वीरा न्यकृन्तन्त परस्परम् .. 69..\\ वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे . द्रोण पाञ्चाल्ययो राजन्महानासीत्समागमः .. 70..\\ \medskip\hrule\medskip\centerline{\Largedvng 49} ध्र् कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः . रणे समीयतुर्यत्तौ तन्ममाचक्ष्व सञ्जय .. 1..\\ दिष्टमेव परं मन्ये पौरुषादपि सञ्जय . यत्र शान्तनवो भीष्मो नातरद्युधि पाण्डवम् .. 2..\\ भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान् . स कथं पाण्डवं युद्धे नातरत्सञ्जयौजसा .. 3..\\ s शृणु राजन्स्थिरो भूत्वा युद्धमेतत्सुदारुणम् . न शक्यः पाण्डवो जेतुं देवैरपि स वासवैः .. 4..\\ द्रोणस्तु निशितैर्बाणैर्धृष्टद्युम्नमयोधयत् . सारथिं चास्य भल्लेन रथनीडादपातयत् .. 5..\\ तस्याथ चतुरो वाहांश्चतुर्भिः सायकोत्तमैः . पीडयामास सङ्क्रुद्धो धृष्टद्युम्नस्य मारिष .. 6..\\ धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः . विव्याध प्रहसन्वीरस्तिष्ठ तिष्ठेति चाब्रवीत् .. 7..\\ ततः पुनरमेयात्मा भारद्वाजः प्रतापवान् . शरैः प्रच्छादयामास धृष्टद्युम्नममर्षणम् .. 8..\\ आददे च शरं घोरं पार्षतस्य वधं प्रति . शक्राशनिसमस्पर्शं मृत्युदण्डमिवापरम् .. 9..\\ हाहाकारो महानासीत्सर्वसैन्यस्य भारत . तमिषुं सन्धितं दृष्ट्वा भारद्वाजेन संयुगे .. 10..\\ तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम् . यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः .. 11..\\ तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः . चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह .. 12..\\ तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह . धृष्टद्युम्नेन तत्कर्मकृतं दृष्ट्वा सुदुष्करम् .. 13..\\ ततः शक्तिं महावेगां स्वर्णवैडूर्य भूषिताम् . द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी .. 14..\\ तामापतन्तीं सहसा शक्तिं कनकभूषणाम् . त्रिधा चिक्षेप समरे भारद्वाजो हसन्निव .. 15..\\ शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतापवान् . ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वर .. 16..\\ शरवर्षं ततस्तं तु संनिवार्य महायशाः . द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम् .. 17..\\ स छिन्नधन्वा समरे गदां गुर्वीं महायशाः . द्रोणाय प्रेषयामास गिरिसारमयीं बली .. 18..\\ सा गदा वेगवन्मुक्ता प्रायाद्द्रोण जिघांसया . तत्राद्भुतमपश्याम भारद्वाजस्य विक्रमम् .. 19..\\ लाघवाद्व्यंसयामास गदां हेमविभूषिताम् . व्यंसयित्वा गदां तां च प्रेषयामास पार्षते .. 20..\\ भल्लान्सुनिशितान्पीतान्स्वर्णपुङ्खाञ्शिलाशितान् . ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे .. 21..\\ अथान्यद्धनुरादाय धृष्टद्युम्ने महामनाः . द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः .. 22..\\ रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ . वसन्त समये राजन्पुष्पिताविव कुंशुकौ .. 23..\\ अमर्षितस्ततो राजन्पराक्रम्य चमूमुखे . द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम् .. 24..\\ अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः . अवाकिरदमेयात्मा वृष्ट्या मेघ इवाचलम् .. 25..\\ सारथिं चास्य भल्लेन रथनीडादपातयत् . अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः .. 26..\\ पातयामास समरे सिंहनादं ननाद च . ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत् .. 27..\\ स छिन्नधन्वा विरथो हताश्वो हतसारथिः . गदापाणिरवारोहत्ख्यापयन्पौरुषं महत् .. 28..\\ तामस्य विशिखैस्तूर्णं पातयामास भारत . रथादनवरूढस्य तदद्भुतमिवाभवत् .. 29..\\ ततः स विपुलं चर्म शतचन्द्रं च भानुमत् . खड्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली .. 30..\\ अभिदुद्राव वेगेन द्रोणस्य वधकाङ्क्षया . आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम् .. 31..\\ तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् . लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत .. 32..\\ यदेनं शरवर्षेण वारयामास पार्षतम् . न शशाक ततो गन्तुं बलवानपि संयुगे .. 33..\\ तत्र स्थितमपश्याम धृष्टद्युम्नं महारथम् . वारयाणं शरौघांश्च चर्मणा कृतहस्तवत् .. 34..\\ ततो भीमो महाबाहुः सहसाभ्यपतद्बली . साहाय्यकारी समरे पार्षतस्य महात्मनः .. 35..\\ स द्रोणं निशितैर्बाणै राजन्विव्याध सप्तभिः . पार्षतं च तदा तूर्णमन्यमारोपयद्रथम् .. 36..\\ ततो दुर्योधनो राजा कलिङ्गं समचोदयत् . सैन्येन महता युक्तं भारद्वाजस्य रक्षणे .. 37..\\ ततः सा महती सेना कलिङ्गानां जनेश्वर . भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात् .. 38..\\ पाञ्चाल्यमभिसन्त्यज्य द्रोणोऽपि रथिनां वरः . विराटद्रुपदौ वृद्धौ योधयामास सङ्गतौ . धृष्टद्युम्नोऽपि समरे धर्मराजं समभ्ययात् .. 39..\\ ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् . कलिङ्गानां च समरे भीमस्य च महात्मनः . जगतः प्रक्षय करं घोररूपं भयानकम् .. 40..\\ \medskip\hrule\medskip\centerline{\Largedvng 50} ध्र् तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः . कथमद्भुतकर्माणं भीमसेनं महाबलम् .. 1..\\ चरन्तं गदया वीरं दण्डपाणिमिवान्तकम् . योधयामास समरे कलिङ्गः सह सेनया .. 2..\\ s पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः . महत्या सेनया गुप्तः प्रायाद्भीम रथं प्रति .. 3..\\ तामापतन्तीं सहसा कलिङ्गानां महाचमूम् . रथनागाश्वकलिलां प्रगृहीतमहायुधाम् .. 4..\\ भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम् . केतुमन्तं च नैषादिमायान्तं सह चेदिभिः .. 5..\\ ततः श्रुतायुः सङ्क्रुद्धो राज्ञा केतुमता सह . आससाद रणे भीमं व्यूढानीकेषु चेदिषु .. 6..\\ रथैरनेकसाहस्रैः कलिङ्गानां जनाधिपः . अयुतेन गजानां च निषादैः सह केतुमान् . भीमसेनं रणे राजन्समन्तात्पर्यवारयत् .. 7..\\ चेदिमत्स्य करूषाश्च भीमसेनपुरोगमाः . अभ्यवर्तन्त सहसा निषादान्सह राजभिः .. 8..\\ ततः प्रववृते युद्धं घोररूपं भयानकम् . प्रजानन्न च योधान्स्वान्परस्परजिघांसया .. 9..\\ घोरमासीत्ततो युद्धं भीमस्य सहसा परैः . यथेन्द्रस्य महाराज महत्या दैत्य सेनया .. 10..\\ तस्य सैन्यस्य सङ्ग्रामे युध्यमानस्य भारत . बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः .. 11..\\ अन्योन्यस्य तदा योधा निकृन्तन्तो विशां पते . महीं चक्रुश्चितां सर्वां शशशोणितसंनिभाम् .. 12..\\ योधांश्च स्वा परान्वापि नाभ्यजानज्जिघांसया . स्वानप्याददते स्वाश्च शूराः समरदुर्जयाः .. 13..\\ विमर्दः सुमहानासीदल्पानां बहुभिः सह . कलिङ्गैः सह चेदीनां निषादैश्च विशां पते .. 14..\\ कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः . भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः .. 15..\\ सर्वैः कलिङ्गैरासन्नः संनिवृत्तेषु चेदिषु . स्वबाहुबलमास्थाय न न्यवर्तत पाण्डवः .. 16..\\ न चचाल रथोपस्थाद्भीमसेनो महाबलः . शितैरवाकिरन्बाणैः कलिङ्गानां वरूथिनीम् .. 17..\\ कलिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः . शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः .. 18..\\ ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः . योधयामास कालिङ्गान्स्वबाहुबलमाश्रितः .. 19..\\ शक्रदेवस्तु समरे विसृजन्सायकान्बहून् . अश्वाञ्जघान समरे भीमसेनस्य सायकैः . ववर्ष शरवर्षाणि तपान्ते जलदो यथा .. 20..\\ हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः . शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम् .. 21..\\ स तया निहतो राजन्कलिङ्गस्य सुतो रथात् . स ध्वजः सह सूतेन जगाम धरणीतलम् .. 22..\\ हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः . रथैरनेकसाहस्रैर्भिमस्यावारयद्दिशः .. 23..\\ ततो भीमो महाबाहुर्गुर्वीं त्यक्त्वा महागदाम् . उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम् .. 24..\\ चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ . नक्षतैरर्धचन्द्रैश्च शातकुम्भमयैश् चितम् .. 25..\\ कलिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य ह . प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् . प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः .. 26..\\ तमापतन्तं वेगेन प्रेरितं निशितं शरम् . भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना . उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् .. 27..\\ कलिङ्गस्तु ततः क्रुद्धो भीमसेनाय संयुगे . तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान् .. 28..\\ तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः . चिच्छेद सहसा राजन्नसम्भ्रान्तो वरासिना .. 29..\\ निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश . भानुमन्तमभिप्रेक्ष्य प्राद्रवत्पुरुषर्षभः .. 30..\\ भानुमांस्तु ततो भीमं शरवर्षेण छादयन् . ननाद बलवन्नादं नादयानो नभस्तलम् .. 31..\\ न तं स ममृषे भीमः सिंहनादं महारणे . ततः स्वरेण महता विननाद महास्वनम् .. 32..\\ तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी . न भीमं समरे मेने मानुषं भरतर्षभ .. 33..\\ ततो भीमो महाराज नदित्वा विपुलं स्वनम् . सासिर्वेगादवप्लुत्य दन्ताभ्यां वारणोत्तमम् .. 34..\\ आरुरोह ततो मध्यं नागराजस्य मारिष . खड्गेन पृथुना मध्ये भानुमन्तमतोऽच्छिनत् .. 35..\\ सोऽन्तरायुधिनं हत्वा राजपुत्रमरिन्दमः . गुरुभारसह स्कन्धे नागस्यासिमपातयत् .. 36..\\ छिन्नस्कन्धः स विनदन्पपात गजयूथपः . आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः .. 37..\\ ततस्तस्मादवप्लुत्य गजाद्भारत भारतः . खड्गपाणिरदीनात्मा अतिष्ठद्भुवि दंशितः .. 38..\\ स चचार बहून्मार्गानभीतः पातयन्गजान् . अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत .. 39..\\ अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः . पदातीनां च सङ्घेषु विनिघ्नञ्शोणितोक्षितः . श्येनवद्व्यचरद्भीमो रणे रिपुबलोत्कटः .. 40..\\ छिन्दंस्तेषां शरीराणि शिरांसि च महाजवः . खड्गेन शितधारेण संयुगे गय योधिनाम् .. 41..\\ पदातिरेकः सङ्क्रुद्धः शत्रूणां भयवर्धनः . मोहयामास च तदा कालान्त क यमोपमः .. 42..\\ मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन् . सासिमुत्तमवेगेन विचरन्तं महारणे .. 43..\\ निकृत्य रथिनामाजौ रथेशाश्च युगानि च . जघान रथिनश्चापि बलवानरिमर्दनः .. 44..\\ भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत . भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् . सम्पातं समुदीर्यं च दर्शयामास पाण्डवः .. 45..\\ के चिदग्रासिना छिन्नाः पाण्डवेन महात्मना . विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः .. 46..\\ छिन्नदन्ता ग्रहस्ताश्च भिन्नकुम्भास्तथापरे . वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः . निपेतुरुर्व्यां च तथा विनदन्तो महारवान् .. 47..\\ छिन्नांश्च तोमरांश्चापान्महामात्रशिरांसि च . परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्ज्वलाः .. 48..\\ ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा . तूणीराण्यथ यन्त्राणि विचित्राणि धनूंषि च .. 49..\\ अग्निकुण्डानि शुभ्राणि तोत्त्रांश्चैवाङ्कुशैः सह . घण्टाश्च विविधा राजन्हेमगर्भांस्त्सरूनपि . पततः पतितांश्चैव पश्यामः सह सादिभिः .. 50..\\ छिन्नगात्रावर करैर्निहतैश्चापि वारणैः . आसीत्तस्मिन्समास्तीर्णा पतितैर्भूनगैरिव .. 51..\\ विमृद्यैवं महानागान्ममर्दाश्वान्नरर्षभः . अश्वारोहवरांश्चापि पातयामास भारत . तद्घोरमभवद्युद्धं तस्य तेषां च भारत .. 52..\\ खलीनान्यथ योक्त्राणि कशाश्च कनकोज्ज्वलाः . परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः .. 53..\\ कवचान्यथ चर्माणि चित्राण्यास्तरणानि च . तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे .. 54..\\ प्रोथ यन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा . सचक्रे वसुधां कीर्णां शबलैः कुसुमैरिव .. 55..\\ आप्लुत्य रथिनः कांश्चित्परामृश्य महाबलः . पातयामास खड्गेन स ध्वजानपि पाण्डवः .. 56..\\ मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः . मार्गांश्च चरतश्चित्रान्व्यस्मयन्त रणे जनाः .. 57..\\ निजघान पदा कांश्चिदाक्षिप्यान्यानपोथयत् . खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन् .. 58..\\ ऊरुवेगेन चाप्यन्यान्पातयामास भूतले . अपरे चैनमालोक्य भयात्पञ्चत्वमागताः .. 59..\\ एवं सा बहुला सेना कलिङ्गानां तरस्विनाम् . परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत् .. 60..\\ ततः कलिङ्ग सैन्यानां प्रमुखे भरतर्षभ . श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात् .. 61..\\ तमायान्तमभिप्रेक्ष्य कलिङ्गो नवभिः शरैः . भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे .. 62..\\ कलिङ्ग बाणाभिहतस्तोत्त्रार्दित इव द्विषः . भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवेन्धनैः .. 63..\\ अथाशोकः समादाय रथं हेमपरिष्कृतम् . भीमं सम्पादयामास रथेन रथसारथिः .. 64..\\ तमारुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः . कलिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत् .. 65..\\ ततः श्रुतायुर्बलवान्भीमाय निशिताञ्शरान् . प्रेषयामास सङ्क्रुद्धो दर्शयन्पाणिलाघवम् .. 66..\\ स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः . समाहतो भृशं राजन्कलिङ्गेन महायशाः . सञ्चुक्रुधे भृशं भीमो दण्डाहत इवोरगः .. 67..\\ क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः . कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः .. 68..\\ क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ . सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् .. 69..\\ ततः पुनरमेयात्मा नाराचैर्निशितैस्त्रिभिः . केतुमन्तं रणे भीमोऽगमयद्यमसादनम् .. 70..\\ ततः कलिङ्गाः सङ्क्रुद्धा भीमसेनममर्षणम् . अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन् .. 71..\\ ततः शक्तिगदा खड्गतोमरर्ष्टि परश्वधैः . कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् .. 72..\\ संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम् . गदामादाय तरसा परिप्लुत्य महाबलः . भीमः सप्तशतान्वीराननयद्यमसादनम् .. 73..\\ पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः . प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत् .. 74..\\ एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः . बिभेद समरे वीरः प्रेक्ष्य भीष्मं महाव्रतम् .. 75..\\ हतारोहाश्च मातङ्गाः पाण्डवेन महात्मना . विप्रजग्मुरनीकेषु मेघा वातहता इव . मृदन्तः स्वान्यनीकानि विनदन्तः शरातुराः .. 76..\\ ततो भीमो महाबाहुः शङ्खं प्राध्मापयद्बली . सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् .. 77..\\ मोहश्चापि कलिङ्गानामाविवेश परन्तप . प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः .. 78..\\ भीमेन समरे राजन्गजेन्द्रेणेव सर्वतः . मार्गान्बहून्विचरता धावता च ततस्ततः . मुहुरुत्पतता चैव संमोहः समजायत .. 79..\\ भीमसेन भयत्रस्तं सैन्यं च समकम्पत . क्षोभ्यमाणमसम्बाधं प्राहेणेव महत्सरः .. 80..\\ त्रासितेषु च वीरेषु भीमेनाद्भुत कर्मणा . पुनरावर्तमानेषु विद्रवत्सु च सङ्घशः .. 81..\\ सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः . अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः .. 82..\\ सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः . भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः .. 83..\\ धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः . महता मेघवर्णेन नागानीकेन पृष्ठतः .. 84..\\ एवं सञ्चोद्य सर्वाणि स्वान्यनीकानि पार्षतः . भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् .. 85..\\ न हि पाञ्चालराजस्य लोके कश् चन विद्यते . भीम सात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः .. 86..\\ सोऽपश्यत्तं कलिङ्गेषु चरन्तमरिसूदनम् . भीमसेनं महाबाहुं पार्षतः परवीरहा .. 87..\\ ननर्द बहुधा राजन्हृष्टश्चासीत्परन्तपः . शङ्खं दध्मौ च समरे सिंहनादं ननाद च .. 88..\\ स च पारावताश्वस्य रथे हेमपरिष्कृते . कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् .. 89..\\ धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् . भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् .. 90..\\ तौ दूरात्सात्यकिर्दृष्ट्वा धृष्टद्युम्नवृकोदरौ . कलिङ्गान्समरे वीरौ योधयन्तौ मनस्विनौ .. 91..\\ स तत्र गत्वा शैनेयो जवेन जयतां वरः . पार्थ पार्षतयोः पार्ष्णिं जग्राह पुरुषर्षभः .. 92..\\ स कृत्वा कदनं तत्र प्रगृहीतशरासनः . आस्थितो रौद्रमात्मानं जघान समरे परान् .. 93..\\ कलिङ्ग प्रभवां चैव मांसशोणितकर्दमाम् . रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् .. 94..\\ अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम् . सन्ततार सुदुस्तारां भीमसेनो महाबलः .. 95..\\ भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप . कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते .. 96..\\ ततः शान्तनवो भीष्मः श्रुत्वा तं निनदं रणे . अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः .. 97..\\ तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः . अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् .. 98..\\ परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे . त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्छुरञ्जसा .. 99..\\ प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव . यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः .. 100..\\ ततः शरसहस्रेण संनिवार्य महारथान् . हयान्काञ्चनसंनाहान्भीमस्य न्यहनच्छरैः .. 101..\\ हताश्वे तु रथे तिष्ठन्भीमसेनः प्रतापवान् . शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति .. 102..\\ अप्राप्तामेव तां शक्तिं पिता देवव्रतस्तव . त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत .. 103..\\ ततः शैक्यायसीं गुर्वीं प्रगृह्य बलवद्गदाम् . भीमसेनो रथा तूर्णं पुप्लुवे मनुजर्षभ .. 104..\\ सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया . सारथिं कुरुवृद्धस्य पातयामास सायकैः .. 105..\\ भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः . वातायमानैस्तैरश्वैरपनीतो रणाजिरात् .. 106..\\ भीमसेनस्ततो राजन्नपनीते महाव्रते . प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः .. 107..\\ स हत्वा सर्वकालिङ्गान्सेना मध्ये व्यतिष्ठत . नैनमभ्युत्सहन्के चित्तावका भरतर्षभ .. 108..\\ धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः . पश्यतां सर्वसैन्यानामपोवाह यशस्विनम् .. 109..\\ सम्पूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ . धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् .. 110..\\ अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः . प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः .. 111..\\ दिष्ट्या कलिङ्ग राजश्च राजपुत्रश्च केतुमान् . शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः .. 112..\\ स्वबाहुबलवीर्येण नागाश्वरथसङ्कुलः . महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया .. 113..\\ एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिन्दमः . रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् .. 114..\\ ततः स्वरथमारुह्य पुनरेव महारथः . तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् .. 115..\\ \medskip\hrule\medskip\centerline{\Largedvng 51} s गतापराह्णभूयिष्ठे तस्मिन्नहनि भारत . रथनागाश्वपत्तीनां सादिनां च महाक्षये .. 1..\\ द्रोणपुत्रेण शल्येन कृपेण च महात्मना . समसज्जत पाञ्चाल्यस्त्रिभिरेतैर्महारथैः .. 2..\\ स लोकविदितानश्वान्निजघान महाबलः . द्रौणेः पाञ्चाल दायादः शितैर्दशभिराशुगैः .. 3..\\ ततः शल्य रथं तूर्णमास्थाय हतवाहनः . द्रौणिः पाञ्चाल दायादमभ्यवर्षदथेषुभिः .. 4..\\ धृष्टद्युम्नं तु संसक्तं द्रौणिना दृश्य भारत . सौभद्रेऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् .. 5..\\ स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः . अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभ .. 6..\\ आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा . शल्यो द्वादशभिश्चैव कृपश्च निशितैस्त्रिभिः .. 7..\\ लक्ष्मणस्तव पौत्रस्तु तव पौत्रमवस्थितम् . अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत .. 8..\\ दौर्योधनिस्तु सङ्क्रुद्धः सौभद्रं नवभिः शरैः . विव्याध समरे राजंस्तदद्भुतमिवाभवत् .. 9..\\ अभिमन्युस्तु सङ्क्रुद्धो भ्रातरं भरतर्षभ . शरैः पञ्चाशता राजन्क्षिप्रहस्तोऽभ्यविध्यत .. 10..\\ लक्ष्मणोऽपि ततस्तस्य धनुश्चिच्छेद पत्रिणा . मुष्टिदेशे महाराज तत उच्चुक्रुशुर्जनाः .. 11..\\ तद्विहाय धनुश्छिन्नं सौभद्रः परवीरहा . अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् .. 12..\\ तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ . अन्योन्यं विशिखैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ .. 13..\\ ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम् . पीडितं तव पौत्रेण प्रायात्तत्र जनेश्वरः .. 14..\\ संनिवृत्ते तव सुते सर्व एव जनाधिपाः . आर्जुनिं रथवंशेन समन्तात्पर्यवारयन् .. 15..\\ स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः . न स्म विव्यथते राजन्कृष्ण तुल्यपराक्रमः .. 16..\\ सौभद्रमथ संसक्तं तत्र दृष्ट्वा धनञ्जयः . अभिदुद्राव सङ्क्रुद्धस्त्रातुकामः स्वमात्मजम् .. 17..\\ ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः . अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् .. 18..\\ उद्धूतं सहसा भौमं नागाश्वरथसादिभिः . दिवाकरपथं प्राप्य रजस्तीव्रमदृश्यत .. 19..\\ तानि नागसहस्राणि भूमिपाल शतानि च . तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः .. 20..\\ प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः . कुरूणामनयस्तीव्रः समदृश्यत दारुणः .. 21..\\ नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः . प्रजज्ञे भरतश्रेष्ठ शरसङ्घैः किरीटिनः .. 22..\\ सादित ध्वजनागास्तु हताश्वा रथिनो भृशम् . विप्रद्रुत रथाः के चिद्दृश्यन्ते रथयूथपाः .. 23..\\ विरथा रथिनश्चान्ये धावमानाः समन्ततः . तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः .. 24..\\ हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः . अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः .. 25..\\ रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः . पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुन ताडिताः .. 26..\\ सगदानुद्यतान्बाहून्स खड्गांश्च विशां पते . स प्रासांश्च स तूणीरान्स शरान्स शरासनान् .. 27..\\ साङ्कुशान्स पताकांश्च तत्र तत्रार्जुनो नृणाम् . निचकर्त शरैरुग्रै रौद्रं बिभ्रद्वपुस्तदा .. 28..\\ परिघाणां प्रवृद्धानां मुद्गराणां च मारिष . प्रासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे .. 29..\\ परश्वधानां तीक्ष्णानां तोमराणां च भारत . वर्मणां चापविद्धानां कवचानां च भूतले .. 30..\\ ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः . छत्राणां हेमदण्डानां चामराणां च भारत .. 31..\\ प्रतोदानां कशानां च योक्त्राणां चैव मारिष . राशयश्चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ .. 32..\\ नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत . योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथं चन .. 33..\\ यो यो हि समरे पार्थं पत्युद्याति विशां पते . स स वै विशिखैस्तीक्ष्णैः परलोकाय नीयते .. 34..\\ तेषु विद्रवमाणेषु तव योधेषु सर्वशः . अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ .. 35..\\ तत्प्रभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव . अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव .. 36..\\ एष पाण्डुसुतो वीरः कृष्णेन सहितो बली . तथा करोति सैन्यानि यथा कुर्याद्धनञ्जयः .. 37..\\ न ह्येष समरे शक्यो जेतुमद्य कथं चन . यथास्य दृश्यते रूपं कालान्तकयमोपमम् .. 38..\\ न निवर्तयितुं चापि शक्येयं महती चमूः . अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी .. 39..\\ एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते . वपूंषि सर्वलोकस्य संहरन्निव सर्वथा .. 40..\\ तत्रावहारं सम्प्राप्तं मन्येऽहं पुरुषर्षभ . श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथं चन .. 41..\\ एवमुक्त्वा ततो भीष्मो द्रोणमाचार्य सत्तमम् . अवहारमथो चक्रे तावकानां महारथः .. 42..\\ ततोऽवहारः सैन्यानां तव तेषां च भारत . अस्तं गच्छति सूर्येऽभूत्सन्ध्याकाले च वर्तति .. 43..\\ \medskip\hrule\medskip\centerline{\Largedvng 52} s प्रभातायां तु शर्वर्यां भीष्मः शान्तनवस्ततः . अनीकान्यानुसंयाने व्यादिदेशाथ भारत .. 1..\\ गारुडं च महाव्यूहं चक्रे शान्तनवस्तदा . पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः .. 2..\\ गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव . चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः .. 3..\\ अश्वत्थामा कृपश्चैव शीर्षमास्तां यशस्विनौ . त्रिगर्तैर्मत्स्यकैकेयैर्वाटधानैश्च संयुतौ .. 4..\\ भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष . मद्रकाः सिन्धुसौवीरास्तथा पञ्च नदाश् च ये .. 5..\\ जयद्रथेन सहिता ग्रीवायां संनिवेशिताः . पृष्ठे दुर्योधनो राजा सोदरैः सानुगैर्वृतः .. 6..\\ विन्दानुविन्दावावन्त्यौ काम्बोजश्च शकैः सह . पुच्छमासन्महाराज शूरसेनाश्च सर्वशः .. 7..\\ मागधाश्च कलिङ्गाश्च दाशेरक गणैः सह . दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः .. 8..\\ काननाश्च विकुञ्जाश्च मुक्ताः पुण्ड्राविषस्तथा . बृहद्बलेन सहिता वामं पक्षमुपाश्रिताः .. 9..\\ व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परन्तपः . धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे . अर्धचन्द्रेण व्यूहेन व्यूहं तमतिदारुणम् .. 10..\\ दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत . नानाशस्त्रौघसम्पन्नैर्नानादेश्यैर्नृपैर्वृतः .. 11..\\ तदन्वेव विराटश्च द्रुपदश्च महारथः . तदनन्तरमेवासीन्नीलो लीलायुधैः सह .. 12..\\ नीलादनन्तरं चैव धृष्टकेतुर्महारथः . चेदिकाशिकरूषैश्च पौरवैश्चाभिसंवृतः .. 13..\\ धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः . मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत .. 14..\\ तथैव धर्मराजोऽपि गजानीकेन संवृतः . ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः .. 15..\\ अभिमन्युस्ततस्तूर्णमिरावांश्च ततः परम् . भैमसेनिस्ततो राजन्केकयाश्च महारथाः .. 16..\\ ततोऽभूद्द्विपदां श्रेष्ठो वामं पार्श्वमुपाश्रितः . सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः .. 17..\\ एवमेतन्महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः . वधार्थं तव पुत्राणां तत्पक्षं ये च सङ्गताः .. 18..\\ ततः प्रववृते युद्धं व्यतिषक्त रथद्विपम् . तावकानां परेषां च निघ्नताम् इतरेतरम् .. 19..\\ हयौघाश्च रथौघाश्च तत्र तत्र विशां पते . सम्पतन्तः स्म दृश्यन्ते निघ्नमानाः परस्परम् .. 20..\\ धावतां च रथौघानां निघ्नतां च पृथक्पृथक् . बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः .. 21..\\ दिवस्पृन्नरवीराणां निघ्नताम् इतरेतरम् . सम्प्रहारे सुतुमुले तव तेषां च भारत .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 53} s ततो व्यूढेष्वनीकेषु तावकेष्वितरेषु च . धनञ्जयो रथानीकमवधीत्तव भारत . शरैरतिरथो युद्धे पातयन्रथयूथपान् .. 1..\\ ते वध्यमानाः पार्थेन कालेनेव युगक्षये . धार्तराष्ट्रा रणे यत्ताः पाण्डवान्प्रत्ययोधयन् . प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम् .. 2..\\ एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् . बभञ्जुर्बहुशो राजंस्ते चाभज्यन्त संयुगे .. 3..\\ द्रवद्भिरथ भग्नैश् च परिवर्तद्भिरेव च . पाण्डवैः कौरवैश्चैव न प्रज्ञायत किं चन .. 4..\\ उदतिष्ठद्रजो भौमं छादयानं दिवाकरम् . दिशः प्रतिदिशो वापि तत्र जज्ञुः कथं चन .. 5..\\ अनुमानेन सञ्ज्ञाभिर्नामगोत्रैश्च संयुगे . वर्तते स्म तदा युद्धं तत्र तत्र विशां पते .. 6..\\ न व्यूहो भिद्यते तत्र कौरवाणां कथं चन . रक्षितः सत्यसन्धेन भारद्वाजेन धीमता .. 7..\\ तथैव पाण्डवेयानां रक्षितः सव्यसाचिना . नाभिध्यत महाव्यूहो भीमेन च सुरक्षितः .. 8..\\ सेनाग्रादभिनिष्पत्य प्रायुध्यंस्तत्र मानवाः . उभयोः सेनयो राजन्व्यतिषक्त रथद्विपाः .. 9..\\ हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे . ऋष्टिभिर्विमलाग्राभिः प्रासैरपि च संयुगे .. 10..\\ रथी रत्निनमासाद्य शरैः कनकभूषणैः . पातयामास समरे तस्मिन्नतिभयं करे .. 11..\\ गजारोहा गजारोहान्नाराचशरतोमरैः . संसक्ताः पातयामासुस्तव तेषां च सङ्घशः .. 12..\\ पत्तिसङ्घा रणे पत्तीन्भिण्डिपाल परश्वधैः . न्यपातयन्त संहृष्टाः परस्परकृतागसः .. 13..\\ पदाती रथिनं सङ्ख्ये रथी चापि पदातिनम् . न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि .. 14..\\ गजारोहा हयारोहान्पातयां चक्रिरे तदा . हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् .. 15..\\ गजारोह वरैश्चापि तत्र तत्र पदातयः . पातिताः समदृश्यन्त तैश्चापि गजयोधिनः .. 16..\\ पत्तिसङ्घा हयारोहैः सादिसङ्घाश्च पत्तिभिः . पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः .. 17..\\ ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा . प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा .. 18..\\ शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि . निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा .. 19..\\ परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः . भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता .. 20..\\ नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे . अगम्यरूपा पृथिवी मांसशोणितकर्दमा .. 21..\\ प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः . दिशश्च विमलाः सर्वाः सम्बभूवुर्जनेश्वर .. 22..\\ उत्थितान्यगणेयानि कबन्धानि समन्ततः . चिह्नभूतानि जगतो विनाशार्थाय भारत .. 23..\\ तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे . प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः .. 24..\\ ततो द्रोणश्च भीष्मश्च सैन्धवश्च जयद्रथः . पुरुमित्रो विकर्णश्च शकुनिश्चापि सौबलः .. 25..\\ एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः . पाण्डवानामनीकानि बभञ्जुः स्म पुनः पुनः .. 26..\\ तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः . सात्यकिश्चेकितानश्च द्रौपदेयाश्च भारत .. 27..\\ तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः . द्रावयामासुराजौ ते त्रिदशा दानवानिव .. 28..\\ तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः . रक्तोक्षिता घोररूपा विरेजुर्दानवा इव .. 29..\\ विनिर्जित्य रिपून्वीराः सेनयोरुभयोरपि . व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले .. 30..\\ ततो रथसहस्रेण पुत्रो दुर्योधनस्तव . अभ्ययात्पाण्डवान्युद्धे राक्षसं च घटोत्कचम् .. 31..\\ तथैव पाण्डवाः सर्वे महत्या सेनया सह . द्रोण भीष्मौ रणे शूरौ प्रत्युद्ययुररिन्दमौ .. 32..\\ किरीटी तु ययौ क्रुद्धः समर्थान्पार्थिवोत्तमान् . आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् .. 33..\\ ततः प्रववृते भूयः सङ्ग्रामो लोमहर्षणः . तावकानां परेषां च समरे विजिगीषताम् .. 34..\\ \medskip\hrule\medskip\centerline{\Largedvng 54} s ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे . रथैरनेकसाहस्रैः समन्तात्पर्यवारयन् .. 1..\\ अथैनं रथवृन्देन कोष्टकी कृत्यभारत . शरैः सुबहु साहस्रैः समन्तादभ्यवारयन् .. 2..\\ शक्तीश्च विमलास्तीक्ष्णा गदाश्च परिघैः सह . प्रासान्परश्वधांश्चैव मुद्गरान्मुसलानपि . चिक्षिपुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति .. 3..\\ शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम् . रुरोध सर्वतः पार्थः शरैः कनकभूषणैः .. 4..\\ तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम् . देवदानवगन्धर्वाः पिशाचोरगराक्षसाः . साधु साध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन् .. 5..\\ सात्यकिं चाभिमन्युं च महत्या सेनया सह . गान्धाराः समरे शूरा रुरुधुः सह सौबलाः .. 6..\\ तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् . तिलशश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि .. 7..\\ सात्यकिस्तु रथं त्यक्त्वा वर्तमाने महाभये . अभिमन्यो रथं तूर्णमारुरोह परन्तपः .. 8..\\ तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम् . व्यधमेतां शितैस्तूर्णं शरैः संनतपर्वभिः .. 9..\\ द्रोण भीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् . नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्र परिच्छदैः .. 10..\\ ततो धर्मसुतो राजा माद्रीपुत्रौ च पाण्डवौ . मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन् .. 11..\\ तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम् . यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम् .. 12..\\ कुर्वाणौ तु महत्कर्म भीमसेन घटोत्कचौ . दुर्योधनस्ततोऽभ्येत्य तावुभावभ्यवारयत् .. 13..\\ तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम् . अतीत्य पितरं युद्धे यदयुध्यत भारत .. 14..\\ भीमसेनस्तु सङ्क्रुद्धो दुर्योधनममर्षणम् . हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः .. 15..\\ ततो दुर्योधनो राजा प्रहार वरमोहितः . निषसाद रथोपस्थे कश्मलं च जगाम ह .. 16..\\ तं विसं ज्ञमथो ज्ञात्वा त्वरमाणोऽस्य सारथिः . अपोवाह रणाद्राजंस्ततः सैन्यमभिद्यत .. 17..\\ ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः . निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः .. 18..\\ पार्षतश्च रतः श्रेष्ठो धर्मपुत्रश्च पाण्डवः . द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः . जघ्नतुर्विशिखैस्तीक्ष्णैः परानीक विशातनैः .. 19..\\ द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे . नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ .. 20..\\ वार्यमाणं हि भीष्मेण द्रोणेन च विशां पते . विद्रवत्येव तत्सैन्यं पश्यतोर्द्रोण भीष्मयोः .. 21..\\ ततो रथसहस्रेषु विद्रवत्सु ततस्ततः . तावास्थितावेकरथं सौभद्र शिनिपुङ्गवौ . सौबलीं समरे सेनां शातयेतां समन्ततः .. 22..\\ शुशुभाते तदा तौ तु शैनेय कुरुपुङ्गवौ . अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले .. 23..\\ अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशां पते . ववर्ष शरवर्षेण धाराभिरिव तोयदः .. 24..\\ वध्यमानं ततस्तत्तु शरैः पार्थस्य संयुगे . दुद्राव कौरवं सैन्यं विषादभयकम्पितम् .. 25..\\ द्रवतस्तान्समालोक्य भीष्मद्रोणौ महारथौ . न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ .. 26..\\ ततो दुर्योधनो राजा समाश्वस्य विशां पते . न्यवर्तयत तत्सैन्यं द्रवमाणं समन्ततः .. 27..\\ यत्र यत्र सुतं तुभ्यं यो यः पश्यति भारत . तत्र तत्र न्यवर्तन्त क्षत्रियाणां महारथाः .. 28..\\ तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः . अन्योन्यस्पर्धया राजँल्लज्जयान्येऽवतस्थिरे .. 29..\\ पुनरावर्ततां तेषां वेग आसीद्विशां पते . पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति .. 30..\\ संनिवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः . अब्रवीत्त्वरितो गत्वा भीष्मं शान्तनवं वचः .. 31..\\ पितामह निबोधेदं यत्त्वा वक्ष्यामि भारत . नानुरूपमहं मन्ये त्वयि जीवति कौरव .. 32..\\ द्रोणे चास्त्रविदां श्रेष्ठे सपुत्रे स सुहृज्जने . कृपे चैव महेष्वासे द्रवतीयं वरूथिनी .. 33..\\ न पाण्डवाः प्रतिबलास्तव राजन्कथं चन . तथा द्रोणस्य सङ्ग्रामे द्रौणेश्चैव कृपस्य च .. 34..\\ अनुग्राह्याः पाण्डुसुता नूनं तव पितामह . यथेमां क्षमसे वीरवध्यमानां वरूथिनीम् .. 35..\\ सोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे . न योत्स्ये पाण्डवान्सङ्ख्ये नापि पार्षत सात्यकी .. 36..\\ श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च . कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि .. 37..\\ यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे . विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ .. 38..\\ एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः . अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी .. 39..\\ बहुशो हि मया राजंस्तथ्यमुक्तं हितं वचः . अजेयाः पाण्डवा युद्धे देवैरपि स वासवैः .. 40..\\ यत्तु शक्यं मया कर्तुं वृद्धेनाद्य नृपोत्तम . करिष्यामि यथाशक्ति प्रेक्षेदानीं स बान्धवः .. 41..\\ अद्य पाण्डुसुतान्सर्वान्स सैन्यान्सह बन्धुभिः . मिषतो वारयिष्यामि सर्वलोकस्य पश्यतः .. 42..\\ एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर . दध्मुः शङ्खान्मुदा युक्ता भेरीश्च जघ्निरे भृशम् .. 43..\\ पाण्डवापि ततो राजञ्श्रुत्वा तं निनदं महत् . दध्मुः शङ्खांश्च भेरीश्च मुरजांश्च व्यनादयन् .. 44..\\ \medskip\hrule\medskip\centerline{\Largedvng 55} धृतराष्ट्र उवाच प्रतिज्ञाते तु भीष्मेण तस्मिन्युद्धे सुदारुणे . क्रोधितो मम पुत्रेण दुःखितेन विशेषतः .. 1..\\ भीष्मः किमकरोत्तत्र पाण्डवेयेषु सञ्जय . पितामहे वा पाञ्चालास्तन्ममाचक्ष्व सञ्जय .. 2..\\ सञ्जय उवाच गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत . जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु .. 3..\\ सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव . अभ्ययाज्जवनैरश्वैः पाण्डवानामनीकिनीम् . महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः .. 4..\\ प्रावर्तत ततो युद्धं तुमुलं लोमहर्षणम् . अस्माकं पाण्डवैः सार्धमनयात्तव भारत .. 5..\\ धनुषां कूजतां तत्र तलानां चाभिहन्यताम् . महान्समभवच्छब्दो गिरीणामिव दीर्यताम् .. 6..\\ तिष्ठ स्थितोऽस्मि विद्ध्येनं निवर्तस्व स्थिरो भव . स्थितोऽस्मि प्रहरस्वेति शब्दाः श्रूयन्त सर्वशः .. 7..\\ काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च . शिलानामिव शैलेषु पतितानामभूत्स्वनः .. 8..\\ पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः . व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः .. 9..\\ हृतोत्तमाङ्गाः के चित्तु तथैवोद्यतकार्मुकाः . प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाः .. 10..\\ प्रावर्तत महावेगा नदी रुधिरवाहिनी . मातङ्गाङ्गशिलारौद्रा मांसशोणितकर्दमा .. 11..\\ वराश्वनरनागानां शरीरप्रभवा तदा . परलोकार्णवमुखी गृध्रगोमायुमोदिनी .. 12..\\ न दृष्टं न श्रुतं चापि युद्धमेतादृशं नृप . यथा तव सुतानां च पाण्डवानां च भारत .. 13..\\ नासीद्रथपथस्तत्र योधैर्युधि निपातितैः . गजैश्च पतितैर्नीलैर्गिरिशृङ्गैरिवावृतम् .. 14..\\ विकीर्णैः कवचैश्चित्रैर्ध्वजैश्छत्रैश्च मारिष . शुशुभे तद्रणस्थानं शरदीव नभस्तलम् .. 15..\\ विनिर्भिन्नाः शरैः के चिदन्तपीडाविकर्षिणः . अभीताः समरे शत्रूनभ्यधावन्त दंशिताः .. 16..\\ तात भ्रातः सखे बन्धो वयस्य मम मातुल . मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे .. 17..\\ आधावाभ्येहि मा गच्छ किं भीतोऽसि क्व यास्यसि . स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः .. 18..\\ तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः . मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव .. 19..\\ शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः . जघान पाण्डवरथानादिश्यादिश्य भारत .. 20..\\ स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् . अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते .. 21..\\ तमेकं समरे शूरं पाण्डवाः सृञ्जयास्तथा . अनेकशतसाहस्रं समपश्यन्त लाघवात् .. 22..\\ मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे . पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः .. 23..\\ उदीच्यां चैनमालोक्य दक्षिणस्यां पुनः प्रभो . एवं स समरे वीरो गाङ्गेयः प्रत्यदृश्यत .. 24..\\ न चैनं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् . विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् .. 25..\\ कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् . व्याक्रोशन्त रणे तत्र वीरा बहुविधं बहु . अमानुषेण रूपेण चरन्तं पितरं तव .. 26..\\ शलभा इव राजानः पतन्ति विधिचोदिताः . भीष्माग्निमभि सङ्क्रुद्धं विनाशाय सहस्रशः .. 27..\\ न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे . नरनागाश्वकायेषु बहुत्वाल्लघुवेधिनः .. 28..\\ भिनत्त्येकेन बाणेन सुमुक्तेन पतत्रिणा . गजकङ्कटसंनाहं वज्रेणेवाचलोत्तमम् .. 29..\\ द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि . नाराचेन सुतीक्ष्णेन निजघान पिता तव .. 30..\\ यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश् चन . मुहूर्तदृष्टः स मया पातितो भुवि दृश्यते .. 31..\\ एवं सा धर्मराजस्य वध्यमाना महाचमूः . भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा .. 32..\\ प्रकीर्यत महासेना शरवर्षाभितापिता . पश्यतो वासुदेवस्य पार्थस्य च महात्मनः .. 33..\\ यतमानापि ते वीरा द्रवमाणान्महारथान् . नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडिताः .. 34..\\ महेन्द्रसमवीर्येण वध्यमाना महाचमूः . अभज्यत महाराज न च द्वौ सह धावतः .. 35..\\ आविद्धनरनागाश्वं पतितध्वजकूबरम् . अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् .. 36..\\ जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा . प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः .. 37..\\ विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः . प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत .. 38..\\ तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथयूथपम् . ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा .. 39..\\ प्रभज्यमानं तत्सैन्यं दृष्ट्वा देवकिनन्दनः . उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् .. 40..\\ अयं स कालः सम्प्राप्तः पार्थ यः काङ्क्षितस्त्वया . प्रहरास्मै नरव्याघ्र न चेन्मोहाद्विमुह्यसे .. 41..\\ यत्त्वया कथितं वीर पुरा राज्ञां समागमे . भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् .. 42..\\ सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे . इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम .. 43..\\ बीभत्सो पश्य सैन्यं स्वं भज्यमानं समन्ततः . द्रवतश्च महीपालान्सर्वान्यौधिष्ठिरे बले .. 44..\\ दृष्ट्वा हि समरे भीष्मं व्यात्ताननमिवान्तकम् . भयार्ताः सम्प्रणश्यन्ति सिंहं क्षुद्रमृगा इव .. 45..\\ एवमुक्तः प्रत्युवाच वासुदेवं धनञ्जयः . चोदयाश्वान्यतो भीष्मो विगाह्यैतद्बलार्णवम् .. 46..\\ ततोऽश्वान्रजतप्रख्यांश्चोदयामास माघवः . यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव .. 47..\\ ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् . दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे .. 48..\\ ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः . धनञ्जयरथं तूर्णं शरवर्षैरवाकिरत् .. 49..\\ क्षणेन स रथस्तस्य सहयः सहसारथिः . शरवर्षेण महता सञ्चन्नो न प्रकाशते .. 50..\\ वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सत्त्ववान् . चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः .. 51..\\ ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् . पातयामास भीष्मस्य धनुश्छित्त्वा त्रिभिः शरैः .. 52..\\ स छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः . निमेषान्तरमात्रेण सज्यं चक्रे पिता तव .. 53..\\ विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम् . अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः .. 54..\\ तस्य तत्पूजयामास लाघवं शन्तनोः सुतः . साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन .. 55..\\ त्वय्येवैतद्युक्तरूपं महत्कर्म धनञ्जय . प्रीतोऽस्मि सुदृढं पुत्र कुरु युद्धं मया सह .. 56..\\ इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः . मुमोच समरे वीरः शरान्पार्थरथं प्रति .. 57..\\ अदर्शयद्वासुदेवो हययाने परं बलम् . मोघान्कुर्वञ्शरांस्तस्य मण्डलान्यचरल्लघु .. 58..\\ तथापि भीष्मः सुदृढं वासुदेवधनञ्जयौ . विव्याध निशितैर्बाणैः सर्वगात्रेषु मारिष .. 59..\\ शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ . गोवृषाविव नर्दन्तौ विषाणोल्लिखिताङ्कितौ .. 60..\\ पुनश्चापि सुसङ्क्रुद्धः शरैः संनतपर्वभिः . कृष्णयोर्युधि संरब्धो भीष्मो व्यावारयद्दिशः .. 61..\\ वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः . मुहुरभ्युत्स्मयन्भीष्मः प्रहस्य स्वनवत्तदा .. 62..\\ ततः कृष्णस्तु समरे दृष्ट्वा भीष्मपराक्रमम् . सम्प्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् .. 63..\\ भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि . प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः .. 64..\\ वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् . युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले .. 65..\\ अमृष्यमाणो भगवान्केशवः परवीरहा . अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम् .. 66..\\ एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान् . किमु पाण्डुसुतान्युद्धे सबलान्सपदानुगान् .. 67..\\ द्रवते च महत्सैन्यं पाण्डवस्य महात्मनः . एते च कौरवास्तूर्णं प्रभग्नान्दृश्य सोमकान् . आद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम् .. 68..\\ सोऽहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः . भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् .. 69..\\ अर्जुनोऽपि शरैस्तीक्ष्णैर्वध्यमानो हि संयुगे . कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात् .. 70..\\ तथा चिन्तयतस्तस्य भूय एव पितामहः . प्रेषयामास सङ्क्रुद्धः शरान्पार्थरथं प्रति .. 71..\\ तेषां बहुत्वाद्धि भृशं शराणां दिशोऽथ सर्वाः पिहिता बभूवुः . न चान्तरिक्षं न दिशो न भूमिर् न भास्करोऽदृश्यत रश्मिमाली . ववुश्च वातास्तुमुलाः सधूमा दिशश्च सर्वाः क्षुभिता बभूवुः .. 72..\\ द्रोणो विकर्णोऽथ जयद्रथश् च भूरिश्रवाः कृतवर्मा कृपश् च . श्रुतायुरम्बष्ठपतिश्च राजा विन्दानुविन्दौ च सुदक्षिणश् च .. 73..\\ प्राच्याश्च सौवीरगणाश् च सर्वे वसातयः क्षुद्रकमालवाश् च . किरीटिनं त्वरमाणाभिसस्रुर् निदेशगाः शान्तनवस्य राज्ञः .. 74..\\ तं वाजिपादातरथौघजालैर् अनेकसाहस्रशतैर्ददर्श . किरीटिनं सम्परिवार्यमाणं शिनेर्नप्ता वारणयूथपैश् च .. 75..\\ ततस्तु दृष्ट्वार्जुनवासुदेवौ पदातिनागाश्वरथैः समन्तात् . अभिद्रुतौ शस्त्रभृतां वरिष्ठौ शिनिप्रवीरोऽभिससार तूर्णम् .. 76..\\ स तान्यनीकानि महाधनुष्माञ् शिनिप्रवीरः सहसाभिपत्य . चकार साहाय्यमथार्जुनस्य विष्णुर्यथा वृत्रनिषूदनस्य .. 77..\\ विशीर्णनागाश्वरथध्वजौघं भीष्मेण वित्रासितसर्वयोधम् . युधिष्ठिरानीकमभिद्रवन्तं प्रोवाच सन्दृश्य शिनिप्रवीरः .. 78..\\ क्व क्षत्रिया यास्यथ नैष धर्मः सतां पुरस्तात्कथितः पुराणैः . मा स्वां प्रतिज्ञां जहत प्रवीराः स्वं वीरधर्मं परिपालयध्वम् .. 79..\\ तान्वासवानन्तरजो निशम्य नरेन्द्रमुख्यान्द्रवतः समन्तात् . पार्थस्य दृष्ट्वा मृदुयुद्धतां च भीष्मं च सङ्ख्ये समुदीर्यमाणम् .. 80..\\ अमृष्यमाणः स ततो महात्मा यशस्विनं सर्वदशार्हभर्ता . उवाच शैनेयमभिप्रशंसन् दृष्ट्वा कुरूनापततः समन्तात् .. 81..\\ ये यान्ति यान्त्वेव शिनिप्रवीर येऽपि स्थिताः सात्वत तेऽपि यान्तु . भीष्मं रथात्पश्य निपात्यमानं द्रोणं च सङ्ख्ये सगणं मयाद्य .. 82..\\ नासौ रथः सात्वत कौरवाणां क्रुद्धस्य मुच्येत रणेऽद्य कश् चित् . तस्मादहं गृह्य रथाङ्गमुग्रं प्राणं हरिष्यामि महाव्रतस्य .. 83..\\ निहत्य भीष्मं सगणं तथाजौ द्रोणं च शैनेय रथप्रवीरम् . प्रीतिं करिष्यामि धनञ्जयस्य राज्ञश्च भीमस्य तथाश्विनोश् च .. 84..\\ निह्यत्य सर्वान्धृतराष्ट्रपुत्रांस् तत्पक्षिणो ये च नरेन्द्रमुख्याः . राज्येन राजानमजातशत्रुं सम्पादयिष्याम्यहमद्य हृष्टः .. 85..\\ ततः सुनाभं वसुदेवपुत्रः सूर्यप्रभं वज्रसमप्रभावम् . क्षुरान्तमुद्यम्य भुजेन चक्रं रथादवप्लुत्य विसृज्य वाहान् .. 86..\\ सङ्कम्पयन्गां चरणैर्महात्मा वेगेन कृष्णः प्रससार भीष्मम् . मदान्धमाजौ समुदीर्णदर्पः सिंहो जिघांसन्निव वारणेन्द्रम् .. 87..\\ सोऽभ्यद्रवद्भीष्ममनीकमध्ये क्रुद्धो महेन्द्रावरजः प्रमाथी . व्यालम्बिपीतान्तपटश्चकाशे घनो यथा खेऽचिरभापिनद्धः .. 88..\\ सुदर्शनं चास्य रराज शौरेस् तच्चक्रपद्मं सुभुजोरुनालम् . यथादिपद्मं तरुणार्कवर्णं रराज नारायणनाभिजातम् .. 89..\\ तत्कृष्णकोपोदयसूर्यबुद्धं क्षुरान्ततीक्ष्णाग्रसुजातपत्रम् . तस्यैव देहोरुसरः प्ररूढं रराज नारायणबाहुनालम् .. 90..\\ तमात्तचक्रं प्रणदन्तमुच्चैः क्रुद्धं महेन्द्रावरजं समीक्ष्य . सर्वाणि भूतानि भृशं विनेदुः क्षयं कुरूणामिति चिन्तयित्वा .. 91..\\ स वासुदेवः प्रगृहीत चक्रः संवर्तयिष्यन्निव जीवलोकम् . अभ्युत्पतँल्लोकगुरुर्बभासे भूतानि धक्ष्यन्निव कालवह्निः .. 92..\\ तमापतन्तं प्रगृहीतचक्रं समीक्ष्य देवं द्विपदां वरिष्ठम् . असम्भ्रमात्कार्मुकबाणपाणी रथे स्थितः शान्तनवोऽभ्युवाच .. 93..\\ एह्येहि देवेश जगन्निवास नमोऽस्तु ते शार्ङ्गरथाङ्गपाणे . प्रसह्य मां पातय लोकनाथ रथोत्तमाद्भूतशरण्य सङ्ख्ये .. 94..\\ त्वया हतस्येह ममाद्य कृष्ण श्रेयः परस्मिन्निह चैव लोके . सम्भावितोऽस्म्यन्धकवृष्णिनाथ लोकैस्त्रिभिर्वीर तवाभियानात् .. 95..\\ रथादवप्लुत्य ततस्त्वरावान् पार्थोऽप्यनुद्रुत्य यदुप्रवीरम् . जग्राह पीनोत्तमलम्बबाहुं बाह्वोर्हरिं व्यायतपीनबाहुः .. 96..\\ निगृह्यमाणश्च तदादिदेवो भृशं सरोषः किल नाम योगी . आदाय वेगेन जगाम विष्णुर् जिष्णुं महावात इवैकवृक्षम् .. 97..\\ पार्थस्तु विष्टभ्य बलेन पादौ भीष्मान्तिकं तूर्णमभिद्रवन्तम् . बलान्निजग्राह किरीटमाली पदेऽथ राजन्दशमे कथं चित् .. 98..\\ अवस्थितं च प्रणिपत्य कृष्णं प्रीतोऽर्जुनः काञ्चनचित्रमाली . उवाच कोपं प्रतिसंहरेति गतिर्भवान्केशव पाण्डवानाम् .. 99..\\ न हास्यते कर्म यथाप्रतिज्ञं पुत्रैः शपे केशव सोदरैश् च . अन्तं करिष्यामि यथा कुरूणां त्वयाहमिन्द्रानुज सम्प्रयुक्तः .. 100..\\ ततः प्रतिज्ञां समयं च तस्मै जनार्दनः प्रीतमना निशम्य . स्थितः प्रिये कौरवसत्तमस्य रथं सचक्रः पुनरारुरोह .. 101..\\ स तानभीषून्पुनराददानः प्रगृह्य शङ्खं द्विषतां निहन्ता . विनादयामास ततो दिशश् च स पाञ्चजन्यस्य रवेण शौरिः .. 102..\\ व्याविद्धनिष्काङ्गदकुण्डलं तं रजो विकीर्णाश्चित पक्ष्म नेत्रम् . विशुद्धदंष्ट्रं प्रगृहीतशङ्खं विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः .. 103..\\ मृदङ्गभेरीपटहप्रणादा नेमिस्वना दुन्दुभिनिस्वनाश् च . ससिंहनादाश्च बभूवुरुग्राः सर्वेष्वनीकेषु ततः कुरूणाम् .. 104..\\ गाण्डीवघोषः स्तनयित्नुकल्पो जगाम पार्थस्य नभो दिशश् च . जग्मुश्च बाणा विमलाः प्रसन्नाः सर्वा दिशः पाण्डवचापमुक्ताः .. 105..\\ तं कौरवाणाम् अधिपो बलेन भीष्मेण भूरिश्रवसा च सार्धम् . अभ्युद्ययावुद्यतबाणपाणिः कक्षं दिधक्षन्निव धूमकेतुः .. 106..\\ अथार्जुनाय प्रजहार भल्लान् भूरिश्रवाः सप्त सुवर्णपुङ्खान् . दुर्योधनस्तोमरमुग्रवेगं शल्यो गदां शान्तनवश्च शक्तिम् .. 107..\\ स सप्तभिः सप्त शरप्रवेकान् संवार्य भूरिश्रवसा विसृष्टान् . शितेन दुर्योधनबाहुमुक्तं क्षुरेण तत्तोमरमुन्ममाथ .. 108..\\ ततः शुभामापततीं स शक्तिं विद्युत्प्रभां शान्तनवेन मुक्ताम् . गदां च मद्राधिपबाहुमुक्तां द्वाभ्यां शराभ्यां निचकर्त वीरः .. 109..\\ ततो भुजाभ्यां बलवद्विकृष्य चित्रं धनुर्गाण्डिवमप्रमेयम् . माहेन्द्रमस्त्रं विधिवत्सुघोरं प्रादुश्चकाराद्भुतमन्तरिक्षे .. 110..\\ तेनोत्तमास्त्रेण ततो महात्मा सर्वाण्यनीकानि महाधनुष्मान् . शरौघजालैर्विमलाग्निवर्णैर् निवारयामास किरीटमाली .. 111..\\ शिलीमुखाः पार्थधनुःप्रमुक्ता रथान्ध्वजाग्राणि धनूंषि बाहून् . निकृत्य देहान्विविशुः परेषां नरेन्द्रनागेन्द्रतुरङ्गमाणाम् .. 112..\\ ततो दिशश्चानुदिशश्च पार्थः शरैः सुधारैर्निशितैर्वितत्य . गाण्डीवशब्देन मनांसि तेषां किरीटमाली व्यथयां चकार .. 113..\\ तस्मिंस्तथा घोरतमे प्रवृत्ते शङ्खस्वना दुन्दुभिनिस्वनाश् च . अन्तर्हिता गाण्डिवनिस्वनेन भभूवुरुग्राश्च रणप्रणादाः .. 114..\\ गाण्डीवशब्दं तमथो विदित्वा विराटराजप्रमुखा नृवीराः . पाञ्चालराजो द्रुपदश्च वीरस् तं देशमाजग्मुरदीनसत्त्वाः .. 115..\\ सर्वाणि सैन्यानि तु तावकानि यतो यतो गाण्डिवजः प्रणादः . ततस्ततः संनतिमेव जग्मुर् न तं प्रतीपोऽभिससार कश् चित् .. 116..\\ तस्मिन्सुघोरे नृपसम्प्रहारे हताः प्रवीराः सरथाः ससूताः . गजाश्च नाराचनिपाततप्ता महापताकाः शुभरुक्मकक्ष्याः .. 117..\\ परीतसत्त्वाः सहसा निपेतुः किरीटिना भिन्नतनुत्रकायाः . दृढाहताः पत्रिभिरुग्रवेगैः पार्थेन भल्लैर्निशितैः शिताग्रैः .. 118..\\ निकृत्तयन्त्रा निहतेन्द्रकीला ध्वजा महान्तो ध्वजिनीमुखेषु . पदातिसङ्घाश्च रथाश्च सङ्ख्ये हयाश्च नागाश्च धनञ्जयेन .. 119..\\ बाणाहतास्तूर्णमपेतसत्त्वा विष्टभ्य गात्राणि निपेतुरुर्व्याम् . ऐन्द्रेण तेनास्त्रवरेण राजन् महाहवे भिन्नतनुत्रदेहाः .. 120..\\ ततः शरौघैर्निशितैः किरीटिना नृदेहशस्त्रक्षतलोहितोदा . नदी सुघोरा नरदेहफेना प्रवर्तिता तत्र रणाजिरे वै .. 121..\\ वेगेन सातीव पृथुप्रवाहा प्रसुस्रुता भैरवारावरूपा . परेतनागाश्वशरीररोधा नरान्त्रमज्जाभृतमांसपङ्का .. 122..\\ प्रभूतरक्षोगणभूतसेविता शिरःकपालाकुलकेशशाद्वला . शरीरसङ्घातसहस्रवाहिनी विशीर्णनानाकवचोर्मिसङ्कुला .. 123..\\ नराश्वनागास्थिनिकृत्तशर्करा विनाशपातालवती भयावहा . तां कङ्कमालावृतगृध्रकह्वैः क्रव्यादसङ्घैश्च तरक्षुभिश् च .. 124..\\ उपेतकूलां ददृशुः समन्तात् क्रूरां महावैतरणीप्रकाशाम् . प्रवर्तितामर्जुनबाणसङ्घैर् मेदोवसासृक्प्रवहां सुभीमाम् .. 125..\\ ते चेदिपाञ्चालकरूषमत्स्याः पार्थाश्च सर्वे सहिताः प्रणेदुः . वित्रास्य सेनां ध्वजिनीपतीनां सिंहो मृगाणामिव यूथसङ्घान् . विनेदतुस्तावतिहर्षयुक्तौ गाण्डीवधन्वा च जनार्दनश् च .. 126..\\ ततो रविं संहृतरश्मिजालं दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः . तदैन्द्रमस्त्रं विततं सुघोरम् असह्यमुद्वीक्ष्य युगान्तकल्पम् .. 127..\\ अथापयानं कुरवः सभीष्माः सद्रोणदुर्योधनबाह्लिकाश् च . चक्रुर्निशां सन्धिगतां समीक्ष्य विभावसोर्लोहितराजियुक्ताम् .. 128..\\ अवाप्य कीर्तिं च यशश् च लोके विजित्य शत्रूंश्च धनञ्जयोऽपि . ययौ नरेन्द्रैः सह सोदरैश् च समाप्तकर्मा शिबिरं निशायाम् . ततः प्रजज्ञे तुमुलः कुरूणां निशामुखे घोरतरः प्रणादः .. 129..\\ रणे रथानामयुतं निहत्य हता गजाः सप्तशतार्जुनेन . प्राच्याश्च सौवीरगणाश् च सर्वे निपातिताः क्षुद्रकमालवाश् च . महत्कृतं कर्म धनञ्जयेन कर्तुं यथा नार्हति कश्चिदन्यः .. 130..\\ श्रुतायुरम्बष्ठपतिश्च राजा तथैव दुर्मर्षणचित्रसेनौ . द्रोणः कृपः सैन्धवबाह्लिकौ च भूरिश्रवाः शल्यशलौ च राजन् . स्वबाहुवीर्येण जिताः सभीष्माः किरीटिना लोकमहारथेन .. 131..\\ इति ब्रुवन्तः शिबिराणि जग्मुः सर्वे गणा भारत ये त्वदीयाः . उल्कासहस्रैश्च सुसम्प्रदीप्तैर् विभ्राजमानैश्च तथा प्रदीपैः . किरीटिवित्रासितसर्वयोधा चक्रे निवेशं ध्वजिनी कुरूणाम् .. 132..\\ \medskip\hrule\medskip\centerline{\Largedvng 56} s व्युष्टां निशां भारत भारतानाम् अनीकिनिनां प्रमुखे महात्मा . ययौ सपत्नान्प्रति जातकोपो वृतः समग्रेण बलेन भीष्मः .. 1..\\ तं द्रोणदुर्योधनबाह्लिकाश् च तथैव दुर्मर्षणचित्रसेनौ . जयद्रथश्चातिबलो बलौघैर् नृपास्तथान्येऽनुययुः समन्तात् .. 2..\\ स तैर्महद्भिश्च महारथैश् च तेजस्विभिर्वीर्यवद्भिश्च राजन् . रराज राजोत्तमराजमुखैर् वृतः स देवैरिव वर्ज पाणिः .. 3..\\ तस्मिन्ननीक प्रमुखे विषक्ता दोधूयमानाश्च महापताकाः . सुरक्त पीतासित पाण्डुराभा महागजस्कन्धगता विरेजुः .. 4..\\ सा वाहिनी शान्तनवेन राज्ञा महारथैर्वारणवाजिभिश् च . बभौ स विद्युत्स्तनयित्नुकल्पा जलागमे द्यौरिव जातमेघा .. 5..\\ ततो रणायाभिमुखी प्रयाता प्रत्यर्जुनं शान्तनवाभिगुप्ता . सेना महोग्रा सहसा करूणां वेगो यथा भीम इवापगायाः .. 6..\\ तं व्यालनानाविध विगूढ सारं गजाश्वपादातरथौघपक्षम् . व्यूहं महामेघसमं महात्मा ददर्श दुरात्कपिराजकेतुः .. 7..\\ स निर्ययौ केतुमता रथेन नरर्षभः श्वेतहयेन वीरः . वरूथिना सैन्यमुखे महात्मा वधे धृतः सर्वसपत्न यूनाम् .. 8..\\ सूपस्करं सोत्तर बन्धुरेषं यत्तं यदूनामृषभेण सङ्ख्ये . कपिध्वजं प्रेक्ष्य विषेदुराजौ सहैव पुत्रैस्तव कौरवेयाः .. 9..\\ प्रकर्षता गुप्तमुदायुधेन किरीटिना लोकमहारथेन . तं व्यूह राजं ददृशुस्त्वदीयाश् चतुश्चतुर्व्याल सहस्रकीर्णम् .. 10..\\ यथा हि पूर्वेऽहनि धर्मराज्ञा व्यूहः कृतः कौरवनन्दनेन . तथा तथोद्देशमुपेत्य तस्थुः पाञ्चाल मुख्यैः सह चेदिमुख्याः .. 11..\\ ततो महावेगसमाहतानि भेरीसहस्राणि विनेदुराजौ . शङ्खस्वना दुन्दुभिनिस्वनाश् च सर्वेष्वनीकेषु ससिंहनादाः .. 12..\\ ततः स बाणानि महास्वनानि विस्फार्यमाणानि धनूंषि वीरैः . क्षणेन भेरी पणवप्रणादान् अन्तर्दधुः शङ्खमहास्वनाश् च .. 13..\\ तच्छङ्खशब्दावृतमन्तरिक्षम् उद्धुत भौम द्रुतरेणुजालम् . महावितानावतत प्रकाशम् आलोक्य वीराः सहसाभिपेतुः .. 14..\\ रथी रथेनाभिहतः ससूतः पपात साश्वः स रथः स केतुः . गजो गजेनाभिहतः पपात पदातिना चाभिहतः पदातिः .. 15..\\ आवर्तमानान्यभिवर्तमानैर् बाणैः क्षतान्यद्भुतदर्शनानि . प्रासैश्च खड्गैश्च समाहतानि सदश्ववृन्दानि सदश्ववृन्दैः .. 16..\\ सुवर्णतारा गणभूषितानि शरावराणि प्रहितानि वीरैः . विदार्यमाणानि परश्वधैश् च प्रासैश्च खड्गैश्च निपेतुरुर्व्याम् .. 17..\\ गजैर्विषाणैर्वरहस्तरुग्णाः के चित्ससूता रथिनः प्रपेतुः . गजर्षभाश्चापि रथर्षभेण निपेतिरे बाणहताः पृथिव्याम् .. 18..\\ गजौघवेगोद्धतसादितानां श्रुत्वा निषेदुर्वसुधां मनुष्याः . आर्तस्वरं सादिपदातियूनां विषाण गात्रावर ताडितानाम् .. 19..\\ सम्भ्रान्तनागाश्वरथे प्रसूते महाभये सादिपदाति यूनाम् . महारथैः सम्परिवार्यमाणं ददर्श भीष्मः कपिराजकेतुम् .. 20..\\ तं पञ्च तालोच्छ्रिततालकेतुः सदश्ववेगोद्धत वीर्ययातः . महास्त्र बाणाशनिदीप्तमार्गं किरीटिनं शान्तनवोऽभ्यधावत् .. 21..\\ तथैव शक्र प्रतिमानकल्पम् इन्द्रात्मजं द्रोण मुखाभिसस्रुः . कृपश्च शल्यश्च विविंशतिश् च दुर्योधनः सौमदत्तिश्च राजन् .. 22..\\ ततो रथानीक मुखादुपेत्य सर्वास्त्रवित्काञ्चनचित्रवर्मा . जवेन शूरोऽभिससार सर्वांस् तथार्जुनस्यात्र सुतोऽभिमन्युः .. 23..\\ तेषां महास्त्राणि महारथानाम् असक्तकर्मा विनिहत्य कार्ष्णिः . बभौ महामन्त्रहुतार्चि माली सगोद्गतः सन्भगवानिवाग्निः .. 24..\\ ततः स तूर्णं रुधिरोद फेनां कृत्वा नदीं वैशसने रिपूणाम् . जगाम सौभद्रमतीत्य भीष्मो महारथं पार्थमदीनसत्त्वः .. 25..\\ ततः प्रहस्याद्भुत दर्शनेन गाण्डीवनिर्ह्वाद महास्वनेन . विपाठ जालेन महास्त्र जालं विनाशयामास किरीटमाली .. 26..\\ तमुत्तमं सर्वधनुर्धराणाम् असक्तकर्मा कपिराजकेतुः . भीष्मं महात्माभिववर्ष तूर्णं शरौघजालैर्विमलैश्च भल्लैः .. 27..\\ एवंविधं कार्मुकभीम नादम् अदीनवत्सत्पुरुषोत्तमाभ्याम् . ददर्श लोकः कुरुसृञ्जयाश् च तद्द्वैरथं भीष्म धनञ्जयाभ्याम् .. 28..\\ \medskip\hrule\medskip\centerline{\Largedvng 57} s द्रौणिर्भूरिश्रवाः शल्यश्चित्रसेनश्च मारिष . पुत्रः साम्यमनेश्चैव सौभद्रं समयोधयन् .. 1..\\ संसक्तमतिरेजोभिस्तमेकं ददृशुर्जनाः . पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा .. 2..\\ नाभिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे . बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे .. 3..\\ तथा तमात्मजं युद्धे विक्रमन्तमरिन्दमम् . दृष्ट्वा पार्थो रणे यत्तः सिंहनादमथोऽनदत् .. 4..\\ पीडयानं च तत्सैन्यं पौत्रं तव विशां पते . दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् .. 5..\\ ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् . प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च .. 6..\\ तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् . व्यदृश्यत महच्चापं समरे युध्यतः परैः .. 7..\\ स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः . ध्वजं साम्यमनेश्चापि सोऽष्टाभिरपवर्जयत् .. 8..\\ रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना . शितेनोरग सङ्काशां पुत्रिणा विजहार ताम् .. 9..\\ शल्यस्य च महाघोरानस्यतः शतशः शरान् . निवार्यार्जुन दायातो जघान समरे हयान् .. 10..\\ भूरिश्रवाश्च शल्यश्च द्रौणिः साम्यमनिः शलः . नाभ्यवर्तन्त संरब्धाः कार्ष्णेर्बाहुबलाश्रयात् .. 11..\\ ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः . पञ्चत्रिंशति साहस्रास्तव पुत्रेण चोदिताः .. 12..\\ धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि . सह पुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् .. 13..\\ तौ तु तत्र पिता पुत्रौ परिक्षिप्तौ रथर्षभौ . ददर्श राजन्पाञ्चाल्यः सेनापतिरमित्रजित् .. 14..\\ स वारणरथौघानां सहस्रैर्बहुभिर्वृतः . वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः .. 15..\\ धनुर्विस्फार्य सङ्क्रुद्धश्चोदयित्वा वरूथिनीम् . ययौ तन्मद्रकानीकं केकयांश्च परन्तपः .. 16..\\ तेन कीर्तिमता गुप्तमनीकं दृढधन्वना . प्रयुक्त रथनागाश्वं योत्स्यमानमशोभत .. 17..\\ सोऽर्जुनं प्रमुखे यान्तं पाञ्चाल्यः कुरुनन्दन . त्रिभिः शारद्वतं बाणैर्जत्रु देशे समर्पयत् .. 18..\\ ततः स मद्रकान्हत्वा दशभिर्दशभिः शरैः . हृष्ट एको जघानाश्वं भल्लेन कृतवर्मणः .. 19..\\ दमनं चापि दायादं पौरवस्य महात्मनः . जघान विपुलाग्रेण नाराचेन परन्तपः .. 20..\\ ततः साम्यमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् . अविध्यत्त्रिंशता बाणैर्दशभिश्चास्य सारथिम् .. 21..\\ सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् . भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् .. 22..\\ अथैनं पञ्चविंशत्या क्षिप्रमेव समर्पयत् . अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी .. 23..\\ स हताश्वे रथे तिष्ठन्ददर्श भरतर्षभ . पुत्रः साम्यमनेः पुत्रं पाञ्चाल्यस्य महात्मनः .. 24..\\ स सङ्गृह्य महाघोरं निस्त्रिंशवरमायसम् . पदातिस्तूर्णमभ्यर्छद्रथस्थं द्रुपदात्मजम् .. 25..\\ तं महौघमिवायान्तं खात्पतन्तमिवोरगम् . भ्रान्तावरण निस्त्रिंशं कालोत्सृष्टमिवान्तकम् .. 26..\\ दीप्यन्तमिव शस्त्रार्च्या मत्तवारणविक्रमम् . अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः .. 27..\\ तस्य पाञ्चाल पुत्रस्तु प्रतीपमभिधावतः . शितनिस्त्रिंशहस्तस्य शरावरण धारिणः .. 28..\\ बाणवेगमतीतस्य रथाभ्याशमुपेयुषः . त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः .. 29..\\ तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् . हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि .. 30..\\ तं निहत्य गदाग्रेण लेभे स परमं यशः . पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः .. 31..\\ तस्मिन्हते महेष्वासे राजपुत्रे महारथे . हाहाकारो महानासीत्तव सैन्यस्य मारिष .. 32..\\ ततः साम्यमनिः क्रुद्धो दृष्ट्वा निहतमात्मजम् . अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् .. 33..\\ तौ तत्र समरे वीरौ समेतौ रथिनां वरौ . ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा .. 34..\\ ततः साम्यमनिः क्रुद्धः पार्षतं परवीरहा . आजघान त्रिभिर्बाणैस्तोत्त्रैरिव महाद्विपम् .. 35..\\ तथैव पार्षतं शूरं शल्यः समितिशोभनः . आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत .. 36..\\ \medskip\hrule\medskip\centerline{\Largedvng 58} धृतराष्ट्र उवाच दैवमेव परं मन्ये पौरुषादपि सञ्जय . यत्सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते .. 1..\\ नित्यं हि मामकांस्तात हतानेव हि शंससि . अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंससि पाण्डवान् .. 2..\\ हीनान्पुरुषकारेण मामकानद्य सञ्जय . पतितान्पात्यमानांश्च हतानेव च शंससि .. 3..\\ युध्यमानान्यथाशक्ति घटमानाञ्जयं प्रति . पाण्डवा विजयन्त्येव जीयन्ते चैव मामकाः .. 4..\\ सोऽहं तीव्राणि दुःखानि दुर्योधनकृतानि च . अश्रौषं सततं तात दुःसहानि बहूनि च .. 5..\\ तमुपायं न पश्यामि जीयेरन्येन पाण्डवाः . मामका वा जयं युद्धे प्राप्नुयुर्येन सञ्जय .. 6..\\ सञ्जय उवाच क्षयं मनुष्यदेहानां गजवाजिरथक्षयम् . शृणु राजन्स्थिरो भूत्वा तवैवापनयो महान् .. 7..\\ धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः . पीडयामास सङ्क्रुद्धो मद्राधिपतिमायसैः .. 8..\\ तत्राद्भुतमपश्याम पार्षतस्य पराक्रमम् . न्यवारयत यत्तूर्णं शल्यं समितिशोभनम् .. 9..\\ नान्तरं ददृशे कश्चित्तयोः संरब्धयो रणे . मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत् .. 10..\\ ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे . धनुश्चिच्छेद भल्लेन पीतेन निशितेन च .. 11..\\ अथैनं शरवर्षेण छादयामास भारत . गिरिं जलागमे यद्वज्जलदा जलधारिणः .. 12..\\ अभिमन्युस्तु सङ्क्रुद्धो धृष्टद्युम्ने निपीडिते . अभिदुद्राव वेगेन मद्रराजरथं प्रति .. 13..\\ ततो मद्राधिपरथं कार्ष्णिः प्राप्यातिकोपनः . आर्तायनिममेयात्मा विव्याध विशिखैस्त्रिभिः .. 14..\\ ततस्तु तावका राजन्परीप्सन्तोऽऽर्जुनिं रणे . मद्रराजरथं तूर्णं परिवार्यावतस्थिरे .. 15..\\ दुर्योधनो विकर्णश्च दुःशासनविविंशती . दुर्मर्षणो दुःसहश्च चित्रसेनश्च दुर्मुखः .. 16..\\ सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत . एते मद्राधिपरथं पालयन्तः स्थिता रणे .. 17..\\ तान्भीमसेनः सङ्क्रुद्धो धृष्टद्युम्नश्च पार्षतः . द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ .. 18..\\ नानारूपाणि शस्त्राणि विसृजन्तो विशां पते . अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः . ते वै समीयुः सङ्ग्रामे राजन्दुर्मन्त्रिते तव .. 19..\\ तस्मिन्दाशरथे युद्धे वर्तमाने भयावहे . तावकानां परेषां च प्रेक्षका रथिनोऽभवन् .. 20..\\ शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः . अन्योन्यमभिनर्दन्तः सम्प्रहारं प्रचक्रिरे .. 21..\\ ते यत्ता जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः . महास्त्राणि विमुञ्चन्तः समापेतुरमर्षणाः .. 22..\\ दुर्योधनस्तु सङ्क्रुद्धो धृष्टद्युम्नं महारणे . विव्याध निशितैर्बाणैश्चतुर्भिस्त्वरितो भृशम् .. 23..\\ दुर्मर्षणश्च विंशत्या चित्रसेनश्च पञ्चभिः . दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः . विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा .. 24..\\ तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः . एकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम् .. 25..\\ सत्यव्रतं तु समरे पुरुमित्रं च भारत . अभिमन्युरविध्यत्तौ दशभिर्दशभिः शरैः .. 26..\\ माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ . छादयेतां शरव्रातैस्तदद्भुतमिवाभवत् .. 27..\\ ततः शल्यो महाराज स्वस्रीयौ रथिनां वरौ . शरैर्बहुभिरानर्छत्कृतप्रतिकृतैषिणौ . छाद्यमानौ ततस्तौ तु माद्रीपुत्रौ न चेलतुः .. 28..\\ अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः . विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः .. 29..\\ तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् . भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात् .. 30..\\ दुर्योधनस्तु सङ्क्रुद्धो मागधं समचोदयत् . अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् . मागधं पुरतः कृत्वा भीमसेनं समभ्ययात् .. 31..\\ आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः . गदापाणिरवारोहद्रथात्सिंह इवोन्नदन् .. 32..\\ अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम् . अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः .. 33..\\ स गजान्गदया निघ्नन्व्यचरत्समरे बली . भीमसेनो महाबाहुः सवज्र इव वासवः .. 34..\\ तस्य नादेन महता मनोहृदयकम्पिना . व्यत्यचेष्टन्त संहत्य गजा भीमस्य नर्दतः .. 35..\\ ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः . नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः .. 36..\\ पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान् . अभ्यधावन्त वर्षन्तो मेघा इव गिरीन्यथा .. 37..\\ क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैरञ्जलिकैरपि . पातयन्तोत्तमाङ्गानि पाण्डवा गजयोधिनाम् .. 38..\\ शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः . अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः .. 39..\\ हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः . अदृश्यन्ताचलाग्रेषु द्रुमा भग्नशिखा इव .. 40..\\ धृष्टद्युम्नहतानन्यानपश्याम महागजान् . पतितान्पात्यमानांश्च पार्षतेन महात्मना .. 41..\\ मागधोऽथ महीपालो गजमैरावणोपमम् . प्रेषयामास समरे सौभद्रस्य रथं प्रति .. 42..\\ तमापतन्तं सम्प्रेक्ष्य मागधस्य गजोत्तमम् . जघानैकेषुणा वीरः सौभद्रः परवीरहा .. 43..\\ तस्यावर्जितनागस्य कार्ष्णिः परपुरञ्जयः . राज्ञो रजतपुङ्खेन भल्लेनापहरच्छिरः .. 44..\\ विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः . व्यचरत्समरे मृद्नन्गजानिन्द्रो गिरीनिव .. 45..\\ एकप्रहाराभिहतान्भीमसेनेन कुञ्जरान् . अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव .. 46..\\ भग्नदन्तान्भग्नकटान्भग्नसक्थांश्च वारणान् . भग्नपृष्ठान्भग्नकुम्भान्निहतान्पर्वतोपमान् .. 47..\\ नदतः सीदतश्चान्यान्विमुखान्समरे गजान् . विमूत्रान्भग्नसंविग्नांस्तथा विशकृतोऽपरान् .. 48..\\ भीमसेनस्य मार्गेषु गतासून्पर्वतोपमान् . अपश्याम हतान्नागान्निष्टनन्तस्तथापरे .. 49..\\ वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः . विह्वलन्तो गता भूमिं शैला इव धरातले .. 50..\\ मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः . व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः .. 51..\\ गजानां रुधिराक्तां तां गदां बिभ्रद्वृकोदरः . घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकधृक् .. 52..\\ निर्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः . सहसा प्राद्रवञ्शिष्टा मृद्नन्तस्तव वाहिनीम् .. 53..\\ तं हि वीरं महेष्वासाः सौभद्रप्रमुखा रथाः . पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः .. 54..\\ शोणिताक्तां गदां बिभ्रदुक्षितो गजशोणितैः . कृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत .. 55..\\ व्यायच्छमानं गदया दिक्षु सर्वासु भारत . नृत्यमानमपश्याम नृत्यन्तमिव शङ्करम् .. 56..\\ यमदण्डोपमां गुर्वीमिन्द्राशनिसमस्वनाम् . अपश्याम महाराज रौद्रां विशसनीं गदाम् .. 57..\\ विमिश्रां केशमज्जाभिः प्रदिग्धां रुधिरेण च . पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् .. 58..\\ यथा पशूनां सङ्घातं यष्ट्या पालः प्रकालयेत् . तथा भीमो गजानीकं गदया पर्यकालयत् .. 59..\\ गदया वध्यमानास्ते मार्गणैश्च समन्ततः . स्वान्यनीकानि मृद्नन्तः प्राद्रवन्कुञ्जरास्तव .. 60..\\ महावात इवाभ्राणि विधमित्वा स वारणान् . अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत् .. 61..\\ \medskip\hrule\medskip\centerline{\Largedvng 59} s तस्मिन्हते गजानीके पुत्रो दुर्योधनस्तव . भीमसेनं घ्नतेत्येवं सव सैन्यान्यचोदयत् .. 1..\\ ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात् . अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् .. 2..\\ तं बलौघमपर्यन्तं देवैरपि दुरुत्सहम् . आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि .. 3..\\ रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् . अथानन्तमपारं च नरेन्द्र स्तिमितह्रदम् .. 4..\\ तं भीमसेनः समरे महोदधिमिवापरम् . सेनासागरमक्षोभ्यं वेलेव समवारयत् .. 5..\\ तदाश्चर्यमपश्याम श्रद्धेयमपि चाद्भुतम् . भीमसेनस्य समरे राजन्कर्मातिमानुषम् .. 6..\\ उदीर्णां पृथिवीं सर्वां साश्वां स रथकुञ्जराम् . असम्भ्रमं भीमसेनो गदया समताडयत् .. 7..\\ स संवार्य बलौघांस्तान्गदया रथिनां वरः . अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः .. 8..\\ तस्मिन्सुतुमुले घोरे काले परमदारुणे . भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः .. 9..\\ द्रौपदेयाभिमन्युश्च शिखण्डी च महारथः . न प्राजहन्भीमसेनं भये जाते महाबलम् .. 10..\\ ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम् . अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः . पोथयन्रथवृन्दानि वाजिवृन्दानि चाभिभूः .. 11..\\ व्यचरत्समरे भीमो युगाङ्गे पावको यथा . विनिघ्नन्समरे सर्वान्युगान्ते कालवद्विभुः .. 12..\\ ऊरुवेगेन सङ्कर्षन्रथजालानि पाण्डवः . प्रमर्दयन्गजान्सर्वान्नड्वलानीव कुञ्जरः .. 13..\\ मृद्नन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः . सादिनश्चाश्वपृष्ठेभ्यो भूमौ चैव पदातिनः .. 14..\\ तत्र तत्र हतैश्चापि मनुष्यगजवाजिभिः . रणाङ्गणं तदभवन्मृत्योराघत संनिभम् .. 15..\\ पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् . यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् . ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् .. 16..\\ आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः . बभौ रूपं महाघोरं कालस्येव युगक्षये .. 17..\\ तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः . दृष्ट्वा मृत्युमिवायान्तं सर्वे विमनसोऽभवन् .. 18..\\ यतो यतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः . तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत .. 19..\\ प्रदारयन्तं सैन्यानि बलौघेनापराजितम् . ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् .. 20..\\ तं तथा भीमकर्माणं प्रगृहीतमहागदम् . दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् .. 21..\\ महता मेघघोषेण रथेनादित्यवर्चसा . छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान् .. 22..\\ तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् . भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षणः .. 23..\\ तस्मिन्क्षणे सात्यकिः सत्यसन्धः शिनिप्रवीरोऽभ्यपतत्पितामहम् . निघ्नन्नमित्रान्धनुषा दृढेन स कम्पयंस्तव पुत्रस्य सेनाम् .. 24..\\ तं यान्तमश्वै रजतप्रकाशैः शरान्धमन्तं धनुषा दृढेन . नाशक्नुवन्वारयितुं तदानीं सर्वे गणा भारत ये त्वदीयाः .. 25..\\ अविध्यदेनं निशितैः शराग्रैर् अलम्बुसो राजवरार्श्यशृङ्गिः . तं वै चतुर्भिः प्रतिविध्य वीरो नप्ता शिनेरभ्यपतद्रथेन .. 26..\\ अन्वागतं वृष्णिवरं निशम्य मध्ये रिपूणां परिवर्तमानम् . प्रावर्तयन्तं कुरुपुङ्गवांश् च पुनः पुनश्च प्रणदन्तमाजौ .. 27..\\ नाशक्नुवन्वारयितुं वरिष्ठं मध्यन्दिने सूर्यमिवातपन्तम् . न तत्र कश्चिन्नविषण्ण आसीद् ऋते राजन्सोमदत्तस्य पुत्रात् .. 28..\\ स ह्याददानो धनुरुग्रवेगं भूरिश्रवा भारत सौमदत्तिः . दृष्ट्वा रथान्स्वान्व्यपनीयमानान् प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् .. 29..\\ \medskip\hrule\medskip\centerline{\Largedvng 60} s ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः . अविध्यद्भृशसङ्क्रुद्धस्तोत्त्रैरिव महाद्विपम् .. 1..\\ कौरवं सात्यकिश्चैव शरैः संनतपर्वभिः . अवाकिरदमेयात्मा सर्वलोकस्य पश्यतः .. 2..\\ ततो दुयोधनो राजा सोदर्यैः परिवारितः . सौमदत्तिं रणे यत्तः समन्तात्पर्यवारयत् .. 3..\\ तथैव पाण्डवाः सर्वे सात्यकिं रभसं रणे . परिवार्य स्थिताः सङ्ख्ये समन्तात्सुमहौजसः .. 4..\\ भीमसेनस्तु सङ्क्रुद्धो गदामुद्यम्य भारत . दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारयत् .. 5..\\ रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः . नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम् . विव्याध निशितैः षड्भिः कङ्कपत्रैः शिलाशितैः .. 6..\\ दुर्योधनस्तु समरे भीमसेनं महाबलम् . आजघानोरसि क्रुद्धो मार्गणैर्निशितैस्त्रिभिः .. 7..\\ ततो भीमो महाबाहुः स्वरथं सुमहाबलः . आरुरोह रतः श्रेष्ठं विशोकं चेदमब्रवीत् .. 8..\\ एते महारथाः शूरा धार्तराष्ट्रा महाबलाः . मामेव भृशसङ्क्रुद्धा हन्तुमभ्युद्यता युधि .. 9..\\ एतानद्य हनिष्यामि पश्यतस्ते न संशयः . तस्मान्ममाश्वान्सङ्ग्रामे यत्तः संयच्छ सारथे .. 10..\\ एवमुक्त्वा ततः पार्थः पुत्रं दुर्योधनं तव . विव्याध दशभिस्तीक्ष्णैः शरैः कनकभूषणैः . नन्दकं च त्रिभिर्बाणैः पत्यविध्यत्स्तनान्तरे .. 11..\\ तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम् . त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत .. 12..\\ भीमस्य च रणे राजन्धनुश्चिछेद भास्वरम् . मुष्टिदेशे शरैस्तीक्ष्णैस्त्रिभी राजा हसन्निव .. 13..\\ भीमस्तु प्रेक्ष्य यन्तारं विशोकं संयुगे तदा . पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना .. 14..\\ अमृष्यमाणः सङ्क्रुद्धो धनुर्दिव्यं परामृशत् . पुत्रस्य ते महाराज वधार्थं भरतर्षभ .. 15..\\ समादत्त च संरब्धः क्षुरप्रं लोमवाहिनम् . तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम् .. 16..\\ सोऽपविध्य धनुश्छिन्नं क्रोधेन प्रज्वलन्निव . अन्यत्कार्मुकमादत्त स त्वरं वेगवत्तरम् .. 17..\\ सन्धत्त विशिखं घोरं कालमृत्युसमप्रभम् . तेनाजघान सङ्क्रुद्धो भीमसेनं स्तनान्तरे .. 18..\\ स गाढविद्धो व्यथितः स्यन्दनोपस्थ आविशत् . स निषण्णो रथोपस्थे मूर्छामभिजगाम ह .. 19..\\ तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः . नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः .. 20..\\ ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् . पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि .. 21..\\ प्रतिलभ्य ततः सञ्ज्ञां भीमसेनो महाबलः . दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः .. 22..\\ शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः . रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात् .. 23..\\ प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश . सेनापतिः सुषेणश्च जलसन्धः सुलोचनः .. 24..\\ उग्रो भीम रथो भीमो भीम बाहुरलोलुपः . दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः .. 25..\\ विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः . भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् .. 26..\\ पुत्रांस्तु तव सम्प्रेक्ष्य भीमसेनो महाबलः . सृक्किणी विलिहन्वीरः पशुमध्ये वृको यथा . सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः .. 27..\\ जलसन्धं विनिर्भिद्य सोऽनयद्यमसादनम् . सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे .. 28..\\ उग्रस्य स शिरस्त्राणं शिरश्चन्द्रोपमं भुवि . पातयामास भल्लेन कुण्डलाभ्यां विभूषितम् .. 29..\\ भीम बाहुं च सप्तत्या साश्वकेतुं स सारथिम् . निनाय समरे भीमः परलोकाय मारिष .. 30..\\ भीमं भीम रथं चोभौ भीमसेनो हसन्निव . भ्रातरौ रभसौ राजन्ननयद्यमसादनम् .. 31..\\ ततः सुलोचनं भीमः क्षुरप्रेण महामृधे . मिषतां सर्वसैन्यानामनयद्यमसादनम् .. 32..\\ पुत्रास्तु तव तं दृष्ट्वा भीमसेन पराक्रमम् . शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः . विप्रद्रुता दिशो राजन्वध्यमाना महात्मना .. 33..\\ ततोऽब्रवीच्छान्तनवः सर्वानेव महारथान् . एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् .. 34..\\ यथा प्राग्र्यान्यथा ज्येष्ठान्यथा शूरांश्च सङ्गतान् . निपातयत्युग्रधन्वा तं प्रमथ्नीत पार्थिवाः .. 35..\\ एवमुक्तास्ततः सर्वे धार्तराष्ट्रस्य सैनिकाः . अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनं महाबलम् .. 36..\\ भगदत्तः प्रभिन्नेन कुञ्जरेण विशां पते . अपतत्सहसा तत्र यत्र भीमो व्यवस्थितः .. 37..\\ आपतन्नेव च रणे भीमसेनं शिलाशितैः . अदृश्यं समरे चक्रे जीमूत इव भास्करम् .. 38..\\ अभिमन्युमुखास्तत्र नामृष्यन्त महारथाः . भीमस्याच्छादनं सङ्ख्ये स्वबाहुबलमाश्रिताः .. 39..\\ त एनं शरवर्षेण समन्तात्पर्यवारयन् . गजं च शरवृष्ट्या तं बिभिदुस्ते समन्ततः .. 40..\\ स शस्त्रवृष्ट्याभिहतः प्राद्रवद्द्विगुणं पदम् . प्राग्ज्योतिष गजो राजन्नाना लिङ्गैः सुतेजनैः .. 41..\\ सञ्जातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे . गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान् .. 42..\\ स चोदितो मदस्रावी भगदत्तेन वारणः . अभ्यधावत तान्सर्वान्कालोत्सृष्ट इवान्तकः . द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम् .. 43..\\ तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः . असह्यं मन्यमानास्ते नातिप्रमनसोऽभवन् .. 44..\\ ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे . आजघान नरव्याघ्र शरेण नतपर्वणा .. 45..\\ सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः . मूर्छयाभिपरीताङ्गो ध्वजयष्टिमुपाश्रितः .. 46..\\ तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्छितम् . ननाद बलवन्नादं भगदत्तः प्रतापवान् .. 47..\\ ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथागतम् . सङ्क्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत .. 48..\\ स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम् . अदृश्यत निमेषार्धाद्घोररूपं समाश्रितः .. 49..\\ ऐरावतं समारुह्य स्वयं मायामयं कृतम् . तस्य चान्येऽपि दिन्नागा बभूवुरनुयायिनः .. 50..\\ अञ्जनो वामनश्चैव महापद्मश्च सुप्रभः . त्रय एते महानागा राक्षसैः समधिष्ठिताः .. 51..\\ महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु . तेजो वीर्यबलोपेता महाबलपराक्रमाः .. 52..\\ घटोत्कचस्तु स्वं नागं चोदयामास तं ततः . स गजं भगदत्तं तु हन्तुकामः परन्तपः .. 53..\\ ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः . परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम् . भगदत्तस्य तं नागं विषाणैस्तेऽभ्यपीडयन् .. 54..\\ सम्पीड्यमानस्तैर्नागैर्वेदनार्तः शरातुरः . सोऽनदत्सुमहानादमिन्द्राशनिसमस्वनम् .. 55..\\ तस्य तं नदतो नादं सुघोरं भीमनिस्वनम् . श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम् .. 56..\\ एष युध्यति सङ्ग्रामे हैडिम्बेन दुरात्मना . भगदत्तो महेष्वासः कृच्छ्रेण परिवर्तते .. 57..\\ राक्षसश्च महामायः स च राजातिकोपनः . तौ समेतौ महावीर्यौ कालमृत्युसमावुभौ .. 58..\\ श्रूयते ह्येष हृष्टानां पाण्डवानां महास्वनः . हस्तिनश्चैव सुमहान्भीतस्य रुवतो ध्वनिः .. 59..\\ तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम् . अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यते .. 60..\\ ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे . महान्हि वर्तते रौद्रः सङ्ग्रामो लोमहर्षणः .. 61..\\ भक्तश्च कुलपुत्रश्च शूरश्च पृतना पतिः . युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युताः .. 62..\\ भीष्मस्य तद्वचः श्रुत्वा भारद्वाजपुरोगमाः . सहिताः सर्वराजानो भगदत्त परीप्सया . उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत् .. 63..\\ तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः . पाञ्चालाः पाण्डवैः सार्धं राक्षसेन्द्रः प्रतापवान् .. 64..\\ तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान् . ननाद सुमहानादं विस्फोटमशनेरिव .. 65..\\ तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः . भीष्मः शान्तनवो भूयो भारद्वाजमभाषत .. 66..\\ न रोचते मे सङ्ग्रामो हैडिम्बेन दुरात्मना . बलवीर्यसमाविष्टः स सहायश्च साम्प्रतम् .. 67..\\ नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम् . लब्धलक्ष्यः प्रहारी च वयं च श्रान्तवाहनाः . पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः .. 68..\\ तन्न मे रोचते युद्धं पाण्डवैर्जितकाशिभिः . घुष्यतामवहारोऽद्य श्वो योत्स्यामः परैः सह .. 69..\\ पितामहवचः श्रुत्वा तथा चक्रुः स्म कौरवाः . उपायेनापयानं ते घटोत्कच भयार्दिताः .. 70..\\ कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः . सिंहनादमकुर्वन्त शङ्खवेणुस्वनैः सह .. 71..\\ एवं तदभवद्युद्धं दिवसं भरतर्षभ . पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् .. 72..\\ कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम् . व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः .. 73..\\ शरविक्षत गात्राश्च पाण्डुपुत्रा महारथाः . युद्धे सुमनसो भूत्वा शिबिरायैव जग्मिरे .. 74..\\ पुरस्कृत्य महाराज भीमसेन घटोत्कचौ . पूजयन्तस्तदान्योन्यं मुदा परमया युताः .. 75..\\ नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान् . सिंहनादांश्च कुर्वाणा विमिश्राञ्शङ्खनिस्वनैः .. 76..\\ विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् . घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष . प्रयाताः शिबिरायैव निशाकाले परन्तपाः .. 77..\\ दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च . मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः .. 78..\\ ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि . प्रदध्यौ शोकसन्तप्तो भ्रातृव्यसनकर्शितः .. 79..\\ \medskip\hrule\medskip\centerline{\Largedvng 61} ध्र् भयं मे सुमहज्जातं विस्मयश्चैव सञ्जय . श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम् .. 1..\\ पुत्राणां च पराभवं श्रुत्वा सञ्जय सर्वशः . चिन्ता मे महती सूत भविष्यति कथं त्विति .. 2..\\ ध्रुवं विदुर वाक्यानि धक्ष्यन्ति हृदयं मम . यथा हि दृश्यते सर्वं दैवयोगेन सञ्जय .. 3..\\ यत्र भीष्म मुखाञ्शूरानस्त्रज्ञान्योधसत्तमान् . पाण्डवानामनीकानि योधयन्ति प्रहारिणः .. 4..\\ केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः . केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते . येन क्षयं न गच्छन्ति दिवि तारागणा इव .. 5..\\ पुनः पुनर्न मृष्यामि हतं सैन्यं स्म पाण्डवैः . मय्येव दण्डः पतति दैवात्परमदारुणः .. 6..\\ यथावध्याः पाण्डुसुता यथा वध्याश्च मे सुताः . एतन्मे सर्वमाचक्ष्व यथातत्त्वेन सञ्जय .. 7..\\ न हि पारं प्रपश्यामि दुःखस्यास्य कथं चन . समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः .. 8..\\ पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम् . घातयिष्यति मे पुत्रान्सर्वान्भीमो न संशयः .. 9..\\ न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे . ध्रुवं विनाशः समरे पुत्राणां मम सञ्जय .. 10..\\ तस्मान्मे कारणं सूत युक्तिं चैव विशेषतः . पृच्छतोऽद्य यथातत्त्वं सर्वमाख्यातुमर्हसि .. 11..\\ दुर्योधनोऽपि यच्चक्रे दृष्ट्वा स्वान्विमुखान्रणे . भीष्मद्रोणौ कृपश्चैव सौबलेयो जयद्रथः . द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः .. 12..\\ निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मनाम् . विमुखेषु महाप्राज्ञ मम पुत्रेषु सञ्जय .. 13..\\ s शृणु राजन्नवहितः श्रुत्वा चैवावधारय . नैव मन्त्रकृतं किं चिन्नैव मायां तथाविधाम् . न वै विभीषिकां कां चिद्राजन्कुर्वन्ति पाण्डवाः .. 14..\\ युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे . धर्मेण सर्वकार्याणि कीर्तितानीति भारत . आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः .. 15..\\ न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः . श्रिया परमया युक्ता यतो धर्मस्ततो जयः . तेनावध्या रणे पार्था जय युक्ताश्च पार्थिव .. 16..\\ तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा . निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे .. 17..\\ सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वर . निकृतानीह पाण्डूनां नीचैरिव यथा नरैः .. 18..\\ सर्वं च तदनादृत्य पुत्राणां तव किल्बिषम् . सापह्नवाः सदैवासन्पाण्डवाः पाण्डुपूर्वज . न चैनान्बहु मन्यन्ते पुत्रास्तव विशां पते .. 19..\\ तस्य पापस्य सततं क्रियमाणस्य कर्मणः . सम्प्राप्तं सुमहद्घोरं फलं किं पाकसंनिभम् . स तद्भुङ्क्ष्व महाराज सपुत्रः स सुहृज्जनः .. 20..\\ नावबुध्यसि यद्राजन्वार्यमाणः सुहृज्जनैः . विदुरेणाथ भीष्मेण द्रोणेन च महात्मना .. 21..\\ तथा मया चाप्यसकृद्वार्यमाणो न गृह्णसि . वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम् . पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान् .. 22..\\ शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि . कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति . तत्तेऽहं कथयिष्यामि यथा श्रुतमरिन्दम .. 23..\\ दुर्योधनेन सम्पृष्ट एतमर्थं पितामहः . दृष्ट्वा भ्रातॄन्रणे सर्वान्निर्जितान्सुमहारथान् .. 24..\\ शोकसंमूढहृदयो निशाकाले स्म कौरवः . पितामहं महाप्राज्ञं विनयेनोपगम्य ह . यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर .. 25..\\ दुर् त्वं च द्रोणश्च शल्यश्च कृपो द्रौणिस्तथैव च . कृतवर्मा च हार्दिक्यः काम्बोजश्च सुदक्षिणः .. 26..\\ भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान् . महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः .. 27..\\ त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः . पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे .. 28..\\ तत्र मे संशयो जातस्तन्ममाचक्ष्व पृच्छतः . यं समाश्रित्य कौन्तेय जयन्त्यस्मान्पदे पदे .. 29..\\ भ्स् शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि कौरव . बहुशश्च ममोक्तोऽसि न च मे तत्त्वया कृतम् .. 30..\\ क्रियतां पाण्डवैः सार्धं शमो भरतसत्तम . एतत्क्षममहं मन्ये पृथिव्यास्तव चाभिभो .. 31..\\ भुञ्जेमां पृथिवीं राजन्भ्रातृभिः सहितः सुखी . दुर्हृदस्तापयन्सर्वान्नन्दयंश्चापि बान्धवान् .. 32..\\ न च मे क्रोशतस्तात श्रुतवानसि वै पुरा . तदिदं समनुप्राप्तं यत्पाण्डूनवमन्यसे .. 33..\\ यश्च हेतुरवध्यत्वे तेषामक्लिष्टकर्मणाम् . तं शृणुष्व महाराज मम कीर्तयतः प्रभो .. 34..\\ नास्ति लोकेषु तद्भूतं भविता नो भविष्यति . यो जयेत्पाण्डवान्सङ्ख्ये पालिताञ्शार्ङ्गधन्वना .. 35..\\ यत्तु मे कथितं तात मुनिभिर्भावितात्मभिः . पुराणगीतं धर्मज्ञ तच्छृणुष्व यथातथम् .. 36..\\ पुरा किल सुराः सर्वे ऋषयश्च समागताः . पितामहमुपासेदुः पर्वते गन्धमादने .. 37..\\ मध्ये तेषां समासीनः प्रजापतिरपश्यत . विमानं जाज्वलद्भासा स्थितं प्रवरमम्बरे .. 38..\\ ध्यानेनावेद्य तं ब्रह्मा कृत्वा च नियतोऽञ्जलिम् . नमश्चकार हृष्टात्मा परमं परमेश्वरम् .. 39..\\ ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् . स्थिताः प्राज्ञलयः सर्वे पश्यन्तो महदद्भुतम् .. 40..\\ यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः . जगाद जगतः स्रष्टा परं परमधर्मवित् .. 41..\\ विश्वावसुर्विश्वमूर्तिर्विश्वेशो विष्वक्सेनो विश्वकर्मा वशीच . विश्वेश्वरो वासुदेवोऽसि तस्माद् योगात्मानं दैवतं त्वाम् उपैमि .. 42..\\ जय विश्वमहादेव जय लोकहिते रत . जय योगीश्वर विभो जय योगपरावर .. 43..\\ पद्मगर्भविशालाक्ष जय लोकेश्वरेश्वर . भूतभव्य भवन्नाथ जय सौम्यात्मजात्मज .. 44..\\ असङ्ख्येयगुणाजेय जय सर्वपरायण . नारायण सुदुष्पार जय शार्ङ्गधनुर्धर .. 45..\\ सर्वगुह्य गुणोपेत विश्वमूर्ते निरामय . विश्वेश्वर महाबाहो जय लोकार्थ तत्पर .. 46..\\ महोरगवराहाद्य हरि केशविभो जय . हरि वासविशामीश विश्वावासामिताव्यय .. 47..\\ व्यक्ताव्यक्तामित स्थाननियतेन्द्रिय सेन्द्रिय . असङ्ख्येयात्म भावज्ञ जय गम्भीरकामद .. 48..\\ अनन्त विदितप्रज्ञ नित्यं भूतविभावन . कृतकार्यकृतप्रज्ञ धर्मज्ञ विजयाजय .. 49..\\ गुह्यात्मन्सर्वभूतात्मन्स्फुटसम्भूत सम्भव . भूतार्थ तत्त्वलोकेश जय भूतविभावन .. 50..\\ आत्मयोने महाभाग कल्पसङ्क्षेप तत्पर . उद्भावन मनोद्भाव जय ब्रह्म जनप्रिय .. 51..\\ निसर्ग सर्गाभिरत कामेश परमेश्वर . अमृतोद्भव सद्भाव युगाग्रे विजयप्रद .. 52..\\ प्रजापतिपते देव पद्मनाभ महाबल . आत्मभूतमहाभूतकर्मात्मञ् जय कर्मद .. 53..\\ पादौ तव धरा देवी दिशो बाहुर्दिवं शिरः . मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी .. 54..\\ बलं तपश्च सत्यं च धर्मः कामात्मजः प्रभो . तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसम्भवाः .. 55..\\ अश्विनौ श्रवणी नित्यं देवी जिह्वा सरस्वती . वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् .. 56..\\ न सङ्ख्यां न परीमाणं न तेजो न पराक्रमम् . न बलं योगयोगीश जानीमस्ते न सम्भवम् .. 57..\\ त्वद्भक्तिनिरता देव नियमैस्त्वा समाहिताः . अर्चयामः सदा विष्णो परमेशं महेश्वरम् .. 58..\\ ऋषयो देवगन्धर्वा यक्षराक्षस पन्नगाः . पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः .. 59..\\ एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् . पद्मनाभ विशालाक्ष कृष्ण दुःस्वप्ननाशन .. 60..\\ त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगन्मुखम् . त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा .. 61..\\ पृथिवी निर्भया देव त्वत्प्रसादात्सदाभवत् . तस्माद्देव विशालाक्ष यदुवंशविवर्धनः .. 62..\\ धर्मसंस्थापनार्थाय दैतेयानां वधाय च . जगतो धारणार्थाय विज्ञाप्यं कुरु मे प्रभो .. 63..\\ यदेतत्परमं गुह्यं त्वत्प्रसादमयं विभो . वासुदेवं तदेतत्ते मयोद्गीतं यथातथम् .. 64..\\ सृष्ट्वा सङ्कर्षणं देवं स्वयमात्मानमात्मना . कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसम्भवम् .. 65..\\ प्रद्युम्नाच्चानिरुद्धं त्वं यं विदुर्विष्णुमव्ययम् . अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम् .. 66..\\ वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः . विभज्य भागशोऽऽत्मानं व्रज मानुषतां विभो .. 67..\\ तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै . धर्मं स्थाप्य यशः प्राप्य योगं प्राप्स्यसि तत्त्वतः .. 68..\\ त्वां हि ब्रह्मर्षयो लोके देवाश्चामित्रविक्रम . तैस्तैश्च नामभिर्भक्ता गायन्ति परमात्मकम् .. 69..\\ स्थिताश्च सर्वे त्वयि भूतसङ्घाः कृत्वाश्रयं त्वां वरदं सुबाहो . अनादिमध्यान्तमपारयोगं लोकस्य सेतुं प्रवदन्ति विप्राः .. 70..\\ \medskip\hrule\medskip\centerline{\Largedvng 62} भ्स् ततः स भगवान्देवो लोकानां परमेश्वरः . ब्रह्माणं प्रत्युवाचेदं स्निग्धगम्भीरया गिरा .. 1..\\ विदितं तात योगान्मे सर्वमेतत्तवेप्सितम् . तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत .. 2..\\ ततो देवर्षिगन्धर्वा विस्मयं परमं गताः . कौतूहलपराः सर्वे पितामहमथाब्रुवन् .. 3..\\ को न्वयं यो भगवता प्रणम्य विनयाद्विभो . वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम् .. 4..\\ एवमुक्तस्तु भगवान्प्रत्युवाच पितामहः . देवब्रह्मर्षिगन्धर्वान्सर्वान्मधुरया गिरा .. 5..\\ यत्तत्परं भविष्यं च भवितव्यं च यत्परम् . भूतात्मा यः प्रभुश्चैव ब्रह्म यच्च परं पदम् .. 6..\\ तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः . जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः .. 7..\\ मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः . असुराणां वधार्थाय सम्भवस्व महीतले .. 8..\\ सङ्ग्रामे निहता ये ते दैत्यदानवराक्षसाः . त इमे नृषु सम्भूता घोररूपा महाबलाः .. 9..\\ तेषां वधार्थं भगवान्नरेण सहितो वशी . मानुषीं योनिमास्थाय चरिष्यति महीतले .. 10..\\ नरनारायणौ यौ तौ पुराणावृषिसत्तमौ . सहितौ मानुषे लोके सम्भूतावमितद्युती .. 11..\\ अजेयौ समरे यत्तौ सहितावमरैरपि . मूढास्त्वेतौ न जानन्ति नरनारायणावृषी .. 12..\\ तस्याहमात्मजो ब्रह्मा सर्वस्य जगतः पतिः . वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः .. 13..\\ तथा मनुष्योऽयमिति कदा चित्सुरसत्तमाः . नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः .. 14..\\ एतत्परमकं गुह्यमेतत्परमकं यशः . एतत्परमकं ब्रह्म एतत्परमकं यशः .. 15..\\ एतदक्षरमव्यक्तमेतत्तच्छाश्वतं महत् . एतत्पुरुषसञ्ज्ञं वै गीयते ज्ञायते न च .. 16..\\ एतत्परमकं तेज एतत्परमकं सुखम् . एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा .. 17..\\ तस्मात्सर्वैः सुरैः सेन्द्रैर्लोकैश्चामितविक्रमः . नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः .. 18..\\ यश्च मानुषमात्रोऽयमिति ब्रूयात्सुमन्दधीः . हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम् .. 19..\\ योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम् . अवमन्येद्वासुदेवं तमाहुस्तामसं जनाः .. 20..\\ देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम् . पद्मनाभं न जानाति तमाहुस्तामसं जनाः .. 21..\\ किरीटकौस्तुभ धरं मित्राणामभयङ्करम् . अवजानन्महात्मानं घोरे तमसि मज्जति .. 22..\\ एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरः . वासुदेवो नमः कार्यः सर्वलोकैः सुरोत्तमाः .. 23..\\ एवमुक्त्वा स भगवान्सर्वान्देवगणान्पुरा . विसृज्य सर्वलोकात्मा जगाम भवनं स्वकम् .. 24..\\ ततो देवाः स गन्धर्वा मुनयोऽप्सरसोऽपि च . कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः .. 25..\\ एतच्छ्रुतं मया तात ऋषीणां भावितात्मना . वासुदेवं कथयतां समवाये पुरातनम् .. 26..\\ जामदग्न्यस्य रामस्य मार्कण्डेयस्य धीमतः . व्यास नारदयोश्चापि श्रुतं श्रुतविशारद .. 27..\\ एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम् . वासुदेवं महात्मानं लोकानामीश्वरेश्वरम् .. 28..\\ यस्यासावात्मजो ब्रह्मा सर्वस्य जगतः पिता . कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः .. 29..\\ वारितोऽसि पुरा तात मुनिभिर्वेदपारगैः . मा गच्छ संयुगं तेन वासुदेवेन धीमता . मा पाण्डवैः सार्थमिति तच्च मोहान्न बुध्यसे .. 30..\\ मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः . यस्माद्द्विषसि गोविन्दं पाण्डवं च धनञ्जयम् . नरनारायणौ देवौ नान्यो द्विष्याद्धि मानवः .. 31..\\ तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः . सर्वलोकमयो नित्यः शास्ता धाता धरो ध्रुवः .. 32..\\ लोकान्धारयते यस्त्रींश्चराचरगुरुः प्रभुः . योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः .. 33..\\ राजन्सत्त्वमयो ह्येष तमो रागविवर्जितः . यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः .. 34..\\ तस्य माहात्म्य योगेन योगेनात्मन एव च . धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति .. 35..\\ श्रेयो युक्तां सदा बुद्धिं पाण्डवानां दधाति यः . बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति .. 36..\\ स एष शाश्वतो देवः सर्वगुह्यमयः शिवः . वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत .. 37..\\ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः . सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिः .. 38..\\ द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च . सात्वतं विधिमास्थाय गीतः सङ्कर्षणेन यः .. 39..\\ स एष सर्वासुरमर्त्यलोकं समुद्रकक्ष्यान्तरिताः पुरीश् च . युगे युगे मानुषं चैव वासं पुनः पुनः सृजते वासुदेवः .. 40..\\ \medskip\hrule\medskip\centerline{\Largedvng 63} दुर् वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते . तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह .. 1..\\ भ्स् वासुदेवो महद्भूतं सम्भूतं सह दैवतैः . न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ . मार्कण्डेयश्च गोविन्दं कथयत्यद्भुतं महत् .. 2..\\ सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः . आपो वायुश्च तेजश् च त्रयमेतदकल्पयत् .. 3..\\ स सृष्ट्वा पृथिवीं देवः सर्वलोकेश्वरः प्रभुः . अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः . सर्वतोयमयो देवो योगात्सुष्वाप तत्र ह .. 4..\\ मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च . सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युतः .. 5..\\ एष लोकान्ससर्जादौ देवांश्चर्षिगणैः सह . निधनं चैव मृत्युं च प्रजानां प्रभवोऽव्ययः .. 6..\\ एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः . एष कर्ता च कार्यं च पूर्वदेवः स्वयम्प्रभुः .. 7..\\ भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत् . उभे सन्ध्ये दिशः खं च नियमं च जनार्दनः .. 8..\\ ऋषींश्चैव हि गोविन्दस्तपश्चैवानु कल्पयत् . स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः .. 9..\\ अग्रजं सर्वभूतानां सङ्कर्षणमकल्पयत् . शेषं चाकल्पयद्देवमनन्तमिति यं विदुः .. 10..\\ यो धारयति भूतानि धरां चेमां स पर्वताम् . ध्यानयोगेन विप्राश्च तं वदन्ति महौजसम् .. 11..\\ कर्ण स्रोत उद्भवं चापि मधुं नाम महासुरम् . तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् . ब्रह्मणोऽपचितिं कुर्वञ्जघान पुरुषोत्तमः .. 12..\\ तस्य तात वधादेव देवदानव मानवाः . मधुसूदनमित्याहुरृषयश्च जनार्दनम् . वराहश्चैव सिंहश्च त्रिविक्रम गतिः प्रभुः .. 13..\\ एष माता पिता चैव सर्वेषां प्राणिनां हरिः . परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति .. 14..\\ मुखतोऽसृजद्ब्राह्मणान्बाहुभ्यां क्षत्रियांस्तथा . वैश्यांश्चाप्युरुतो राजञ्शूद्रान्पद्भ्यां तथैव च . तपसा नियतो देवो निधानं सर्वदेहिनाम् .. 15..\\ ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च . योगभूतं परिचरन्केशवं महदाप्नुयात् .. 16..\\ केशवः परमं तेजः सर्वलोकपितामहः . एवमाहुर्हृषीकेशं मुनयो वै नराधिप .. 17..\\ एवमेनं विजानीहि आचार्यं पितरं गुरुम् . कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः .. 18..\\ यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् . सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् .. 19..\\ ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः . भये महति ये मग्नाः पाति नित्यं जनार्दनः .. 20..\\ एतद्युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत . सर्वात्मना महात्मानं केशवं जगदीश्वरम् . प्रपन्नः शरणं राजन्योगानामीश्वरं प्रभुम् .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 64} भ्स् शृणु चेदं महाराज ब्रह्मभूतस्तवं मम . ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि .. 1..\\ साध्यानामपि देवानां देवदेवेश्वरः प्रभुः . लोकभावन भावज्ञ इति त्वां नारदोऽब्रवीत् . भूतं भव्यं भविष्यं च मार्कण्डेयोऽभ्युवाच ह .. 2..\\ यज्ञानां चैव यज्ञं त्वां तपश्च तपसाम् अपि . देवानामपि देवं च त्वामाह भगवान्भृगुः . पुराणे भैरवं रूपं विष्णो भूतपते ति वै .. 3..\\ वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा . देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् .. 4..\\ पूर्वे प्रजा निसर्गेषु दक्षमाहुः प्रजापतिम् . स्रष्टारं सर्वभूतानामङ्गिरास्त्वां ततोऽब्रवीत् .. 5..\\ अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् . देवा वाक्सम्भवाश्चेति देवलस्त्वसितोऽब्रवीत् .. 6..\\ शिरसा ते दिवं व्याप्तं बाहुभ्यां पृथिवी धृता . जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः .. 7..\\ एवं त्वामभिजानन्ति तपसा भविता नराः . आत्मदर्शनतृप्तानामृषीणां चापि सत्तमः .. 8..\\ राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् . सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन .. 9..\\ एष ते विस्तरस्तात सङ्क्षेपश्च प्रकीर्तितः . केशवस्य यथातत्त्वं सुप्रीतो भव केशवे .. 10..\\ s पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव . केशवं बहु मेने स पाण्डवांश्च महारथान् .. 11..\\ तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः . माहात्म्यं ते श्रुतं राजन्केशवस्य महात्मनः .. 12..\\ नरस्य च यथातत्त्वं यन्मां त्वं परिपृच्छसि . यदर्थं नृषु सम्भूतौ नरनारायणावुभौ .. 13..\\ अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ . यथा च पाण्डवा राजन्नगम्या युधि कस्य चित् .. 14..\\ प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु . तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः .. 15..\\ पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी . नरनारायणौ देवाववज्ञाय नशिष्यसि .. 16..\\ एवमुक्त्वा तव पिता तूष्णीमासीद्विशां पते . व्यसर्जयच्च राजानं शयनं च विवेश ह .. 17..\\ राजापि शिबिरं प्रायात्प्रणिपत्य महात्मने . शिश्ये च शयने शुभ्रे तां रात्रिं भरतर्षभ .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 65} s व्युषितायां च शर्वर्यामुदिते च दिवाकरे . उभे सेने महाराज युद्धायैव समीयतुः .. 1..\\ अभ्यधावंश्च सङ्क्रुद्धाः परस्परजिगीषवः . ते सर्वे सहिता युद्धे समालोक्य परस्परम् .. 2..\\ पाण्डवा धार्तराष्ट्राश्च राजन्दुर्मन्त्रिते तव . व्यूहौ च व्यूह्य संरब्धाः सम्प्रयुद्धाः प्रहारिणः .. 3..\\ अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः . तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः .. 4..\\ स निर्ययौ रथानीकं पिता देवव्रतस्तव . महता रथवंशेन संवृतो रथिनां वरः .. 5..\\ इतरेतरमन्वीयुर्यथाभागमवस्थिताः . रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा .. 6..\\ तान्दृष्ट्वा प्रोद्यतान्सङ्ख्ये पाण्डवाश्च यशस्विनः . श्येनेन व्यूह राजेन तेनाजय्येन संयुगे .. 7..\\ अशोभत मुखे तस्य भीमसेनो महाबलः . नेत्रे शिखण्डी दुर्धर्षे धृष्टद्युम्नश्च पार्षतः .. 8..\\ शीर्षं तस्याभवद्वीरः सात्यकिः सत्यविक्रमः . विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा .. 9..\\ अक्षौहिण्या समग्रा या वामपक्षोऽभवत्तदा . महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे .. 10..\\ दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः . पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान् .. 11..\\ पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरः . भ्रातृभ्यां सहितो धीमान्यमाभ्यां चारु विक्रमः .. 12..\\ प्रविश्य तु रणे भीमो मकरं मुखतस्तदा . भीष्ममासाद्य सङ्ग्रामे छादयामास सायकैः .. 13..\\ ततो भीष्मो महास्त्राणि पातयामास भारत . मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे .. 14..\\ संमुह्यति तदा सैन्ये त्वरमाणो धनञ्जयः . भीष्मं शरसहस्रेण विव्याध रणमूर्धनि .. 15..\\ परिसंवार्य चास्त्राणि भीष्म मुक्तानि संयुगे . स्वेनानीकेन हृष्टेन युद्धाय समवस्थितः .. 16..\\ ततो दुर्योधनो राजा भारद्वाजमभाषत . पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः . भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः .. 17..\\ आचार्य सततं त्वं हि हितकामो ममानघ . वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् .. 18..\\ देवानपि रणे जेतुं प्रार्थयामो न संशयः . किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् .. 19..\\ एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष . अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः .. 20..\\ सात्यकिस्तु तदा द्रोणं वारयामास भारत . ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् .. 21..\\ शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापवान् . अविध्यन्निशितैर्बाणैर्जत्रु देशे हसन्निव .. 22..\\ भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत . संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात् .. 23..\\ ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष . भीमसेनं रणे क्रुद्धाश्छादयां चक्रिरे शरैः .. 24..\\ तत्राभिमन्युः सङ्क्रुद्धो द्रौपदेयाश्च मारिष . विव्यधुर्निशितैर्बाणैः सर्वांस्तानुद्यतायुधान् .. 25..\\ भीष्मद्रोणौ च सङ्क्रुद्धावापतन्तौ महाबलौ . प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे .. 26..\\ प्रगृह्य बलवद्वीरो धनुर्जलदनिस्वनम् . अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम् .. 27..\\ शिखण्डिनं समासाद्य भरतानां पितामहः . अवर्जयत सङ्ग्रामे स्त्रीत्वं तस्यानुसंस्मरन् .. 28..\\ ततो द्रोणो महाराज अभ्यद्रवत तं रणे . रक्षमाणस्ततो भीष्मं तव पुत्रेण चोदितः .. 29..\\ शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम् . अवर्जयत सङ्ग्रामे युगान्ताग्निमिवोल्बणम् .. 30..\\ ततो बलेन महता पुत्रस्तव विशां पते . जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः .. 31..\\ तथैव पाण्डवा राजन्पुरस्कृत्य धनञ्जयम् . भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम् .. 32..\\ तद्युद्धमभवद्घोरं देवानां दानवैरिव . जयं च काङ्क्षतां नित्यं यशश्च परमाद्भुतम् .. 33..\\ \medskip\hrule\medskip\centerline{\Largedvng 66} s अकरोत्तुमुलं युद्धं भीष्मः शान्तनवस्तदा . भीमसेन भयादिच्छन्पुत्रांस्तारयितुं तव .. 1..\\ पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत . कुरूणां पाण्डवानां च मुख्यशूर विनाशनम् .. 2..\\ तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभये . अभवत्तुमुलः शब्दः संस्पृशन्गगनं महत् .. 3..\\ नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः . भेरीशङ्खनिनादैश्च तुमुलः समपद्यत .. 4..\\ युयुत्सवस्ते विक्रान्ता विजयाय महाबलाः . अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महर्षभाः .. 5..\\ शिरसां पात्यमानानां समरे निशितैः शरैः . अश्मवृष्टिरिवाकाशे बभूव भरतर्षभ .. 6..\\ कुण्डलोष्णीष धारीणि जातरूपोज्ज्वलानि च . पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ .. 7..\\ विशिखोन्मथितैर्गात्रैर्बाहुभिश्च स कार्मुकैः . स हस्ताभरणैश्चान्यैरभवच्छादिता मही .. 8..\\ कवचोपहितैर्गात्रैर्हस्तैश्च समलङ्कृतैः . मुखैश्च चन्द्रसङ्काशै रक्तान्तनयनैः शुभैः .. 9..\\ गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते . आसीत्सर्वा समाकीर्णा मुहूर्तेन वसुन्धरा .. 10..\\ रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशितैः . आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत् .. 11..\\ स सम्प्रहारस्तुमुलः कटुकः शोणितोदकः . प्रावर्तत कुरूणां च पाण्डवानां च भारत .. 12..\\ तस्मिन्महाभये घोरे तुमुले लोमहर्षणे . ववर्षुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः .. 13..\\ क्रोशन्ति कुञ्जरास्तत्र शरवर्ष प्रतापिताः . तावकानां परेषां च संयुगे भरतोत्तम . अश्वाश्च पर्यधावन्त हतारोहा दिशो दश .. 14..\\ उत्पत्य निपतन्त्यन्ये शरघात प्रपीडिताः . तावकानां परेषां च योधानां भरतर्षभ .. 15..\\ अश्वानां कुञ्जराणां च रथानां चातिवर्तताम् . सङ्घाताः स्म प्रदृश्यन्ते तत्र तत्र विशां पते .. 16..\\ गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः . जघ्नुः परस्परं तत्र क्षत्रियाः कालचोदिताः .. 17..\\ अपरे बाहुभिर्वीरा नियुद्ध कुशला युधि . बहुधा समसज्जन्त आयसैः परिघैरिव .. 18..\\ मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशां पते . अन्योन्यं जघ्निरे वीरास्तावकाः पाण्डवैः सह .. 19..\\ विरथा रथिनश्चात्र निस्त्रिंशवरधारिणः . अन्योन्यमभिधावन्त परस्परवधैषिणः .. 20..\\ ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः . पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत .. 21..\\ तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम् . भीष्ममभ्यद्रवन्क्रुद्धा रणे रभस वाहनाः .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 67} s दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान् . तमभ्यधावद्गाङ्गेयमुद्यतास्त्रो धनञ्जयः .. 1..\\ पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च . ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् .. 2..\\ असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् . बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम् . अपश्याम महाराज ध्वजं गाण्डिवधन्वनः .. 3..\\ विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे . ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महारथे .. 4..\\ अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः . सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् .. 5..\\ चण्डवातो यथा मेघः स विद्युत्स्तनयित्नुमान् . दिशः सम्प्लावयन्सर्वाः शरवर्षैः समन्ततः .. 6..\\ अभ्यधावत गाङ्गेयं भैरवास्त्रो धनञ्जयः . दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः .. 7..\\ कान्दिग्भूताः श्रान्तपत्रा हतास्त्रा हतचेतसः . अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ .. 8..\\ भीष्ममेवाभिलीयन्त सह सर्वैस्तवात्मजैः . तेषामार्तायनमभूद्भीष्मः शन्तनवो रणे .. 9..\\ समुत्पतन्त वित्रस्ता रथेभ्यो रथिनस्तदा . सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः .. 10..\\ श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः . सर्वसैन्यानि भीतानि व्यवलीयन्त भारत .. 11..\\ अथ काम्बोजमुख्यैस्तु बृहद्भिः शीघ्रगामिभिः . गोपानां बहुसाहस्रैर्बलैर्गोवासनो वृतः .. 12..\\ मद्रसौवीरगान्धारैस्त्रिगर्तैश्च विशां पते . सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः .. 13..\\ नागा नरगणौघाश्च दुःशासन पुरःसराः . जयद्रथश्च नृपतिः सहितः सर्वराजभिः .. 14..\\ हयारोह वराश्चैव तत पुत्रेण चोदिताः . चतुर्दशसहस्राणि सौबलं पर्यवारयन् .. 15..\\ ततस्ते सहिताः सर्वे विभक्तरथवाहनाः . पाण्डवान्समरे जग्मुस्तावका भरतर्षभ .. 16..\\ रथिभिर्वारणैरश्वैः पदातैश्च समीरितम् . घोरमायोधनं जज्ञे महाभ्रसदृशं रजः .. 17..\\ तोमरप्रासनाराच गजाश्वरथयोधिनाम् . बलेन महता भीष्मः समसज्जत्किरीटिना .. 18..\\ आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः . अजातशत्रुर्मद्राणामृषभेण यशस्विना . सह पुत्रः सहामात्यः शल्येन समसज्जत .. 19..\\ विकर्णः सहदेवेन चित्रसेनः शिखण्डिना . मत्स्या दुर्योधनं जग्मुः शकुनिं च विशां पते .. 20..\\ द्रुपदश्चेकितानश्च सात्यकिश्च महारथः . द्रोणेन समसज्जन्त सपुत्रेण महात्मना . कृपश्च कृतवर्मा च धृष्टकेतुमभिद्रुतौ .. 21..\\ एवं प्रजविताश्वानि भ्रान्तनागरथानि च . सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः .. 22..\\ निरभ्रे विद्युतस्तीव्रा दिशश्च रजसावृताः . प्रादुरासन्महोल्काश्च स निर्घाता विशां पते .. 23..\\ प्रववौ च महावातः पांसुवर्षं पपात च . नभस्यन्तर्दधे सूर्यः सैन्येन रजसावृतः .. 24..\\ प्रमोहः सर्वसत्त्वानामतीव समपद्यत . रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम् .. 25..\\ वीरबाहुविषृष्टानां सर्वावरणभेदिनाम् . सङ्घातः शरजालानां तुमुलः समपद्यत .. 26..\\ प्रकाशं चक्रुराकाशं युद्यतानि भुजोत्तमैः . नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ .. 27..\\ आर्षभाणि विचित्राणि रुक्मजालावृतानि च . सम्पेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ .. 28..\\ सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः . दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च .. 29..\\ भग्नचक्राक्ष नीडाश्च निपातितमहाध्वजाः . हताश्वाः पृथिवीं जग्मुस्तत्र तत्र महारथाः .. 30..\\ परिपेतुर्हयाश्चात्र के चिच्छत्रकृतव्रणाः . रथान्विपरिकर्षन्तो हतेषु रथयोधिषु .. 31..\\ शराहता भिन्नदेहा बद्धयोक्त्रा हयोत्तमाः . युगानि पर्यकर्षन्त तत्र तत्र स्म भारत .. 32..\\ अदृश्यन्त ससूताश्च साश्वाः स रथयोधिनः . एकेन बलिना राजन्वारणेन हता रथाः .. 33..\\ गन्धहस्तिमदस्रावमाघ्राय बहवो रणे . संनिपाते बलौघानां वीतमाददिरे गजाः .. 34..\\ स तोमरमहामात्रैर्निपतद्भिर्गतासुभिः . बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः .. 35..\\ संनिपाते बलौघानां प्रेषितैर्वरवारणैः . निपेतुर्युधि सम्भग्नाः स योधाः स ध्वजा रथाः .. 36..\\ नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे . व्यदृश्यन्त महाराज सम्भग्ना रथकूबराः .. 37..\\ विशीर्णरथजालाश्च केशेष्वाक्षिप्य दन्तिभिः . द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे .. 38..\\ रथेषु च रथान्युद्धे संसक्तान्वरवारणाः . विकर्षन्तो दिशः सर्वाः सम्पेतुः सर्वशब्दगाः .. 39..\\ तेषां तथा कर्षतां च गजानां रूपमाबभौ . सरःसु नलिनी जालं विषक्तमिव कर्षताम् .. 40..\\ एवं सञ्चादितं तत्र बभूवायोधनं महत् . सादिभिश्च पदातैश्च स ध्वजैश्च महारथैः .. 41..\\ \medskip\hrule\medskip\centerline{\Largedvng 68} s शिखण्डी सह मत्स्येन विराटेन विशां पते . भीष्ममाशु महेष्वासमाससाद सुदुर्जयम् .. 1..\\ द्रोणं कृपं विकर्णं च महेष्वासान्महाबलान् . राज्ञश्चान्यान्रणे शूरान्बहूनार्छद्धनञ्जयः .. 2..\\ सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः . प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ .. 3..\\ पुत्रं च ते महेष्वासं दुर्योधनममर्षणम् . दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत .. 4..\\ सहदेवस्तु शकुनिमुलूकं च महारथम् . पिता पुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ .. 5..\\ युधिष्ठिरो महाराज गजानीकं महारथः . समवर्तत सङ्ग्रामे पुत्रेण निकृतस्तव .. 6..\\ माद्रीपुत्रस्तु नकुलः शूरः सङ्क्रन्दनो युधि . त्रिगर्तानां रथोदारैः समसज्जत पाण्डवः .. 7..\\ अभ्यवर्तन्त दुर्धर्षाः समरे शाल्व केकयान् . सात्यकिश्चेकितानश्च सौभद्रश्च महारथः .. 8..\\ धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः . पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः .. 9..\\ सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः . द्रोणेन समरे राजन्समियायेन्द्र कर्मणा .. 10..\\ एवमेते महेष्वासास्तावकाः पाण्डवैः सह . समेत्य समरे शूराः सम्प्रहारं प्रचक्रिरे .. 11..\\ मध्यन्दिन गते सूर्ये नभस्याकुलतां गते . कुरवः पाण्डवेयाश् च निजघ्नुरितरेतरम् .. 12..\\ ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे . स पताका रथा रेजुर्वैयाघ्रपरिवारणाः .. 13..\\ समेतानां च समरे जिगीषूणां परस्परम् . बभूव तुमुलः शब्दः सिंहानामिव नर्दताम् .. 14..\\ तत्राद्भुतमपश्याम सम्प्रहारं सुदारुणम् . यमकुर्वन्रणे वीराः सृञ्जयाः कुरुभिः सह .. 15..\\ नैव खं न दिशो राजन्न सूर्यं शत्रुतापन . विदिशो वाप्यपश्याम शरैर्मुक्तैः समन्ततः .. 16..\\ शक्तीनां विमलाग्राणां तोमराणां तथायताम् . निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः .. 17..\\ कवचानां विचित्राणां भूषणानां प्रभास्तथा . खं दिशः प्रदिशश्चैव भासयामासुरोजसा . विरराज तदा राजंस्तत्र तत्र रणाङ्गणम् .. 18..\\ रथसिंहासन व्याघ्राः समायान्तश्च संयुगे . विरेजुः समरे राजन्ग्रहा इव नभस्तले .. 19..\\ भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् . अवारयत सङ्क्रुद्धः सर्वसैन्यस्य पश्यतः .. 20..\\ ततो भीष्म विनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः . अभ्यघ्नन्समरे भीमं तैलधौताः सुतेजनाः .. 21..\\ तस्य शक्तिं महावेगां भीमसेनो महाबलः . क्रुद्धाशीविषसङ्काशां प्रेषयामास भारत .. 22..\\ तामापतन्तीं सहसा रुक्मदण्डां दुरासदाम् . चिच्छेद समरे भीष्मः शरैः संनतपर्वभिः .. 23..\\ ततोऽपरेण भल्लेन पीतेन निशितेन च . कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत .. 24..\\ सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे . शरैर्बहुभिरानर्छत्पितरं ते जनेश्वर .. 25..\\ ततः सन्धाय वै तीक्ष्णं शरं परमदारुणम् . वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम् .. 26..\\ तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ . तेन तेनैव धावन्ति मनोमारुतरंहसः .. 27..\\ ततः सर्वस्य सैन्यस्य निस्वनस्तुमुलोऽभवत् . हाहाकारश्च सञ्जज्ञे पाण्डवानां महात्मनाम् .. 28..\\ अभिद्रवत गृह्णीत हयान्यच्छत धावत . इत्यासीत्तुमुलः शब्दो युयुधान रथं प्रति .. 29..\\ एतस्मिन्नेव काले तु भीष्मः शान्तनवः पुनः . व्यहनत्पाण्डवीं सेनामासुरीमिव वृत्रहा .. 30..\\ ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह . आर्यां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः .. 31..\\ धृष्टद्युम्नमुखाश्चापि पार्थाः शान्तनवं रणे . अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम् .. 32..\\ तथैव तावका राजन्भीष्मद्रोणमुखाः परान् . अभ्यधावन्त वेगेन ततो युद्धमवर्तत .. 33..\\ \medskip\hrule\medskip\centerline{\Largedvng 69} s विराटोऽथ त्रिभिर्बाणैर्भीष्ममार्छन्महारथम् . विव्याध तुरगांश्चास्य त्रिभिर्बाणैर्महारथः .. 1..\\ तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवः शरैः . रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः .. 2..\\ द्रौणिर्गाण्डीवधन्वानं भीम धन्वा महारथः . अविध्यदिषुभिः षड्भिर्दृढहस्तः स्तनान्तरे .. 3..\\ कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा . अविध्यच्च भृशं तीक्ष्णैर्पत्रिभिः शत्रुकर्शनः .. 4..\\ सोऽन्यत्कार्मुकमादाय वेगवत्क्रोधमूर्छितः . अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे .. 5..\\ अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः . वासुदेवं च सप्तत्या विव्याध परमेषुभिः .. 6..\\ ततः क्रोधाभिताम्राक्षः सह कृष्णेन फल्गुनः . दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा मुहुर्मुहुः .. 7..\\ धनुः प्रपीड्य वामेन करेणामित्रकर्शनः . गाण्डीवधन्वा सङ्क्रुद्धः शितान्संनतपर्वणः . जीवितान्तकरान्घोरान्समादत्त शिलीमुखान् .. 8..\\ तैस्तूर्णं समरेऽविध्यद्द्रौणिं बलवतां वरम् . तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे .. 9..\\ न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना . तथैव शरवर्षाणि प्रतिमुञ्चन्नविह्वलः . तस्थौ स समरे राजंस्त्रातुमिच्छन्महाव्रतम् .. 10..\\ तस्य तत्सुमहत्कर्म शशंसुः पुरुषर्षभाः . यत्कृष्णाभ्यां समेताभ्यां नापत्रपत संयुगे .. 11..\\ स हि नित्यमनीकेषु युध्यतेऽभयमास्थितः . अस्त्रग्रामं स संहारं द्रोणात्प्राप्य सुदुर्लभम् .. 12..\\ ममायमाचार्य सुतो द्रोणस्यातिप्रियः सुतः . ब्राह्मणश्च विशेषेण माननीयो ममेति च .. 13..\\ समास्थाय मतिं वीरो बीभत्सुः शत्रुतापनः . कृपां चक्रे रथश्रेष्ठो भारद्वाज सुतं प्रति .. 14..\\ द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः शत्रुतापनः . युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी .. 15..\\ दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः . भीमसेनं महेष्वासं रुक्मपुङ्खैः समर्पयत् .. 16..\\ भीमसेनस्तु सङ्क्रुद्धः परासु करणं दृढम् . चित्रं कार्मुकमादत्त शरांश्च निशितान्दश .. 17..\\ आकर्णप्रहितैस्तीक्ष्णैर्वेगितैस्तिग्मतेजनैः . अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि .. 18..\\ तस्य काञ्चनसूत्रस्तु शरैः परिवृतो मणिः . रराजोरसि वै सूर्यो ग्रहैरिव समावृतः .. 19..\\ पुत्रस्तु तव तेजस्वी भीमसेनेन ताडितः . नामृष्यत यथा नागस्तलशब्दं समीरितम् .. 20..\\ ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः . भीमं विव्याध सङ्क्रुद्धस्त्रासयानो वरूथिनीम् .. 21..\\ तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ . पुत्रौ ते देवसङ्काशौ व्यरोचेतां महाबलौ .. 22..\\ चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा . अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः .. 23..\\ सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि . नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् .. 24..\\ तं प्रत्यविद्यद्दशभिश्चित्रसेनः शिलीमुखैः . सत्यव्रतश्च नवभिः पुरु पित्रश्च सप्तभिः .. 25..\\ स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत् . चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः . भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् .. 26..\\ ततस्ते तावका वीरा राजपुत्रा महारथाः . समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः . तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित् .. 27..\\ तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव . दहन्तं समरे सैन्यं तव कक्षं यथोल्बणम् .. 28..\\ अपेतशिशिरे काले समिद्धमिव पावकः . अत्यरोचत सौभद्रस्तव सैन्यानि शातयन् .. 29..\\ तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशां पते . लक्ष्मणोऽभ्यपतत्तूर्णं सात्वती पुत्रमाहवे .. 30..\\ अभिमन्युस्तु सङ्क्रुद्धो लक्ष्मणं शुभलक्षणम् . विव्याध विशिखैः षड्भिः सारथिं च त्रिभिः शरैः .. 31..\\ तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः . अविध्यत महाराज तदद्भुतमिवाभवत् .. 32..\\ तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः . अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः .. 33..\\ हताश्वे तु रथे तुष्ठँल्लक्ष्मणः परवीरहा . शक्तिं चिक्षेप सङ्क्रुद्धः सौभद्रस्य रथं प्रति .. 34..\\ तामापतन्तीं सहसा घोररूपां दुरासदाम् . अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् .. 35..\\ ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा . अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः .. 36..\\ ततः समाकुले तस्मिन्वर्तमाने महाभये . अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः .. 37..\\ तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः . जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम् .. 38..\\ मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः . बाहुभिः समयुध्यन्त सृञ्जयाः कुरुभिः सह .. 39..\\ ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् . सेनां जघान सङ्क्रुद्धो दिव्यैरस्त्रैर्महाबलः .. 40..\\ हतेश्वरैर्गजैर्तत्र नरैरश्वैश्च पातितैः . रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी .. 41..\\ \medskip\hrule\medskip\centerline{\Largedvng 70} s अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः . विकृष्य चापं समरे भारसाधनमुत्तमम् .. 1..\\ प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान् . प्रकाशं लघुचित्रं च दर्शयन्नस्त्रलाघवम् .. 2..\\ तस्य विक्षिपतश्चापं शरानन्यांश्च मुञ्चतः . आददानस्य भूयश्च सन्दधानस्य चापरान् .. 3..\\ क्षिपतश्च शरानस्य रणे शत्रून्विनिघ्नतः . ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः .. 4..\\ तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः . रथानामयुतं तस्य प्रेषयामास भारत .. 5..\\ तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः . जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् .. 6..\\ स कृत्वा दारुणं कर्म प्रगृहीतशरासनः . आससाद ततो वीरो भूरिश्रवसमाहवे .. 7..\\ स हि सन्दृश्य सेनां तां युयुधानेन पातितम् . अभ्यधावत सङ्क्रुद्धः कुरूणां कीर्तिवर्धनः .. 8..\\ इन्द्रायुधसवर्णं तत्स विस्फार्य महद्धनुः . व्यसृजद्वज्रसङ्काशाञ्शरानाशीविषोपमान् . सहस्रशो महाराज दर्शयन्पाणिलाघवम् .. 9..\\ शरांस्तान्मृत्युसंस्पर्शान्सात्यकेस्तु पदानुगाः . न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः . विहाय समरे राजन्सात्यकिं युद्धदुर्मदम् .. 10..\\ तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः . महारथाः समाख्याताश्चित्रवर्मायुध ध्वजाः .. 11..\\ समासाद्य महेष्वासं भूरिश्रवसमाहवे . ऊचुर्सर्वे सुसंरब्धा यूपकेतुं महारणे .. 12..\\ भो भो कौरव दायाद सहास्माभिर्महाबल . एहि युध्यस्व सङ्ग्रामे समस्तैः पृथगेव वा .. 13..\\ अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे . वयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः .. 14..\\ एवमुक्तस्तदा शूरैस्तानुवाच महाबलः . वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समुपस्थितान् .. 15..\\ साध्विदं कथ्यते वीरा यदेवं मतिरद्य वः . युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे .. 16..\\ एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः . महता शरवर्षेण अभ्यवर्षन्नरिन्दमम् .. 17..\\ अपराह्णे महाराज सङ्ग्रामस्तुमुलोऽभवत् . एकस्य च बहूनां च समेतानां रणाजिरे .. 18..\\ तमेकं रथिनां श्रेष्ठ शरवर्षैरवाकिरन् . प्रावृषीव महाशैलं सिषिचुर्जलदा नृप .. 19..\\ तैस्तु मुक्ताञ्शरौघांस्तान्यमदण्डाशनि प्रभान् . असम्प्राप्तानसं प्राप्तांश्चिच्छेदाशु महारथः .. 20..\\ तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम् . यदेको बहुभिर्युद्धे समसज्जदभीतवत् .. 21..\\ विसृज्य शरवृष्टिं तां दश राजन्महारथाः . परिवार्य महाबाहुं निहन्तुमुपचक्रमुः .. 22..\\ सौमदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत . चिच्छेद दशभिर्बाणैर्निमेषेण महारथः .. 23..\\ अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः . चिच्छेद समरे राजञ्शिरांसि निशितैः शरैः . ते हता न्यपतन्भूमौ वज्रभग्ना इव द्रुमाः .. 24..\\ तान्दृष्ट्वा निहतान्वीरान्रणे पुत्रान्महाबलान् . वार्ष्णेयो विनदन्राजन्भूरिश्रवसमभ्ययात् .. 25..\\ रथं रथेन समरे पीडयित्वा महाबलौ . तावन्योन्यस्य समरे निहत्य रथवाजिनः . विरथावभिवल्गन्तौ समेयातां महारथौ .. 26..\\ प्रगृहीतमहाखड्गौ तौ चर्म वरधारिणौ . शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ .. 27..\\ ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् . भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा .. 28..\\ तवापि तनयो राजन्भूरिश्रवसमाहवे . आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् .. 29..\\ तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम् . अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ .. 30..\\ लोहितायति चादित्ये त्वरमाणो धनञ्जयः . पञ्चविंशतिसाहस्रान्निजघान महारथान् .. 31..\\ ते हि दुर्योधनादिष्टास्तदा पार्थ निबर्हणे . सम्प्राप्यैव गता नाशं शलभा इव पावकम् .. 32..\\ ततो मत्स्याः केकयाश्च धनुर्वेद विशारदाः . परिवव्रुस्तदा पार्थं सह पुत्रं महारथम् .. 33..\\ एतस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति . सर्वेषामेव सैन्यानां प्रमोहः समजायत .. 34..\\ अवहारं ततश्चक्रे पिता देवव्रतस्तव . सन्ध्याकाले महाराज सैन्यानां श्रान्तवाहनः .. 35..\\ पाण्डवानां कुरूणां च परस्परसमागमे . ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् .. 36..\\ ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत . पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधि .. 37..\\ \medskip\hrule\medskip\centerline{\Largedvng 71} s विहृत्य च ततो राजन्सहिताः कुरुपाण्डवाः . व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः .. 1..\\ तत्र शब्दो महानासीत्तव तेषां च भारत . युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् .. 2..\\ संनह्यतां पदातीनां हयानां चैव भारत . शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् .. 3..\\ ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत . व्यूहं व्यूह महाबाहो मकरं शत्रुतापनम् .. 4..\\ एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः . व्यादिदेश महाराज रथिनो रथिनां वरः .. 5..\\ शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनञ्जयः . चक्षुषी सहदेवश्च नकुलश्च महारथः . तुण्डमासीन्महाराज भीमसेनो महाबलः .. 6..\\ सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः . सात्यकिर्धर्मराजश्च व्यूह ग्रीवां समास्थिताः .. 7..\\ पृष्ठमासीन्महाराज विराटो वाहिनीपतिः . धृष्टद्युम्नेन सहितो महत्या सेनया वृतः .. 8..\\ केकया भ्रातरः पञ्च वामं पार्श्वं समाश्रिताः . धृष्टकेतुर्नरव्याघ्रः करकर्षश्च वीर्यवान् . दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य रक्षणे .. 9..\\ पादयोस्तु महाराज स्थितः श्रीमान्महारथः . कुन्तिभोजः शतानीको महत्या सेनया वृतः .. 10..\\ शिखण्डी तु महेष्वासः सोमकैः संवृतो बली . इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ .. 11..\\ एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः . सूर्योदये महाराज पुनर्युद्धाय दंशिताः .. 12..\\ कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः . समुच्छ्रितैर्ध्वजैश्चित्रैः शस्त्रैश्च विमलैः शितैः .. 13..\\ व्यूहं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव . क्रौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् .. 14..\\ तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत . अश्वत्थामा कृपश्चैव चक्षुरास्तां नरेश्वर .. 15..\\ कृतवर्मा तु सहितः काम्बोजारट्ट बाह्लिकैः . शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् .. 16..\\ ग्रीवायां शूरसेनस्तु तव पुत्रश्च मारिष . दुर्योधनो महाराज राजभिर्बहुभिर्वृतः .. 17..\\ प्राग्ज्योतिषस्तु सहितो मद्रसौवीरकेकयैः . उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः .. 18..\\ स्वसेनया च सहितः सुशर्मा प्रस्थलाधिपः . वामं पक्षं समाश्रित्य दंशितः समवस्थितः .. 19..\\ तुषारा यवनाश्चैव शकाश्च सह चूचुपैः . दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत .. 20..\\ श्रुतायुश्च शतायुश्च सौमदत्तिश्च मारिष . व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् .. 21..\\ ततो युद्धाय सञ्जग्मुः पाण्डवाः कौरवैः सह . सूर्योदये महाराज ततो युद्धमभून्महत् .. 22..\\ प्रतीयू रथिनो नागान्नागाश्च रथिनो ययुः . हयारोहा हयारोहान्रथिनश्चापि सादिनः .. 23..\\ सारथिं च रथी राजन्कुञ्जरांश्च महारणे . हस्त्यारोहा रथारोहान्रथिनश्चापि सादिनः .. 24..\\ रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः . अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः .. 25..\\ भीमसेनार्जुन यमैर्गुप्ता चान्यैर्महारथैः . शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी .. 26..\\ तथा भीष्म कृप द्रोण शल्य दुर्योधनादिभिः . तवापि विबभौ सेना ग्रहैर्द्यौरिव संवृता .. 27..\\ भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी . अभ्ययाज्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् .. 28..\\ द्रोणस्तु समरे क्रुद्धो भीमं नवभिरायसैः . विव्याध समरे राजन्मर्माण्युद्दिश्य वीर्यवान् .. 29..\\ दृढाहतस्ततो भीमो भारद्वाजस्य संयुगे . सारथिं प्रेषयामास यमस्य सदनं प्रति .. 30..\\ स सङ्गृह्य स्वयं वाहान्भारद्वाजः प्रतापवान् . व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः .. 31..\\ ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तम . सृञ्जयाः केकयैः सार्धं पलायनपराभवन् .. 32..\\ तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम् . मुह्यते तत्र तत्रैव समदेव वराङ्गना .. 33..\\ अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये . आसीद्व्यतिकरो घोरस्तव तेषां च भारत .. 34..\\ तदद्भुतमपश्याम तावकानां परैः सह . एकायनगताः सर्वे यदयुध्यन्त भारत .. 35..\\ प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशां पते . युयुधुः पाण्डवाश्चैव कौरवाश्च महारथाः .. 36..\\ \medskip\hrule\medskip\centerline{\Largedvng 72} धृतराष्ट्र उवाच एवं बहुगुणं सैन्यमेवं बहुविधं परम् . व्यूढमेवं यथाशास्त्रममोघं चैव सञ्जय .. 1..\\ पुष्टमस्माकमत्यन्तमभिकामं च नः सदा . प्रह्वमव्यसनोपेतं पुरस्ताद्दृष्टविक्रमम् .. 2..\\ नातिवृद्धमबालं च न कृशं न च पीवरम् . लघुवृत्तायतप्रायं सारगात्रमनामयम् .. 3..\\ आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम् . असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् .. 4..\\ प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च . भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः .. 5..\\ कम्पनेषु च चापेषु कणपेषु च सर्वशः . क्षेपणीषु च चित्रासु मुष्टियुद्धेषु कोविदम् .. 6..\\ अपरोक्षं च विद्यासु व्यायामेषु कृतश्रमम् . शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम् .. 7..\\ आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते . सम्यक्प्रहरणे याने व्यपयाने च कोविदम् .. 8..\\ नागाश्वरथयानेषु बहुशः सुपरीक्षितम् . परीक्ष्य च यथान्यायं वेतनेनोपपादितम् .. 9..\\ न गोष्ठ्या नोपचारेण न च बन्धुनिमित्ततः . न सौहृदबलैश्चापि नाकुलीनपरिग्रहैः .. 10..\\ समृद्धजनमार्यं च तुष्टसत्कृतबान्धवम् . कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च .. 11..\\ सजयैश्च नरैर्मुख्यैर्बहुशो मुख्यकर्मभिः . लोकपालोपमैस्तात पालितं लोकविश्रुतैः .. 12..\\ बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः . अस्मानभिगतैः कामात्सबलैः सपदानुगैः .. 13..\\ महोदधिमिवापूर्णमापगाभिः समन्ततः . अपक्षैः पक्षसङ्काशै रथैर्नागैश्च संवृतम् .. 14..\\ नानायोधजलं भीमं वाहनोर्मितरङ्गिणम् . क्षेपण्यसिगदाशक्तिशरप्राससमाकुलम् .. 15..\\ ध्वजभूषणसम्बाधं रत्नपट्टेन सञ्चितम् . वाहनैः परिसर्पद्भिर्वायुवेगविकम्पितम् .. 16..\\ अपारमिव गर्जन्तं सागरप्रतिमं महत् . द्रोणभीष्माभिसङ्गुप्तं गुप्तं च कृतवर्मणा .. 17..\\ कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा . भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः .. 18..\\ गुप्तं प्रवीरैर्लोकस्य सारवद्भिर्महात्मभिः . यदहन्यत सङ्ग्रामे दिष्टमेतत्पुरातनम् .. 19..\\ नैतादृशं समुद्योगं दृष्टवन्तोऽथ मानुषाः . ऋषयो वा महाभागाः पुराणा भुवि सञ्जय .. 20..\\ ईदृशो हि बलौघस्तु युक्तः शस्त्रास्त्रसम्पदा . वध्यते यत्र सङ्ग्रामे किमन्यद्भागधेयतः .. 21..\\ विपरीतमिदं सर्वं प्रतिभाति स्म सञ्जय . यत्रेदृशं बलं घोरं नातरद्युधि पाण्डवान् .. 22..\\ अथ वा पाण्डवार्थाय देवास्तत्र समागताः . युध्यन्ते मामकं सैन्यं यदवध्यन्त सञ्जय .. 23..\\ उक्तो हि विदुरेणेह हितं पथ्यं च सञ्जय . न च गृह्णाति तन्मन्दः पुत्रो दुर्योधनो मम .. 24..\\ तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः . आसीद्यथागतं तात येन दृष्टमिदं पुरा .. 25..\\ अथ वा भाव्यमेवं हि सञ्जयैतेन सर्वथा . पुरा धात्रा यथा सृष्टं तत्तथा न तदन्यथा .. 26..\\ \medskip\hrule\medskip\centerline{\Largedvng 73} सञ्जय उवाच आत्मदोषात्त्वया राजन्प्राप्तं व्यसनमीदृशम् . न हि दुर्योधनस्तानि पश्यते भरतर्षभ . यानि त्वं दृष्टवान्राजन्धर्मसङ्करकारिते .. 1..\\ तव दोषात्पुरा वृत्तं द्यूतमेतद्विशां पते . तव दोषेण युद्धं च प्रवृत्तं सह पाण्डवैः . त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना .. 2..\\ आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते . इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम् .. 3..\\ तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत् . शृणु युद्धं यथावृत्तं शंसतो मम मारिष .. 4..\\ भीमसेनस्तु निशितैर्बाणैर्भित्त्वा महाचमूम् . आससाद ततो वीरः सर्वान्दुर्योधनानुजान् .. 5..\\ दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम् . जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम् .. 6..\\ चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च . एतानन्यांश्च सुबहून्समीपस्थान्महारथान् .. 7..\\ धार्तराष्ट्रान्सुसङ्क्रुद्धान्दृष्ट्वा भीमो महाबलः . भीष्मेण समरे गुप्तां प्रविवेश महाचमूम् .. 8..\\ अथाह्वयन्त तेऽन्योन्यमयं प्राप्तो वृकोदरः . जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः .. 9..\\ स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः . प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः .. 10..\\ सम्प्राप्य मध्यं व्यूहस्य न भीः पाण्डवमाविशत् . यथा देवासुरे युद्धे महेन्द्रः प्राप्य दानवान् .. 11..\\ ततः शतसहस्राणि रथिनां सर्वशः प्रभो . छादयानं शरैर्घोरैस्तमेकमनुवव्रिरे .. 12..\\ स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः . जघान समरे शूरो धार्तराष्ट्रानचिन्तयन् .. 13..\\ तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम् . समस्तानां वधे राजन्मतिं चक्रे महामनाः .. 14..\\ ततो रथं समुत्सृज्य गदामादाय पाण्डवः . जघान धार्तराष्ट्राणां तं बलौघमहार्णवम् .. 15..\\ भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः . द्रोणमुत्सृज्य तरसा प्रययौ यत्र सौबलः .. 16..\\ विदार्य महतीं सेनां तावकानां नरर्षभः . आससाद रथं शून्यं भीमसेनस्य संयुगे .. 17..\\ दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् . धृष्टद्युम्नो महाराज दुर्मना गतचेतनः .. 18..\\ अपृच्छद्बाष्पसंरुद्धो निस्वनां वाचमीरयन् . मम प्राणैः प्रियतमः क्व भीम इति दुःखितः .. 19..\\ विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः . संस्थाप्य मामिह बली पाण्डवेयः प्रतापवान् .. 20..\\ प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम् . मामुक्त्वा पुरुषव्याघ्र प्रीतियुक्तमिदं वचः .. 21..\\ प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम् . यावदेतान्निहन्म्याशु य इमे मद्वधोद्यताः .. 22..\\ ततो दृष्ट्वा गदाहस्तं प्रधावन्तं महाबलम् . सर्वेषामेव सैन्यानां सन्धर्षः समजायत .. 23..\\ तस्मिंस्तु तुमुले युद्धे वर्तमाने भयानके . भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव .. 24..\\ विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽपि पार्षतः . प्रत्युवाच ततः सूतं रणमध्ये महाबलः .. 25..\\ न हि मे विद्यते सूत जीवितेऽद्य प्रयोजनम् . भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः .. 26..\\ यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति . एकायनगते भीमे मयि चावस्थिते युधि .. 27..\\ अस्वस्ति तस्य कुर्वन्ति देवाः साग्निपुरोगमाः . यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहान् .. 28..\\ मम भीमः सखा चैव सम्बन्धी च महाबलः . भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम् .. 29..\\ सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः . निघ्नन्तं मामरीन्पश्य दानवानिव वासवम् .. 30..\\ एवमुक्त्वा ततो वीरो ययौ मध्येन भारतीम् . भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः .. 31..\\ स ददर्श ततो भीमं दहन्तं रिपुवाहिनीम् . वातं वृक्षानिव बलात्प्रभञ्जन्तं रणे नृपान् .. 32..\\ ते हन्यमानाः समरे रथिनः सादिनस्तथा . पादाता दन्तिनश्चैव चक्रुरार्तस्वरं महत् .. 33..\\ हाहाकारश्च सञ्जज्ञे तव सैन्यस्य मारिष . वध्यतो भीमसेनेन कृतिना चित्रयोधिना .. 34..\\ ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम् . अभीताः समवर्तन्त शस्त्रवृष्ट्या समन्ततः .. 35..\\ अभिद्रुतं शस्त्रभृतां वरिष्ठं समन्ततः पाण्डवं लोकवीरैः . सैन्येन घोरेण सुसङ्गतेन दृष्ट्वा बली पार्षतो भीमसेनम् .. 36..\\ अथोपगच्छच्छरविक्षताङ्गं पदातिनं क्रोधविषं वमन्तम् . आश्वासयन्पार्षतो भीमसेनं गदाहस्तं कालमिवान्तकाले .. 37..\\ निःशल्यमेनं च चकार तूर्णम् आरोपयच्चात्मरथं महात्मा . भृशं परिष्वज्य च भीमसेनम् आश्वासयामास च शत्रुमध्ये .. 38..\\ भ्रातॄनथोपेत्य तवापि पुत्रस् तस्मिन्विमर्दे महति प्रवृत्ते . अयं दुरात्मा द्रुपदस्य पुत्रः समागतो भीमसेनेन सार्धम् . तं यात सर्वे सहिता निहन्तुं मा वो रिपुः प्रार्थयतामनीकम् .. 39..\\ श्रुत्वा तु वाक्यं तममृष्यमाणा ज्येष्ठाज्ञया चोदिता धार्तराष्ट्राः . वधाय निष्पेतुरुदायुधास्ते युगक्षये केतवो यद्वदुग्राः .. 40..\\ प्रगृह्य चित्राणि धनूंषि वीरा ज्यानेमिघोषैः प्रविकम्पयन्तः . शरैरवर्षन्द्रुपदस्य पुत्रं यथाम्बुदा भूधरं वारिजालैः . निहत्य तांश्चापि शरैः सुतीक्ष्णैर् न विव्यथे समरे चित्रयोधी .. 41..\\ समभ्युदीर्णांश्च तवात्मजांस्तथा निशाम्य वीरानभितः स्थितान्रणे . जिघांसुरुग्रं द्रुपदात्मजो युवा प्रमोहनास्त्रं युयुजे महारथः . क्रुद्धो भृशं तव पुत्रेषु राजन् दैत्येषु यद्वत्समरे महेन्द्रः .. 42..\\ ततो व्यमुह्यन्त रणे नृवीराः प्रमोहनास्त्राहतबुद्धिसत्त्वाः . प्रदुद्रुवुः कुरवश् चैव सर्वे सवाजिनागाः सरथाः समन्तात् . परीतकालानिव नष्टसञ्ज्ञान् मोहोपेतांस्तव पुत्रान्निशम्य .. 43..\\ एतस्मिन्नेव काले तु द्रोणः शस्त्रभृतां वरः . द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः .. 44..\\ सोऽतिविद्धस्तदा राजन्रणे द्रोणेन पार्थिवः . अपायाद्द्रुपदो राजन्पूर्ववैरमनुस्मरन् .. 45..\\ जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान् . तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः .. 46..\\ अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः . प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव .. 47..\\ ततो द्रोणो राजगृद्धी त्वरितोऽभिययौ रणात् . तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान् . धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे .. 48..\\ मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः . ततः प्रज्ञास्त्रमादाय मोहनास्त्रं व्यशातयत् .. 49..\\ अथ प्रत्यागतप्राणास्तव पुत्रा महारथाः . पुनर्युद्धाय समरे प्रययुर्भीमपार्षतौ .. 50..\\ ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान् . गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि .. 51..\\ सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः . प्रवृत्तिमधिगच्छन्तु न हि शुध्यति मे मनः .. 52..\\ त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः . बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः . मध्यन्दिनगते सूर्ये प्रययुः सर्व एव हि .. 53..\\ केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान् . अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः .. 54..\\ ते कृत्वा समरे व्यूहं सूचीमुखमरिन्दमाः . बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे .. 55..\\ तान्प्रयातान्महेष्वासानभिमन्युपुरोगमान् . भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता .. 56..\\ न सन्धारयितुं शक्ता तव सेना जनाधिप . मदमूर्छान्वितात्मानं प्रमदेवाध्वनि स्थिता .. 57..\\ तेऽभियाता महेष्वासाः सुवर्णविकृतध्वजाः . परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्नवृकोदरौ .. 58..\\ तौ च दृष्ट्वा महेष्वासानभिमन्युपुरोगमान् . बभूवतुर्मुदा युक्तौ निघ्नन्तौ तव वाहिनीम् .. 59..\\ दृष्ट्वा च सहसायान्तं पाञ्चाल्यो गुरुमात्मनः . नाशंसत वधं वीरः पुत्राणां तव पार्षतः .. 60..\\ ततो रथं समारोप्य केकयस्य वृकोदरम् . अभ्यधावत्सुसङ्क्रुद्धो द्रोणमिष्वस्त्रपारगम् .. 61..\\ तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान् . क्रुद्धश्चिच्छेद भल्लेन धनुः शत्रुनिषूदनः .. 62..\\ अन्यांश्च शतशो बाणान्प्रेषयामास पार्षते . दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन् .. 63..\\ अथान्यद्धनुरादाय पार्षतः परवीरहा . द्रोणं विव्याध सप्तत्या रुक्मपुङ्खैः शिलाशितैः .. 64..\\ तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनः . हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः .. 65..\\ वैवस्वतक्षयं घोरं प्रेषयामास वीर्यवान् . सारथिं चास्य भल्लेन प्रेषयामास मृत्यवे .. 66..\\ हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः . आरुरोह महाबाहुरभिमन्योर्महारथम् .. 67..\\ ततः सरथनागाश्वा समकम्पत वाहिनी . पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः .. 68..\\ तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा . नाशक्नुवन्वारयितुं समस्तास्ते महारथाः .. 69..\\ वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः . व्यभ्रमत्तत्र तत्रैव क्षोभ्यमाण इवार्णवः .. 70..\\ तथा दृष्ट्वा च तत्सैन्यं जहृषे च बलं तव . दृष्ट्वाचार्यं च सङ्क्रुद्धं दहन्तं रिपुवाहिनीम् . चुक्रुशुः सर्वतो योधाः साधु साध्विति भारत .. 71..\\ \medskip\hrule\medskip\centerline{\Largedvng 74} s ततो दुर्योधनो राजा मोहात्प्रत्यागतस्तदा . शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम् .. 1..\\ एकीभूताः पुनश्चैव तव पुत्रा महारथाः . समेत्य समरे भीमं योधयामासुरुद्यताः .. 2..\\ भीमसेनोऽपि समरे सम्प्राप्य स्वरथं पुनः . समारुह्य महाबाहुर्ययौ येन तवात्मजः .. 3..\\ प्रगृह्य च महावेगं परासु करणं दृढम् . चित्रं शरासनं सङ्ख्ये शरैर्विव्याध ते सुतान् .. 4..\\ ततो दुर्योधनो राजा भीमसेनं महाबलम् . नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत् .. 5..\\ सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना . क्रोधसंरक्तनयनो वेगेनोत्क्षिप्य कार्मुकम् .. 6..\\ दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् . स तथाभिहतो राजा नाचलद्गिरिराड् इव .. 7..\\ तौ दृष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् . दुर्योधनानुजाः सर्वे शूराः सन्त्यक्तजीविताः .. 8..\\ संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः . निश्चयं मनसा कृत्वा निग्रहीतुं प्रचक्रमुः .. 9..\\ तानापतत एवाजौ भीमसेनो महाबलः . प्रत्युद्ययौ महाराज गजः प्रतिगजानिव .. 10..\\ भृशं क्रुद्धश्च तेजस्वी नाराचेन समर्पयत् . चित्रसेनं महाराज तव पुत्रं महायशाः .. 11..\\ तथेतरांस्तव सुतांस्ताडयामास भारत . शरैर्बहुविधैः सङ्ख्ये रुक्मपुङ्खैः सुवेगितैः .. 12..\\ ततः संस्थाप्य समरे स्वान्यनीकानि सर्वशः . अभिमन्युप्रभृतयस्ते द्वादश महारथाः .. 13..\\ प्रेषिता धर्मराजेन भीमसेनपदानुगाः . प्रत्युद्ययुर्महाराज तव पुत्रान्महाबलान् .. 14..\\ दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः . सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिया वृतान् .. 15..\\ महाहवे दीप्यमानान्सुवर्णकवचोज्ज्वलान् . तत्यजुः समरे भीमं तव पुत्रा महाबलाः .. 16..\\ तान्नामृष्यत कौन्तेयो जीवमाना गता इति . अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत् .. 17..\\ अथाभिमन्युं समरे भीमसेनेन सङ्गतम् . पार्षतेन च सम्प्रेक्ष्य तव सैन्ये महारथाः .. 18..\\ दुर्योधनप्रभृतयः प्रगृहीतशरासनाः . भृशमश्वैः प्रजवितैः प्रययुर्यत्र ते रथाः .. 19..\\ अपराह्णे ततो राजन्प्रावर्तत महान्रणः . तावकानां च बलिनां परेषां चैव भारत .. 20..\\ अभिमन्युर्विकर्णस्य हयान्हत्वा महाजवान् . अथैनं पञ्चविंशत्या क्षुद्रकाणां समाचिनोत् .. 21..\\ हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः . आरुरोह रथं राजंश्चित्रसेनस्य भास्वरम् .. 22..\\ स्थितावेकरथे तौ तु भ्रातरौ कुरुवर्धनौ . आर्जुनिः शरजालेन छादयामास भारत .. 23..\\ दुर्जयोऽथ विकर्णश्च कार्ष्णिं पञ्चभिरायसैः . विव्याधाते न चाकम्पत्कार्ष्णिर्मेरुरिवाचलः .. 24..\\ दुःशासनस्तु समरे केकयान्पञ्च मारिष . योधयामास राजेन्द्र तदद्भुतमिवाभवत् .. 25..\\ द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन् . एकैकस्त्रिभिरानर्छत्पुत्रं तव विशां पते .. 26..\\ पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान्रणे . सायकैर्निशितै राजन्नाजघान पृथक्पृथक् .. 27..\\ तैश्चापि विद्धः शुशुभे रुधिरेण समुक्षितः . गिरिप्रस्रवणैर्यद्वद्गिरिर्धातुमिमिश्रितैः .. 28..\\ भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम् . कालयामास बलवान्पालः पशुगणानिव .. 29..\\ ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशां पते . दक्षिणेन वरूथिन्याः पार्थस्यारीन्विनिघ्नतः .. 30..\\ उत्तस्थुः समरे तत्र कबन्धानि समन्ततः . कुरूणां चापि सैन्येषु पाण्डवानां च भारत .. 31..\\ शोणितोदं रथावर्तं गजद्वीपं हयोर्मिणम् . रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम् .. 32..\\ छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः . पतितास्तत्र दृश्यन्ते शतशोऽथ सहस्रशः .. 33..\\ निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः . भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा .. 34..\\ तत्राद्भुतमपश्याम तव तेषां च भारत . न तत्रासीत्पुमान्कश्चिद्यो योद्धुं नाभिकाङ्क्षति .. 35..\\ एवं युयुधिरे वीराः प्रार्थयाना महद्यशः . तावकाः पाण्डवैः सार्धं काङ्क्षमाणा जयं युधि .. 36..\\ \medskip\hrule\medskip\centerline{\Largedvng 75} s ततो दुर्योधनो राजा लोहितायति भास्करे . सङ्ग्रामरभसो भीमं हन्तुकामोऽभ्यधावत .. 1..\\ तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम् . भीमसेनः सुसङ्क्रुद्ध इदं वचनमब्रवीत् .. 2..\\ अयं स कालः सम्प्राप्तो वर्षपूगाभिकाङ्क्षितः . अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् .. 3..\\ अद्य कुन्त्याः परिक्लेषं वनवासं च कृत्स्नशः . द्रौपद्याश्च परिक्लेशं प्रणोत्स्यामि हते त्वयि .. 4..\\ यत्त्वं दुरोदरो भूत्वा पाण्डवानवमन्यसे . तस्य पापस्य गान्धारे पश्य व्यसनमागतम् .. 5..\\ कर्णस्य मतमाज्ञाय सौबलस्य च यत्पुरा . अचिन्त्यपाण्डवान्कामाद्यथेष्टं कृतवानसि .. 6..\\ याचमानं च यन्मोहाद्दाशार्हमवमन्यसे . उलूकस्य समादेशं यद्ददासि च हृष्टवत् .. 7..\\ अद्य त्वा निहनिष्यामि सानुबन्धं स बान्धवम् . समीकरिष्ये तत्पापं यत्पुरा कृतवानसि .. 8..\\ एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत् . समादाय शरान्घोरान्महाशनि समप्रभान् .. 9..\\ षड्विंशत्तरसा क्रुद्धो मुमोचाशु सुयोधने . ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान् .. 10..\\ ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे . चतुर्भिरश्वाञ्जवनाननयद्यमसादनम् .. 11..\\ द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः . छत्रं चिच्छेद समरे राज्ञस्तस्य रथोत्तमात् .. 12..\\ त्रिभिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम् . छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः .. 13..\\ रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितः . पपात सहसा भूमिं विद्युज्जलधरादिव .. 14..\\ ज्वलन्तं सूर्यसङ्काशं नागं मणिमयं शुभम् . ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः .. 15..\\ अथैनं दशभिर्बाणैस्तोत्त्रैरिव महागजम् . आजघान रणे भीमः स्मयन्निव महारथः .. 16..\\ ततस्तु राजा सिन्धूनां रथश्रेष्ठो जयद्रथः . दुर्योधनस्य जग्राह पार्ष्णिसत्पुरुषोचिताम् .. 17..\\ कृपश्च रथिनां श्रेष्ठ कौरव्यममितौजसम् . आरोपयद्रथं राजन्दुर्योधनममर्षणम् .. 18..\\ स गाढविद्धो व्यथितो भीमसेनेन संयुगे . निषसाद रथोपस्थे राजा दुर्योधनस्तदा .. 19..\\ परिवार्य ततो भीमं हन्तुकामो जयद्रथः . रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः .. 20..\\ धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान् . केकया द्रौपदेयाश्च तव पुत्रानयोधयन् .. 21..\\ चित्रसेनः सुचित्रश्च चित्राश्वश्चित्रदर्शनः . चारु चित्रः सुचारुश्च तथा नन्दोपनन्दकौ .. 22..\\ अष्टावेते महेष्वासाः सुकुमारा यशस्विनः . अभिमन्युरथं राजन्समन्तात्पर्यवारयन् .. 23..\\ आजघान ततस्तूर्णमभिमन्युर्महामनाः . एकैकं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः . वज्रमृत्युप्रतीकाशैर्विचित्रायुध निःसृतैः .. 24..\\ अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम् . ववर्षुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः .. 25..\\ स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः . अभिमन्युर्महाराज तावकान्समकम्पयत् . यथा देवासुरे युद्धे वज्रपाणिर्महासुरान् .. 26..\\ विकर्णस्य ततो भल्लान्प्रेषयामास भारत . चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् . ध्वजं सूतं हयांश्चास्य छित्त्वा नृत्यन्निवाहवे .. 27..\\ पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान् . प्रेषयामास सौभद्रो विकर्णाय महाबलः .. 28..\\ ते विकर्णं समासाद्य कङ्कबर्हिण वाससः . भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः .. 29..\\ ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले . विकर्ण रुधिरक्लिन्ना वमन्त इव शोणितम् .. 30..\\ विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः . अभ्यद्रवन्त समरे सौभद्रप्रमुखान्रथान् .. 31..\\ अभियात्वा तथैवाशु रथस्थान्सूर्यवर्चसः . अविध्यन्समरेऽन्योन्यं संरब्धा युद्धदुर्मदाः .. 32..\\ दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः . ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तभिः .. 33..\\ अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः . जघान षड्भिरासाद्य सारथिं चाभ्यपातयत् .. 34..\\ स हताश्वे रथे तिष्ठञ्श्रुतकर्मा महारथ . शक्तिं चिक्षेप सङ्क्रुद्धो महोल्कां ज्वलिताम् इव .. 35..\\ सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः . विदार्य प्राविशद्भूमिं दीप्यमाना सुतेजना .. 36..\\ तं दृष्ट्वा विरथं तत्र सुत सोमो महाबलः . पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम् .. 37..\\ श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव . अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम् .. 38..\\ तस्य विक्षिपतश्चापं श्रुतकीर्तिर्महात्मनः . चिच्छेद समरे राजञ्जयत्सेनः सुतस्तव . क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत .. 39..\\ तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहोदरम् . अभ्यपद्यत तेजस्वी सिंहवद्विनदन्मुहुः .. 40..\\ शतानीकस्तु समरे दृढं विस्फार्य कार्मुकम् . विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः .. 41..\\ अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना . शतानीको जयत्सेनं विव्याध हृदये भृशम् .. 42..\\ तथा तस्मिन्वर्तमाने दुष्कर्णो भ्रातुरन्तिके . चिच्छेद समरे चापं नाकुलेः क्रोधमूर्छितः .. 43..\\ अथान्यद्धनुरादाय भारसाधनमुत्तमम् . समादत्त शितान्बाणाञ्शतानीको महाबलः .. 44..\\ तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः . मुमोच निशितान्बाणाञ्ज्वलितान्पन्नगानिव .. 45..\\ ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष . चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः .. 46..\\ अश्वान्मनोजवांश्चास्य कल्माषान्वीतकल्मषः . जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः .. 47..\\ अथापरेण भल्लेन सुमुक्तेन निपातिना . दुष्कर्णं समरे क्रुद्धो विव्याध हृदये भृशम् .. 48..\\ दुष्कर्णं निहतं दृष्ट्वा पञ्च राजन्महारथाः . जिघांसन्तः शतानीकं सर्वतः पर्यवारयन् .. 49..\\ छाद्यमानं शरव्रातैः शतानीकं यशस्विनम् . अभ्यधावन्त संरब्धाः केकयाः पञ्च सोदराः .. 50..\\ तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः . प्रत्युद्ययुर्महाराज गजा इव महागजान् .. 51..\\ दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा . शत्रुञ्जयः शत्रुसहः सर्वे क्रुद्धा यशस्विनः . प्रत्युद्याता महाराज केकयान्भ्रातरः समम् .. 52..\\ रथैर्नगरसङ्काशैर्हयैर्युक्तैर्मनोजवैः . नानावर्णविचित्राभिः पताकाभिरलङ्कृतैः .. 53..\\ वच चापधरा वीरा विचित्रकवच ध्वजाः . विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम् .. 54..\\ तेषां सुतुमुलं युद्धव्यतिषक्त रह द्विपम् . अवर्तत महारौद्रं निघ्नताम् इतरेतरम् . अन्योन्यागः कृतां राजन्यम राष्ट्रविवर्धनम् .. 55..\\ मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम् . रथिनः सादिनश्चैव व्यकीर्यन्त सहस्रशः .. 56..\\ ततः शान्तनवः क्रुद्धः शरैः संनतपर्वभिः . नाशयामास सेनां वै भीष्मस्तेषां महात्मनाम् . पाञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम् .. 57..\\ एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनाम् . कृत्वावहारं सैन्यानां ययौ स्वशिबिरं नृप .. 58..\\ धर्मराजोऽपि सम्प्रेक्ष्य धृष्टद्युम्न वृकोदरौ . मूर्ध्नि चैतावुपाघ्राय संहृष्टः शिबिरं ययौ .. 59..\\ \medskip\hrule\medskip\centerline{\Largedvng 76} s अथ शूरा महाराज परस्परकृतागसः . जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः .. 1..\\ विश्रम्य च यथान्यायं पूजयित्वा परस्परम् . संनधाः समदृश्यन्त भूयो युद्धचिकीर्षया .. 2..\\ ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः . विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् .. 3..\\ सैन्यानि रौद्राणि भयानकानि व्यूढानि सम्यग्बहुल ध्वजानि . विदार्य हत्वा च निपीड्य शूरास् ते पाण्डवानां त्वरिता रथौघाः .. 4..\\ संमोह्य सर्वान्युधि कीर्तिमन्तो व्यूहं च तं मकरं वज्रकल्पम् . प्रविश्य भीमेन निबर्हितोऽस्मि घोरैः शरैर्मृत्युदण्डप्रकाशैः .. 5..\\ क्रुद्धं तमुद्वीक्ष्य भयेन राजन् संमूर्छितो नालभं शान्तिमद्य . इच्छे प्रसादात्तव सत्यसङ्घ प्राप्तुं जयं पाण्डवेयांश् च हन्तुम् .. 6..\\ तेनैवमुक्तः प्रहसन्महात्मा दुर्योधनं जातमन्युं विदित्वा . तं प्रत्युवाचाविमना मनस्वी गङ्गासुतः शस्त्रभृतां वरिष्ठः .. 7..\\ परेण यत्नेन विगाह्य सेनां सर्वात्मनाहं तव राजपुत्र . इच्छामि दातुं विजयं सुखं च न चात्मानं छादयेऽहं त्वदर्थे .. 8..\\ एते तु रौद्रा बहवो महारथा यशस्विनः शूरतमाः कृतास्त्राः . ये पाण्डवानां समरे सहाया जितक्लमाः क्रोधविषं वमन्ति .. 9..\\ ते नेह शक्याः सहसा विजेतुं वीर्योन्नद्धाः कृतवैरास्त्वया च . अहं ह्येतान्प्रतियोत्स्यामि राजन् सर्वात्मना जीवितं त्यज्य वीर .. 10..\\ रणे तवार्थाय महानुभाव न जीवितं रक्ष्यतमं ममाद्य . सर्वांस्तवार्थाय स देव दैत्याँल् लोकान्दहेयं किमु शत्रूंस्तवेह .. 11..\\ तत्पाण्डवान्योधयिष्यामि राजन् प्रियं च ते सर्वमहं करिष्ये . श्रुत्वैव चैतत्परमप्रतीतो दुर्योधनः प्रीतिमना बभूव .. 12..\\ सर्वाणि सैन्यानि ततः प्रहृष्टो निर्गच्छतेत्याह नृपांश्च सर्वान् . तदाज्ञया तानि विनिर्ययुर्द्रुतं रथाश्वपादातगजायुतानि .. 13..\\ प्रहर्षयुक्तानि तु तानि राजन् महान्ति नानाविध शस्त्रवन्ति . स्थितानि नागाश्वपदातिमन्ति विरेजुराजौ तव राजन्बलानि .. 14..\\ वृन्दैः स्थिताश्चापि सुसम्प्रयुक्ताश् चकाशिरे दन्ति गणाः समन्तात् . शस्त्रास्त्रविद्भिर्नरदेव योधैर् अधिष्ठिताः सैन्यगणास्त्वदीयाः .. 15..\\ रथैश्च पादातगजाश्वसङ्घैः प्रयाद्भिराजौ विधिवत्प्रणुन्नैः . समुद्धतं वै तरुणार्कवर्णं रजो बभौ छादयत्सूर्यरश्मीन् .. 16..\\ रेजुः पताका रथदन्त संस्था वातेरिता भ्राम्यमाणाः समन्तात् . नाना रङ्गाः समरे तत्र राजन् मेघैर्युक्ता विद्युतः खे यथैव .. 17..\\ धनूंषि विस्फारयतां नृपाणां बभूव शब्दस्तुमुलोऽतिघोरः . विमथ्यतो देवमहासुरौघैर् यथार्णवस्यादि युगे तदानीम् .. 18..\\ तदुग्रनादं बहुरूपवर्णं तवात्मजानां समुदीर्णमेव . बभूव सैन्यं रिपुसैन्यहन्तृ युगान्तमेघौघनिभं तदानीम् .. 19..\\ \medskip\hrule\medskip\centerline{\Largedvng 77} s अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम् . अब्रवीद्भरतश्रेष्ठः सम्प्रहर्षकरं वचः .. 1..\\ अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः . अश्वत्थामा विकर्णश्च सोमदत्तोऽथ सैन्धवः .. 2..\\ विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः . त्रिगर्तराजश्च बली मागधश्च सुदुर्जयः .. 3..\\ बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः . रथाश्च बहुसाहस्राः शोभमाना महाध्वजाः .. 4..\\ देवजाश्च हया राजन्स्वारूढा हयसादिभिः . गजेन्द्राश्च महोद्वृत्ताः प्रभिन्नकरटा मुखाः .. 5..\\ पदाताश्च तथा शूरा नानाप्रहरणायुधाः . नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः .. 6..\\ एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः . देवानपि रणे जेतुं समर्था इति मे मतिः .. 7..\\ अवश्यं तु मया राजंस्तव वाच्यं हितं सदा . अशक्याः पाण्डवा जेतुं देवैरपि स वासवैः . वासुदेवसहायाश्च महेन्द्रसमविक्रमाः .. 8..\\ सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव . पाण्डवान्वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः .. 9..\\ एवमुक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम् . ओषधीं वीर्यसम्पन्नां विशल्यश्चाभवत्तदा .. 10..\\ ततः प्रभाते विमले स्वेनानीकेन वीर्यवान् . अव्यूहत स्वयं व्यूहं भीष्मो व्यूह विशारदः .. 11..\\ मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम् . सम्पूर्णं योधमुख्यैश्च तथा दन्ति पदातिभिः .. 12..\\ रथैरनेकसाहस्रैः समन्तात्परिवारितम् . अश्वबृन्दैर्महद्भिश्च ऋष्टितोमरधारिभिः .. 13..\\ नागे नागे रथा सप्त सप्त चाश्वा रथे रथे . अन्वश्वं दश धानुष्का धानुष्के सप्त चर्मिणः .. 14..\\ एवं व्यूहं महाराज तव सैन्यं महारथैः . स्थितं रणाय महते भीष्मेण युधि पालितम् .. 15..\\ दशाश्वानां सहस्राणि दन्तिनां च तथैव च . रथानामयुतं चापि पुत्राश्च तव दंशिताः . चित्रसेनादयः शूरा अभ्यरक्षन्पितामहम् .. 16..\\ रक्ष्यमाणश्च तैः शूरैर्गोप्यमानाश् च तेन ते . संनद्धाः समदृश्यन्त राजानश्च महाबलाः .. 17..\\ दुर्योधनस्तु समरे दंशितो रथमास्थितः . व्यभ्राजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे .. 18..\\ ततः शब्दो महानासीत्पुत्राणां तव भारत . रथगोषश्च तुमुलो वादित्राणां च निस्वनः .. 19..\\ भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो युधि . मण्डलः सुमहाव्यूहो दुर्भेद्योऽमित्रघातिनम् . सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः .. 20..\\ मण्डलं तु समालोक्य व्यूहं परमदारुणम् . स्वयं युधिष्ठिरो राजा व्यूहं वज्रमथाकरोत् .. 21..\\ तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः . रथिनः सादिनश्चैव सिंहनादमथानदन् .. 22..\\ बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः . इतरेतरतः शूराः सह सैन्याः प्रहारिणः .. 23..\\ भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि शिखण्डिनम् . स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् .. 24..\\ नकुलः सहदेवश्च राजन्मद्रेशमीयतुः . विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ .. 25..\\ सर्वे नृपास्तु समरे धनञ्जयमयोधयन् . भीमसेनो रणे यत्तो हार्दिक्यं समवारयत् .. 26..\\ चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभो . आर्जुनिः समरे राजंस्तव पुत्रानयोधयत् .. 27..\\ प्राग्ज्योतिषं महेष्वासं हैडिम्बो राक्षसोत्तमः . अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् .. 28..\\ अलम्बुसस्ततो राजन्सात्यकिं युद्धदुर्मदम् . स सैन्यं समरे क्रुद्धो राक्षसः समभिद्रवत् .. 29..\\ भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत् . श्रुतायुषं तु राजानं धर्मपुत्रो युधिष्ठिरः .. 30..\\ चेकितानस्तु समरे कृपमेवान्य्वयोधयत् . शेषाः प्रतिययुर्यत्ता भीममेव महारथम् .. 31..\\ ततो राजसहस्राणि परिवव्रुर्धनञ्जयम् . शक्तितोमरनाराचगदापरिघपाणयः .. 32..\\ अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत् . पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे . व्यूढानि व्यूह विदुषा गाङ्गेयेन महात्मना .. 33..\\ युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान् . त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव .. 34..\\ अद्यैतान्पातयिष्यामि पश्यतस्ते जनार्दन . य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे .. 35..\\ एवमुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृज्य च . ववर्ष शरवर्षाणि नराधिप गणान्प्रति .. 36..\\ तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन् . तडागमिव धाराभिर्यथा प्रावृषि तोयदा .. 37..\\ हाहाकारो महानासीत्तव सैन्यविशां पते . छाद्यमानौ भृशं कृष्णौ शरैर्दृष्ट्वा महारणे .. 38..\\ देवा देवर्षयश्चैव गन्धर्वाश्च महोरगाः . विस्मयं परमं जग्मुर्दृट्वा कृष्णौ तथागतौ .. 39..\\ ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदीरयत् . तत्राद्भुतमपश्याम विजयस्य पराक्रमम् .. 40..\\ शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत् . न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशां पते .. 41..\\ तेषां राजसहस्राणां हयानां दन्तिनां तथा . द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष .. 42..\\ ते हन्यमानाः पार्थेन भीष्मं शान्तनवं ययुः . अगाधे मज्जमानानां भीष्मस्त्राताभवत्तदा .. 43..\\ आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम् . सञ्चुक्षुभे महाराज वातैरिव महार्णवः .. 44..\\ \medskip\hrule\medskip\centerline{\Largedvng 78} सञ्जय उवाच तथा प्रवृत्ते सङ्ग्रामे निवृत्ते च सुशर्मणि . प्रभग्नेषु च वीरेषु पाण्डवेन महात्मना .. 1..\\ क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव . प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति .. 2..\\ दृष्ट्वा दुर्योधनो राजन्रणे पार्थस्य विक्रमम् . त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान् .. 3..\\ तेषां च प्रमुखे शूरं सुशर्माणं महाबलम् . मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्वचः .. 4..\\ एष भीष्मः शान्तनवो योद्धुकामो धनञ्जयम् . सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः .. 5..\\ तं प्रयान्तं परानीकं सर्वसैन्येन भारतम् . संयत्ताः समरे सर्वे पालयध्वं पितामहम् .. 6..\\ बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः . नरेन्द्राणां महाराज समाजग्मुः पितामहम् .. 7..\\ ततः प्रयातः सहसा भीष्मः शान्तनवोऽर्जुनम् . रणे भारतमायान्तमाससाद महाबलम् .. 8..\\ महाश्वेताश्वयुक्तेन भीम वानरकेतुना . महता मेघनादेन रथेनाति विराजत .. 9..\\ समरे सर्वसैन्यानामुपयातं धनञ्जयम् . अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम् .. 10..\\ अभीशु हस्तं कृष्णं च दृष्ट्वादित्यमिवापरम् . मध्यन्दिन गतं सङ्ख्ये न शेकुः प्रतिवीक्षितुम् .. 11..\\ तथा शान्तनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् . न शेकुः पाण्डवा द्रष्टुं श्वेतग्रहमिवोदितम् .. 12..\\ स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः . भ्रातृभिस्तव पुत्रैश्च तथान्यैश्च महारथैः .. 13..\\ भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा . ध्वजं चास्य शरेणाजौ धनुश् चैकेन चिच्छिदे .. 14..\\ तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः . अन्यदादत्त वेगेन धनुर्भारसहं दृढम् . शरांश्चाशीविषाकाराञ्ज्वलितान्पन्नगानिव .. 15..\\ द्रोणं त्रिभिः प्रविव्याध चतुर्भिश्चास्य वाजिनः . ध्वजमेकेन विव्याध सारथिं चास्य पञ्चभिः . धनुरेकेषुणाविध्यत्तत्राक्रुध्यद्द्विजर्षभः .. 16..\\ तस्य द्रोणोऽवधीदश्वाञ्शरैः संनतपर्वभिः . अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा .. 17..\\ स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः . आरुरोह रथं तूर्णं शङ्खस्य रथिनां वरः .. 18..\\ ततस्तु तौ पिता पुत्रौ भारद्वाजं रथे स्थितौ . महता शरवर्षेण वारयामासतुर्बलात् .. 19..\\ भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम् . चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वर .. 20..\\ स तस्य हृदयं भित्त्वा पीत्वा शोणितमाहवे . जगाम धरणिं बाणो लोहितार्द्रीकृतच्छविः .. 21..\\ स पपात रथात्तूर्णं भारद्वाजशराहतः . धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः .. 22..\\ हतं स्वमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात् . उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् .. 23..\\ भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम् . दारयामास समरे शतशोऽथ सहस्रशः .. 24..\\ शिखण्ड्यपि महाराज द्रौणिमासाद्य संयुगे . आजघान भ्रुवोर्मध्ये नाराचैस्त्रिभिराशुगैः .. 25..\\ स बभौ नरशार्दूलो ललाटे संस्थितैस्त्रिभिः . शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः .. 26..\\ अश्वत्थामा ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः . सूतं ध्वजमथो राजंस्तुरगानायुधं तथा . शरैर्बहुभिरुद्दिश्य पातयामास संयुगे .. 27..\\ स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः . खड्गमादाय निशितं विमलं च शरावरम् . श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः .. 28..\\ स खड्गस्य महाराज चरतस्तस्य संयुगे . नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत् .. 29..\\ ततः शरसहस्राणि बहूनि भरतर्षभ . प्रेषयामास समरे द्रौणिः परमकोपनः .. 30..\\ तामापतन्तीं समरे शरवृष्टिं सुदारुणाम् . असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः .. 31..\\ ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम् . चर्माच्छिनदसिं चास्य खण्डयामास संयुगे . शितैः सुबहुशो राजंस्तं च विव्याध पत्रिभिः .. 32..\\ शिखण्डी तु ततः खड्गं खण्डितं तेन सायकैः . आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् .. 33..\\ तमापतन्तं सहसा कालानलसमप्रभम् . चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् . शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः .. 34..\\ शिखण्डी तु भृशं राजंस्ताड्यमानः शितैः शरैः . आरुरोह रथं तूर्णं माधवस्य महात्मनः .. 35..\\ सात्यकिस्तु ततः क्रुद्धो राक्षसं क्रूरमाहवे . अलम्बुसं शरैर्घोरैर्विव्याध बलिनां बली .. 36..\\ राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत . अर्धचन्द्रेण समरे तं च विव्याध सायकैः . मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत् .. 37..\\ तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम् . नासम्भ्रमद्यत्समरे वध्यमानः शितैः शरैः .. 38..\\ ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत . विजयाद्यदनुप्राप्तं माधवेन यशस्विना .. 39..\\ तदस्त्रं भस्मसात्कृत्वा मायां तां राक्षसीं तदा . अलम्बुसं शरैर्घोरैरभ्याकिरत सर्वशः . पर्वतं वारिधाराभिः प्रावृषीव बलाहकः .. 40..\\ तत्तथा पीडितं तेन माधवेन महात्मना . प्रदुद्राव भयाद्रक्षो हित्वा सात्यकिमाहवे .. 41..\\ तमजेयं राक्षसेन्द्रं सङ्ख्ये मघवता अपि . शैनेयः प्राणदज्जित्वा योधानां तव पश्यताम् .. 42..\\ न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः . निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः .. 43..\\ एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली . धृष्टद्युम्नो महाराज तव पुत्रं जनेश्वरम् . छादयामास समरे शरैः संनतपर्वभिः .. 44..\\ सञ्चाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत . विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वरः .. 45..\\ धृष्टद्युम्नं च समरे तूर्णं विव्याध सायकैः . षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् .. 46..\\ तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष . हयांश्च चतुरः शीघ्रं निजघान महारथः . शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः .. 47..\\ स हताश्वान्महाबाहुरवप्लुत्य रथाद्बली . पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति .. 48..\\ शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः . राजानं सर्वलोकस्य रथमारोपयत्स्वकम् .. 49..\\ ततो नृपं पराजित्य पार्षतः परवीरहा . न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरम् .. 50..\\ कृतवर्मा रणे भीमं शरैरार्च्छन्महारथम् . प्रच्छादयामास च तं महामेघो रविं यथा .. 51..\\ ततः प्रहस्य समरे भीमसेनः परन्तपः . प्रेषयामास सङ्क्रुद्धः सायकान्कृतवर्मणे .. 52..\\ तैरर्द्यमानोऽतिरथः सात्वतः शस्त्रकोविदः . नाकम्पत महाराज भीमं चार्छच्छितैः शरैः .. 53..\\ तस्याश्वांश्चतुरो हत्वा भीमसेनो महाबलः . सारथिं पातयामास ध्वजं च सुपरिष्कृतम् .. 54..\\ शरैर्बहुविधैश्चैनमाचिनोत्परवीहरा . शकलीकृतसर्वाङ्गः श्वाविद्वत्समदृश्यत .. 55..\\ हताश्वात्तु रथात्तूर्णं वृषकस्य रथं ययौ . स्यालस्य ते महाराज तव पुत्रस्य पश्यतः .. 56..\\ भीमसेनोऽपि सङ्क्रुद्धस्तव सैन्यमुपाद्रवत् . निजघान च सङ्क्रुद्धो दण्डपाणिरिवान्तकः .. 57..\\ \medskip\hrule\medskip\centerline{\Largedvng 79} ध्र् बहूनीह विचित्राणि द्वैरथानि स्म सञ्जय . पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः .. 1..\\ न चैव मामकं कं चिद्धृष्टं शंससि सञ्जय . नित्यं पाण्डुसुतान्हृष्टानभग्नांश्चैव शंससि .. 2..\\ जीयमानान्विमनसो मामकान्विगतौजसः . वदसे संयुगे सूत दिष्टमेतदसंशयम् .. 3..\\ s यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः . दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ .. 4..\\ गङ्गायाः सुरनद्या वै स्वादु भूतं यथोदकम् . महोदधि गुणाभ्यासाल्लवणत्वं निगच्छति .. 5..\\ तथा तत्पौरुषं राजंस्तावकानां महात्मनाम् . प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे .. 6..\\ घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम् . न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि .. 7..\\ तवापराधात्सुमहान्सपुत्रस्य विशां पते . पृथिव्याः प्रक्षयो घोरो यम राष्ट्रविवर्धनः .. 8..\\ आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप . न हि रक्षन्ति राजानः सर्वार्थान्नापि जीवितम् .. 9..\\ युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः . चमूं विगाह्य युध्यन्ते नित्यं स्वर्गपरायणाः .. 10..\\ पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः . तन्ममैकमना भूत्वा शृणु देवासुरोपमम् .. 11..\\ आवन्त्यौ तु महेष्वासौ महात्मानौ महाबलौ . इरावन्तमभिप्रेक्ष्य समेयातां रणोत्कटौ . तेषां प्रववृते युद्धं तुमुलं लोमहर्षणम् .. 12..\\ इरावांस्तु सुसङ्क्रुद्धो भ्रातरौ देवरूपिणौ . विव्याध निशितैस्तूर्णं शरैः संनतपर्वभिः . तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ .. 13..\\ युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत . यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम् .. 14..\\ इरावांस्तु ततो राजन्ननुविन्दस्य सायकैः . चतुर्भिश्चतुरो वाहाननयद्यमसादनम् .. 15..\\ भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष . चिच्छेद समरे राजंस्तदद्भुतमिवाभवत् .. 16..\\ त्यक्त्वानुविन्दोऽथ रथं विन्दस्य रथमास्थितः . धनुर्गृहीत्वा नवमं भारसाधनमुत्तमम् .. 17..\\ तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ . शरान्मुमुचतुस्तूर्णमिरावति महात्मनि .. 18..\\ ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः . दिवाकरपथं प्राप्य छादयामासुरम्बरम् .. 19..\\ इरावांस्तु ततः क्रुद्धो भ्रातरौ तौ महारथौ . ववर्ष शरवर्षेण सारथिं चाप्यपातयत् .. 20..\\ तस्मिन्निपतिते भूमौ गतसत्त्वेऽथ सारथौ . रथः प्रदुद्राव दिशः समुद्भ्रान्त हयस्ततः .. 21..\\ तौ स जित्वा महाराज नागराजसुता सुतः . पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम् .. 22..\\ सा वध्यमाना समरे धार्तराष्ट्री महाचमूः . वेगान्बहुविधांश्चक्रे विषं पीत्वेव मानवः .. 23..\\ हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत् . रथेनादित्यवर्णेन स ध्वजेन महाबलः .. 24..\\ ततः प्राग्ज्योतिषो राजा नागराजं समास्थितः . यथा वज्रधरः पूर्वं सङ्ग्रमे तारकामये .. 25..\\ ततर्देवाः स गन्धर्वा ऋषयश्च समागताः . विशेषं न स्म विविदुर्हैडिम्ब भगदत्तयोः .. 26..\\ यथा सुरपतिः शक्रस्त्रासयामास दानवान् . तथैव समरे राजंस्त्रासयामास पाण्डवान् .. 27..\\ तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतोदिशम् . त्रातारं नाभ्यविन्दन्त स्वेष्वनीकेषु भारत .. 28..\\ भैमसेनिं रथस्थं तु तत्रापश्याम भारत . शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः .. 29..\\ निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत . आसीन्निष्टानको घोरस्तव सैन्येषु संयुगे .. 30..\\ घटोत्कचस्ततो राजन्भगदत्तं महारणे . शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः .. 31..\\ निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्च्युतान् . भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत् .. 32..\\ स ताड्यमानो बहुभिः शरैः संनतपर्वभिः . न विव्यथे राक्षसेन्द्रो भिद्यमान इवाचलः .. 33..\\ तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरान्स चतुर्दश . प्रेषयामास समरे तांश्च चिच्छेद राक्षसः .. 34..\\ स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः . भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः .. 35..\\ ततः प्राग्ज्योतिषो राजन्प्रहसन्निव भारत . तस्याश्वांश्चतुरः सङ्ख्ये पातयामास सायकैः .. 36..\\ स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् . शक्तिं चिक्षेप वेगेन प्राग्ज्योतिष गजं प्रति .. 37..\\ तामापतन्तीं सहसा हेमदण्डां सुवेगिनाम् . त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीम् .. 38..\\ शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् . यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्य सत्तमः .. 39..\\ तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् . अजेयं समरे राजन्यमेन वरुणेन च .. 40..\\ पाण्डवीं समरे सेनां संममर्द स कुञ्जरः . यथा वनगजो राजन्मृद्गंश्चरति पद्मिनीम् .. 41..\\ मद्रेश्वरस्तु समरे यमाभ्यां सह सङ्गतः . स्वस्रीयौ छादयां चक्रे शरौघैः पाण्डुनन्दनौ .. 42..\\ सहदेवस्तु समरे मातुलं वीक्ष्य सङ्गतम् . अवारयच्छरौघेण मेघो यद्वद्दिवाकरम् .. 43..\\ छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् . तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात् .. 44..\\ ततः प्रहस्य समरे नकुलस्य महारथः . अश्वान्वै चतुरो राजंश्चतुर्भिः सायकोत्तमैः . प्रेषयामास समरे यमस्य सदनं प्रति .. 45..\\ हयाश्वात्तु रथात्तूर्णमवप्लुत्य महारथः . आरुरोह ततो हानं भ्रातुरेव यशस्विनः .. 46..\\ एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके . मद्रराजरथं क्रुद्धौ छादयामासतुः क्षणात् .. 47..\\ स च्छाद्यमानो बहुभिः शरैः संनतपर्वभिः . स्वस्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाचलः . प्रहसन्निव तां चापि शरवृष्टिं जघान ह .. 48..\\ सहदेवस्ततः क्रुद्धः शरमुद्यम्य वीर्यवान् . मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत .. 49..\\ स शरः प्रेषितस्तेन गरुत्मानिव वेगवान् . मद्रराजं विनिर्भिद्य निपपात महीतले .. 50..\\ स गाढविद्धो व्यथितो रथोपस्थे महारथः . निषसाद महाराज कश्मलं च जगाम ह .. 51..\\ तं विसञ्ज्ञं निपतितं सूतः सम्प्रेक्ष्य संयुगे . अपोवाह रथेनाजौ यमाभ्यामभिपीडितम् .. 52..\\ दृट्ष्वा मद्रेश्वर रथं धार्तराष्ट्राः पराङ्मुखम् . सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन् .. 53..\\ निर्जित्य मातुलं सङ्ख्ये माद्रीपुत्रौ महारथौ . दध्मतुर्मुदितौ शङ्खौ सिंहनादं विनेदतुः .. 54..\\ अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशां पते . यथा दैत्य चमूं राजन्निन्द्रोपेन्द्राविवामरौ .. 55..\\ \medskip\hrule\medskip\centerline{\Largedvng 80} s ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे . श्रुतायुषमभिप्रेक्ष्य चोदयामास वाजिनः .. 1..\\ अभ्यधावत्ततो राजा श्रुतायुषमरिन्दमम् . विनिघ्नन्सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः .. 2..\\ स संवार्य रणे राजा प्रेषितान्धर्मसूनुना . शरान्सप्त महेष्वासः कौन्तेयाय समर्पयत् .. 3..\\ ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे . असूनिव विचिन्वन्तो देहे तस्य महात्मनः .. 4..\\ पाण्डवस्तुभृशं विद्धस्तेन राज्ञा महात्मना . रणे वराहकर्णेन राजानं हृदि विव्यधे .. 5..\\ अथापरेण भल्लेन केतुं तस्य महात्मनः . रथश्रेष्ठो रथात्तूर्णं भूमौ पार्थो न्यपातयत् .. 6..\\ केतुं निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः . पाण्डवं विशिखैस्तीक्ष्णै राजन्विव्याध सप्तभिः .. 7..\\ ततः क्रोधात्प्रजज्वाल धर्मपुत्रो युधिष्ठिरः . यथा युगान्ते भूतानि धक्ष्यन्निव हुताशनः .. 8..\\ क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसः . प्रविव्यथुर्महाराज व्याकुलं चाप्यभूज्जगत् .. 9..\\ सर्वेषां चैव भूतानामिदमासीन्मनोगतम् . त्रीँल्लोकानद्य सङ्क्रुद्धो नृपोऽयं धक्ष्यतीति वै .. 10..\\ ऋषयश्चैव देवाश्च चक्रुः स्वस्त्ययनं महत् . लोकानां नृप शान्त्यर्थं क्रोधिते पाण्डवे तदा .. 11..\\ स च क्रोधसमाविष्टः सृक्किणी परिलेलिहन् . दधारात्म वपुर्घोरं युगान्तादित्यसंनिभम् .. 12..\\ ततः सर्वाणि सैन्यानि तावकानि विशां पते . निराशान्यभवंस्तत्र जीवितं प्रति भारत .. 13..\\ स तु धैर्येण तं कोपं संनिवार्य महायशाः . श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महद्धनुः .. 14..\\ अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे . निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः .. 15..\\ स त्वरं चरणे राजंस्तस्य वाहान्महात्मनः . निजघान शरैः क्षिप्रं सूतं च सुमहाबलः .. 16..\\ हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञस्तु पौरुषम् . विप्रदुद्राव वेगेन श्रुतायुः समरे तदा .. 17..\\ तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे . दुर्योधन बलं राजन्सर्वमासीत्पराङ्मुखम् .. 18..\\ एतत्कृत्वा महाराज धर्मपुत्रो युधिष्ठिरः . व्यात्ताननो यथाकालस्तव सैन्यं जघान ह .. 19..\\ चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम् . प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः .. 20..\\ संनिवार्य शरांस्तांस्तु कृपः शारद्वतो युधि . चेकितानं रणे यत्तं राजन्विव्याध पत्रिभिः .. 21..\\ अथापरेण भल्लेन धनुश्चिच्छेद मारिष . सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत् . हयांश्चास्यावधीद्राजन्नुभौ च पार्ष्णिसारथी .. 22..\\ सोऽवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः . स तया वीर घातिन्या गदया गदिनां वरः . गौतमस्य हयान्हत्वा सारथिं च न्यपातयत् .. 23..\\ भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडश . ते शराः सात्वतं भित्त्वा प्राविशन्त धरातलम् .. 24..\\ चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम् . गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरन्दरः .. 25..\\ तामापतन्तीं विमलामश्मगर्भां महागदाम् . शरैरनेकसाहस्रैर्वारयामास गौतमः .. 26..\\ चेकितानस्ततः खड्गं कोशादुद्धृत्य भारत . लाघवं परमास्थाय गौतमं समुपाद्रवत् .. 27..\\ गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंशितम् . वेगेन महता राजंश्चेकितानमुपाद्रवत् .. 28..\\ तावुभौ बलसम्पन्नौ निस्त्रिंशवरधारिणौ . निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं सन्ततक्षतुः .. 29..\\ निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ . धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् . मूर्छयाभिपरीताङ्गौ व्यायामेन च मोहितौ .. 30..\\ ततोऽभ्यधावद्वेगेन करकर्षः सुहृत्तया . चेकितानं तथा भूतं दृष्ट्वा समरदुर्मदम् . रथमारोपयच्चैनं सर्वसैन्यस्य पश्यतः .. 31..\\ तथैव शकुनिः शूरः स्यालस्तव विशां पते . आरोपयद्रथं तूर्णं गौतमं रथिनां वरम् .. 32..\\ सौमदत्तिं तथा क्रुद्धो धृष्टकेतुर्महाबलः . नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि .. 33..\\ सौमदत्तिरुरःस्थैर्तैर्भृशं बाणैरशोभत . मध्यं दिने महाराज रश्मिभिस्तपनो यथा .. 34..\\ भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् . हतसूत हयं चक्रे विरथं सायकोत्तमैः .. 35..\\ विरथं चैनमालोक्य हताश्वं हतसारथिम् . महता शरवर्षेण छादयामास संयुगे .. 36..\\ स च तं रथमुत्सृज्य धृष्टकेतुर्महामनाः . आरुरोह ततो यानं शतानीकस्य मारिष .. 37..\\ चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा . रथिनो हेमसंनाहाः सौभद्रमभिदुद्रुवुः .. 38..\\ अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत . शरीरस्य यथा राजन्वातपित्त कफैस्त्रिभिः .. 39..\\ विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे . न जघान नरव्याघ्रः स्मरन्भीम वचस्तदा .. 40..\\ ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः . संवृतं समरे भीष्मं देवैरपि दुरासदम् .. 41..\\ प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव . अभिमन्युं समुद्दिश्य बालमेकं महारथम् . वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः .. 42..\\ चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः . एते हि बहवः शूरा कृतास्त्रा युद्धदुर्मदाः . यथा न हन्युर्नः सेनां तथा माधव चोदय .. 43..\\ एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा . रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे .. 44..\\ निष्टानको महानासीत्तव सैन्यस्य मारिष . यदर्जुन रणे क्रुद्धः संयातस्तावकान्प्रति .. 45..\\ समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः . सुशर्माणमथो राजन्निदं वचनमब्रवीत् .. 46..\\ जानामि त्वां युधि श्रेष्ठमत्यन्तं पूर्ववैरिणम् . पर्यायस्याद्य सम्प्राप्तं फलं पश्य सुदारुणम् . अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान् .. 47..\\ एवं सञ्जल्पतस्तस्य बीभत्सोः शत्रुघातिनः . श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः . न चैवमब्रवीत्किं चिच्छुभं वा यदि वाशुभम् .. 48..\\ अभि गत्वार्जुनं वीरं राजभिर्बहुभिर्वृतः . पुरस्तात्पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः .. 49..\\ परिवार्यार्जुनं सङ्ख्ये तव पुत्रैः सहानघ . शरैः सञ्चादयामास मेघैरिव दिवाकरम् .. 50..\\ ततः प्रवृत्तः सुमहान्सङ्ग्रामः शोणितोदकः . तावकानां च समरे पाण्डवानां च भारत .. 51..\\ \medskip\hrule\medskip\centerline{\Largedvng 81} s स तुद्यमानस्तु शरैर्धनञ्जयः पदा हतो नाग इव श्वसन्बली . बाणेन बाणेन महारथानां चिच्छेद चापानि रणे प्रसह्य .. 1..\\ सञ्चिद्य चापानि च तानि राज्ञां तेषां रणे वीर्यवतां क्षणेन . विव्याध बाणैर्युगपन्महात्मा निःशेषतां तेष्वथ मन्यमानः .. 2..\\ निपेतुराजौ रुधिरप्रदिग्धास् ते ताडिताः शक्रसुतेन राजन् . विभिन्नगात्राः पतितोत्तमाङ्गा गतासवश्छिन्नतनुत्र कायाः .. 3..\\ महीं गताः पार्थ बलाभिभूता विचित्ररूपा युगपद्विनेशुः . दृष्ट्वा हतांस्तान्युधि राजपुत्रांस् त्रिगर्तराजः प्रययौ क्षणेन .. 4..\\ तेषां रथानामथ पृष्ठगोपा द्वात्रिंशदन्येऽब्यपतन्त पार्थम् . तथैव ते सम्परिवार्य वार्थं विकृष्य चापानि महारवाणि . अवीवृषन्बाणमहौघवृष्ट्या यथा गिरिं तोयधरा जलौघैः .. 5..\\ सम्पीड्य मानस्तु शरौघवृष्ट्या धनञ्जयस्तान्युधि जातरोषः . षष्ट्या शरैः संयति तैलधौतैर् जघान तानप्यथ पृष्ठगोपान् .. 6..\\ षष्टिं रथांस्तानवजित्य सङ्ख्ये धनञ्जयः प्रीतमना यशस्वी . अथात्वरद्भीष्म वधाय जिष्णुर् बलानि राज्ञां समरे निहत्य .. 7..\\ त्रिगर्तराजो निहतान्समीक्ष्य महारथांस्तानथ बन्धुवर्गान् . रणे पुरस्कृत्य नराधिपांस्ताञ् जगाम पार्थं त्वरितो वधाय .. 8..\\ अभिद्रुतं चास्त्रभृतां वरिष्ठं धनञ्जयं वीक्ष्य शिखण्डिमुख्याः . अभ्युद्ययुस्ते शितशस्त्रहस्ता रिरक्षिषन्तो रथमर्जुनस्य .. 9..\\ पार्थोऽपि तानापततः समीक्ष्य त्रिगर्तराज्ञा सहितान्नृवीरान् . विध्वंसयित्वा समरे धनुष्मान् गाण्डीवमुक्तैर्निशितैः पृषत्कैः . भीष्मं यियासुर्युधि सन्ददर्श दुर्योधनं सैन्धवादींश्च राज्ञः .. 10..\\ आवारयिष्णूनभिसम्प्रयाय मुहूर्तमायोध्य बलेन वीरः . उत्सृज्य राजानमनन्तवीर्यो जयद्रथादींश्च नृपान्महौजाः . ययौ ततो भीमबलो मनस्वी गाङ्गेयमाजौ शरचाप पाणिः .. 11..\\ युधिष्ठिरश्चोग्रबलो महात्मा समाययौ त्वरितो जातकोपः . मद्राधिपं समभित्यज्य सङ्ख्ये स्वभागमाप्तं तमनन्त कीर्तिः . सार्धं स माद्री सुत भीमसेनैर् भीष्मं ययौ शान्तनवं रणाय .. 12..\\ तैः सम्प्रयुक्तः स महारथाग्र्यैर् गङ्गासुतः समरे चित्रयोधी . न विव्यथे शान्तनवो महात्मा समागतैः पाण्डुसुतैः समस्तैः .. 13..\\ अथैत्य राजा युधि सत्यसन्धो जयद्रथोऽत्युग्र बलो मनस्वी . चिच्छेद चापानि महारथानां प्रसह्य तेषां धनुषा वरेण .. 14..\\ युधिष्ठिरं भीमसेनं यमौ च पार्थं तथा युधि सञ्जातकोपः . दुर्योधनः क्रोधविषो महात्मा जघान बाणैरनल प्रकाशैः .. 15..\\ कृपेण शल्येन शलेन चैव तथा विभो चित्रसेनेन चाजौ . विद्धाः शरैस्तेऽतिविवृद्धकोपैर् देवा यथा दैत्य गणैः समेतैः .. 16..\\ छिन्नायुधं शान्तनवेन राजा शिखण्डिनं प्रेक्ष्य च जातकोपः . अजातशत्रुः समरे महात्मा शिखण्डिनं क्रुद्ध उवाच वाक्यम् .. 17..\\ उक्त्वा तथा त्वं पितुरग्रतो माम् अहं हनिष्यामि महाव्रतं तम् . भीष्मं शरौघैर्विमलार्क वर्णैः सत्यं वदामीति कृता प्रतिज्ञा .. 18..\\ त्वया न चैनां सफलां करोषि देवव्रतं यन्न निहंसि युद्धे . मिथ्याप्रतिज्ञो भव मा नृवीर रक्षस्व धर्मं च कुलं यशश् च .. 19..\\ प्रेक्षस्व भीष्मं युधि भीमवेगं सर्वांस्तपन्तं मम सैन्यसङ्घान् . शरौघजालैरतितिग्म तेजैः कालं यथा मृत्युकृतं क्षणेन .. 20..\\ निकृत्तचापः समरानपेक्षः पराजितः शान्तनवेन राज्ञा . विहाय बन्धूनथ सोदरांश् च क्व यास्यसे नानुरूपं तवेदम् .. 21..\\ दृष्ट्वा हि भीष्मं तमनन्तवीर्यं भग्नं च सैन्यं द्रवमाणमेवम् . भीतोऽसि नूनं द्रुपदस्य पुत्र तथा हि ते मुखवर्णोऽप्रहृष्टः .. 22..\\ आज्ञायमानेऽपि धनञ्जयेन महाहवे सम्प्रसक्ते नृवीर . कथं हि भीष्मात्प्रथितः पृथिव्यां भयं त्वमद्य प्रकरोषि वीर .. 23..\\ स धर्मराजस्य वचो निशम्य रूक्षाक्षरं विप्रलापानुबद्धम् . प्रत्यादेशं मन्यमानो महात्मा प्रतत्वरे भीष्म वधाय राजन् .. 24..\\ तमापतन्तं महता जवेन शिखण्डिनं भीष्ममभिद्रवन्तम् . आवारयामास हि शल्य एनं शस्त्रेण घोरेण सुदुर्जयेन .. 25..\\ स चापि दृष्ट्वा समुदीर्यमाणम् अस्त्रं युगान्ताग्निसमप्रभावम् . नासौ व्यमुह्यद्द्रुपदस्य पुत्रो राजन्महेन्द्रप्रतिमप्रभावः .. 26..\\ तस्थौ च तत्रैव महाधनुष्माञ् शरैस्तदस्त्रं प्रतिबाधमानः . अथाददे वारुणमन्यदस्त्रं शिखण्ड्यथोग्रं प्रतिघाताय तस्य . तदस्त्रमस्त्रेण विदार्यमाणं स्वस्थाः सुरा ददृशुः पार्थिवाश् च .. 27..\\ भीष्मं तु राजन्समरे महात्मा धनुः सुचित्रं ध्वजमेव चापि . छित्त्वानदत्पाण्डुसुतस्य वीरो युधिष्ठिरस्याजमीढस्य राज्ञः .. 28..\\ ततः समुत्सृज्य धनुः स बाणं युधिष्ठिरं वीक्ष्य भयाभिभूतम् . गदां प्रगृह्याभिपपात सङ्ख्ये जयद्रथं भीमसेनः पदातिः .. 29..\\ तमापतन्तं महता जवेन जयद्रथः सगदं भीमसेनम् . विव्याध घोरैर्यमदण्डकल्पैः शितैः शरैः पञ्चशतैः समन्तात् .. 30..\\ अचिन्तयित्वा स शरांस्तरस्वी वृकोदरः क्रोधपरीत चेताः . जघान वाहान्समरे समस्तान् आरट्टजान्सिन्धुराजस्य सङ्ख्ये .. 31..\\ ततोऽभिवीक्ष्याप्रतिम प्रभावस् तवात्मजस्त्वरमाणो रथेन . अभ्याययौ भीमसेनं निहन्तुं समुद्यतास्त्रः सुरराजकल्पः .. 32..\\ भीमोऽप्यथैनं सहसा विनद्य प्रत्यौद्ययौ गदया तर्जमानः . समुद्यतां तां यमदण्डकल्पां दृष्ट्वा गदां ते कुरवः समन्तात् .. 33..\\ विहाय सर्वे तव पुत्रमुग्रं पातं गदायाः परिहर्तु कामाः . अपक्रान्तास्तुमुले संविमर्दे सुदारुणे भारत मोहनीये .. 34..\\ अमूढ चेतास्त्वथ चित्रसेनो महागदामापतन्तीं निरीक्ष्य . रथं समुत्सृज्य पदातिराजौ प्रगृह्य खड्गं विमलं च चर्म . अवप्लुतः सिंह इवाचलाग्राञ् जगाम चान्यं भुवि भूमिदेशम् .. 35..\\ गदापि सा प्राप्य रथं सुचित्रं साश्वं ससूतं विनिहत्य सङ्ख्ये . जगाम भूमिं ज्वलिता महोल्का भ्रष्टाम्बराद्गामिव सम्पतन्ती .. 36..\\ आश्चर्यभूतं सुमहत्त्वदीया दृष्ट्वैव तद्भारत सम्प्रहृष्टाः . सर्वे विनेदुः सहिताः समन्तात् पुपूजिरे तव पुत्रं स सैन्याः .. 37..\\ \medskip\hrule\medskip\centerline{\Largedvng 82} s विरथं तं समासाद्य चित्रसेनं मनस्विनम् . रथमारोपयामास विकर्णस्तनयस्तव .. 1..\\ तस्मिंस्तथा वर्तमाने तुमुले सङ्कुले भृशम् . भीष्मः शान्तनवस्तूर्णं युधिष्ठिरमुपाद्रवत् .. 2..\\ ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः . मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम् .. 3..\\ यिधिष्ठिरोऽपि कौरव्य यमाभ्यां सहितः प्रभुः . महेष्वासं नरव्याघ्रं भीष्मं शान्तनवं ययौ .. 4..\\ ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि . भीष्मं सञ्चादयामास यथा मेघो दिवाकरम् .. 5..\\ तेन सम्यक्प्रणीतानि शरजालानि भारत . पतिजग्राह गाङ्गेयः शतशोऽथ सहस्रशः .. 6..\\ तथैव शरजालानि भीष्मेणास्तानि मारिष . आकाशे समदृश्यन्त खगमानां व्रजा इव .. 7..\\ निमेषार्धाच्च कौनेयं भीष्मः शान्तनवो युधि . अदृश्यं समरे चक्रे शरजालेन भागशः .. 8..\\ ततो युधिष्ठिरो राजा कौरव्यस्य महात्मनः . नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम् .. 9..\\ असम्प्राप्तं ततस्तं तु क्षुरप्रेण महारथः . चिच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम् .. 10..\\ तं तु छित्त्वा रणे भीष्मो नाराचं कालसंमितम् . निजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान् .. 11..\\ हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः . आरुरोह रथं तूर्णं नकुलस्य महात्मनः .. 12..\\ यमावपि सुसङ्क्रुद्धः समासाद्य रणे तदा . शरैः सञ्चादयामास भीष्मः परपुरञ्जयः .. 13..\\ तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ . जगामाथ परां चिन्तां भीष्मस्य वधकाङ्क्षया .. 14..\\ ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत् . भीष्मं शान्तनवं सर्वे निहतेति सुहृद्गणान् .. 15..\\ ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् . महता रथवंशेन परिवव्रुः पितामहम् .. 16..\\ स समन्तात्परिवृतः पिता देवव्रतस्तव . चिक्रीद धनुषा राजन्पातयानो महारथान् .. 17..\\ तं चरन्तं रणे पार्था ददृशुः कौरवं युधि . मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने .. 18..\\ तर्जयानं रणे शूरांस्त्रासयानं च सायकैः . दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव .. 19..\\ रणे भरत सिंहस्य ददृशुः क्षत्रिया गतिम् . अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः .. 20..\\ शिरांसि रथिनां भीष्मः पातयामास संयुगे . तालेभ्य इव पक्वानि फलानि कुशलो नरः .. 21..\\ पतद्भिश्च महाराज शिरोभिर्धरणीतले . बभूव तुमुलः शब्दः पततामश्मनाम् इव .. 22..\\ तस्मिंस्तु तुमुले युद्धे वर्तमाने सुदारुणे . सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् .. 23..\\ भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम् . एकमेकं समाहूय युद्धायैवोपतस्थिरे .. 24..\\ शिखण्डी तु समासाद्य भरतानां पितामहम् . अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् .. 25..\\ अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे . प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं चिन्त्य शिखण्डिनः .. 26..\\ सृञ्जयास्तु ततो हृष्टा दृष्ट्वा भीष्मं महारथम् . सिंहनादान्बहुविधांश्चक्रुः शङ्खविमिश्रितान् .. 27..\\ ततः प्रववृते युद्धं व्यतिषक्त रथद्विपम् . अपरां दिशमास्थाय स्थिते सवितरि प्रभो .. 28..\\ धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः . पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः . शस्त्रैश्च बहुभी राजञ्जघ्नतुस्तावकान्रणे .. 29..\\ ते हन्यमानाः समरे तावकाः पुरुषर्षभ . आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम् . यथोत्साहं च समरे जघ्नुर्लोकं महारथाः .. 30..\\ तत्राक्रन्दो महानासीत्तावकानां महात्मनाम् . वध्यतां समरे राजन्पार्षतेन महात्मना .. 31..\\ तं श्रुत्वा निनदं घोरं तावकानां महारथौ . विन्दानुविन्दावावन्त्यौ पार्षतं पत्युपस्थितौ .. 32..\\ तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ . छादयामासतुरुभौ शरवर्षेण पार्षतम् .. 33..\\ अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महाबलः . आरुरोह रथं तूर्णं सात्यकेः सुमहात्मनः .. 34..\\ ततो युधिष्ठिरो राजा महत्या सेनया वृतः . आवन्त्यौ समरे क्रुद्धावभ्ययात्स परन्तपौ .. 35..\\ तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष . विन्दानुविन्दावावन्त्यौ परिवार्योपतस्थिवान् .. 36..\\ अर्जुनश्चापि सङ्क्रुद्धः क्षत्रियान्क्षत्रियर्षभ . अयोधयत सङ्ग्रामे वर्ज पाणिरिवासुरान् .. 37..\\ द्रोणश्च समरे क्रुद्धः पुत्रस्य प्रियकृत्तव . व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः .. 38..\\ दुर्योधन पुरोगास्तु पुत्रास्तव विशां पते . परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह .. 39..\\ ततो दुर्योधनो राजा लोहितायति भास्करे . अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत .. 40..\\ युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम् . अस्तं गिरिमथारूढे न प्रकाशति भास्करे .. 41..\\ प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी . गोमायुगणसङ्कीर्णा क्षणेन रजनी मुखे .. 42..\\ शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम् . घोरमायोधनं जज्ञे भूतसङ्घ समाकुलम् .. 43..\\ राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशनाः . समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः .. 44..\\ अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान् . विजित्य पृतना मध्ये ययौ स्वशिबिरं प्रति .. 45..\\ युधिष्ठिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तदा . ययौ स्वशिबिरं राजा निशायां सेनया वृतः .. 46..\\ भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान् . अवजित्य ततः सङ्ख्ये ययौ स्वशिबिरं प्रति .. 47..\\ दुर्योधनोऽपि नृपतिः परिवार्य महारणे . भीष्मं शान्तनवं तूर्णं प्रयातः शिबिरं प्रति .. 48..\\ द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः . परिवार्य चमूं सर्वां प्रययुः शिबिरं प्रति .. 49..\\ तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः . परिवार्य रणे योधान्ययतुः शिबिरं प्रति .. 50..\\ एवमेते महाराज तावकाः पाण्डवैः सह . पर्यवर्तन्त सहिता निशाकाले परन्तपाः .. 51..\\ ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा . न्यविशन्त महाराज पूजयन्तः परस्परम् .. 52..\\ रक्षां कृत्वात्मनः शूरा न्यस्य गुल्मान्यथाविधि . अपनीय च शल्यांस्ते स्नात्वा च विविधैर्जलैः .. 53..\\ कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश्च बन्दिभिः . गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः .. 54..\\ मुहूर्तमिव तत्सर्वमभवत्स्वर्गसंनिभम् . न हि युद्धकथां कां चित्तत्र चक्रुर्महारथाः .. 55..\\ ते प्रसुप्ते बले तत्र परिश्रान्त जने नृप . हस्त्यश्वबहुले राजन्प्रेक्षणीये बभूवतुः .. 56..\\ \medskip\hrule\medskip\centerline{\Largedvng 83} s परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः . कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः .. 1..\\ ततः शब्दो महानासीत्सेनयोरुभयोरपि . निर्गच्छमानयोर्सङ्ख्ये सागरप्रतिमो महान् .. 2..\\ ततो दुर्योधनो राजा चित्रसेनो विविंशतिः . भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः .. 3..\\ एकीभूताः सुसंयत्ताः कौरवाणां महाचमूः . व्यूहाय विदधू राजन्पाण्डवान्प्रति दंशिताः .. 4..\\ भीष्मः कृत्वा महाव्यूहं पिता तव विशां पते . सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् .. 5..\\ अग्रतः सर्वसैन्यानां भीष्मः शान्तनवो ययौ . मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः .. 6..\\ ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान् . पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः .. 7..\\ द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान् . मागधैश्च कलिङ्गैश्च पिशाचैश्च विशां पते .. 8..\\ प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः . मेकलैस्त्रैपुरैश्चैव चिच्छिलैश्च समन्वितः .. 9..\\ बृहद्बलात्ततः शूरस्त्रिगर्तः प्रस्थलाधिपः . काम्बोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः .. 10..\\ द्रौणिस्तु रभसः शूरस्त्रिगर्तादनु भारत . प्रययौ सिंहनादेन नादयानो धरातलम् .. 11..\\ तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा . द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः .. 12..\\ दुर्योधनादनु कृपस्ततः शारद्वतो ययौ . एवमेष महाव्यूहः प्रययौ सागरोपमः .. 13..\\ रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि चाभिभो . अङ्गदान्यथ चित्राणि महार्हाणि धनूंषि च .. 14..\\ तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः . युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतना पतिम् .. 15..\\ पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् . प्रतिव्यूहं त्वमपि हि कुरु पार्षत माचिरम् .. 16..\\ ततः स पार्षतः शूरो व्यूहं चक्रे सुदारुणम् . शृङ्गाटलं महाराज परव्यूहविनाशनम् .. 17..\\ शृङ्गेभ्यो भीमसेनश्च सात्यक्तिश्च महारथः . रथैरनेकसाहस्रैस्तथा हयपदातिभिः .. 18..\\ नाभ्यामभून्नरश्रेष्ठः श्वेताश्वो वानरध्वजः . मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ .. 19..\\ अथेतरे महेष्वासाः सह सैन्या नराधिपाः . व्यूहं तं पूरयामासुर्व्यूह शास्त्रविशारदाः .. 20..\\ अभिमन्युस्ततः पश्चाद्विराटश्च महारथः . द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः .. 21..\\ एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः . अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः .. 22..\\ भेरीशब्दाश्च तुमुला विमिश्राः शङ्खनिस्वनैः . क्ष्वेडितास्फोटितोत्क्रुष्टैः सुभीमाः सर्वतोदिशम् .. 23..\\ ततः शूराः समासाद्य समरे ते परस्परम् . नेत्रैरनिमिशै राजन्नवैक्षन्त प्रकोपिताः .. 24..\\ मनोभिस्ते मनुष्येन्द्र पूर्वं योधाः परस्परम् . युद्धाय समवर्तन्त समाहूयेतरेतरम् .. 25..\\ ततः प्रववृते युद्धं घोररूपं भयावहम् . तावकानां परेषां च निघ्नताम् इतरेतरम् .. 26..\\ नाराचा निशिताः सङ्ख्ये सम्पतन्ति स्म भारत . व्यात्तानना भयकरा उरगा इव सङ्घशः .. 27..\\ निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः . अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः .. 28..\\ गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः . पतन्त्यस्तत्र दृश्यन्ते गिरिशृङ्गोपमाः शुभाः . निस्त्रिंशाश्च व्यराजन्त विमलाम्बरसंनिभाः .. 29..\\ आर्षभाणि च चर्माणि शतचन्द्राणि भारत . अशोभन्त रणे राजन्पतमानानि सर्वशः .. 30..\\ तेऽन्योन्यं समरे सेने युध्यमाने नराधिप . अशोभेतां यथा दैत्य देव सेने समुद्यते . अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः .. 31..\\ रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे . युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः .. 32..\\ दन्तिनां युध्यमानानां सङ्घर्षात्पावकोऽभवत् . दन्तेषु भरतश्रेष्ठ स धूमः सर्वतोदिशम् .. 33..\\ प्रासैरभिहताः के चिद्गजयोधाः समन्ततः . पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव .. 34..\\ पादाताश्चाप्यदृश्यन्त निघ्नन्तो हि परस्परम् . चित्ररूपधराः शूरा नखरप्रासयोधिनः .. 35..\\ अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः . शस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम् .. 36..\\ ततः शान्तनवो भीष्मो रथघोषेण नादयन् . अभ्यागमद्रणे पाण्डून्धनुः शब्देन मोहयन् .. 37..\\ पाण्डवानां रथाश्चापि नदन्तो भैरवस्वनम् . अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः .. 38..\\ ततः प्रववृते युद्धं तव तेषां च भारत . नराश्वरथनागानां व्यतिषक्तं परस्परम् .. 39..\\ \medskip\hrule\medskip\centerline{\Largedvng 84} s भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः . न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम् .. 1..\\ ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् . अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः .. 2..\\ स तु भीष्मो रणश्लाघी सोमकान्सह सृञ्जयान् . पाञ्चालांश्च महेष्वासान्पातयामास सायकैः .. 3..\\ ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह . भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम् .. 4..\\ स तेषां रथिनां वीरो भीष्मः शान्तनवो युधि . चिच्छेद सहसा राजन्बाहूनथ शिरांसि च .. 5..\\ विरथान्रथिनश्चक्रे पिता देवव्रतस्तव . पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम् .. 6..\\ निर्मनुष्यांश्च मातङ्गाञ्शयानान्पर्वतोपमान् . अपश्याम महाराज भीष्मास्त्रेण प्रमोहितान् .. 7..\\ न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशां पते . अन्यत्र रथिनां श्रेष्ठाद्भीमसेनान्महाबलात् .. 8..\\ स हि भीष्मं समासाद्य ताडयामास संयुगे . ततो निष्टानको घोरो भीष्म भीमं समागमे .. 9..\\ बभूव सर्वसैन्यानां घोररूपो भयानकः . तथैव पाण्डवा हृष्टाः सिंहनादमथानदन् .. 10..\\ ततो दुर्योधनो राजा सोदर्यैः परिवारितः . भीष्मं जुगोप समरे वर्तमाने जनक्षये .. 11..\\ भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः . विद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः . सुनाभस्य शरेणाशु शिरश्चिच्छेद चारिहा .. 12..\\ क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि . हते तस्मिन्महाराज तव पुत्रे महारथे . नामृष्यन्त रणे शूराः सोदर्याः सप्त संयुगे .. 13..\\ आदित्यकेतुर्बह्वाशीकुण्ड धारो महोदरः . अपराजितः पण्डितको विशालाक्षः सुदुर्जयः .. 14..\\ पाण्डवं चित्रसंनाहा विचित्रकवच ध्वजाः . अभ्यद्रवन्त सङ्ग्रामे योद्धुकामारिमर्दनाः .. 15..\\ महोदरस्तु समरे भीमं विव्याध पत्रिभिः . नवभिर्वज्रसङ्काशैर्नमुचिं वृत्रहा यथा .. 16..\\ आदित्यकेतुः सप्तत्या बह्वाशीचापि पञ्चभिः . नवत्या कुण्ड धारस्तु विशालाक्षश्च सप्तभिः .. 17..\\ अपराजितो महाराज पराजिष्णुर्महारथः . शरैर्बहुभिरानर्छद्भीमसेनं महाबलम् .. 18..\\ रणे पण्डितकश्चैनं त्रिभिर्बाणैः समर्दयत् . स तन्न ममृषे भीमः शत्रुभिर्वधमाहवे .. 19..\\ धनुः प्रपीड्य वामेन करेणामित्रकर्शनः . शिरश्चिच्छेद समरे शरेण नतपर्वणा .. 20..\\ अपराजितस्य सुनसं तव पुत्रस्य संयुगे . पराजितस्य भीमेन निपपात शिरोमहीम् .. 21..\\ अथापरेण भल्लेन कुण्ड धारं महारथम् . प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः .. 22..\\ ततः पुनरमेयात्मा प्रसन्धाय शिलीमुखम् . प्रेषयामास समरे पण्डितं प्रति भारत .. 23..\\ स शरः पण्डितं हत्वा विवेश धरणीतलम् . यथा नरं निहत्याशु भुजगः कालचोदितः .. 24..\\ विशालाक्ष शिरश्छित्त्वा पातयामास भूतले . त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम् .. 25..\\ महोदरं महेष्वासं नाराचेन स्तनान्तरे . विव्याध समरे राजन्स हतो न्यपतद्भुवि .. 26..\\ आदित्यकेतोः केतुं च छित्त्वा बाणेन संयुगे . भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद चारिहा .. 27..\\ बह्वाशिनं ततो भीमः शरेण नतपर्वणा . प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति .. 28..\\ प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशां पते . मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम् .. 29..\\ ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः . अब्रवीत्तावकान्योधान्भीमोऽयं युधि वध्यताम् .. 30..\\ एवमेत महेष्वासाः पुत्रास्तव विशां पते . भ्रातॄन्सन्दृश्य निहतान्प्रास्मरंस्ते हि तद्वचः .. 31..\\ यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम् . तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः .. 32..\\ लोभमोहसमाविष्टः पुत्र प्रीत्या जनाधिप . न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत् .. 33..\\ तथैव हि वधार्थाय पुत्राणां पाण्डवो बली . नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान् .. 34..\\ ततो दुर्योधनो राजा भीष्ममासाद्य मारिष . दुःखेन महताविष्टो विललापातिकर्शितः .. 35..\\ निहता भ्रातरः शूरा भीमसेनेन मे युधि . यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः .. 36..\\ भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते . सोऽहं कापथमारूढः पश्य दैवमिदं मम .. 37..\\ एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव . दुर्योधनमिदं वाक्यमब्रवीत्साश्रुलोचनम् .. 38..\\ उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च . गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान् .. 39..\\ समयश्च मया पूर्वं कृतो वः शत्रुकर्शन . नाहं युधि विमोक्तव्यो नाप्याचार्यः कथं चन .. 40..\\ यं यं हि धार्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे . हनिष्यति रणे तं तं सत्यमेतद्ब्रवीमि ते .. 41..\\ स त्वं राजन्स्थिरो भूत्वा दृढां कृत्वा रणे मतिम् . योधयस्व रणे पार्थान्स्वर्गं कृत्वा परायणम् .. 42..\\ न शक्याः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः . तस्माद्युद्धे मतिं कृत्वा स्थिरां युध्यस्व भारत .. 43..\\ \medskip\hrule\medskip\centerline{\Largedvng 85} ध्र् दृष्ट्वा मम हतान्पुत्रान्बहूनेकेन संशय . भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे .. 1..\\ अहन्यहनि मे पुत्राः क्षयं गच्छन्ति सञ्जय . मन्येऽहं सर्वथा सूत दैवेनौपहता भृशम् .. 2..\\ यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत . यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः .. 3..\\ सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः . अश्वत्थाम्नस्तथा तात शूराणां सुमहात्मनाम् .. 4..\\ अन्येषां चैव वीराणां मध्यगास्तनया मम . यदहन्यन्त सङ्ग्रामे किमन्यद्भागधेयतः .. 5..\\ न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत . वार्यमाणो मया तात भीष्मेण विदुरेण च .. 6..\\ गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया . नावबुध्यत्पुरा मोहात्तस्य प्राप्तमिदं फलम् .. 7..\\ यद्भीमसेनः समरे पुत्रान्मम विचेतसः . अहन्यहनि सङ्क्रुद्धो नयते यमसादनम् .. 8..\\ s इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम् . न बुद्धवानसि विभो प्रोच्यमानं हितं तदा .. 9..\\ निवारय सुतान्द्यूतात्पाण्डवान्मा द्रुहेति च . सुहृदां हितकामानां ब्रुवतां तत्तदेव च .. 10..\\ न शुश्रूषसि यद्वाक्यं मर्त्यः पथ्यमिवौषधम् . तदेव त्वामनुप्राप्तं वचनं साधु भाषितम् .. 11..\\ विदुर द्रोण भीष्माणां तथान्येषां हितैषिणाम् . अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः .. 12..\\ तदेतत्समतिक्रान्तं पूर्वमेव विशां पते . तस्मान्मे शृणु तत्त्वेन यथा युद्धमवर्तत .. 13..\\ मध्याह्ने सुमहारौद्रः सङ्ग्रामः समपद्यत . लोकक्षयकरो राजंस्तन्मे निगदतः शृणु .. 14..\\ ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् . संरब्धान्यभ्यधावन्त भीष्ममेव जिघांसया .. 15..\\ धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः . युक्तानीका महाराज भीष्ममेव समभ्ययुः .. 16..\\ अर्जुनो द्रौपदेयाश्च चेकितानश्च संयुगे . द्रुयोधन समादिष्टान्राज्ञः सर्वान्समभ्ययुः .. 17..\\ अभिमन्युस्तथा वीरो हैडिम्बश्च महारथः . भीमसेनश्च सङ्क्रुद्धस्तेऽभ्यधावन्त कौरवान् .. 18..\\ त्रिधा भूतैरवध्यन्त पाण्डवैः कौरवा युधि . तथैव कौरवे राजन्नवध्यन्त परे रणे .. 19..\\ द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जयैः सह . अभ्यद्रवत सङ्क्रुद्धः प्रेषयिष्यन्यमक्षयम् .. 20..\\ तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मनाम् . वध्यतां समरे राजन्भारद्वाजेन धन्विना .. 21..\\ द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे . विवेष्टन्तः स्म दृश्यन्ते व्याधिक्लिष्टा नरा इव .. 22..\\ कूजतां क्रन्दतां चैव स्तनतां चैव संयुगे . अनिशं श्रूयते शब्दः क्षुत्कृशानां नृणाम् इव .. 23..\\ तथैव कौरवेयाणां भीमसेनो महाबलः . चकार कदनं घोरं क्रुद्धः काल इवापरः .. 24..\\ वध्यतां तत्र सैन्यानामन्योन्येन महारणे . प्रावर्तत नदी घोरा रुधिरौघप्रवाहिनी .. 25..\\ स सङ्ग्रामो महाराज घोररूपोऽभवन्महान् . कुरूणां पाण्डवानां च यम राष्ट्रविवर्धनः .. 26..\\ ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः . गजानीकं समासाद्य प्रेषयामास मृत्यवे .. 27..\\ तत्र भारत भीमेन नाराचाभिहता गजाः . पेतुः सेदुश्च नेदुश्च दिशश्च परिबभ्रमुः .. 28..\\ छिन्नहस्ता महानागाश्छिन्नपादाश्च मारिष . क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशिश्यिरे .. 29..\\ नकुलः सहदेवश्च हयानीकमभिद्रुतौ . ते हयाः काञ्चनापीडा रुक्मभाण्ड परिच्छदाः . वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः .. 30..\\ पतद्भिश्च हयै राजन्समास्तीर्यत मेदिनी . निर्जिह्वैर्श्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः . हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा .. 31..\\ अर्जुनेन हतैः सङ्ख्ये तथा भारत वाजिभिः . प्रबभौ वसुधा घोरा तत्र तत्र विशां पते .. 32..\\ रथैर्भग्नैर्ध्वजैश्छिन्नैश्छत्रैश्च सुमहाप्रभैः . हारैर्निष्कैः स केयूरैः शिरोभिश्च सकुण्डलैः .. 33..\\ उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वषः . अनुकर्षैः शुभौ राजन्योक्त्रैश्चव्यसुरश्मिभिः . सञ्चन्ना वसुधा भाति वसन्ते कुसुमैरिव .. 34..\\ एवमेष क्षयो वृत्तः पाण्डूनामपि भारत . क्रुद्धे शान्तनवे भीष्मे द्रोणे च रथसत्तमे .. 35..\\ अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि . तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः .. 36..\\ \medskip\hrule\medskip\centerline{\Largedvng 86} सञ्जय उवाच वर्तमाने तथा रौद्रे राजन्वीरवरक्षये . शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् .. 1..\\ तथैव सात्वतो राजन्हार्दिक्यः परवीरहा . अभ्यद्रवत सङ्ग्रामे पाण्डवानामनीकिनीम् .. 2..\\ ततः काम्बोजमुख्यानां नदीजानां च वाजिनाम् . आरट्टानां महीजानां सिन्धुजानां च सर्वशः .. 3..\\ वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् . ये चापरे तित्तिरजा जवना वातरंहसः .. 4..\\ सुवर्णालङ्कृतैरेतैर्वर्मवद्भिः सुकल्पितैः . हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली . अभ्यवर्तत तत्सैन्यं हृष्टरूपः परन्तपः .. 5..\\ अर्जुनस्याथ दायाद इरावान्नाम वीर्यवान् . सुतायां नागराजस्य जातः पार्थेन धीमता .. 6..\\ ऐरावतेन सा दत्ता अनपत्या महात्मना . पत्यौ हते सुपर्णेन कृपणा दीनचेतना .. 7..\\ भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् . एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः .. 8..\\ स नागलोके संवृद्धो मात्रा च परिरक्षितः . पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना .. 9..\\ रूपवान्वीर्यसम्पन्नो गुणवान्सत्यविक्रमः . इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् .. 10..\\ सोऽभिगम्य महात्मानं पितरं सत्यविक्रमम् . अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः . इरावानस्मि भद्रं ते पुत्रश्चाहं तवाभिभो .. 11..\\ मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् . तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः .. 12..\\ परिष्वज्य सुतं चापि सोऽऽत्मनः सदृशं गुणैः . प्रीतिमानभवत्पार्थो देवराजनिवेशने .. 13..\\ सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप . प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत . युद्धकाले त्वयास्माकं साह्यं देयमिति प्रभो .. 14..\\ बाढमित्येवमुक्त्वा च युद्धकाल उपागतः . कामवर्णजवैरश्वैः संवृतो बहुभिर्नृप .. 15..\\ ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः . उत्पेतुः सहसा राजन्हंसा इव महोदधौ .. 16..\\ ते त्वदीयान्समासाद्य हयसङ्घान्महाजवान् . क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश् च परस्परम् . निपेतुः सहसा राजन्सुवेगाभिहता भुवि .. 17..\\ निपतद्भिस्तथा तैश्च हयसङ्घैः परस्परम् . शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा .. 18..\\ तथैव च महाराज समेत्यान्योन्यमाहवे . परस्परवधं घोरं चक्रुस्ते हयसादिनः .. 19..\\ तस्मिंस्तथा वर्तमाने सङ्कुले तुमुले भृशम् . उभयोरपि संशान्ता हयसङ्घाः समन्ततः .. 20..\\ प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः . विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् .. 21..\\ ततः क्षीणे हयानीके किं चिच्छेषे च भारत . सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि .. 22..\\ वायुवेगसमस्पर्शा जवे वायुसमांस्तथा . आरुह्य शीलसम्पन्नान्वयःस्थांस्तुरगोत्तमान् .. 23..\\ गजो गवाक्षो वृषकश्चर्मवानार्जवः शुकः . षडेते बलसम्पन्ना निर्ययुर्महतो बलात् .. 24..\\ वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः . संनद्धा युद्धकुशला रौद्ररूपा महाबलाः .. 25..\\ तदनीकं महाबाहो भित्त्वा परमदुर्जयम् . बलेन महता युक्ताः स्वर्गाय विजयैषिणः . विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः .. 26..\\ तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् . अब्रवीत्समरे योधान्विचित्राभरणायुधान् .. 27..\\ यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः . हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् .. 28..\\ बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः . जघ्नुस्ते वै परानीकं दुर्जयं समरे परैः .. 29..\\ तदनीकमनीकेन समरे वीक्ष्य पातितम् . अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे . इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् .. 30..\\ ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम् . ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् .. 31..\\ इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः . स्रवता रुधिरेणाक्तस्तोत्त्रैर्विद्ध इव द्विपः .. 32..\\ उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः . एको बहुभिरित्यर्थं धैर्याद्राजन्न विव्यथे .. 33..\\ इरावानथ सङ्क्रुद्धः सर्वांस्तान्निशितैः शरैः . मोहयामास समरे विद्ध्वा परपुरञ्जयः .. 34..\\ प्रासानुद्धृत्य सर्वांश्च स्वशरीरादरिन्दमः . तैरेव ताडयामास सुबलस्यात्मजान्रणे .. 35..\\ निवृष्य निशितं खड्गं गृहीत्वा च शरावरम् . पदातिस्तूर्णमागच्छज्जिघांसुः सौबलान्युधि .. 36..\\ ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः . भूयः क्रोधसमाविष्टा इरावन्तमथाद्रवन् .. 37..\\ इरावानपि खड्गेन दर्शयन्पाणिलाघवम् . अभ्यवर्तत तान्सर्वान्सौबलान्बलदर्पितः .. 38..\\ लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः . अन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः .. 39..\\ भूमिष्ठमथ तं सङ्ख्ये सम्प्रदृश्य ततः पुनः . परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः .. 40..\\ अथाभ्याशगतानां स खड्गेनामित्रकर्शनः . उपहस्तावहस्ताभ्यां तेषां गात्राण्यकृन्तत .. 41..\\ आयुधानि च सर्वेषां बाहूनपि च भूषितान् . अपतन्त निकृत्ताङ्गा गता भूमिं गतासवः .. 42..\\ वृषकस्तु महाराज बहुधा परिविक्षतः . अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् .. 43..\\ तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः . अभ्यभाषत सङ्क्रुद्धो राक्षसं घोरदर्शनम् .. 44..\\ आर्श्यशृङ्गिं महेष्वासं मायाविनमरिन्दमम् . वैरिणं भीमसेनस्य पूर्वं बकवधेन वै .. 45..\\ पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली . मायावी विप्रियं घोरमकार्षीन्मे बलक्षयम् .. 46..\\ त्वं च कामगमस्तात मायास्त्रे च विशारदः . कृतवैरश्च पार्थेन तस्मादेनं रणे जहि .. 47..\\ बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः . प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा .. 48..\\ स्वारूढैर्युद्धकुशलैर्विमलप्रासयोधिभिः . वीरैः प्रहारिभिर्युक्तः स्वैरनीकैः समावृतः . निहन्तुकामः समरे इरावन्तं महाबलम् .. 49..\\ इरावानपि सङ्क्रुद्धस्त्वरमाणः पराक्रमी . हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारयत् .. 50..\\ तमापतन्तं सम्प्रेक्ष्य राक्षसः सुमहाबलः . त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे .. 51..\\ तेन मायामयाः कॢप्ता हयास्तावन्त एव हि . स्वारूढा राक्षसैर्घोरैः शूलपट्टिशपाणिभिः .. 52..\\ ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः . अचिराद्गमयामासुः प्रेतलोकं परस्परम् .. 53..\\ तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ . सङ्ग्रामे व्यवतिष्ठेतां यथा वै वृत्रवासवौ .. 54..\\ आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् . इरावान्क्रोधसंरब्धः प्रत्यधावन्महाबलः .. 55..\\ समभ्याशगतस्याजौ तस्य खड्गेन दुर्मतेः . चिच्छेद कार्मुकं दीप्तं शरावापं च पञ्चकम् .. 56..\\ स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत् . इरावन्तमभिक्रुद्धं मोहयन्निव मायया .. 57..\\ ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम् . विमोहयित्वा मायाभिस्तस्य गात्राणि सायकैः . चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः .. 58..\\ तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः . सम्बभूव महाराज समवाप च यौवनम् .. 59..\\ माया हि सहजा तेषां वयो रूपं च कामजम् . एवं तद्राक्षसस्याङ्गं छिन्नं छिन्नं व्यरोहत .. 60..\\ इरावानपि सङ्क्रुद्धो राक्षसं तं महाबलम् . परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः .. 61..\\ स तेन बलिना वीरश्छिद्यमान इव द्रुमः . राक्षसो व्यनदद्घोरं स शब्दस्तुमुलोऽभवत् .. 62..\\ परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु . ततश्चुक्रोध बलवांश्चक्रे वेगं च संयुगे .. 63..\\ आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्जितम् . कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे . सङ्ग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम् .. 64..\\ तां दृष्ट्वा तादृशीं मायां राक्षसस्य महात्मनः . इरावानपि सङ्क्रुद्धो मायां स्रष्टुं प्रचक्रमे .. 65..\\ तस्य क्रोधाभिभूतस्य संयुगेष्वनिवर्तिनः . योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान् .. 66..\\ स नागैर्बहुशो राजन्सर्वतः संवृतो रणे . दधार सुमहद्रूपमनन्त इव भोगवान् . ततो बहुविधैर्नागैश्छादयामास राक्षसम् .. 67..\\ छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः . सौपर्णं रूपमास्थाय भक्षयामास पन्नगान् .. 68..\\ मायया भक्षिते तस्मिन्नन्वये तस्य मातृके . विमोहितमिरावन्तमसिना राक्षसोऽवधीत् .. 69..\\ सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् . इरावतः शिरो रक्षः पातयामास भूतले .. 70..\\ तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे . विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः .. 71..\\ तस्मिन्महति सङ्ग्रामे तादृशे भैरवे पुनः . महान्व्यतिकरो घोरः सेनयोः समपद्यत .. 72..\\ हया गजाः पदाताश्च विमिश्रा दन्तिभिर्हताः . रथाश्च दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः .. 73..\\ तथा पत्तिरथौघाश्च हयाश्च बहवो रणे . रथिभिर्निहता राजंस्तव तेषां च सङ्कुले .. 74..\\ अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम् . जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः .. 75..\\ तथैव तावका राजन्सृञ्जयाश्च महाबलाः . जुह्वतः समरे प्राणान्निजघ्नुरितरेतरम् .. 76..\\ मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः . बाहुभिः समयुध्यन्त समवेताः परस्परम् .. 77..\\ तथा मर्मातिगैर्भीष्मो निजघान महारथान् . कम्पयन्समरे सेनां पाण्डवानां महाबलः .. 78..\\ तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः . दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा .. 79..\\ तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् . अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् .. 80..\\ तथैव भीमसेनस्य पार्षतस्य च भारत . रौद्रमासीत्तदा युद्धं सात्वतस्य च धन्विनः .. 81..\\ दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् . एक एव रणे शक्तो हन्तुमस्मान्स सैनिकान् .. 82..\\ किं पुनः पृथिवी शूरैर्योधव्रातैः समावृतः . इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः .. 83..\\ वर्तमाने तथा रौद्रे सङ्ग्रामे भरतर्षभ . उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् .. 84..\\ आविष्टा इव युध्यन्ते रक्षोभूता महाबलाः . तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः .. 85..\\ न स्म पश्यामहे कं चिद्यः प्राणान्परिरक्षति . सङ्ग्रामे दैत्यसङ्काशे तस्मिन्योद्धा नराधिप .. 86..\\ \medskip\hrule\medskip\centerline{\Largedvng 87} ध्र् इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः . सङ्ग्रामे किमकुर्वन्त तन्ममाचक्ष सञ्जय .. 1..\\ s इरावन्तं तु निहतं सङ्ग्रामे वीक्ष्य राक्षसः . व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः .. 2..\\ नदतस्तस्य शब्देन पृथिवी सागराम्बरा . स पर्वत वना राजंश्चचाल सुभृशं तदा . अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा .. 3..\\ तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत . ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च .. 4..\\ सर्व एव च राजेन्द्र तावका दीनचेतसः . सर्पवत्समवेष्टन्त सिंहभीता गजा इव .. 5..\\ निनदत्सुमहानादं निर्घातमिव राक्षसः . ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् .. 6..\\ नानाप्रहरणैर्घोरैर्वृतो राक्षसपुङ्गवैः . आजगाम सुसङ्क्रुद्धः कालान्तकयमोपमः .. 7..\\ तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् . स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् .. 8..\\ ततो दुर्योधनो राजा घटोत्चकमुपाद्रवत् . प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः .. 9..\\ पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः . कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् .. 10..\\ तमापतन्तं सम्प्रेक्ष्य गजानीकेन संवृतम् . पुत्रं तव महाराज चुकोप स निशाचरः .. 11..\\ ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् . राक्षसानां च राजेन्द्र दुर्योधन बलस्य च .. 12..\\ गजानीकं च सम्प्रेक्ष्य मेघवृन्दमिवोद्यतम् . अभ्यधावन्त सङ्क्रुद्धा राक्षसाः शस्त्रपाणयः .. 13..\\ नदन्तो विविधान्नादान्मेघा इव स विद्युतः . शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः .. 14..\\ भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वधैः . पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् .. 15..\\ भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् . अपश्याम महाराज वध्यमानान्निशाचरैः .. 16..\\ तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु . दुर्योधनो महाराज राक्षसान्समुपाद्रवत् .. 17..\\ अमर्षवशमापन्नस्त्यक्त्वा जीवितमात्मनः . मुमोच निशितान्बाणान्राक्षसेषु महाबलः .. 18..\\ जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् . सङ्क्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव .. 19..\\ वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् . शरैश्चतुर्भिश्चतुरो निजघान महारथः .. 20..\\ ततः पुनरमेयात्मा शरवर्षं दुरासदम् . मुमोच भरतश्रेष्ठ निशाचरबलं प्रति .. 21..\\ तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष . क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः .. 22..\\ विस्फार्य च महच्चापमिन्द्राशनिसमस्वनम् . अभिदुद्राव वेगेन दुर्योधनमरिन्दमम् .. 23..\\ तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम् . न विव्यथे महाराज पुत्रो दुर्योधनस्तव .. 24..\\ अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः . ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः . यच्च ते पाण्डवा राजंश्छल द्यूते पराजिताः .. 25..\\ यच्चैव द्रौपदी कृष्णा एकवस्त्रा रजस्वला . सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया .. 26..\\ तव च प्रियकामेन आश्रमस्था दुरात्मना . सैन्धवेन परिक्लिष्टा परिभूय पितॄन्मम .. 27..\\ एतेषामवमानानामन्येषां च कुलाधम . अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम् .. 28..\\ एवमुक्त्वा तु हैडिम्बो महद्विस्फार्य कार्मुकम् . सन्दश्य दशनैरोष्ठं सृक्किणी परिसंलिहन् .. 29..\\ शरवर्षेण महता दुर्योधनमवाकिरत् . पर्वतं वारिधाराभिः प्रावृषीव बलाहकः .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 88} s ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि . दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः .. 1..\\ ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः . संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ .. 2..\\ मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम् . तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुङ्गवे . आशीविषा इव क्रुद्धाः पर्वते गन्धमादने .. 3..\\ स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः . दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः . जग्राह च महाशक्तिं गिरीणामपि दारणीम् .. 4..\\ सम्प्रदीप्तां महोल्काभामशनीं मघवानिव . समुद्यच्छन्महाबाहुर्जिघांसुस्तनयं तव .. 5..\\ तामुद्यतामभिप्रेक्ष्य वङ्गानाम् अधिपस्त्वरन् . कुञ्जरं गिरिसङ्काशं राक्षसं प्रत्यचोदयत् .. 6..\\ स नागप्रवरेणाजौ बलिना शीघ्रगामिना . यतो दुर्योधन रथस्तं मार्गं प्रत्यपद्यत . रथं च वारयामास कुञ्जरेण सुतस्य ते .. 7..\\ मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता . घटोत्कचो महाराज क्रोधसंरक्तलोचनः . उद्यतां तां महाशक्तिं तस्मिंश्चिक्षेप वारणे .. 8..\\ स तयाभिहतो राजंस्तेन बाहुविमुक्तया . सञ्जातरुधिरोत्पीडः पपात च ममार च .. 9..\\ पतत्यथ गजे चापि वङ्गानामीश्वरो बली . जवेन समभिद्रुत्य जगाम धरणीतलम् .. 10..\\ दुर्योधनोऽपि सम्प्रेक्ष्य पातितं वरवारणम् . प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् .. 11..\\ क्षत्रधर्मं पुरस्कृत्य आत्मनश्चाभिमानिताम् . प्राप्तेऽपक्रमणे राजा तस्थौ गिरिरिवाचलः .. 12..\\ सन्धाय च शितं बाणं कालाग्निसमतेजसम् . मुमोच परमक्रुद्धस्तस्मिन्घोरे निशाचरे .. 13..\\ तमापतन्तं सम्प्रेक्ष्य बाणमिन्द्राशनिप्रभम् . लाघवाद्वञ्चयामास महाकायो घटोत्कचः .. 14..\\ भूय एव ननादोग्रः क्रोधसंरक्तलोचनः . त्रासयन्सर्वभूतानि युगान्ते जलदो यथा .. 15..\\ तं श्रुत्वा निनदं घोरं तस्य भीष्मस्य रक्षसः . आचार्यमुपसङ्गम्य भीष्मः शान्तनवोऽब्रवीत् .. 16..\\ यथैष निनदो घोरः श्रूयते राक्षसेरितः . हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन ह .. 17..\\ नैष शक्यो हि सङ्ग्रामे जेतुं भूतेन केन चित् . तत्र गच्छत भद्रं वो राजानं परिरक्षत .. 18..\\ अभिद्रुतं महाभागं राक्षषेन दुरात्मना . एतद्धि परमं कृत्यं सर्वेषां नः परन्तपः .. 19..\\ पितामहवचः श्रुत्वा त्वरमाणा महारथाः . उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः .. 20..\\ द्रोणश्च सोमदत्तश्च बाह्लिकश्च जयद्रथः . कृपो भूरी श्रवाः शल्यश्चित्रसेनो विविंशतिः .. 21..\\ अश्वत्थामा विकर्णश्च आवन्त्यश्च बृहद्बलः . रथाश्चानेक साहस्रा ये तेषामनुयायिनः . अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव .. 22..\\ तदनीकमनाधृष्यं पालितं लोकसत्तमैः . आततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः . नाकम्पत महाबाहुर्मैनाक इव पर्वतः .. 23..\\ प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः . शूलमुद्गर हस्तैश्च नानाप्रहरणैरपि .. 24..\\ ततः समभवद्युद्धं तुमुलं लोमहर्षणम् . राक्षसानां च मुख्यस्य दुर्योधन बलस्य च .. 25..\\ धनुषां कूजतां शब्दः सर्वतस्तुमुलोऽभवत् . अश्रूयत महाराज वंशानां दह्यताम् इव .. 26..\\ शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम् . शब्दः समभवद्राजन्नद्रीणामिव दीर्यताम् .. 27..\\ वीरबाहुविसृष्टानां तोमराणां विशां पते . रूपमासीद्वियत्स्थानां सर्पाणां सर्पताम् इव .. 28..\\ ततः परमसङ्क्रुद्धो विस्फार्य सुमहद्धनुः . राक्षसेन्द्रो महाबाहुर्विनदन्भैरवं रवम् .. 29..\\ आचार्यस्यार्ध चन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् . सोमदत्तस्य भल्लेन ध्वजमुन्मथ्य चानदत् .. 30..\\ बाह्लिकं च त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे . कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः .. 31..\\ पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च . जत्रु देशे समासाद्य विकर्णं समताडयत् . न्यषीदत्स रथोपस्थे शोणितेन परिप्लुतः .. 32..\\ ततः पुनरमेयात्मा नाराचान्दश पञ्च च . भूरिश्रवसि सङ्क्रुद्धः प्राहिणोद्भरतर्षभ . ते वर्म भित्त्वा तस्याशु प्राविशन्मेदिनी तलम् .. 33..\\ विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत् . तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् .. 34..\\ सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् . उन्ममाथ महाराज द्वितीयेनाछिनद्धनुः .. 35..\\ चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः . जघान चतुरो वाहान्क्रोधसंरक्तलोचनः .. 36..\\ पूर्णायतविसृष्टेन पीतेन निशितेन च . निर्बिभेद महाराज राजपुत्रं बृहद्बलम् . स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् .. 37..\\ भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः . चिक्षेप निशितांस्तीक्ष्णाञ्शरानाशीविषोपमान् . विभिदुस्ते महाराज शल्यं युद्धविशारदम् .. 38..\\ \medskip\hrule\medskip\centerline{\Largedvng 89} s विमुखीकृत्य तान्सर्वांस्तावकान्युधि राक्षसः . जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत् .. 1..\\ तमापतन्तं सम्प्रेक्ष्य राजानं प्रति वेगितम् . अभ्यधावज्जिघांसन्तस्तावका युद्धदुर्मदाः .. 2..\\ तालमात्राणि चापानि विकर्षन्तो महाबलाः . तमेकमभ्यधावन्त नदन्तः सिंहसङ्घवत् .. 3..\\ अथैनं शरवर्षेण समन्तात्पर्यवारयन् . पर्वतं वारिधाराभिः शरदीव बलाहकाः .. 4..\\ स गाढविद्धो व्यथितस्तोत्त्रार्दित इव द्विपः . उत्पपात तदाकाशं समन्ताद्वैनतेयवत् .. 5..\\ व्यनदत्सुमहानादं जीमूत इव शारदः . दिशः खं प्रदिशश्चैव नादयन्भैरवस्वनः .. 6..\\ राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः . उवाच भरतश्रेष्ठो भीमसेनमिदं वचः .. 7..\\ युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः . यथास्य श्रूयते शब्दो नदतो भैरवं स्वनम् . अतिभारं च पश्यामि तत्र तात समाहितम् .. 8..\\ पितामहश्च सङ्क्रुद्धः पाञ्चालान्हन्तुमुद्यतः . तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः .. 9..\\ एतच्छ्रुत्वा महाबाहो कार्यद्वयमुपस्थितम् . गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम् .. 10..\\ भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः . प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् . वेगेन महता राजन्पर्वकाले यथोदधिः .. 11..\\ तमन्वयात्सत्यघृतिः सौचित्तिर्युद्धदुर्मदः . श्रेणिमान्वसु दानश्च पुत्रः काश्यस्य चाभिभूः .. 12..\\ अभिमन्युमुखाश्चैव द्रौपदेया महारथाः . क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च .. 13..\\ अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः . महता रथवंशेन हैडिम्बं पर्यवारयन् .. 14..\\ कुञ्जरैश्च सदामत्तैः षट्सहस्रैः प्रहारिभिः . अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् .. 15..\\ सिंहनादेन महता नेमिघोषेण चैव हि . खुरशब्दनिनादैश्च कम्पयन्तो वसुन्धराम् .. 16..\\ तेमामापततां श्रुत्वा शब्दं तं तावकं बलम् . भीमसेन भयोद्विग्नं विवर्णवदनं तथा . परिवृत्तं महाराज परित्यज्य घटोत्कचम् .. 17..\\ ततः प्रववृते युद्धं तत्र तत्र महात्मनाम् . तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् .. 18..\\ नानारूपाणि शस्त्राणि विसृजन्तो महारथाः . अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे . व्यतिषक्तं महारौद्रं युद्धं भीरु भयावहम् .. 19..\\ हया गजैः समाजग्मुः पादाता रथिभिः सह . अन्योन्यं समरे राजन्प्रार्थयाना महद्यशः .. 20..\\ सहसा चाभवत्तीव्रं संनिपातान्महद्रजः . रथाश्वजग पत्तीनां पदनेमि समुद्धतम् .. 21..\\ धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत् . नैव स्वे न परे राजन्समजानन्परस्परम् .. 22..\\ पिता पुत्रं न जानीते पुत्रो वा पितरं तथा . निर्मर्यादे तथा भूते वैशसे लोमहर्षणे .. 23..\\ शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम् . सुमहानभवच्छब्दो वंशानामिव दह्यताम् .. 24..\\ गजवाजिमनुष्याणां शोणितान्त्र तरङ्गिणी . प्रावर्तत नदी तत्र केशशैवलशाद्वला .. 25..\\ नराणां चैव कायेभ्यः शिरसां पततां रणे . शुश्रुवे सुमहाञ्शब्दः पततामश्मनाम् इव .. 26..\\ विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः . अश्वैः सम्भिन्नदेहैश्च सङ्कीर्णाभूद्वसुन्धरा .. 27..\\ नानाविधानि शस्त्राणि विसृजन्तो महारथाः . अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे .. 28..\\ हया हयान्समासाद्य प्रेषिता हयसादिभिः . समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः .. 29..\\ नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् . उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे .. 30..\\ प्रेषिताश्च महामात्रैर्वारणाः परवारणाः . अभिघ्नन्ति विषाणाग्रैर्वारणानेव संयुगे .. 31..\\ ते जातरुधिरापीडाः पताकाभिरलङ्कृताः . संसक्ताः प्रत्यदृश्यन्त मेघा इव स विद्युतः .. 32..\\ के चिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः . विनदन्तोऽभ्यधावन्त गर्जन्तो जलदा इव .. 33..\\ केचिद्धस्तैर्द्विधा छिन्नैश्छिन्नगात्रास्तथापरे . निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः .. 34..\\ पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः . मुमुचुः शोणितं भूरि धातूनिव महीधराः .. 35..\\ नाराचाभिहतास्त्वन्ये तथा विद्धाश्च तोमरैः . हतारोहा व्यदृश्यन्त विशृङ्गा इव पर्वताः .. 36..\\ के चित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः . रथान्हयान्पदातांश्च ममृदुः शतशो रणे .. 37..\\ तथा हया हयारोहैस्ताडिताः प्रासतोमरैः . तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः .. 38..\\ रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः . परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत् .. 39..\\ स्वयंवर इवामर्दे प्रजह्रुरितरेतरम् . प्रार्थयानां यशो राजन्स्वर्गं वा युद्धशालिनः .. 40..\\ तस्मिंस्तथा वर्तमाने सङ्ग्रामे लोमहर्षणे . धार्तराष्ट्रं महत्सैन्यं प्रायशो विमुखीकृतम् .. 41..\\ \medskip\hrule\medskip\centerline{\Largedvng 90} s स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् . अभ्यधावत सङ्क्रुद्धो भीमसेनमरिन्दमम् .. 1..\\ प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् . महता शरवर्षेण पाण्डवं समवाकिरत् .. 2..\\ अर्धचन्द्रं च सन्धाय सुतीक्ष्णं लोमवाहिनम् . भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः .. 3..\\ तदन्तरं च सम्प्रेक्ष्य त्वरमाणो महारथः . सन्दधे निशितं बाणं गिरीणामपि दारणम् . तेनोरसि महाबाहुर्भीमसेनमताडयत् .. 4..\\ स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन् . समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् .. 5..\\ तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः . क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः .. 6..\\ अभिमन्युमुखाश्चैव पाण्डवानां महारथाः . समभ्यधावन्क्रोशन्तो राजानं जातसम्भ्रमाः .. 7..\\ सम्प्रेक्ष्य तानापततः सङ्क्रुद्धाञ्जातसम्भ्रमान् . भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् .. 8..\\ क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत . संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे .. 9..\\ एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः . भीमसेनं पुरस्कृत्य दुर्योधनमुपद्रुताः .. 10..\\ नानाविधानि शस्त्राणि विसृजन्तो जये रताः . नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिमाम् .. 11..\\ तदाचार्य वचः श्रुत्वा सोमदत्त पुरोगमाः . तावकाः समवर्तन्त पाण्डवानामनीकिनीम् .. 12..\\ कृपो भूरि श्वराः शल्यो द्रोणपुत्रो विविंशतिः . चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः . आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् .. 13..\\ ते विंशतिपदं गत्वा सम्प्रहारं प्रचक्रिरे . पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः .. 14..\\ एवमुक्त्वा महाबाहुर्महद्विस्फार्य कार्मुकम् . भारद्बाजस्ततो भीमं षड्विंशत्या समार्पयत् .. 15..\\ भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् . पर्वतं वारिधाराभिः शरदीव बलाहकः .. 16..\\ तं पत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः . त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः .. 17..\\ स गाढविद्धो व्यथितो वयोवृद्धश्च भारत . प्रनष्टसञ्ज्ञः सहसा रथोपस्थ उपाविशत् .. 18..\\ गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् . द्रौणायनिश्च सङ्क्रुद्धौ भीमसेनमभिद्रुतौ .. 19..\\ तावापतन्तौ सम्प्रेक्ष्य कालान्तकयमोपमौ . भीमसेनो महाबाहुर्गदामादाय स त्वरः .. 20..\\ अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः . समुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे .. 21..\\ तदुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् . कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् .. 22..\\ तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ . अभ्यधावत वेगेन त्वरमाणो वृकोदरः .. 23..\\ तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् . समभ्यधावंस्त्वरिताः कौरवाणां महारथाः .. 24..\\ भारद्वाज मुखाः सर्वे भीमसेनजिघांसया . नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् . सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः .. 25..\\ तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् . अभिमन्युप्रभृतयः पाण्डवानां महारथाः . अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् .. 26..\\ अनूपाधिपतिः शूरो भीमस्य दयितः सखा . नीलो नीलाम्बुदप्रख्यः सङ्क्रुद्धो द्रौणिमभ्ययात् . स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः .. 27..\\ स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा . यथा शक्रो महाराज पुरा विव्याध दानवम् .. 28..\\ विप्रचित्तिं दुराधर्षं देवतानां भयं ककम् . येन लोकत्रयं क्रोधात्त्रासितं स्वेन तेजसा .. 29..\\ तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा . सञ्जातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः .. 30..\\ स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् . दध्रे नीलविनाशाय मतिं मतिमतां वरः .. 31..\\ ततः सन्धाय विमलान्भल्लान्कर्मारपायितान् . जघान चतुरो वाहान्पातयामास च ध्वजम् .. 32..\\ सप्तमेन च भल्लेन नीलं विव्याध वक्षसि . स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् .. 33..\\ मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम् . घटोत्कचोऽपि सङ्क्रुद्धो भ्रातृभिः परिवारितः .. 34..\\ अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् . तथेतरे अभ्यधावन्राक्षसो युद्धदुर्मदाः .. 35..\\ तमापतन्तं सम्प्रेक्ष्य राक्षसं घोरदर्शनम् . अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन् .. 36..\\ निजघान च सङ्क्रुद्धो राक्षसान्भीमदर्शनान् . योऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः .. 37..\\ विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः . अक्रुध्यत महाकायो भैमसेनिर्घटोत्कचः .. 38..\\ प्रादुश्चक्रे महामायां घोररूपां सुदारुणाम् . मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः .. 39..\\ ततस्ते तावकाः सर्वे मायया विमुखीकृताः . अन्योन्यं समपश्यन्त निकृत्तान्मेदिनी तले . विचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान् .. 40..\\ द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च . प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः .. 41..\\ विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः . हयाश्च सहयारोहा विनिकृत्ताः सहस्रशः .. 42..\\ तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति . मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च .. 43..\\ युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे . घटोत्कच प्रयुक्तेति नातिष्ठन्त विमोहिताः . नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः .. 44..\\ तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्तांश्च पाण्डवाः . घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे . शङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्भृशम् .. 45..\\ एवं तव बलं सर्वं हैडिम्बेन दुरात्मना . सूर्यास्तमय वेलायां प्रभग्नं विद्रुतं दिशः .. 46..\\ \medskip\hrule\medskip\centerline{\Largedvng 91} s तस्मिन्महति सङ्क्रन्दे राजा दुर्योधनस्तदा . गाङ्गेयमुपसङ्गम्य विनयेनाभिवाद्य च .. 1..\\ तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे . घटोत्कचस्य विजयमात्मनश्च पराजयम् .. 2..\\ अक्थयामास दुर्धर्षो विनिःश्वस्य पुनः पुनः . अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम् .. 3..\\ भवन्तं समुपाश्रित्य वासुदेवं यथा परैः . पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो .. 4..\\ एकादश समाख्याता अक्षौहिण्यश्च या मम . निदेशे तव तिष्ठन्ति मया सार्धं परन्तप .. 5..\\ सोऽहं भरतशार्दूल भीमसेनपुरोगमैः . घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः .. 6..\\ तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः . तदिच्छामि महाभाग त्वत्प्रसादात्परन्तप .. 7..\\ राक्षसापसदं हन्तुं स्वयमेव पितामह . त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि .. 8..\\ एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम . दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् .. 9..\\ शृणु राजन्मम वचो यत्त्वा वक्ष्यामि कौरव . यथा त्वया महाराज वर्तितव्यं परन्तप .. 10..\\ आत्मा रक्ष्यो रणे तातः सर्वावस्थास्वरिन्दमम् . धर्मराजेन सङ्ग्रामस्त्वया कार्यः सदानघ .. 11..\\ अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः . राजधर्मं पुरस्कृत्य राजा राजानमृच्छति .. 12..\\ अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः . शल्यश्च सौमदत्तिश्च विकर्णश्च महारथः .. 13..\\ तव च भ्रातरः शूरा दुःशासन पुरोगमाः . त्वदर्थं प्रतियोत्स्यामो राक्षसं तं महाबलम् .. 14..\\ तस्मिन्रौद्रे राक्षसेन्द्रे यदि ते हृच्छयो महान् . अयं वा गच्छतु रणे तस्य युद्धाय दुर्मतेः . भगदत्तो महीपालः पुरन्दरसमो युधि .. 15..\\ एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत् . समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः .. 16..\\ गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम् . वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् . राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा .. 17..\\ तव दिव्यानि चास्त्राणि विक्रमश्च परन्तप . समागमश्च बहुभिः पुराभूदसुरैः सह .. 18..\\ त्वं तस्य राजशार्दूल प्रतियोद्धा महाहवे . स्वबलेन वृतो राजञ्जहि राक्षसपुङ्गवम् .. 19..\\ एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतना पतेः . प्रययौ सिंहनादेन परानभिमुखो द्रुतम् .. 20..\\ तमाद्रवन्तं सम्प्रेक्ष्य गर्जन्तमिव तोयदम् . अभ्यवर्तन्त सङ्क्रुद्धाः पाण्डवानां महारथाः .. 21..\\ भिमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः . द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च मारिष .. 22..\\ चेदिपो वसु दानश्च दशार्णाधिपतिस्तथा . सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् .. 23..\\ ततः समभवद्युद्धं घोररूपं भयानकम् . पाण्डूनां भगदत्तेन यम राष्ट्रविवर्धनम् .. 24..\\ प्रमुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः . ते निपेतुर्महाराज नागेषु च रथेषु च .. 25..\\ प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः . परस्परं समासाद्य संनिपेतुरभीतवत् .. 26..\\ मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे . विभिदुर्दन्तमुसलैः समासाद्य परस्परम् .. 27..\\ हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः . चोदिताः सादिभिः क्षिप्रं निपेतुरितरेतरम् .. 28..\\ पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः . न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः .. 29..\\ रथिनश्च तथा राजन्कर्णिनालीकसायकैः . निहत्य समरे वीरान्सिंहनादान्विनेदिरे .. 30..\\ तस्मिंस्तथा वर्तमाने सङ्ग्रामे लोमहर्षणे . भगदत्तो महेष्वासो भीमसेनमथाद्रवत् .. 31..\\ कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम् . पर्वतेन यथा तोयं स्रवमाणेन सर्वतः .. 32..\\ किरञ्शरसहस्राणि सुप्रतीक शिरो गतः . ऐरावतस्थो मघवान्वारिधारा इवानघ .. 33..\\ स भीमं शरधाराभिस्ताडयामास पार्थिवः . पर्वतं वारिधाराभिः प्रावृषीव बलाहकः .. 34..\\ भीमसेनस्तु सङ्क्रुद्धः पादरक्षान्परःशतान् . निजघान महेष्वासः सङ्क्रुद्धः शरवृष्टिभिः .. 35..\\ तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् . चोदयामास नागेन्द्रं भीमसेनरथं प्रति .. 36..\\ स नागः प्रेषितस्तेन बाणो ज्या चोदितो यथा . अभ्यधावत वेगेन भीमसेनमरिन्दमम् .. 37..\\ तमापतन्तं सङ्क्रेप्ष्य पाण्डवानां महारथाः . अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः .. 38..\\ केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः . दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष . चेदिपश्चित्रकेतुश्च सङ्क्रुद्धाः सर्व एव ते .. 39..\\ उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः . तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन् .. 40..\\ स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः . सञ्जातरुधिरोत्पीडो धातुचित्र इवाद्रिराट् .. 41..\\ दशार्णाधिपतिश्चापि गजं भूमिधरोपमम् . समास्थितोऽभिदुद्राव भगदत्तस्य वारणम् .. 42..\\ तमापतन्तं समरे गजं गजपतिः स च . दधार सुप्रतीकोऽपि वेलेव मकरालयम् .. 43..\\ वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः . साधु साध्विति सैन्यानि पाण्डवेयान्यपूजयन् .. 44..\\ ततः प्राग्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश . प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम .. 45..\\ तस्य वर्म मुखत्राणं शातकुम्भपरिष्कृतम् . विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः .. 46..\\ स गाढविद्धो व्यथितो नागो भरतसत्तम . उपावृत्त मदः क्षिप्रं स न्यवर्तत वेगतः .. 47..\\ प्रदुद्राव च वेगेन प्रणदन्भैरवं स्वनम् . स मर्दमानः स्वबलं वायुर्वृक्षानिवौजसा .. 48..\\ तस्मिन्पराजिते नागे पाण्डवानां महारथाः . सिंहनादं विनद्योच्चैर्युद्धायैवोपतस्थिरे .. 49..\\ ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन् . किरन्तो विविधान्बाणाञ्शस्त्राणि विविधानि च .. 50..\\ तेषामापततां राजन्सङ्क्रुद्धानाममर्षिणाम् . श्रुत्वा स निनदं घोरममर्षाद्गतसाध्वसः . भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् .. 51..\\ अङ्कुशाङ्गुष्ठ नुदितः स गजप्रवरो युधि . तस्मिन्क्षणे समभवत्संवर्तक इवानलः .. 52..\\ रथसङ्घांस्तथा नागान्हयांश्च सह सादिभिः . पादातांश्च सुसङ्क्रुद्धः शतशोऽथ सहस्रशः . अमृद्नात्समरे राजन्सम्प्रधावंस्ततस्ततः .. 53..\\ तेन संलोड्यमानं तु पाण्डूनां तद्वलं महत् . सञ्चुकोप महाराज चर्मेवाग्नौ समाहितम् .. 54..\\ भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता . घटोत्कचोऽथ सङ्क्रुद्धो भगदत्तमुपाद्रवत् .. 55..\\ विकटः पुरुषो राजन्दीप्तास्यो दीप्तलोचनः . रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव .. 56..\\ जग्राह विपुलं शूलं गिरीणामपि दारुणम् . नागं जिघांसुः सहसा चिक्षेप च महाबलः . सविष्फुलिङ्ग ज्वालाभिः समन्तात्परिवेष्टितम् .. 57..\\ तमापतन्तं सहसा दृष्ट्वा ज्वालाकुलं रणे . चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं स पार्थिवः . चिच्छेद सुमहच्छूलं तेन बाणेन वेगवत् .. 58..\\ निपपात द्विधा छिन्नं शूलं हेमपरिष्कृतम् . महाशनिर्यथा भ्रष्टा शक्र मुक्ता नभोगता .. 59..\\ शूलं निपतितं दृष्ट्वा द्विधाकृत्तं स पार्थिवः . रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमाम् . चिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत् .. 60..\\ तामापतन्तीं सम्प्रेक्ष्य वियत्स्थामशनीम् इव . उत्पत्य राक्षसत्तूर्णं जग्राह च ननाद च .. 61..\\ बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत . पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत् .. 62..\\ तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा . दिवि देवाः स गन्धर्वा मुनयश्चापि विस्मिताः .. 63..\\ पाण्डवाश्च महेष्वासा भीमसेनपुरोगमाः . साधु साध्विति नादेन पृथिवीमनुनादयन् .. 64..\\ तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् . नामृष्यत महेष्वासो भगदत्तः प्रतापवान् .. 65..\\ स विस्फार्य महच्चापमिन्द्राशनिसमस्वनम् . अभिदुद्राव वेगेन पाण्डवानां महारथान् . विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान् .. 66..\\ भीममेकेन विव्याध राक्षसं नवभिः शरैः . अभिमन्युं त्रिभिश्चैव केकयान्पञ्चभिस्तथा .. 67..\\ पूर्णायतविसृष्टेन स्वर्णपुङ्खेन पत्रिणा . बिभेद दक्षिणं बाहुं क्षत्रदेवस्य चाहवे . पपात सहसा तस्य स शरं धनुरुत्तमम् .. 68..\\ द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत् . भीमसेनस्य च क्रोधान्निजघान तुरङ्गमान् .. 69..\\ ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः . निर्बिभेद त्रिभिश्चान्यैः सारैथिं चास्य पत्रिभिः .. 70..\\ स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् . विशोको भरतश्रेष्ठ भगदत्तेन संयुगे .. 71..\\ ततो भीमो महाराज विरथो रथिनां वरः . गदां प्रगृह्य वेगेन प्रचस्कन्द महारथात् .. 72..\\ तमुद्यतगदं दृष्ट्वा स शृङ्गमिव पर्वतम् . तावकानां भयं घोरं समपद्यत भारत .. 73..\\ एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः . आजगाम महाराज निघ्नञ्शत्रून्सहस्रशः .. 74..\\ यत्र तौ पुरुषव्याघ्रौ पिता पुत्रौ परन्तपौ . प्राग्ज्योतिषेण संसक्तौ भीमसेन घटोत्कचौ .. 75..\\ दृष्ट्वा तु पाण्डवो राजन्युध्यमानान्महारथान् . त्वरितो भरतश्रेष्ठ तत्रायाद्विकिरञ्शरान् .. 76..\\ ततो दुर्योधनो राजा त्वरमाणो महारथः . सेनामचोदयत्क्षिप्रं रथनागाश्वसङ्कुलाम् .. 77..\\ तामापतन्तीं सहसा कौरवाणां महाचमूम् . अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः .. 78..\\ भगदत्तोऽपि समरे तेन नागेन भारत . विमृद्न पाण्डव बलं युधिष्ठिरमुपाद्रवत् .. 79..\\ तदासीत्तुमुलं युद्धं भगदत्तस्य मारिष . पाञ्चालैः सृञ्जयैश्चैव केकयैश्चोद्यतायुधैः .. 80..\\ भीमसेनोऽपि समरे तावुभौ केशवार्जुनौ . आश्रावयद्यथावृत्तमिरावद्वधमुत्तमम् .. 81..\\ \medskip\hrule\medskip\centerline{\Largedvng 92} s पुत्रं तु निहतं श्रुत्वा इरावन्तं धनञ्जयः . दुःखेन महताविष्टो निःश्वसन्पन्नगो यथा .. 1..\\ अब्रवीत्समरे राजन्वासुदेवमिदं वचः . इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा .. 2..\\ कुरूणां पाण्डवानां च क्षयं घोरं महामतिः . ततो निवारयितवान्धृतराष्ट्रं जनेश्वरम् .. 3..\\ अवध्या बहवो वीराः सङ्ग्रामे मधुसूदन . निहताः कौरवैः सङ्ख्ये तथास्माभिश्च ते हताः .. 4..\\ अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम् . धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसङ्क्षयः .. 5..\\ अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्धनम् . किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् .. 6..\\ दुर्योधनापराधेन शकुनेः सौबलस्य च . क्षत्रिया निधनं यान्ति कर्ण दुर्मन्त्रितेन च .. 7..\\ इदानीं च विजानामि सुकृतं मधुसूदन . कृतं राज्ञा महाबाहो याचता स्म सुयोधनम् . राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिः .. 8..\\ दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले . निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम् .. 9..\\ अशक्तमिति मामेते ज्ञास्यन्ति क्षत्रिया रणे . युद्धं ममाभिरुचितं ज्ञातिभिर्मधुसूदन .. 10..\\ सञ्चोदय हयान्क्षिप्रं धार्तराष्ट्रचमूं प्रति . प्रतरिष्य महापारं भुजाभ्यां समरोदधिम् . नायं क्लीबयितुं कालो विद्यते माधव क्व चित् .. 11..\\ एवमुक्तस्तु पार्थेन केशवः परवीरहा . चोदयामास तानश्वान्पाण्डुरान्वातरंहसः .. 12..\\ अथ शब्दो महानासीत्तव सैन्यस्य भारत . मारुतोद्धूत वेगस्य सागरस्येव पर्वणि .. 13..\\ अपराह्णे महाराज सङ्ग्रामः समपद्यत . पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः .. 14..\\ ततो राजंस्तव सुता भीमसेनमुपाद्रवन् . परिवार्य रणे द्रोणं वसवो वासवं यथा .. 15..\\ ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः . भगदत्तः सुशर्मा च धनञ्जयमुपाद्रवन् .. 16..\\ हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ . अम्बष्ठकस्तु नृपतिरभिमन्युमवारयत् .. 17..\\ शेषास्त्वन्ये महाराज शेषानेव महारथान् . ततः प्रववृते युद्धं घोररूपं भयावहम् .. 18..\\ भीमसेनस्तु सम्प्रेक्ष्य पुत्रांस्तव जनेश्वर . प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाड् इव .. 19..\\ पुत्रास्तु तव कौन्तेयं छादयां चक्रिरे शरैः . प्रावृषीव महाराज जलदाः पर्वतं यथा .. 20..\\ स च्छाद्यमानो बहुधा पुत्रैस्तव विशां पते . सृक्किणी विलिहन्वीरः शार्दूल इव दर्पितः .. 21..\\ व्यूढोरस्कं ततो भीमः पातयामास पार्थिव . क्षुरप्रेण सुतीक्ष्णेन सोऽभवद्गतजीवितः .. 22..\\ अपरेण तु भल्लेन पीतेन निशितेन च . अपातयत्कुण्डलिनं सिंहः क्षुद्रमृगं यथा .. 23..\\ ततः सुनिशितान्पीतान्समादत्त शिलीमुखान् . स सप्त त्वरया युक्तः पुत्रांस्ते प्राप्य मारिष .. 24..\\ प्रेषिता भीमसेनेन शरास्ते दृढधन्वना . अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् .. 25..\\ अनाधृष्टिं कुण्ड भेदं वैराटं दीर्घलोचनम् . दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम् .. 26..\\ प्रपतन्त स्म ते वीरा विरेजुर्भरतर्षभ . वसन्ते पुष्पशबलाश्चूताः प्रपतिता इव .. 27..\\ ततः प्रदुद्रुवुः शेषाः पुत्रास्तव विशां पते . तं कालमिव मन्यन्तो भीमसेनं महाबलम् .. 28..\\ द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव . यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः .. 29..\\ तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् . द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव .. 30..\\ यथा हि गोवृषो वर्षं सन्धारयति खात्पतत् . भीमस्तथा द्रोण मुक्तं शरवर्षमदीधरत् .. 31..\\ अद्भुतं च महाराज तत्र चक्रे वृकोदरः . यत्पुत्रांस्तेऽवधीत्सङ्ख्ये द्रोणं चैव न्ययोधयत् .. 32..\\ पुत्रेषु तव वीरेषु चिक्रीडार्जुन पूर्वजः . मृगेष्विव महाराज चरन्व्याघ्रो महाबलः .. 33..\\ यथा वा पशुमध्यस्थो द्रावयेत पशून्वृकः . वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे .. 34..\\ गाङ्गेयो भगदत्तश्च गौतमश्च महारथः . पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् .. 35..\\ अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे . प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे .. 36..\\ अभिमन्युश्च राजानमम्बष्ठं लोकविश्रुतम् . विरथं रथिनां श्रेष्ठं कारयामास सायकैः .. 37..\\ विरथो वध्यमानः स सौभद्रेण यशस्विना . अवप्लुत्य रथात्तूर्णं सव्रीडो मनुजाधिपः .. 38..\\ असिं चिक्षेप समरे सौभद्रस्य महात्मनः . आरुरोह रथं चैव हार्दिक्यस्य महात्मनः .. 39..\\ आपतन्तं तु निस्त्रिंशं युद्धमार्ग विशारदः . लाघवाद्व्यंसयामास सौभद्रः परवीरहा .. 40..\\ व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा . साधु साध्विति सैन्यानां प्रणादोऽभूद्विशां पते .. 41..\\ धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन् . तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् .. 42..\\ तत्राक्रन्दो महानासीत्तव तेषां च भारत . निघ्नतां भृशमन्योन्यं कुर्वतां कर्म दुष्करम् .. 43..\\ अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्य मारिष . नखैर्दन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा .. 44..\\ बाहुभिश्च तलैश्चैव निस्त्रिंशैश्च सुसंशितैः . विवरं प्राप्य चान्योन्यमनयन्यमसादनम् .. 45..\\ न्यहनच्च पिता पुत्रं पुत्रश्च पितरं रणे . व्याकुलीकृतसङ्कल्पा युयुधुस्तत्र मानवाः .. 46..\\ रणे चारूणि चापानि हेमपृष्ठानि भारत . हतानामपविद्धानि कलापाश्च महाधनाः .. 47..\\ जातरूपमयैः पुङ्खै राजतैश्च शिताः शराः . तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः .. 48..\\ हस्तिदन्त त्सरून्खड्गाञ्जातरूपपरिष्कृतान् . चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम् .. 49..\\ सुवर्णविकृतप्रासान्पट्टिशान्हेमभूषितान् . जातरूपमयाश्चर्ष्टीः शक्त्यश्च कनकोज्ज्वलाः .. 50..\\ अपकृत्ताश्च पतिता मुसलानि गुरूणि च . परिघान्पट्टिशांश्चैव भिण्डिपालांश्च मारिष .. 51..\\ पतितांस्तोमरांश्चापि चित्रा हेमपरिष्कृताः . कुथाश्च बहुधाकाराश्चामरव्यजनानि च .. 52..\\ नानाविधानि शस्त्राणि विसृज्य पतिता नराः . जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः .. 53..\\ गदा विमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः . गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ .. 54..\\ तथैवाश्वनृनागानां शरीरैराबभौ तदा . सञ्चन्ना वसुधा राजन्पर्वतैरिव सर्वतः .. 55..\\ समरे पतितैश्चैव शक्त्यृष्टि शरतोमरैः . निस्त्रिंशैः पट्टिशैः प्रासैरयः कुन्तैः परश्वधैः .. 56..\\ परिघैर्भिण्डिपालैश्च शतघ्नीभिस्तथैव च . शरीरैः शस्त्रभिन्नैश्च समास्तीर्यत मेदिनी .. 57..\\ निःशब्दैरल्पशब्दैश्च शोणितौघपरिप्लुतैः . गतासुभिरमित्रघ्न विबभौ संवृता मही .. 58..\\ स तलत्रैः स केयूरैर्बाहुभिश्चन्दनोक्षितैः . हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् .. 59..\\ बद्धचूडा मणिधरैः शिरोभिश्च सकुण्डलैः . पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी .. 60..\\ कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः . रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः .. 61..\\ विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः . विप्रकीर्णैः शरैश्चापि रुक्मपुङ्खैः समन्ततः .. 62..\\ रथैश्च बहुभिर्भग्नैः किङ्किणीजालमालिभिः . वाजिभिश्च हतैः कीर्णैः स्रस्तजिह्वैः स शोणितैः .. 63..\\ अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि . प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः .. 64..\\ स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही . नानारूपैरलङ्कारैः प्रमदेवाभ्यलङ्कृता .. 65..\\ दन्तिभिश्चापरैस्तत्र स प्रासैर्गाढवेदनैः . करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः . विबभौ तद्रणस्थानं धम्यमानैरिवाचलैः .. 66..\\ नाना रागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम् . वैडूय मणिदण्डैश्च पतितैरङ्कुशैः शुभैः .. 67..\\ घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः . विघाटित विचित्राभिः कुथाभी राङ्कवैस्तथा .. 68..\\ ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च . यन्त्रैश्च बहुधा छिन्नैस्तोमरैश्च स कम्पनैः .. 69..\\ अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः . सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा .. 70..\\ प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः . उष्णीषैश्च तथा छिन्नैः प्रविद्धैश्च ततस्ततः .. 71..\\ विचित्रैरर्धचन्द्रैश्च जातरूपपरिष्कृतैः . अश्वास्तर परिस्तोमै राङ्कवैर्मृदितैस्तथा .. 72..\\ नरेन्द्र चूडामणिभिर्विचित्रैश्च महाधनैः . छत्रैस्तथापविद्धैश्च चामरव्यजनैरपि .. 73..\\ पद्मेन्दु द्युतिभिश्चैव वदनैश्चारुकुण्डलैः . कॢप्त श्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः .. 74..\\ अपविद्धैर्महाराज सुवर्णोज्ज्वल कुण्डलैः . ग्रहनक्षत्रशबला द्यौरिवासीद्वसुन्धराः .. 75..\\ एवमेते महासेने मृदिते तत्र भारत . परस्परं समासाद्य तव तेषां च संयुगे .. 76..\\ तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत . रात्रिः समभवद्घोरा नापश्याम ततो रणम् .. 77..\\ ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः . घोरे निशामुखे रौद्रे वर्तमाने सुदारुणे .. 78..\\ अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः . न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा .. 79..\\ \medskip\hrule\medskip\centerline{\Largedvng 93} s ततो दुर्योधनो राजा शकुनिश्चापि सौबलः . दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः .. 1..\\ समागम्य महाराज मन्त्रं चक्रूर्विवक्षितम् . कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति .. 2..\\ ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः . सूतपुत्रं समाभाष्य सौबलं च महाबलम् .. 3..\\ द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे . न पार्थान्प्रतिबाधन्ते न जाने तत्र कारणम् .. 4..\\ अवध्यमानास्ते चापि क्षपयन्ति बलं मम . सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे .. 5..\\ निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि . सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम् .. 6..\\ तम ब्रवीन्महाराज सूतपुत्रो नराधिपम् . मा शुचो भरतश्रेष्ठ प्रकरिष्ये प्रियं तव .. 7..\\ भीष्मः शान्तनवस्तूर्णमपयातु महारणात् . निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत .. 8..\\ अहं पार्थान्हनिष्यामि सनितान्सर्वसोमकैः . पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप .. 9..\\ पाण्डवेषु दयां राजन्सदा भीष्मः करोति वै . अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान् .. 10..\\ अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः . स कथं पाण्डवान्युद्धे जेष्यते तात सङ्गतान् .. 11..\\ स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति . अनुमान्य रणे भीष्मं शस्त्रं न्यासय भारत .. 12..\\ न्यस्तशस्ते ततो भीष्मे निहतान्पश्य पाण्डवान् . मयैकेन रणे राजन्ससुहृद्गणबान्धवान् .. 13..\\ एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव . अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः .. 14..\\ अनुयात्रं यथा सज्जं सर्वं भवति सर्वतः . दुःशासन तथा क्षिप्रं सर्वमेवोपपादय .. 15..\\ एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः . अनुमान्य रणे भीष्ममितोऽहं द्विपदां वरम् .. 16..\\ आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिन्दम . ततस्त्वं पुरुषव्याघ्र प्रकरिष्यसि संयुगम् .. 17..\\ निष्पपात ततस्तूर्णं पुत्रस्तव विशां पते . सहितो भ्रातृभिः सर्वैर्देवैरिव शतक्रतुः .. 18..\\ ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम् . आरोहयद्धयं तूर्णं भ्राता दुःशासनस्तदा .. 19..\\ अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृपः . धार्तराष्ट्रो महाराज विबभौ स महेन्द्रवत् .. 20..\\ भाण्डी पुष्पनिकाशेन तपनीयनिभेन च . अनुलिप्तः परार्घ्येन चन्दनेन सुगन्धिना .. 21..\\ अरजोऽम्बरसंवीतः सिंहखेल गतिर्नृपः . शुशुभे विमलार्चिष्मञ्शरदीव दिवाकरः .. 22..\\ तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति . अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः . भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम् .. 23..\\ हयानन्ये समारुह्य गजानन्ये च भारत . रथैरन्ये नरश्रेष्ठाः परिवव्रुः समन्ततः .. 24..\\ आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः . प्रादुर्बहूवुः सहिताः शक्रस्येवामरा दिवि .. 25..\\ सम्पूज्यमानः कुरुभिः कौरवाणां महारथः . प्रययौ सदनं राजन्गाङ्गेयस्य यशस्विनः . अन्वीयमानः सहितौ सोदरैः सर्वतो नृपः .. 26..\\ दक्षिणं दक्षिणः काले सम्भृत्य स्वभुजं तदा . हस्तिहस्तोपमं शैक्षं सर्वशत्रुनिबर्हणम् .. 27..\\ प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतोदिशम् . शुश्राव मधुरा वाचो नानादेशनिवासिनाम् .. 28..\\ संस्तूयमानः सूतैश्च मागधैश्च महायशाः . पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः .. 29..\\ प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचनैः . परिवव्रुर्महात्मानं प्रज्वलद्भिः समन्ततः .. 30..\\ स तैः परिवृतो राजा प्रदीपैः काञ्चनैः शुभैः . शुशुभे चन्द्रमा युक्तो दीप्तैरिव महाग्रहैः .. 31..\\ कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झर पाणयः . प्रोत्सारयन्तः शनकैस्तं जनं सर्वतोदिशम् .. 32..\\ सम्प्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् . अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः .. 33..\\ अभिवाद्य ततो भीष्मं निषण्णः परमासने . काञ्चने सर्वतोभद्रे स्पर्ध्यास्तरण संवृते . उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः .. 34..\\ त्वां वयं समुपाश्रित्य संयुगे शत्रुसूदन . उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् .. 35..\\ किमु पाण्डुसुतान्वीरान्ससुहृद्गणबान्धवान् . तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो . जहि पाण्डुसुतान्वीरान्महेन्द्र इव दानवान् .. 36..\\ पूर्वमुक्तं महाबाहो निहनिष्यामि सोमकान् . पाञ्चालान्पाण्डवैः सार्धं करूषांश्चेति भारत .. 37..\\ तद्वचः सत्यमेवास्तु जहि पार्थान्समागतान् . सोमकांश्च महेष्वासान्सत्यवाग्भव भारत .. 38..\\ दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो . मन्दभाग्यतया वापि मम रक्षसि पाण्डवान् .. 39..\\ अनुजानीहि समरे कर्णमाहवशोभिनम् . स जेष्यति रणे पार्थान्ससुहृद्गणबान्धवान् .. 40..\\ एतावदुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव . नोवाच वचनं किं चिद्भीष्मं भीमपराक्रमम् .. 41..\\ \medskip\hrule\medskip\centerline{\Largedvng 94} s वाक्षल्यैस्तव पुत्रेण सोऽतिविद्धः पितामहः . दुःखेन महताविष्टो नोवाचाप्रियमण्वपि .. 1..\\ स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः . श्वसमानो यथा नागः प्रणुन्नो वै शलाकया .. 2..\\ उद्वृत्य चक्षुषी कोपान्निर्दहन्निव भारत . स देवासुरगन्धर्वं लोकं लोकविदां वरः . अब्रवीत्तव पुत्रं तु सामपूर्वमिदं वचः .. 3..\\ किं नु दुर्योधनैवं मां वाक्षल्यैरुपविध्यसि . घटमानं यथाशक्ति कुर्वाणं च तव प्रियम् . जुह्वानं समरे प्राणांस्तवैव हितकाम्यया .. 4..\\ यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत् . पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम् .. 5..\\ यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा . अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम् .. 6..\\ द्रवमाणेषु शूरेषु सोदरेषु तथाभिभो . सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम् .. 7..\\ यच्च नः सहितान्सर्वान्विराटनगरे तदा . एक एव समुद्यातः पर्याप्तं तन्निदर्शनम् .. 8..\\ द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे . कर्णं च त्वां च द्रौणिं च कृपं च सुमहारथम् . वासांसि स समादत्त पर्याप्तं तन्निदर्शनम् .. 9..\\ निवातकवचान्युद्धे वासवेनापि दुर्जयान् . जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम् .. 10..\\ को हि शक्तो रणे जेतुं पाण्डवं रभसं रणे . त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन .. 11..\\ मुमूर्षुर्हि नरः सर्वान्वृक्षान्पश्यति काञ्चनान् . तथा त्वमपि गान्धारे विपरीतानि पश्यसि .. 12..\\ स्वयं वैरं महत्कृत्वा पाण्डवैः सह सृञ्जयैः . युध्यस्व तानद्य रणे पश्यामः पुरुषो भव .. 13..\\ अहं तु सोमकान्सर्वान्सपाञ्चालान्समागतान् . निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम् .. 14..\\ तैर्वाहं निहतः सङ्ख्ये गमिष्ये यमसादनम् . तान्वा निहत्य सङ्ग्रामे प्रीतिं दास्यामि वै तव .. 15..\\ पूर्वं हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि . वरदानात्पुमाञ्जातः सैषा वै स्त्री शिखण्डिनी .. 16..\\ तामहं न हनिष्यामि प्राणत्यागेऽपि भारत . यासौ प्राङ्निर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी .. 17..\\ सुखं स्वपिहि गान्धारे श्वोऽस्मि कर्ता महारणम् . यज्जनाः कथयिष्यन्ति यावत्स्थास्यति मेदिनी .. 18..\\ एवमुक्तस्तव सुतो निर्जगाम जनेश्वर . अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम् .. 19..\\ आगम्य तु ततो राजा विसृज्य च महाजनम् . प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयं करः . प्रविष्टः स निशां तां च गमयामास पार्थिवः .. 20..\\ \medskip\hrule\medskip\centerline{\Largedvng 95} s प्रभातायां तु शर्वर्यां प्रातरुत्थाय वै नृपः . राज्ञः समाज्ञापयत सेनां योजयतेति ह . अद्य भीष्मो रणे क्रुद्धो निहनिष्यति सोमकान् .. 1..\\ दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु . मन्यमानः स तं राजन्प्रत्यादेशमिवात्मनः .. 2..\\ निर्वेदं परमं गत्वा विनिन्द्य परवाच्यताम् . दीर्घं दध्यौ शान्तनवो योद्धुकामोऽर्जुनं रणे .. 3..\\ इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम् . दुर्योधनो महाराज दुःशासनमचोदयत् .. 4..\\ दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः . द्वात्रिंशत्त्वमनीकानि सर्वाण्येवाभिचोदय .. 5..\\ इदं हि समनुप्राप्तं वर्षपूगाभिचिन्तितम् . पाण्डवानां स सैन्यानां वधो राज्यस्य चागमः .. 6..\\ तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् . सा नो गुप्तः सुखाय स्याद्धन्यात्पार्थांश्च संयुगे .. 7..\\ अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् . स्त्रीपूर्वको ह्यसौ जातस्तस्माद्वर्ज्यो रणे मया .. 8..\\ लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया . राज्यं स्फीतं महाबाहो स्त्रियश्च त्यक्तवान्पुरा .. 9..\\ नैव चाहं स्त्रियं जातु न स्त्रीपूर्वं कथं चन . हन्यां युधि नरश्रेष्ठ सत्यमेतद्ब्रवीमि ते .. 10..\\ अयं स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः . उद्योगे कथितं यत्तत्तथा जाता शिखण्डिनी .. 11..\\ कन्या भूत्वा पुमाञ्जातः स च योत्स्यति भारत . तस्याहं प्रमुखे बाणान्न मुञ्चेयं कथं चन .. 12..\\ युद्धे तु क्षत्रियांस्तात पाण्डवानां जयैषिणः . सर्वानन्यान्हनिष्यामि सम्प्राप्तान्बाणगोचरान् .. 13..\\ एवं मां भरतश्रेष्ठो गाङ्गेयः प्राह शास्त्रवित् . तत्र सर्वात्मना मन्ये भीष्मस्यैवाभिपालनम् .. 14..\\ अरक्ष्यमाणं हि वृको हन्यात्सिंहं महावने . मा वृकेणेव शार्दूलं घातयेम शिखण्डिना .. 15..\\ मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः . यत्ता रक्षन्तु गाङ्गेयं तस्मिन्गुप्ते ध्रुवो जयः .. 16..\\ एतच्छ्रुत्वा तु राजानो दुर्योधन वचस्तदा . सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन् .. 17..\\ पुत्राश्च तत्र गाङ्गेयं परिवार्य ययुर्मुदा . कम्पयन्तो भुवं द्यां च क्षोभयन्तश्च पाण्डवान् .. 18..\\ तै रथैश्च सुसंयुक्तैर्दन्तिभिश्च महारथाः . परिवार्य रणे भीष्मं दंशिताः समवस्थिताः .. 19..\\ यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम् . सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम् .. 20..\\ ततो दुर्योधनो राजा पुनर्भ्रातरमब्रवीत् . सव्यं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् . गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः .. 21..\\ स रक्ष्यमाणः पार्थेन तथास्माभिर्विवर्जितः . यथा भीष्मं न नो हन्याद्दुःशासन तथा कुरु .. 22..\\ भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुःशासनस्तव . भीष्मं प्रमुखतः कृत्वा प्रययौ सेनया सह .. 23..\\ भीष्मं तु रथवंशेन दृष्ट्वा तमभिसंवृतम् . अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह .. 24..\\ शिखण्डिनं नरव्याघ्र भीष्मस्य प्रमुखेऽनघ . स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताहमप्युत .. 25..\\ ततः शान्तनवो भीष्मो निर्ययौ सेनया सह . व्यूहं चाव्यूहत महत्सर्वतोभद्रमाहवे .. 26..\\ कृपश्च कृतवर्मा च शैब्यश्चैव महारथः . शकुनिः सैन्धवश्चैव काम्बोजश्च सुदक्षिणः .. 27..\\ भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत . अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः .. 28..\\ द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष . दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः .. 29..\\ अश्वत्थामा सोमदत्त आवन्त्यौ च महारथौ . महत्या सेनया युक्ता वामं पक्षमपालयन् .. 30..\\ दुर्योधनो महाराज त्रिगर्तैः सर्वतोवृतः . व्यूहमध्ये स्थितो राजन्पाण्डवान्प्रति भारत .. 31..\\ अलम्बुसो रथश्रेष्ठः श्रुतायुश्च महारथः . पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ .. 32..\\ एवमेते तदा व्यूहं कृत्वा भारत तावकाः . संनद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः .. 33..\\ तथा युधिष्ठिरो राजा भीमसेनश्च पाण्डवः . नकुलः सहदेवश्च माद्रीपुत्रावुभावपि . अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः .. 34..\\ धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः . स्थिताः सैन्येन महता परानीक विनाशनाः .. 35..\\ शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः . चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान् . स्थिता रणे महाराज महत्या सेनया वृताः .. 36..\\ अभिमन्युर्महेष्वासो द्रुपदश्च महारथः . केकया भ्रातरः पञ्च स्थिता युद्धाय दंशिताः .. 37..\\ एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम् . पाण्डवाः समरे शूराः स्थिता युद्धाय मारिष .. 38..\\ तावकास्तु रणे यत्ताः सह सेना नराधिपाः . अभ्युद्ययू रणे पार्थान्भीष्मं कृत्वाग्रतो नृप .. 39..\\ तथैव पाण्डवा राजन्भीमसेनपुरोगमाः . भीष्मं युद्धपरिप्रेप्सुं सङ्ग्रामे विजिगीषवः .. 40..\\ क्ष्वेडाः किल किला शब्दान्क्रकचान्गोविषाणिकाः . भेरीमृदङ्गपणवान्नादयन्तश्च पुष्करान् . पाण्डवा अभ्यधावन्त नदन्तो भैरवान्रवान् .. 41..\\ भेरीमृदङ्गशङ्खानां दुन्दुभीनां च निस्वनैः . उत्क्रुष्ट सिंहनादैश्च वल्गितैश्च पृथग्विधैः .. 42..\\ वयं प्रतिनदन्तस्तानभ्यगच्छाम स त्वराः . सहसैवाभिसङ्क्रुद्धास्तदासीत्तुमुलं महत् .. 43..\\ ततोऽन्योन्यं प्रधावन्तः सम्प्रहारं प्रचक्रिरे . ततः शब्देन महता प्रचकम्पे वसुन्धरा .. 44..\\ पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः . सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यते .. 45..\\ ववुश्च तुमुला वाताः शंसन्तः सुमहद्भयम् . घोराश्च घोरनिर्ह्रादाः शिवास्तत्र ववाशिरे . वेदयन्त्यो महाराज महद्वैशसमागतम् .. 46..\\ दिशः प्रज्वलिता राजन्पांसुवर्षं पपात च . रुधिरेण समुन्मिश्रमस्थि वर्षं तथैव च .. 47..\\ रुदतां वाहनानां च नेत्रेभ्यः प्रापतज्जलम् . सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशां पते .. 48..\\ अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ . रक्षसां पुरुषादानां नदतां भैरवान्रवान् .. 49..\\ सम्पतन्तः स्म दृश्यन्ते गोमायुबकवायसाः . श्वानश्च विविधैर्नादैर्भषन्तस्तत्र तस्थिरे .. 50..\\ ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम् . निपेतुः सहसा भूमौ वेदयाना महद्भयम् .. 51..\\ महान्त्यनीकानि महासमुच्छ्रये समागमे पाण्डव धार्तराष्ट्रयोः . प्रकाशिरे शङ्खमृदङ्ग निस्वनैः प्रकम्पितानीव वनानि वायुना .. 52..\\ नरेन्द्र नागाश्वसमाकुलानाम् अभ्यायतीनामशिवे मुहूर्ते . बभूव घोषस्तुमुलश्चमूनां वातोद्धुतानामिव सागराणाम् .. 53..\\ \medskip\hrule\medskip\centerline{\Largedvng 96} s अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः . अभिदुद्राव तेजस्वी दुर्योधन बलं महत् . विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः .. 1..\\ न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् . शस्त्रौघिणं गाहमानं सेनासागरमक्षयम् . निवारयितुमप्याजौ त्वदीयाः कुरुपुङ्गवाः .. 2..\\ तेन मुक्ता रणे राजञ्शराः शत्रुनिवर्हणाः . क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम् .. 3..\\ यमदण्डोपमान्घोराञ्ज्वलनाशीविषोपमान् . सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् .. 4..\\ रथिनं च रथात्तूर्णं हयपृष्ठा च सादिनम् . गजारोहांश्च स गजान्पातयामास फाल्गुनिः .. 5..\\ तस्य तत्कुर्वतः कर्म महत्सङ्ख्येऽद्भुतं नृपाः . पूजयां चक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् .. 6..\\ तान्यनीकानि सौभद्रो द्रावयन्बह्वशोभत . तूलराशिमिवाधूय मारुतः सर्वतोदिशम् .. 7..\\ तेन विद्राव्यमाणानि तव सैन्यानि भारत . त्रातारं नाध्यगच्छन्त पङ्के मग्ना इव द्विपाः .. 8..\\ विद्राव्य सर्वसैन्यानि तावकानि नरोत्तमः . अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् .. 9..\\ न चैनं तावकाः सर्वे विषेहुररिघातिनम् . प्रदीप्तं पावकं यद्वत्पतङ्गाः कालचोदिताः .. 10..\\ प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः . अदृश्यत महेष्वासः सवज्र इव वज्रभृत् .. 11..\\ हेमपृष्ठं धनुश्चास्य ददृशे चरतो दिशः . तोयदेषु यथा राजन्भ्राजमानाः शतह्वदाः .. 12..\\ शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे . वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः .. 13..\\ तथैव चरतस्तस्य सौभद्रस्य महात्मनः . रथेन मेघघोषेण ददृशुर्नान्तरं जनाः .. 14..\\ मोहयित्वा कृपं द्रोणं द्रौणिं च स बृहद्बलम् . सैन्धवं च महेष्वासं व्यचरल्लघु सुष्ठु च .. 15..\\ मण्डलीकृतमेवास्य धनुः पश्याम मारिष . सूर्यमण्डल सङ्काशं तपतस्तव वाहिनीम् .. 16..\\ तं दृष्ट्वा क्षत्रियाः शूराः प्रतपन्तं शरार्चिभिः . द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः .. 17..\\ तेनार्दिता महाराज भारती सा महाचमूः . बभ्राम तत्र तत्रैव योषिन्मदवशादिव .. 18..\\ द्रावयित्वा च तत्सैन्यं कम्पयित्वा महारथान् . नन्दयामास सुहृदो मयं जित्वेव वासवः .. 19..\\ तेन विद्राव्यमाणानि तव सैन्यानि संयुगे . चक्रुरार्तस्वरं घोरं पर्जन्यनिनदोपमम् .. 20..\\ तं श्रुत्वा निनदं घोरं तव सैन्यस्य मारिष . मारुतोद्धूत वेगस्य समुद्रस्येव पर्वणि . दुर्योधनस्तदा राजा आर्श्य शृङ्गिमभाषत .. 21..\\ एष कार्ष्णिर्महेष्वासो द्वितीय इव फल्गुनः . चमूं द्रावयते क्रोधाद्वृत्रो देव चमूम् इव .. 22..\\ तस्य नान्यं प्रपश्यामि संयुगे भेषजं महत् . ऋते त्वां राक्षसश्रेष्ठ सर्वविद्यासु पारगम् .. 23..\\ स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे . वयं पार्थान्हनिष्यामो भीष्मद्रोणपुरःसराः .. 24..\\ स एवमुक्तो बलवान्राक्षसेन्द्रः प्रतापवान् . प्रययौ समरे तूर्णं तव पुत्रस्य शासनात् . नर्दमानो महानादं प्रावृषीव बलाहकः .. 25..\\ तस्य शब्देन महता पाण्डवानां महद्बलम् . प्राचलत्सर्वतो राजन्पूर्यमाण इवार्णवः .. 26..\\ बहवश्च नरा राजंस्तस्य नादेन भीषिताः . प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले .. 27..\\ कार्ष्णिश्चापि मुदा युक्तः प्रगृहीतशरासनः . नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् .. 28..\\ ततः स राक्षसः क्रुद्धः सम्प्राप्यैवार्जुनिं रणे . नातिदूरे स्थितस्तस्य द्रावयामास वै चमूम् .. 29..\\ सा वध्यमाना समरे पाण्डवानां महाचमूः . प्रत्युद्ययौ रणे रक्षो देव सेना यथाबलिम् .. 30..\\ विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष . रक्षसा घोररूपेण वध्यमानस्य संयुगे .. 31..\\ ततः शरसहस्रैस्तां पाण्डवानां महाचमूम् . व्यद्रावयद्रणे रक्षो दर्शयद्वै पराक्रमम् .. 32..\\ सा वाध्यमाना च तथा पाण्डवानामनीकिनी . रक्षसा घोररूपेण प्रदुद्राव रणे भयात् .. 33..\\ तां प्रमृद्य ततः सेनां पद्मिनीं वारणो यथा . ततोऽभिदुद्राव रणे द्रौपदेयान्महाबलान् .. 34..\\ ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः . राक्षसं दुद्रुवुः सर्वे ग्रहाः पञ्च यथा रविम् .. 35..\\ वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः . यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः .. 36..\\ प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः . सर्वपारशवैस्तूर्णमकुण्ठाग्रैर्महाबलः .. 37..\\ स तैर्भिन्नतनु त्राणः शुशुभे राक्षसोत्तमः . मरीचिभिरिवार्कस्य संस्यूतो जलदो महान् .. 38..\\ विषक्तैः स शरैश्चापि तपनीयपरिच्छदैः . आर्श्यशृङ्गिर्बभौ राजन्दीप्तशृङ्ग इवाचलः .. 39..\\ ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे . विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः .. 40..\\ स निर्भिन्नः शरैर्घोरैर्भुजगैः कोपितैरिव . अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे .. 41..\\ सोऽतिविद्धो महाराज मुहूर्तमथ मारिष . प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः .. 42..\\ प्रतिलभ्य ततः सञ्ज्ञां क्रोधेन द्विगुणीकृतः . चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च .. 43..\\ एकैकं च त्रिभिर्बाणैराजघान स्मयन्निव . अलम्बुसो रथोपस्थे नृत्यन्निव महारथः .. 44..\\ त्वरमाणश्च सङ्क्रुद्धो हयांस्तेषां महात्मनाम् . जघान राक्षसः क्रुद्धः सारथींश्च महाबलः .. 45..\\ बिभेद च सुसंहृष्टः पुनश्चैनान्सुसंशितैः . शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः .. 46..\\ विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः . अभिदुद्राव वेगेन हन्तुकामो निशाचरः .. 47..\\ तानर्दितान्रणे तेन राक्षसेन दुरात्मना . दृष्ट्वार्जुन सुतः सङ्ख्ये राक्षसं समुपाद्रवत् .. 48..\\ तयोः समभवद्युद्धं वृत्रवासवयोरिव . ददृशुस्तावकाः सर्वे पाण्डवाश्च महारथाः .. 49..\\ तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम् . महाबलौ महाराज क्रोधसंरक्तलोचनौ . परस्परमवेक्षेतां कालानलसमौ युधि .. 50..\\ तयोः समागमो घोरो बभूव कटुकोदयः . यथा देवासुरे युद्धे शक्रशम्बरयोरिव .. 51..\\ \medskip\hrule\medskip\centerline{\Largedvng 97} ध्र् आर्जुनिं समरे शूरं विनिघ्नन्तं महारथम् . अलम्बुसः कथं युद्धे प्रत्ययुध्यत सञ्जय .. 1..\\ आर्श्यशृङ्गिं कथं चापि सौभद्रः परवीरहा . तन्ममाचक्ष्व तत्त्वेन यथावृत्तं स्म संयुगे .. 2..\\ धनञ्जयश्च किं चक्रे मम सैन्येषु सञ्जय . भीमो वा बलिनां श्रेष्ठो राक्षसो वा घटोत्कचः .. 3..\\ नकुलः सहदेवो वा सात्यकिर्वा महारथः . एतदाचक्ष्व मे सर्वं कुशलो ह्यसि सञ्जय .. 4..\\ s हन्त तेऽहं प्रवक्ष्यामि सङ्ग्रामं लोमहर्षणम् . यथाभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष .. 5..\\ अर्जुनश्च यथा सङ्ख्ये भीमसेनश्च पाण्डवः . नकुलः सहदेवश्च रणे चक्रुः पराक्रमम् .. 6..\\ तथैव तावकाः सर्वे भीष्मद्रोणपुरोगमाः . अद्भुतानि विचित्राणि चक्रुः कर्माण्यभीतवत् .. 7..\\ अलम्बुसस्तु समरे अभिमन्युं महारथम् . विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः . अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् .. 8..\\ सौभद्रोऽपि रणे राजन्सिंहवद्विनदन्मुहुः . आर्श्यशृङ्गिं महेष्वासं पितुरत्यन्तवैरिणम् .. 9..\\ ततः समेयतुः सङ्ख्ये त्वरितौ नरराक्षसौ . रथाभ्यां रथिनां श्रेष्ठौ यथा वै देवदानवौ . मायावी राक्षसश्रेष्ठो दिव्यास्त्रज्ञश्च फाल्गुनिः .. 10..\\ ततः कार्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः . आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याध पञ्चभिः .. 11..\\ अलम्बुसोऽपि सङ्क्रुद्धः कार्ष्णिं नवभिराशुगैः . हृदि विव्याध वेगेन तोत्त्रैरिव महाद्विपम् .. 12..\\ अतः शरसहस्रेण क्षिप्रकारी निशाचरः . अर्जुनस्य सुतं सङ्ख्ये पीडयामास भारत .. 13..\\ अभिमन्युस्ततः क्रुद्धो नवतिं नतपर्वणाम् . चिक्षेप निशितान्बाणान्राक्षसस्य महोरसि .. 14..\\ ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मणि . स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः . पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः .. 15..\\ स धारयञ्शरान्हेमपुङ्खानपि महाबलः . विबभौ राक्षसश्रेष्ठः स ज्वाल इव पर्वतः .. 16..\\ ततः क्रुद्धो महाराज आर्श्यशृङ्गिर्महाबलः . महेन्द्रप्रतिमं कार्ष्णिं छादयामास पत्रिभिः .. 17..\\ तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः . अभिमन्युं विनिर्भिद्य प्राविशन्धरणीतलम् .. 18..\\ तथैवार्जुनिनिर्मुक्ताः शराः काञ्चनभूषणाः . अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् .. 19..\\ सौभद्रस्तु रणे रक्षः शरैः संनतपर्वभिः . चक्रे विमुखमासाद्य मयं शक्र इवाहवे .. 20..\\ विमुखं च ततो रक्षो वध्यमानं रणेऽरिणा . प्रादुश्चक्रे महामायां तामसीं परतापनः .. 21..\\ अतस्ते तमसा सर्वे हृता ह्यासन्महीतले . नाभिमन्युमपश्यन्त नैव स्यान्न परान्रणे .. 22..\\ अभिमन्युश्च तद्दृष्ट्वा घोररूपं महत्तमः . प्रादुश्चक्रेऽस्त्रमत्युग्रं भास्करं कुरुनन्दनः .. 23..\\ ततः प्रकाशमभवज्जगत्सर्वं महीपते . तां चापि जघ्निवान्मायां राक्षसस्य दुरात्मनः .. 24..\\ सङ्क्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः . छादयामास समरे शरैः संनतपर्वभिः .. 25..\\ बह्वीस्तथान्या मायाश्च प्रयुक्तास्तेन रक्षसा . सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः .. 26..\\ हतमायं ततो रक्षो वध्यमानं च सायकैः . रथं तत्रैव सन्त्यज्य प्राद्रवन्महतो भयात् .. 27..\\ तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे . आर्जुनिः समरे सैन्यं तावकं संममर्द ह . मदान्धो वन्यनागेन्द्रः स पद्मां पद्मिनीम् इव .. 28..\\ ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम् . महता रथवंशेन सौभद्रं पर्यवारयत् .. 29..\\ कोष्ठकी कृत्यतं वीरं धार्तराष्ट्रा महारथाः . एकं सुबहवो युद्धे ततक्षुः सायकैर्दृढम् .. 30..\\ स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः . सदृशो वासुदेवस्य विक्रमेण बलेन च .. 31..\\ उभयोः सदृशं कर्म स पितुर्मातुलस्य च . रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः .. 32..\\ ततो धनञ्जयो राजन्विनिघ्नंस्तव सैनिकान् . आससाद रणे भीष्मं पुत्र प्रेप्सुरमर्षणः .. 33..\\ तथैव समरे राजन्पिता देवव्रतस्तव . आससाद रणे पार्थं स्वर्भानुरिव भास्करम् .. 34..\\ ततः सरथनागाश्वाः पुत्रास्तव विशां पते . परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः .. 35..\\ तथैव पाण्डवा राजन्परिवार्य धनञ्जयम् . रणाय महते युक्ता दंशिता भरतर्षभ .. 36..\\ शादद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम् . अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् .. 37..\\ पत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः . पाण्डव प्रियकामार्थं शार्दूल इव कुञ्जरम् .. 38..\\ गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः . हृदि विव्याध सङ्क्रुद्धः कङ्कपत्र परिच्छदैः .. 39..\\ शैनेयोऽपि ततः क्रुद्धो भृशं विद्धो महारथः . गौतमान्त करं घोरं समादत्त शिलीमुखम् .. 40..\\ तमापतन्तं वेगेन शक्राशनिसमद्युतिम् . द्विधा चिच्छेद सङ्क्रुद्धो द्रौणिः परमकोपनः .. 41..\\ समुत्सृज्याथ शैनेयो गौतमं रथिनां वरम् . अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा .. 42..\\ तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत . अथैनं छिन्नधन्वानं ताडयामास सायकैः .. 43..\\ सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम् . द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् .. 44..\\ स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः . निषसाद रथोपस्थे ध्वजयष्टिमुपाश्रितः .. 45..\\ प्रतिलभ्य ततः सञ्ज्ञां द्रोणपुत्रः प्रतापवान् . वार्ष्णेयं समरे क्रुद्धो नाराचेन समर्दयत् .. 46..\\ शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम् . वसन्त काले बलवान्बिलं सर्वशिशुर्यथा .. 47..\\ ततोऽपरेण भल्लेन माधवस्य ध्वजोत्तमम् . चिच्छेद समरे द्रौणिः सिंहनादं ननाद च .. 48..\\ पुनर्चैनं शरैर्घोरैश्छादयामास भारत . निदाघान्ते महाराज यथा मेघो दिवाकरम् .. 49..\\ सात्यकिश्च महाराज शरजालं निहत्य तत् . द्रौणिमभ्यपतत्तूर्णं शरजालैरनेकधा .. 50..\\ तापयामास च द्रौणिं शैनेयः परवीरहा . विमुक्तो मेघजालेन यथैव तपनस्तथा .. 51..\\ शराणां च सहस्रेण पुनरेनं समुद्यतम् . सात्यकिश्छादयामास ननाद च महाबलः .. 52..\\ दृष्ट्वा पुत्रं तथा ग्रस्तं राहुणेव निशाकरम् . अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् .. 53..\\ विव्याध च पृषत्केन सुतीक्ष्णेन महामृधे . परीप्सन्स्वसुतं राजन्वार्ष्णेयेनाभितापितम् .. 54..\\ सात्यकिस्तु रणे जित्वा गुरुपुत्रं महारथम् . द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः .. 55..\\ तदन्तरममेयात्मा कौन्तेयः श्वेतवाहनः . अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः .. 56..\\ ततो द्रोणश्च पार्थश्च समेयातां महामृधे . यथा बुधश्च शुक्रश्च महाराज नभस्तले .. 57..\\ \medskip\hrule\medskip\centerline{\Largedvng 98} ध्र् कथं द्रोणो महेष्वासः पाण्डवश्च धनञ्जयः . समीयतू रणे शूरौ तन्ममाचक्ष्व सञ्जय .. 1..\\ प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः . आचार्यःश्च रणे नित्यं प्रियः पार्थस्य सञ्जय .. 2..\\ तावुभौ रथिनौ सङ्ख्ये दृप्तौ सिंहाविवोत्कटौ . कथं समीयतुर्युद्धे भारद्वाज धनञ्जयौ .. 3..\\ s न द्रोणः समरे पार्थं जानीते प्रियमात्मनः . क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे .. 4..\\ न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम् . निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिः सह .. 5..\\ रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः . नाचिन्तयत तान्बाणान्पार्थ चापच्युतान्युधि .. 6..\\ शरवृष्ट्य पुनः पार्थश्छादयामास तं रणे . प्रजज्वाल च रोषेण गहनेऽग्निरिवोत्थितः .. 7..\\ ततोऽर्जुनं रणे द्रोणः शरैः संनतपर्वभिः . वारयामास राजेन्द्र नचिरादिव भारत .. 8..\\ ततो दुर्योधनो राजा सुशर्माणमचोदयत् . द्रोणस्य समरे राजन्पार्ष्णिग्रहण कारणात् .. 9..\\ त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम् . छादयामास समरे पार्थं बाणैरयोमुखैः .. 10..\\ ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे . हंसा इव महाराज शरत्काले नभस्तले .. 11..\\ ते शराः प्राप्य कौन्तेयं समस्ता विविशुः प्रभो . फलभार नतं यद्वत्स्वादु वृक्षं विहङ्गमाः .. 12..\\ अर्जुनस्तु रणे नादं विनद्य रथिनां वरः . त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः .. 13..\\ ते वध्यमानाः पार्थेन कालेनेव युगक्षये . पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः . मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति .. 14..\\ शरवृष्टिं ततस्तां तु शरवर्षेण पाण्डवः . प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः .. 15..\\ तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम् . विमुक्तां बहुभिः शूरैः शस्त्रवृष्टिं दुरासदम् .. 16..\\ यदेको वारयामास मारुतोऽभ्रगणानिव . कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः .. 17..\\ अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत . मुमोचास्त्रं महाराज वायव्यं पृतना मुखे .. 18..\\ प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम् . पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् .. 19..\\ ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम् . शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह .. 20..\\ द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे महामृधे . प्रशशाम ततो वायुः प्रसन्नाश्चाभवन्दिशः .. 21..\\ ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् . निरुत्साहान्रणे चक्रे विमुखान्विपराक्रमान् .. 22..\\ ततो दुर्योधनो राजा कृपश्च रथिनां वरः . अश्वत्थामा ततः शल्यः काम्बोजश्च सुदक्षिणः .. 23..\\ विन्दानुविन्दावावन्त्यौ बाह्लिकश्च स बाह्लिकः . महता रथवंशेन पार्थस्यावारयन्दिशः .. 24..\\ तथैव भगदत्तश्च श्रुतायुश्च महाबलः . गजानीकेन भीमस्य ताववारयतां दिशः .. 25..\\ भूरिश्रवाः शलश्चैव सौबलश्च विशां पते . शरौघैर्विविधैस्तूर्णं माद्रीपुत्राववारयन् .. 26..\\ भीष्मस्तु सहितः सर्वैर्धार्तराष्ट्रस्य सैनिकैः . युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत् .. 27..\\ आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः . लेलिहन्सृक्किणी वीरो मृगराडिव कानने .. 28..\\ ततस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे . अवप्लुत्य रथात्तूर्णं तव सैन्यमभीषयत् .. 29..\\ तमुदीक्ष्य गदाहस्तं ततस्ते गजसादिनः . परिवव्रू रणे यत्ता भीमसेनं समन्ततः .. 30..\\ गममध्यमनुप्राप्तः पाण्डवश्च व्यराजत . मेघजालस्य महतो यथा मध्यगतो रविः .. 31..\\ व्यधमत्स गजानीकं गदया पाण्डवर्षभः . महाभ्रजालमतुलं मातरिश्वेव सन्ततम् .. 32..\\ ते वध्यमाना बलिना भीमसेनेन दन्तिनः . आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव .. 33..\\ बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः . फुल्लाशोक निभः पार्थः शुशुभे रणमूर्धनि .. 34..\\ विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत् . विषाणेन च तेनैव कुम्भेऽभ्याहत्य दन्तिनम् . पातयामास समरे दण्डहस्त इवान्तकः .. 35..\\ शोणिताक्तां गदां बिभ्रन्मेदो मज्जा कृतच्छविः . कृताङ्गदः शोणितेन रुद्रवत्प्रत्यदृश्यत .. 36..\\ एवं ते वध्यमानास्तु हतशेषा महागजाः . प्राद्रवन्त दिशो राजन्विमृद्नन्तः स्वकं बलम् .. 37..\\ द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ . दुर्योधन बलं सर्वं पुनरासीत्परानुखम् .. 38..\\ \medskip\hrule\medskip\centerline{\Largedvng 99} s मध्याह्ने तु महाराज सङ्ग्रामः समपद्यत . लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः .. 1..\\ गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम् . व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः .. 2..\\ संममर्द च तत्सैन्यं पिता देवव्रतस्तव . धान्यानामिव लूनानां प्रकरं गोगणा इव .. 3..\\ धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा . भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् .. 4..\\ धृष्टद्युम्नं ततो विद्ध्वा विराटं च त्रिभिः शरैः . द्रुपदस्य च नाराचं प्रेषयामास भारत .. 5..\\ तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना . चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः .. 6..\\ शिखण्डी तं च विव्याध भरतानां पितामहम् . स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः .. 7..\\ धृष्टद्युम्नस्तु समरे क्रोधादग्निरिव ज्वलन् . पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् .. 8..\\ द्रुपदः पञ्चविंशत्या विराटो दशभिः शरैः . शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः .. 9..\\ सोऽतिविद्धो महाराज भीष्मः सङ्ख्ये महात्मभिः . वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ .. 10..\\ तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः . द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष .. 11..\\ सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः . सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि .. 12..\\ ततो भीमो महाराज द्रौपद्याः पञ्च चात्मजाः . केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः .. 13..\\ अभ्यद्रवन्त गाङ्गेयं युधिष्ठिर हितेप्सया . रिरक्षिषन्तः पाञ्चाल्यं धृट द्युम्न मुखन्रणे .. 14..\\ तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः . प्रत्युद्ययुः पाण्डुसेनां सह सैन्या नराधिप .. 15..\\ तत्रासीत्सुमहद्युद्धं तव तेषां च सङ्कुलम् . नराश्वरथनागानां यम राष्ट्रविवर्धनम् .. 16..\\ रथी रथिनमासाद्य प्राहिणोद्यमसादनम् . तथेतरान्समासाद्य नरनागाश्वसादिनः .. 17..\\ अनयन्परलोकाय शरैः संनतपर्वभिः . अस्त्रैश्च विविधैर्घोरैस्तत्र तत्र विशां पते .. 18..\\ रथाश्च रथिभिर्हीना हतसारथयस्तथा . विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः .. 19..\\ मर्दमाना नरान्राजन्हयांश्च सुबहून्रणे . वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः .. 20..\\ रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः . कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषिताः .. 21..\\ देवपुत्रसमा रूपो शौर्ये शक्रसमा युधि . ऋद्ध्या वैश्रवणं चाति नयेन च बृहस्पतिम् .. 22..\\ सर्वलोकेश्वराः शूरास्तत्र तत्र विशां पते . विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः .. 23..\\ दन्तिनश्च नरश्रेष्ठ विहीना वरसादिभिः . मृद्नन्तः स्वान्यनीकानि सम्पेतुः सर्वशब्दगाः .. 24..\\ वर्मभिश्चामरैश्छत्रैः पताकाभिश्च मारिष . कक्ष्याभिरथ तोत्त्रैश्च घण्टाभिस्तोमरैस्तथा .. 25..\\ विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश . नगमेघप्रतीकाशैर्जलदोदय निस्वनैः .. 26..\\ तथैव दन्तिभिर्हीनान्गजारोहान्विशां पते . प्रधावन्तोऽन्वपश्याम तव तेषां च सङ्कुले .. 27..\\ नानादेशसमुत्थांश्च तुरगान्हेमभूषितान् . वातायमानानद्राक्षं शतशोऽथ सहस्रशः .. 28..\\ अश्वारोहान्हतैरश्वैर्गृहीतासीन्समन्ततः . द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे .. 29..\\ गजो गजं समासाद्य द्रवमाणं महारणे . ययौ विमृद्नंस्तरसा पदातीन्वाजिनस्तथा .. 30..\\ तथैव च रथान्राजन्संममर्द रणे गजः . रथश्चैव समासाद्य पदातिं तुरगं तथा .. 31..\\ व्यमृद्नात्समरे राजंस्तुरगांश्च नरान्रणे . एवं ते बहुधा राजन्प्रमृद्नन्तः परस्परम् .. 32..\\ तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये . प्रावर्तत नदी घोरा शोणितान्त्र तरङ्गिणी .. 33..\\ अस्थि सञ्चयसङ्घाटा केशशैवलशाद्वला . रथह्रदा शरावर्ता हयमीना दुरासदा .. 34..\\ शीर्षोपल समाकीर्णा हस्तिग्राहसमाकुला . कवचोष्णीष फेनाढ्या धनुर्द्वीपासि कच्छपा .. 35..\\ पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी . क्रव्यादसङ्घसङ्कीर्णा यम राष्ट्रविवर्धिनी .. 36..\\ तां नदीं क्षत्रियाः शूरा हयनागरथप्लवैः . प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महाहवे .. 37..\\ अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान् . यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति .. 38..\\ प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत् . दुर्योधनापराधेन क्षयं गच्छन्ति कौरवाः .. 39..\\ गुणवत्सु कथं द्वेषं धार्तराष्ट्रो जनेश्वरः . कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः .. 40..\\ एवं बहुविधा वाचः श्रूयन्ते स्मात्र भारत . पाण्डव स्वत संयुक्ताः पुत्राणां ते सुदारुणाः .. 41..\\ ता निशम्य तदा वाचः सर्वयोधैरुदाहृताः . आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव .. 42..\\ भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत . युध्यध्वमनहङ्काराः किं चिरं कुरुथेति च .. 43..\\ ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह . अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा .. 44..\\ यत्पुरा न निगृह्णीषे वार्यमाणो महात्मभिः . वैचित्रवीर्य तस्येदं फलं पश्य तथाविधम् .. 45..\\ न हि पाण्डुसुता राजन्स सैन्याः सपदानुगाः . रक्षन्ति समरे प्राणान्कौरवा वा विशां पते .. 46..\\ एतस्मात्कारणाद्घोरो वर्तते स्म जनक्षयः . दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप .. 47..\\ \medskip\hrule\medskip\centerline{\Largedvng 100} s अर्जुनस्तु नरव्याघ्र सुशर्मप्रमुखान्नृपान् . अनयत्प्रेतराजस्य भवनं सायकैः शितैः .. 1..\\ सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे . वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः .. 2..\\ तान्निवार्य शरौघेण शक्रसूनुर्महारथः . सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम् .. 3..\\ ते वध्यमानाः पार्थेन कालेनेव युगक्षये . व्यद्रवन्त रणे राजन्भये जाते महारथाः .. 4..\\ उत्सृज्य तुरगान्के चिद्रथान्के चिच्च मारिष . गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश .. 5..\\ अपरे तुद्यमानास्तु वाजिनार रथा रणात् . त्वरया परया युक्ताः प्राद्रवन्त विशां पते .. 6..\\ पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे . निरपेक्षा व्यधावन्त तेन तेन स्म भारत .. 7..\\ वार्यमाणाः स्म बहुशस्त्रैगर्तेन सुशर्मणा . तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे .. 8..\\ तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव . पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम् .. 9..\\ सर्वोद्योगेन महता धनञ्जयमुपाद्रवत् . त्रिगर्ताधिपतेरर्थे जीवितस्य विशां पते .. 10..\\ स एकः समरे तस्थौ किरन्बहुविधाञ्शरान् . भ्रातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः .. 11..\\ तथैव पण्डवा राजन्सर्वोद्योगेन दंशिताः . प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यवस्थितः .. 12..\\ जानन्तोऽपि रणे शौर्यं घोरं गाण्डीवधन्वनः . हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः .. 13..\\ ततस्तालध्वजः शूरः पाण्डवानामनीकिनीम् . छादयामास समरे शरैः संनतपर्वभिः .. 14..\\ एकीभूतास्ततः सर्वे कुरवः पाण्डवैः सह . अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे .. 15..\\ सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिरायसैः . अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः .. 16..\\ तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः . पुनर्विव्याध सप्तत्या सारथिं चास्य सप्तभिः .. 17..\\ भीमसेनस्तु राजानं बाह्लिकं प्रपितामहम् . विद्ध्वानदन्महानादं शार्दूल इव कानने .. 18..\\ आर्जुनिश्चित्रसेनेन विद्धो बहुभिराशुगैः . चित्रसेनं त्रिभिर्बाणैर्विव्याध हृदये भृशम् .. 19..\\ समागतौ तौ तु रणे महामात्रौ व्यरोचताम् . यथा दिवि महाघोरौ राजन्बुध शनैश्चरौ .. 20..\\ तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः . ननाद बलवन्नादं सौभद्रः परवीरहा .. 21..\\ हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः . आरुरोह रथं तूर्णं दुर्मुखस्य विशां पते .. 22..\\ द्रोणश्च द्रुपदं विद्ध्वा शरैः संनतपर्वभिः . सारथिं चास्य विव्याध त्वरमाणः पराक्रमी .. 23..\\ पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे . अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन् .. 24..\\ भीमसेनस्तु राजानं मुहूरादिव बाह्लिकम् . व्यश्व सूत रथं चक्रे सर्वसैन्यस्य पश्यतः .. 25..\\ स सम्भ्रमो महाराज संशयं परमं गतः . अवप्लुत्य ततो वाहाद्बाह्लिकः पुरुषोत्तमः . आरुरोह रथं तूर्णं लक्ष्मणस्य महारथः .. 26..\\ सात्यकिः कृतवर्माणं वारयित्वा महारथः . शारैर्बहुविधै राजन्नाससाद पितामहम् .. 27..\\ स विद्ध्वा भारतं षष्ट्या निशितैर्लोमवाहिभिः . ननर्तेव रथोपस्थे विधुन्वानो महद्धनुः .. 28..\\ तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः . हेमचित्रां महावेगां नागकन्योपमां शुभाम् .. 29..\\ तामापतन्तीं सहसा मृत्युकल्पां सुतेजनाम् . ध्वंसयामास वार्ष्णेयो लाघवेन महायशाः .. 30..\\ अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा . न्यपतद्धरणी पृष्ठे महोल्केव गतप्रभा .. 31..\\ वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं घोरदर्शनाम् . वेगवद्गृह्य चिक्षेप पितामह रथं प्रति .. 32..\\ वार्ष्णेय भुजवेगेन प्रणुन्ना सा महाहवे . अभिदुद्राव वेगेन कालरात्रिर्यथा नरम् .. 33..\\ तामापतन्तीं सहसा द्विधा चिच्छेद भारत . क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले .. 34..\\ छित्त्वा तु शक्तिं गाङ्गेयः सात्यकिं नवभिः शरैः . आजघानोरसि क्रुद्धः प्रहसञ्शत्रुकर्शनः .. 35..\\ ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज . परिवव्रू रणे भीष्मं माधवत्राणकारणात् .. 36..\\ ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् . पाण्डवानां कुरूणां च समरे विजयैषिणाम् .. 37..\\ \medskip\hrule\medskip\centerline{\Largedvng 101} s दृष्ट्वा भीष्मं रणे क्रुद्धं पाण्डवैरभिसंवृतम् . यथा मेघैर्महाराज तपान्ते दिवि भास्करम् .. 1..\\ दुर्योधनो महाराज दुःशासनमभाषत . एष शूरो महेष्वासो भीष्मः शत्रुनिषूदनः .. 2..\\ छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ . तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः .. 3..\\ रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः . निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह .. 4..\\ तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् . गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं पितामहः .. 5..\\ स भवान्सर्वसैन्येन परिवार्य पितामहम् . समरे दुष्करं कर्म कुर्वाणं परिरक्षतु .. 6..\\ एवमुक्तस्तु समरे पुत्रो दुःशासनस्तव . परिवार्य स्थितो भीष्मं सैन्येन महता वृतः .. 7..\\ ततः शतसहस्रेण हयानां सुबलात्मजः . विमलप्रासहस्तानामृष्टितोमरधारिणाम् .. 8..\\ दर्पितानां सुवेगानां बलस्थानां पताकिनाम् . शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः .. 9..\\ नकुलं सहदेवं च धर्मराजं च पाण्डवम् . न्यवारयन्नरश्रेष्ठं परिवार्य समन्ततः .. 10..\\ ततो दुर्योधनो राजा शूराणां हयसादिनाम् . अयुतं प्रेषयामास पाण्डवानां निवारणे .. 11..\\ तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे . खुराहता धरा राजंश्चकम्पे च ननाद च .. 12..\\ खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा . महावंशवनस्येव दह्यमानस्य पर्वते .. 13..\\ उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः . दिवाकरपथं प्राप्य छादयामास भास्करम् .. 14..\\ वेगवद्भिर्हयैस्तैस्तु क्षोभितं पाण्डवं बलम् . निपतद्भिर्महावेगैर्हंसैरिव महत्सरः . हेषतां चैव शब्देन न प्राज्ञायत किं चन .. 15..\\ ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ . प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम् .. 16..\\ उद्वृत्तस्य महाराज प्रावृट्कालेन पूर्यतः . पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः .. 17..\\ ततस्ते रथिनो राजञ्शरैः संनतपर्वभिः . न्यकृन्तन्नुत्तमाङ्गानि कायेभ्यो हयसादिनाम् .. 18..\\ ते निपेतुर्महाराज निहता दृढधन्विभिः . नागैरिव महानागा यथा स्युर्गिरिगह्वरे .. 19..\\ तेऽपि प्रासैः सुनिशितैः शरैः संनतपर्वभिः . न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश .. 20..\\ अत्यासन्ना हयारोहा ऋष्टिभिर्भरतर्षभ . अच्छिनन्नुत्तमाङ्गानि फलानीव महाद्रुमात् .. 21..\\ स सादिनो हया राजंस्तत्र तत्र निषूदिताः . पतिताः पात्यमानाश्च शतशोऽथ सहस्रशः .. 22..\\ वध्यमाना हयास्ते तु प्राद्रवन्त भयार्दिताः . यथा सिंहान्समासाद्य मृगाः प्राणपरायणाः .. 23..\\ पाण्डवास्तु महाराज जित्वा शत्रून्महाहवे . दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे .. 24..\\ ततो दुर्योधनो दृष्ट्वा दीनं सैन्यमवस्थितम् . अब्रवीद्भरतश्रेष्ठ मद्रराजमिदं वचः .. 25..\\ एष पाण्डुसुतो ज्येष्ठो जित्वा मातुलमामकान् . पश्यतां नो महाबाहो सेनां द्रावयते बली .. 26..\\ तं वारय महाबाहो वेलेव मकरालयम् . त्वं हि संश्रूयसेऽत्यर्थमसह्य बलविक्रमः .. 27..\\ पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान् . प्रययौ रथवंशेन यत्र राजा युधिष्ठिरः .. 28..\\ तदापतद्वै सहसा शल्यस्य सुमहद्बलम् . महौघवेगं समरे वारयामास पाण्डवः .. 29..\\ मद्रराजं च समरे धर्मराजो महारथः . दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे . नकुलः सहदेवश्च त्रिभिस्त्रिभिरजिह्मगैः .. 30..\\ मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः . युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः . माद्रीपुत्रौ च संरब्धौ द्वाभ्यां द्वाभ्यामताडयत् .. 31..\\ ततो भीमो महाबाहुर्दृष्ट्वा राजानमाहवे . मद्रराजवशं प्राप्तं मृत्योरास्य गतं यथा . अभ्यद्रवत सङ्ग्रामे युधिष्ठिरममित्रजित् .. 32..\\ ततो युद्धं महाघोरं प्रावर्तत सुदारुणम् . अपरां दिशमास्थाय द्योतमाने दिवाकरे .. 33..\\ \medskip\hrule\medskip\centerline{\Largedvng 102} सञ्जय उवाच ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः . आजघान रणे पार्थान्सहसेनान्समन्ततः .. 1..\\ भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः . नकुलं च त्रिभिर्बाणैः सहदेवं च सप्तभिः .. 2..\\ युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत् . धृष्टद्युम्नं ततो विद्ध्वा विननाद महाबलः .. 3..\\ तं द्वादशार्धैर्नकुलो माधवश्च त्रिभिः शरैः . धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च पञ्चभिः . युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम् .. 4..\\ द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यत . एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः .. 5..\\ तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः . तोत्त्रैरिव महानागं द्रोणं ब्राह्मणपुङ्गवम् .. 6..\\ सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः . अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः . सङ्ग्रामे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः .. 7..\\ तथैवान्ये वध्यमानाः पाण्डवेयैर्महात्मभिः . पाण्डवानभ्यवर्तन्त विविधायुधपाणयः . तथैव पाण्डवा राजन्परिवव्रुः पितामहम् .. 8..\\ स समन्तात्परिवृतो रथौघैरपराजितः . गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान् .. 9..\\ रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः . शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान् .. 10..\\ सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैः . कर्णिनालीकनाराचैश्छादयामास तद्बलम् .. 11..\\ अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैः . मुण्डतालवनानीव चकार स रथव्रजान् .. 12..\\ निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे . अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः .. 13..\\ तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः . निशम्य सर्वभूतानि समकम्पन्त भारत .. 14..\\ अमोघा ह्यपतन्बाणाः पितुस्ते भरतर्षभ . नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः .. 15..\\ हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैः . अपश्याम महाराज ह्रियमाणान्रणाजिरे .. 16..\\ चेदिकाशिकरूषाणां सहस्राणि चतुर्दश . महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः . अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः .. 17..\\ सङ्ग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम् . निमग्नाः परलोकाय स वाजिरथकुञ्जराः .. 18..\\ भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च सर्वशः . अपश्याम रथान्राजञ्शतशोऽथ सहस्रशः .. 19..\\ सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः . शरैः सुकवचैश्छिन्नैः पट्टिशैश्च विशां पते .. 20..\\ गदाभिर्मुसलैश्चैव निस्त्रिंशैश्च शिलीमुखैः . अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष .. 21..\\ बाहुभिः कार्मुकैः खड्गैः शिरोभिश्च सकुण्डलैः . तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः . चापैश्च बहुधा छिन्नैः समास्तीर्यत मेदिनी .. 22..\\ हतारोहा गजा राजन्हयाश्च हतसादिनः . परिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः .. 23..\\ यतमानाश्च ते वीरा द्रवमाणान्महारथान् . नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् .. 24..\\ महेन्द्रसमवीर्येण वध्यमाना महाचमूः . अभज्यत महाराज न च द्वौ सह धावतः .. 25..\\ आविद्धरथनागाश्वं पतितध्वजकूबरम् . अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् .. 26..\\ जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा . प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः .. 27..\\ विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः . प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत .. 28..\\ तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथकुञ्जरम् . ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा .. 29..\\ प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः . उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् .. 30..\\ अयं स कालः सम्प्राप्तः पार्थ यः काङ्क्षितस्तव . प्रहरास्मै नरव्याघ्र न चेन्मोहात्प्रमुह्यसे .. 31..\\ यत्पुरा कथितं वीर त्वया राज्ञां समागमे . विराटनगरे पार्थ सञ्जयस्य समीपतः .. 32..\\ भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् . सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे .. 33..\\ इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम . क्षत्रधर्ममनुस्मृत्य युध्यस्व भरतर्षभ .. 34..\\ इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः . अकाम इव बीभत्सुरिदं वचनमब्रवीत् .. 35..\\ अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् . दुःखानि वनवासे वा किं नु मे सुकृतं भवेत् .. 36..\\ चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव . पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् .. 37..\\ ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः . यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव .. 38..\\ ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् . दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे .. 39..\\ ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः . धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत् .. 40..\\ क्षणेन स रथस्तस्य सहयः सहसारथिः . शरवर्षेण महता न प्रज्ञायत किं चन .. 41..\\ वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सात्वतः . चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः .. 42..\\ ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् . पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः .. 43..\\ स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः . निमेषान्तरमात्रेण सज्यं चक्रे पिता तव .. 44..\\ विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम् . अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः .. 45..\\ तस्य तत्पूजयामास लाघवं शन्तनोः सुतः . साधु पार्थ महाबाहो साधु कुन्तीसुतेति च .. 46..\\ समाभाष्यैनमपरं प्रगृह्य रुचिरं धनुः . मुमोच समरे भीष्मः शरान्पार्थरथं प्रति .. 47..\\ अदर्शयद्वासुदेवो हययाने परं बलम् . मोघान्कुर्वञ्शरांस्तस्य मण्डलानि विदर्शयन् .. 48..\\ शुशुभाते नरव्याघ्रौ भीष्मपार्थौ शरक्षतौ . गोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ .. 49..\\ वासुदेवस्तु सम्प्रेक्ष्य पार्थस्य मृदुयुद्धताम् . भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि .. 50..\\ प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः . वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् .. 51..\\ युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले . नामृष्यत महाबाहुर्माधवः परवीरहा .. 52..\\ उत्सृज्य रजतप्रख्यान्हयान्पार्थस्य मारिष . क्रुद्धो नाम महायोगी प्रचस्कन्द महारथात् . अभिदुद्राव भीष्मं स भुजप्रहरणो बली .. 53..\\ प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः . दारयन्निव पद्भ्यां स जगतीं जगतीश्वरः .. 54..\\ क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः . ग्रसन्निव च चेतांसि तावकानां महाहवे .. 55..\\ दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यन्तमाहवे . हतो भीष्मो हतो भीष्म इति तत्र स्म सैनिकाः . क्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयान्नराः .. 56..\\ पीतकौशेयसंवीतो मणिश्यामो जनार्दनः . शुशुभे विद्रवन्भीष्मं विद्युन्माली यथाम्बुदः .. 57..\\ स सिंह इव मातङ्गं यूथर्षभ इवर्षभम् . अभिदुद्राव तेजस्वी विनदन्यादवर्षभः .. 58..\\ तमापतन्तं सम्प्रेक्ष्य पुण्डरीकाक्षमाहवे . असम्भ्रमं रणे भीष्मो विचकर्ष महद्धनुः . उवाच चैनं गोविन्दमसम्भ्रान्तेन चेतसा .. 59..\\ एह्येहि पुण्डरीकाक्ष देवदेव नमोऽस्तु ते . मामद्य सात्वतश्रेष्ठ पातयस्व महाहवे .. 60..\\ त्वया हि देव सङ्ग्रामे हतस्यापि ममानघ . श्रेय एव परं कृष्ण लोकेऽमुष्मिन्निहैव च . सम्भावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे .. 61..\\ अन्वगेव ततः पार्थस्तमनुद्रुत्य केशवम् . निजग्राह महाबाहुर्बाहुभ्याम्परिगृह्य वै .. 62..\\ निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः . जगाम चैनमादाय वेगेन पुरुषोत्तमः .. 63..\\ पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहा . निजघ्राह हृषीकेशं कथं चिद्दशमे पदे .. 64..\\ तत एनमुवाचार्तः क्रोधपर्याकुलेक्षणम् . निःश्वसन्तं यथा नागमर्जुनः परवीरहा .. 65..\\ निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि . यत्त्वया कथितं पूर्वं न योत्स्यामीति केशव .. 66..\\ मिथ्यावादीति लोकस्त्वां कथयिष्यति माधव . ममैष भारः सर्वो हि हनिष्यामि यतव्रतम् .. 67..\\ शपे माधव सख्येन सत्येन सुकृतेन च . अन्तं यथा गमिष्यामि शत्रूणां शत्रुकर्शन .. 68..\\ अद्यैव पश्य दुर्धर्षं पात्यमानं महाव्रतम् . तारापतिमिवापूर्णमन्तकाले यदृच्छया .. 69..\\ माधवस्तु वचः श्रुत्वा फल्गुनस्य महात्मनः . न किं चिदुक्त्वा सक्रोध आरुरोह रथं पुनः .. 70..\\ तौ रथस्थौ नरव्याघ्रौ भीष्मः शान्तनवः पुनः . ववर्ष शरवर्षेण मेघो वृष्ट्या यथाचलौ .. 71..\\ प्राणांश्चादत्त योधानां पिता देवव्रतस्तव . गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये .. 72..\\ यथा कुरूणां सैन्यानि बभञ्ज युधि पाण्डवः . तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता .. 73..\\ हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः . निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे . मध्यं गतमिवादित्यं प्रतपन्तं स्वतेजसा .. 74..\\ ते वध्यमाना भीष्मेण कालेनेव युगक्षये . वीक्षां चक्रुर्महाराज पाण्डवा भयपीडिताः .. 75..\\ त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव . पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे .. 76..\\ महारथं भारत दुष्प्रधर्षं शरौघिणं प्रतपन्तं नरेन्द्रान् . भीष्मं न शेकुः प्रतिवीक्षितुं ते शरार्चिषं सूर्यमिवातपन्तम् .. 77..\\ विमृद्नतस्तस्य तु पाण्डुसेनाम् अस्तं जगामाथ सहस्ररश्मिः . ततो बलानां श्रमकर्शितानां मनोऽवहारं प्रति सम्बभूव .. 78..\\ \medskip\hrule\medskip\centerline{\Largedvng 103} सञ्जय उवाच युध्यतामेव तेषां तु भास्करेऽस्तमुपागते . सन्ध्या समभवद्घोरा नापश्याम ततो रणम् .. 1..\\ ततो युधिष्ठिरो राजा सन्ध्यां सन्दृश्य भारत . वध्यमानं बलं चापि भीष्मेणामित्रघातिना .. 2..\\ मुक्तशस्त्रं परावृत्तं पलायनपरायणम् . भीष्मं च युधि संरब्धमनुयान्तं महारथान् .. 3..\\ सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान् . चिन्तयित्वा चिरं ध्यात्वा अवहारमरोचयत् .. 4..\\ ततोऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः . तथैव तव सैन्यानामवहारो ह्यभूत्तदा .. 5..\\ ततोऽवहारं सैन्यानां कृत्वा तत्र महारथाः . न्यविशन्त कुरुश्रेष्ठ सङ्ग्रामे क्षतविक्षताः .. 6..\\ भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः . नालभन्त तदा शान्तिं भृशं भीष्मेण पीडिताः .. 7..\\ भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयैः . पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत .. 8..\\ न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः . ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी .. 9..\\ तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह . सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन् .. 10..\\ आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः . मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः .. 11..\\ ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप . वासुदेवं समुद्वीक्ष्य वाक्यमेतदुवाच ह .. 12..\\ पश्य कृष्ण महात्मानं भीष्मं भीमपराक्रमम् . गजं नलवनानीव विमृद्नन्तं बलं मम .. 13..\\ न चैवैनं महात्मानमुत्सहामो निरीक्षितुम् . लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम् .. 14..\\ यथा घोरो महानागस्तक्षको वै विषोल्बणः . तथा भीष्मो रणे कृष्ण तीष्क्णशस्त्रः प्रतापवान् .. 15..\\ गृहीतचापः समरे विमुञ्चंश्च शिताञ्शरान् . शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट् .. 16..\\ वरुणः पाशभृद्वापि सगदो वा धनेश्वरः . न तु भीष्मः सुसङ्क्रुद्धः शक्यो जेतुं महाहवे .. 17..\\ सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे . आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे .. 18..\\ वनं यास्यामि दुर्धर्ष श्रेयो मे तत्र वै गतम् . न युद्धं रोचये कृष्ण हन्ति भीष्मो हि नः सदा .. 19..\\ यथा प्रज्वलितं वह्निं पतङ्गः समभिद्रवन् . एकतो मृत्युमभ्येति तथाहं भीष्ममीयिवान् .. 20..\\ क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी . भ्रातरश्चैव मे शूराः सायकैर्भृशपीडिताः .. 21..\\ मत्कृते भ्रातृसौहार्दाद्राज्यात्प्रभ्रंशनं गताः . परिक्लिष्टा यथा कृष्णा मत्कृते मधुसूदन .. 22..\\ जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् . जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम् .. 23..\\ यदि तेऽहमनुग्राह्यो भ्रातृभिः सह केशव . स्वधर्मस्याविरोधेन तदुदाहर केशव .. 24..\\ एतच्छ्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम् . प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम् .. 25..\\ धर्मपुत्र विषादं त्वं मा कृथाः सत्यसङ्गर . यस्य ते भ्रातरः शूरा दुर्जयाः शत्रुसूदनाः .. 26..\\ अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ . माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिवेश्वरौ .. 27..\\ मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव . त्वत्प्रयुक्तो ह्यहं राजन्किं न कुर्यां महाहवे .. 28..\\ हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम् . पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः .. 29..\\ यदि भीष्मे हते राजञ्जयं पश्यसि पाण्डव . हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम् .. 30..\\ पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे . विमुञ्चन्तं महास्त्राणि पातयिष्यामि तं रथात् .. 31..\\ यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः . मदर्था भवदर्था ये ये मदीयास्तवैव ते .. 32..\\ तव भ्राता मम सखा सम्बन्धी शिष्य एव च . मांसान्युत्कृत्य वै दद्यामर्जुनार्थे महीपते .. 33..\\ एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत् . एष नः समयस्तात तारयेम परस्परम् . स मां नियुङ्क्ष्व राजेन्द्र यावद्द्वीपो भवाम्यहम् .. 34..\\ प्रतिज्ञातमुपप्लव्ये यत्तत्पार्थेन पूर्वतः . घातयिष्यामि गाङ्गेयमित्युलूकस्य संनिधौ .. 35..\\ परिरक्ष्यं च मम तद्वचः पार्थस्य धीमतः . अनुज्ञातं तु पार्थेन मया कार्यं न संशयः .. 36..\\ अथ वा फल्गुनस्यैष भारः परिमितो रणे . निहनिष्यति सङ्ग्रामे भीष्मं परपुरञ्जयम् .. 37..\\ अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः . त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः . निहन्यादर्जुनः सङ्ख्ये किमु भीष्मं नराधिप .. 38..\\ विपरीतो महावीर्यो गतसत्त्वोऽल्पजीवितः . भीष्मः शान्तनवो नूनं कर्तव्यं नावबुध्यते .. 39..\\ युधिष्ठिर उवाच एवमेतन्महाबाहो यथा वदसि माधव . सर्वे ह्येते न पर्याप्तास्तव वेगनिवारणे .. 40..\\ नियतं समवाप्स्यामि सर्वमेव यथेप्सितम् . यस्य मे पुरुषव्याघ्र भवान्नाथो महाबलः .. 41..\\ सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर . त्वया नाथेन गोविन्द किमु भीष्मं महाहवे .. 42..\\ न तु त्वामनृतं कर्तुमुत्सहे स्वार्थगौरवात् . अयुध्यमानः साहाय्यं यथोक्तं कुरु माधव .. 43..\\ समयस्तु कृतः कश्चिद्भीष्मेण मम माधव . मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथं चन . दुर्योधनार्थे योत्स्यामि सत्यमेतदिति प्रभो .. 44..\\ स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव . तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः . भवता सहिताः सर्वे पृच्छामो मधुसूदन .. 45..\\ तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम् . रुचिते तव वार्ष्णेय मन्त्रं पृच्छाम कौरवम् .. 46..\\ स वक्ष्यति हितं वाक्यं तथ्यं चैव जनार्दन . यथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे .. 47..\\ स नो जयस्य दाता च मन्त्रस्य च धृतव्रतः . बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम् .. 48..\\ तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव . पितुः पितरमिष्टं वै धिगस्तु क्षत्रजीविकाम् .. 49..\\ सञ्जय उवाच ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम् . रोचते मे महाबाहो सततं तव भाषितम् .. 50..\\ देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत् . गम्यतां स वधोपायं प्रष्टुं सागरगासुतः . वक्तुमर्हति सत्यं स त्वया पृष्टो विशेषतः .. 51..\\ ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम् . प्रणम्य शिरसा चैनं मन्त्रं पृच्छाम माधव . स नो दास्यति यं मन्त्रं तेन योत्स्यामहे परान् .. 52..\\ एवं संमन्त्र्य वै वीराः पाण्डवाः पाण्डुपूर्वज . जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् . विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति .. 53..\\ प्रविश्य च तदा भीष्मं शिरोभिः प्रतिपेदिरे . पूजयन्तो महाराज पाण्डवा भरतर्षभ . प्रणम्य शिरसा चैनं भीष्मं शरणमन्वयुः .. 54..\\ तानुवाच महाबाहुर्भीष्मः कुरुपितामहः . स्वागतं तव वार्ष्णेय स्वागतं ते धनञ्जय . स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा .. 55..\\ किं कार्यं वः करोम्यद्य युष्मत्प्रीतिविवर्धनम् . सर्वात्मना च कर्तास्मि यद्यपि स्यात्सुदुष्करम् .. 56..\\ तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनः पुनः . उवाच वाक्यं दीनात्मा धर्मपुत्रो युधिष्ठिरः .. 57..\\ कथं जयेम धर्मज्ञ कथं राज्यं लभेमहि . प्रजानां सङ्क्षयो न स्यात्कथं तन्मे वदाभिभो .. 58..\\ भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः . भवन्तं समरे राजन्विषहेम कथं वयम् .. 59..\\ न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह . मण्डलेनैव धनुषा सदा दृश्योऽसि संयुगे .. 60..\\ नाददानम्सन्दधानं विकर्षन्तं धनुर्न च . पश्यामस्त्वा महाबाहो रथे सूर्यमिव स्थितम् .. 61..\\ नराश्वरथनागानां हन्तारं परवीरहन् . क इवोत्सहते हन्तुं त्वां पुमान्भरतर्षभ .. 62..\\ वर्षता शरवर्षाणि महान्ति पुरुषोत्तम . क्षयं नीता हि पृतना भवता महती मम .. 63..\\ यथा युधि जयेयं त्वां यथा राज्यं भवेन्मम . भवेत्सैन्यस्य वा शान्तिस्तन्मे ब्रूहि पितामह .. 64..\\ ततोऽब्रवीच्छान्तनवः पाण्डवान्पाण्डुपूर्वज . न कथं चन कौन्तेय मयि जीवति संयुगे . युष्मासु दृश्यते वृद्धिः सत्यमेतद्ब्रवीमि वः .. 65..\\ निर्जिते मयि युद्धे तु ध्रुवं जेष्यथ कौरवान् . क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम् . अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् .. 66..\\ एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् . हते मयि हतं सर्वं तस्मादेवं विधीयताम् .. 67..\\ युधिष्ठिर उवाच ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि . भवन्तं समरे क्रुद्धं दण्डपाणिमिवान्तकम् .. 68..\\ शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा . न भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः .. 69..\\ भीष्म उवाच सत्यमेतन्महाबाहो यथा वदसि पाण्डव . नाहं शक्यो रणे जेतुं सेन्द्रैरपि सुरासुरैः .. 70..\\ आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः . न्यस्तशस्त्रं तु मां राजन्हन्युर्युधि महारथाः .. 71..\\ निष्किप्तशस्त्रे पतिते विमुक्तकवचध्वजे . द्रवमाणे च भीते च तवास्मीति च वादिनि .. 72..\\ स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रके . अप्रसूते च दुष्प्रेक्ष्ये न युद्धं रोचते मम .. 73..\\ इमं च शृणु मे पार्थ सङ्कल्पं पूर्वचिन्तितम् . अमङ्गल्यध्वजं दृष्ट्वा न युध्येयं कथं चन .. 74..\\ य एष द्रौपदो राजंस्तव सैन्ये महारथः . शिखण्डी समराकाङ्क्षी शूरश्च समितिञ्जयः .. 75..\\ यथाभवच्च स्त्री पूर्वं पश्चात्पुंस्त्वमुपागतः . जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम् .. 76..\\ अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम् . मामेव विशिखैस्तूर्णमभिद्रवतु दंशितः .. 77..\\ अमङ्गल्यध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः . न प्रहर्तुमभीप्सामि गृहीतेषुं कथं चन .. 78..\\ तदन्तरं समासाद्य पाण्डवो मां धनञ्जयः . शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ .. 79..\\ न तं पश्यामि लोकेषु यो मां हन्यात्समुद्यतम् . ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनञ्जयात् .. 80..\\ एष तस्मात्पुरोधाय कं चिदन्यं ममाग्रतः . मां पातयतु बीभत्सुरेवं ते विजयो भवेत् .. 81..\\ एतत्कुरुष्व कौन्तेय यथोक्तं वचनं मम . ततो जेष्यसि सङ्ग्रामे धार्तराष्ट्रान्समागतान् .. 82..\\ सञ्जय उवाच तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति . अभिवाद्य महात्मानं भीष्मं कुरुपितामहम् .. 83..\\ तथोक्तवति गाङ्गेये परलोकाय दीक्षिते . अर्जुनो दुःखसन्तप्तः सव्रीडमिदमब्रवीत् .. 84..\\ गुरुणा कुलवृद्धेन कृतप्रज्ञेन धीमता . पितामहेन सङ्ग्रामे कथं योत्स्यामि माधव .. 85..\\ क्रीडता हि मया बाल्ये वासुदेव महामनाः . पांसुरूषितगात्रेण महात्मा परुषीकृतः .. 86..\\ यस्याहमधिरुह्याङ्कं बालः किल गदाग्रज . तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः .. 87..\\ नाहं तातस्तव पितुस्तातोऽस्मि तव भारत . इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया .. 88..\\ कामं वध्यतु मे सैन्यं नाहं योत्स्ये महात्मना . जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे .. 89..\\ श्रीकृष्ण उवाच प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे . क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि .. 90..\\ पातयैनं रथात्पार्थ वज्राहतमिव द्रुमम् . नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति .. 91..\\ दिष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते . हन्ता भीष्मस्य पूर्वेन्द्र इति तन्न तदन्यथा .. 92..\\ न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम् . त्वदन्यः शक्नुयाद्धन्तुमपि वज्रधरः स्वयम् .. 93..\\ जहि भीष्मं महाबाहो शृणु चेदं वचो मम . यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः .. 94..\\ ज्यायांसमपि चेच्छक्र गुणैरपि समन्वितम् . आततायिनमामन्त्र्य हन्याद्घातकमागतम् .. 95..\\ शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनञ्जय . योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः .. 96..\\ अर्जुन उवाच शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् . दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते .. 97..\\ ते वयं प्रमुखे तस्य स्थापयित्वा शिखण्डिनम् . गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः .. 98..\\ अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः . शिखण्ड्यपि युधां श्रेष्ठो भीष्ममेवाभियास्यतु .. 99..\\ श्रुतं ते कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् . कन्या ह्येषा पुरा जाता पुरुषः समपद्यत .. 100..\\ सञ्जय उवाच इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः . शयनानि यथास्वानि भेजिरे पुरुषर्षभाः .. 101..\\ \medskip\hrule\medskip\centerline{\Largedvng 104} ध्र् कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे . पाण्डवाश्च तथा भीष्मं तन्ममाचक्ष्व सञ्जय .. 1..\\ s ततः प्रभाते विमले सूर्यस्योदयनं प्रति . वाद्यमानासु भेरीषु मृदङ्गेष्वानकेषु च .. 2..\\ ध्मायत्सु दधि वर्णेषु जलजेषु समन्ततः . शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि .. 3..\\ कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम् . शिखण्डी सर्वसैन्यानामग्र आसीद्विशां पते .. 4..\\ चक्ररक्षौ ततस्तस्य भिमसेन धनञ्जयौ . पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् .. 5..\\ सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः . धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः .. 6..\\ ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः . प्रययौ सिंहनादेन नादयन्भरतर्षभ .. 7..\\ विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृतः . द्रुपदश्च महाराज ततः पश्चादुपाद्रवत् .. 8..\\ केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान् . जघनं पालयामास पाण्डुसैन्यस्य भारत .. 9..\\ एवं व्यूह्य महत्सैन्यं पाण्डवास्तव वाहिनीम् . अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा जीवितमात्मनः .. 10..\\ तथैव कुरवो राजन्भीष्मं कृत्वा महाबलम् . अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति .. 11..\\ पुत्रैस्तव दुराधर्षै रक्षितः सुमहाबलैः . ततो द्रोणो महेष्वासः पुत्रश्चास्य महारथः .. 12..\\ भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः . कृपश्च कृप वर्मा च भगदत्तमनुव्रतौ .. 13..\\ काम्बोजराजो बलवांस्ततः पश्चात्सुदक्षिणः . मागधश्च जयत्सेनः सौबलश्च बृहद्बलः .. 14..\\ तथेतेरे महेष्वासाः सुशर्मप्रमुखा नृपाः . जघनं पालयामासुस्तव सैन्यस्य भारत .. 15..\\ दिवसे दिवसे प्राप्ते भीष्मः शान्तनवो युधि . आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् .. 16..\\ ततः प्रववृते युद्धं तव तेषां च भारत . अन्योन्यं निघ्नतां राजन्यमराष्ट्र विवर्धनम् .. 17..\\ अर्जुन प्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् . भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान् .. 18..\\ तत्र भारत भीमेन पीडितास्तावकाः शरैः . रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा .. 19..\\ नकुलः सहदेवश्च सात्यकिश्च महारथः . तव सैन्यं समासाद्य पीडयामासुरोजसा .. 20..\\ ते वध्यमानाः समरे तावका भरतर्षभ . नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम् .. 21..\\ ततस्तु तावकं सैन्यं वध्यमानं समन्ततः . सम्प्राद्रवद्दिशो राजन्काल्यमानं महारथैः .. 22..\\ त्रातारं नाध्यगच्छन्त तावका भरतर्षभ . वध्यमानाः शितैराणैः पाण्डवैः सह सृञ्जयैः .. 23..\\ ध्र् पीड्यमानं बलं पार्थैर्दृष्ट्वा भीष्मः पराक्रमी . यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व सञ्जय .. 24..\\ कथं वा पाण्डवान्युद्धे प्रत्युद्यातः परन्तपः . विनिघ्नन्सोमकान्वीरांस्तन्ममाचक्ष्व सञ्जय .. 25..\\ s आचक्षे ते महाराज यदकार्षीत्पितामहः . पीडिते तव पुत्रस्य सैन्ये पाण्डव सृञ्जयैः .. 26..\\ प्रहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज . अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् .. 27..\\ तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् . नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः .. 28..\\ स पाण्डवान्महेष्वासः पाञ्चालांश्च स सृञ्जयान् . अभ्यद्रवत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः .. 29..\\ स पाण्डवानां प्रवरान्पञ्च राजन्महारथान् . आत्तशस्त्रान्रणे यत्तान्वारयामास सायकैः . नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा .. 30..\\ निजघ्ने समरे क्रुद्धो हस्त्यश्वममितं बहु . रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभः .. 31..\\ सादिनश्चाश्वपृष्ठेभ्यः पदातींश्च समागतान् . गजारोहान्गजेभ्यश्च परेषां विदधद्भयम् .. 32..\\ तमेकं समरे भीष्मं त्वरमाणं महारथम् . पाण्डवाः समवर्तन्त वज्रपाणिमिवासुराः .. 33..\\ शक्राशनिसमस्पर्शान्विमुञ्चन्निशिकाञ्शरान् . दिक्ष्वदृश्यत सर्वासु घोरं सन्धरयन्वपुः .. 34..\\ मण्डलीकृतमेवास्य नित्यं धनुरदृश्यत . सङ्ग्रामे युध्यमानस्य शक्रचापनिभं महत् .. 35..\\ तद्दृष्ट्वा समरे कर्म तव पुत्रा विशां पते . विस्मयं परमं प्राप्ताः पितामहमपूजयन् .. 36..\\ पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव . युध्यमानं रणे शूरं विप्रचीतिमिवामराः . न चैनं वारयामासुर्व्यात्ताननमिवान्तकम् .. 37..\\ दशमेऽहनि सम्प्राप्ते रथानीकं शिखण्डिनः . अदहन्निशितैर्बाणैः कृष्ण वर्त्मेव काननम् .. 38..\\ तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे . आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् .. 39..\\ स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् . अनिच्छन्नपि सङ्क्रुद्धः प्रहसन्निदमब्रवीत् .. 40..\\ काममभ्यासवा मा वा न त्वां योत्स्ये कथं चन . यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी .. 41..\\ तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्छितः . उवाच भीष्मं समरे सृक्किणी परिलेहिहन् .. 42..\\ जानामि त्वां महाबाहो क्षत्रियाणां क्षयं करम् . मया श्रुतं च ते युद्धं जामदग्न्येन वै सह .. 43..\\ दिव्यश्च ते प्रभावोऽयं स मया बहुशः श्रुतः . जानन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह .. 44..\\ पाण्डवानां प्रियं कुर्वन्नात्मनश् च नरोत्तम . अद्य त्वा योधयिष्यामि रणे पुरुषसत्तम .. 45..\\ ध्रुवं च त्वा हनिष्यामि शपे सत्येन तेऽग्रतः . एतच्छ्रुत्वा वचो मह्यं यत्क्षमं तत्समाचर .. 46..\\ काममभ्यासवा मा वा न मे जीवन्विमोक्ष्यसे . सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिञ्जय .. 47..\\ एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः . अविध्यत रणे राजन्प्रणुन्नं वाक्यसायकैः .. 48..\\ तस्य तद्वचनं श्रुत्वा सव्यसाची परन्तपः . कालोऽयमिति सञ्चिन्त्य शिखण्डिनमचोदयत् .. 49..\\ अहं त्वामनुयास्यामि परान्विद्रावयञ्शरैः . अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् .. 50..\\ न हि ते संयुगे पीडां शक्तः कर्तुं महाबलः . तस्मादद्य महाबाहो वीर भीष्ममभिद्रव .. 51..\\ अहत्वा समरे भीष्मं यदि यास्यसि मारिष . अवहास्योऽस्य लोकस्य भविष्यसि मया सह .. 52..\\ नावहास्या यथा वीर भवेम परमाहवे . तथा कुरु रणे यत्नं साधयस्व पितामहम् .. 53..\\ अहं ते रक्षणं युद्धे करिष्यामि परन्तप . वारयन्रथिनः सर्वान्साधयस्व पितामहम् .. 54..\\ द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम् . चित्रसेनं विकर्णं च सैन्धवं च जयद्रथम् .. 55..\\ विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम् . भगदत्तं तथा शूरं मागधं च महारथम् .. 56..\\ सौमदत्तिं रणे शूरमार्श्यशृङ्गिं च राक्षसम् . त्रिगर्तराजं च रणे सह सर्वैर्महारथैः . अहमावारयिष्यामि वेलेव मकराकयम् .. 57..\\ कुरूंश्च सहितान्सर्वान्ये चैषां सैनिकाः स्थिताः . निवारयिष्यामि रणे साधयस्व पितामहम् .. 58..\\ \medskip\hrule\medskip\centerline{\Largedvng 105} ध्र् कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम् . पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम् .. 1..\\ केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधम् . त्वरमाणास्त्वरा काले जिगीषन्तो महारथाः .. 2..\\ कथं शान्तनवो भीष्मः स तस्मिन्दमशेऽहनि . अयुध्यत महावीर्यः पाण्डवैः सह सृञ्जयैः .. 3..\\ न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिनम् . कच्चिन्न रथभङ्गोऽस्य धनुर्वाशीर्यतास्यतः .. 4..\\ s नाशीर्यत धनुस्तस्य रथभङ्गो नचाप्यभूत् . युध्यमानस्य सङ्ग्रामे भीष्मस्य भरतर्षभ . निघ्नतः समरे शत्रूञ्शरैः संनतपर्वभिः .. 5..\\ अनेकशतसाहस्रास्तावकानां महारथाः . रथदन्ति गणा राजन्हयाश्चैव सुसज्जिताः . अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम् .. 6..\\ यथाप्रतिज्ञं कौरव्य स चापि समितिञ्जयः . पार्थानामकरोद्भीष्मः सततं समितिक्षयम् .. 7..\\ युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः . पाञ्चालाः पाण्डवैः सार्धं सर्व एवाभ्यवारयन् .. 8..\\ दशमेऽहनि सम्प्राप्ते तताप रिपुवाहिनीम् . कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः .. 9..\\ न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज . अशक्नुवन्रणे जेतुं पाशहस्तमिवान्तकम् .. 10..\\ अथोपायान्महाराज सव्यसाची परन्तपः . त्रासयन्रथिनः सर्वान्बीभत्सुरपराजितः .. 11..\\ सिन्हवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः . शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे .. 12..\\ तस्य शब्देन वित्रस्तास्तावका भरतर्षभ . सिंहस्येव मृगा राजन्व्यद्रवन्त महाभयात् .. 13..\\ जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् . दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः .. 14..\\ एष पाण्डुरुतस्तात श्वेताश्वः कृष्णसारथिः . दहते मामकान्सर्वान्कृष्ण वर्त्मेव काननम् .. 15..\\ पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः . पाण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे .. 16..\\ यथा पशुगणानालः सङ्कालयति कानने . तथेदं मामकं सैन्यं काल्यते शत्रुतापन .. 17..\\ धनञ्जय शरैर्भग्नं द्रवमाणमितस्ततः . भीमो ह्येष दुराधर्षो विद्रावयति मे बलम् .. 18..\\ सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ . अभिमन्युश्च विक्रान्तो वाहिनीं दहते मम .. 19..\\ धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः . व्यद्रावयेतां सहसा सैन्यं मम महाबलौ .. 20..\\ वध्यमानस्य सैन्यस्य सर्वैरेतैर्महाबलैः . नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत .. 21..\\ ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रम . पर्याप्तश्च भवान्क्षिप्रं पीडितानां गतिर्भव .. 22..\\ एवमुक्तो महाराज पिता देवव्रतस्तव . चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः . तव सन्धरयन्पुत्रमब्रवीच्छन्तनोः सुतः .. 23..\\ दुर्योधन विजानीहि स्थिरो भव विशां पते . पूर्वकालं तव मया प्रतिज्ञातं महाबल .. 24..\\ हत्वा दशसहस्राणि क्षत्रियाणां महात्मनाम् . सङ्ग्रामाद्व्यपयातव्यमेतत्कर्म ममाह्निकम् . इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ .. 25..\\ अद्य चापि महत्कर्म प्रकरिष्ये महाहवे . अहं वा निहतः शिष्ये हनिष्ये वाद्य पाण्डवान् .. 26..\\ अद्य ते पुरुषव्याघ्र प्रतिमोक्ष्ये ऋणं महत् . भर्तृपिण्ड कृतं राजन्निहतः पृतना मुखे .. 27..\\ इत्युक्त्वा भरतश्रेष्ठः क्षत्रियान्प्रतपञ्शरैः . आससाद दुराधर्षः पाण्डवानामनीकिनीम् .. 28..\\ अनीकमध्ये तिष्ठन्तं गाङ्गेयं भरतर्षभ . आशीविषमिव क्रुद्धं पाण्डवाः पर्यवारयन् .. 29..\\ दशमेऽहनि तस्मिंस्तु दर्शयञ्शक्तिमात्मनः . राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन .. 30..\\ पञ्चालानां च ये श्रेष्ठा राजपुत्रा महाबलाः . तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः .. 31..\\ हत्वा दशसहस्राणि कुञ्जराणां तरस्विनाम् . सारोहणां महाराज हयानां चायुतं पुनः .. 32..\\ पूर्णे शतसहस्रे द्वे पदातीनां नरोत्तमः . प्रजज्वाल रणे भीष्मो विधूम इव पावकः .. 33..\\ न चैनं पाण्डवेयानां के चिच्छेकुर्निरीक्षितुम् . उत्तरं मार्गमास्थाय तपन्तमिव भास्करम् .. 34..\\ ते पाण्डवेयाः संरब्धा महेष्वासेन पीडिताः . वधायाभ्यद्रवन्भीष्मं सृञ्जयाश्च महारथाः .. 35..\\ स युध्यमानो बहुभिर्भीष्मः शान्तनवस्तदा . अवकीर्णो महाबाहुः शैलो मेघैरिवासितैः .. 36..\\ पुत्रास्तु तव गाङ्गेयं समन्तात्पर्यवारयन् . महत्या सेनया सार्धं ततो युद्धमवर्तत .. 37..\\ \medskip\hrule\medskip\centerline{\Largedvng 106} s अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् . शिखण्डिनमथोवाच समभ्येहि पितामहम् .. 1..\\ न चापि भीस्त्वया कार्या भीष्मादद्य कथं चन . अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात् .. 2..\\ एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ . अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् .. 3..\\ धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः . हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् .. 4..\\ विराटद्रुपदौ वृद्धौ कुन्तिभोजश्च दंशितः . अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः .. 5..\\ नकुलः सहदेवश्च धर्मराजश्च वीर्यवान् . तथेतराणि सैन्यानि सर्वाण्येव विशां पते . समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् .. 6..\\ प्रत्युद्ययुस्तावकाश्च समेतास्तान्महारथान् . यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु .. 7..\\ चित्रसेनो महाराज चेकितानं समभ्ययात् . भीष्म प्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा .. 8..\\ धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागमम् . त्वरमाणो रणे यत्तं कृतवर्मा न्यवारयत् .. 9..\\ भीमसेनं सुसङ्क्रुद्धं गाङ्गेयस्य वधैषिणम् . त्वरमाणो महाराज सौमदत्तिर्न्यवारयत् .. 10..\\ तथैव नकुलं वीरं किरन्तं सायकान्बहून् . विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम् .. 11..\\ सहदेवं तथा यान्तं यत्तं भीष्मरथं प्रति . वारयामास सङ्क्रुद्धः कृपः शारद्वतो युधि .. 12..\\ राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम् . भीष्मस्य निधनं प्रेप्सुं दुर्मुखोऽभ्यद्रवद्बली .. 13..\\ सात्यकिं समरे क्रुद्धमार्श्यशृङ्गिरवारयत् . अभिमन्युं महाराज यान्तं भीष्मरथं प्रति . सुदक्षिणो महाराज काम्बोजः प्रत्यवारयत् .. 14..\\ विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ . अश्वत्थामा ततः क्रुद्धो वारयामास भारत .. 15..\\ तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम् . भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत् .. 16..\\ अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् . भीष्म प्रेप्सुं महाराज तापयन्तं दिशो दश . दुःशासनो महेष्वासो वारयामास संयुगे .. 17..\\ अन्ये च तावका योधाः पाण्डवानां महारथान् . भीष्मायाभिमुखं यातान्वारयामासुराहवे .. 18..\\ धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशत पुनः पुनः . अभिद्रवत संरब्धा भीष्ममेकं महाबलम् .. 19..\\ एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः . अभिद्रवत मा भैष्ट भीष्मो न प्राप्स्यते हि वः .. 20..\\ अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः . किमु भीष्मो रणे वीरा गतसत्त्वोऽल्पजीवितः .. 21..\\ इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः . अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति .. 22..\\ आगच्छतस्तान्समरे वार्योघान्प्रबलानिव . न्यवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः .. 23..\\ दुःशासनो महाराज भयं त्यक्त्वा महारथः . भीष्मस्य जीविताकाङ्क्षी धनञ्जयमुपाद्रवत् .. 24..\\ तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति . अभ्यद्रवन्त सङ्ग्रामे तव पुत्रान्महारथान् .. 25..\\ तत्राद्भुतमपश्याम चित्ररूपं विशां पते . दुःशासन रथं प्राप्तो यत्पार्थो नात्यवर्तत .. 26..\\ यथा वारयते वेला क्षुभितं वै महार्णवम् . तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत् .. 27..\\ उभौ हि रथिनां श्रेष्ठावुभौ भारत दुर्जयौ . उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत .. 28..\\ तौ तथा जातसंरम्भावन्योन्यवधकाङ्क्षिणौ . समीयतुर्महासङ्ख्ये मय शक्रौ यथा पुरा .. 29..\\ दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः . वासुदेवं च विंशत्या ताडयामास संयुगे .. 30..\\ ततोऽर्जुनो शतेनाजौ नाराचानां समार्पयत् . ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे .. 31..\\ दुःशासनस्ततः क्रुद्धः पार्थं विव्याध पञ्चभिः . ललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः .. 32..\\ ललटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवोत्तमः . यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः .. 33..\\ सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना . व्यराजत रणे पार्थः किंशुकः पुष्पवानिव .. 34..\\ दुःशासनं ततः क्रुद्धः पीडयामास पाण्डवः . पर्वणीव सुसङ्क्रुद्धो राहुरुग्रो निशाकरम् .. 35..\\ पीड्यमानो बलवता पुत्रस्तव विशां पते . विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः .. 36..\\ तस्य पार्थो धनुश्छित्त्वा त्वरमाणः पराक्रमी . आजघान ततः पश्चात्पुत्रं ते नवभिः शरैः .. 37..\\ सोऽन्यत्कार्मुकमादाय भीष्मस्य प्रमुखे स्थितः . अर्जुनं पञ्चविंशत्या बाह्वोरुरसि चार्पयत् .. 38..\\ तस्य क्रुद्धो महाराज पाण्डवः शत्रुकर्शनः . अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून् .. 39..\\ अप्राप्तानेव तान्बाणांश् चिच्छेद तनयस्तव . यतमानस्य पार्थस्य तदद्भुतमिवाभवत् . पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव .. 40..\\ ततः क्रुद्धो रणे पार्थः शरान्सन्धाय कार्मुके . प्रेषयामास समरे स्वर्णपुङ्खाञ्शिलाशितान् .. 41..\\ न्यमज्जंस्ते महाराज तस्य काये महात्मनः . यथा हंसा महाराज तडागं प्राप्य भारत .. 42..\\ पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना . हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाश्रयत् . अगाधे मज्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा .. 43..\\ प्रतिलभ्य ततः सञ्ज्ञां पुत्रस्तव विशां पते . अवारयत्ततः शूरो भूय एव पराक्रमी .. 44..\\ शरैः सुनिशितैः पार्थं यथा वृत्रः पुरन्दरम् . निर्बिभेद महावीर्यो विव्यथे नैव चार्जुनात् .. 45..\\ \medskip\hrule\medskip\centerline{\Largedvng 107} s सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा . आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे .. 1..\\ माधवस्तु सुसङ्क्रुद्धो राक्षसं नवभिः शरैः . आजघान रणे राजन्प्रहसन्निव भारत .. 2..\\ तथैव राक्षसो राजन्माधवं निशितैः शरैः . अर्दयामास राजेन्द्र सङ्क्रुद्धः शिनिपुङ्गवम् .. 3..\\ शैनेयः शरसङ्घं तु प्रेषयामास संयुगे . राक्षसाय सुसङ्क्रुद्धो माधवः परि वीरहा .. 4..\\ ततो रक्षो महाबाहुं सात्यक्तिं सत्यविक्रमम् . विव्याध विशिखैर्तीक्ष्णैः सिंहनादं ननाद च .. 5..\\ माधवस्तु भृशं विद्धो राक्षसेन रणे तदा . धैर्यमालम्ब्य तेजस्वी जहास च ननाद च .. 6..\\ भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः . ताडयामास समरे तोत्त्रैरिव महागजम् .. 7..\\ विहाय राक्षसं युद्धे शैनेयो रथिनां वरः . प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः .. 8..\\ तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः . चिच्छेद शितधारेण भल्लेन हृतहस्तवत् .. 9..\\ अथान्यद्धनुरादाय वेगवत्परवीरहा . भगदत्तं रणे क्रुद्धो विव्याध निशितैः शरैः .. 10..\\ सोऽतिविद्धो महेष्वासः सृक्किणी संलिहन्मुहुः . शक्तिं कनकवैडूर्य भूषितामायसी दृढाम् . यमदण्डोपमां घोरां प्राहिणोत्सात्यकाय वै .. 11..\\ तामापतन्तां सहसा तस्य बाहोर्बलेरिताम् . सात्यकिः समरे राजंस्त्रिधा चिच्छेद सायकैः . सा पपात तदा भूमौ महोल्केव हतप्रभा .. 12..\\ शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते . महता रथवंशेन वारयामास माधवम् .. 13..\\ तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम् . दुर्योधनो भृशं हृष्टो भ्रातॄन्सर्वानुवाच ह .. 14..\\ तथा कुरुत कौरव्या यथा वः सात्यको युधि . न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात् . अस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् .. 15..\\ तत्तथेति वचस्तस्य परिगृह्य महारथाः . शैनेयं योधयामासुर्भीष्मस्य प्रमुखे तदा .. 16..\\ अभिमन्युं तदायान्तं भीष्मायाभ्युद्यतं मृधे . काम्बोजराजो बलवान्वारयामास संयुगे .. 17..\\ आर्जुनिर्नृपतिं विद्ध्वा शैरः संनतपर्वभिः . पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृपम् .. 18..\\ सुदक्षिणस्तु समरे कार्ष्णिं विव्याध पञ्चभिः . सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् .. 19..\\ तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे . यदभ्यधावद्गाङ्गेयं शिखण्डी शत्रुतापनः .. 20..\\ विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम् . भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ .. 21..\\ अश्वत्थामा ततः क्रुद्धः समायाद्रथसत्तमः . ततः प्रववृते युद्धं तव तेषां च भारत .. 22..\\ विराटो दशभिर्भल्लैराजघान परन्तप . यतमानं महेष्वासं द्रौणिमाहवशोभिनम् .. 23..\\ द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तथा . गुरुपुत्रं समासाद्य भीष्मस्य पुरतः स्थितम् .. 24..\\ अश्वत्थामा ततस्तौ तु विव्याध दशभिः शरैः . विराटद्रुपदौ वृद्धौ भीष्मं प्रति समुद्यतौ .. 25..\\ तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत् . यद्द्रौणेः सायकान्घोरान्प्रत्यवारयतां युधि .. 26..\\ सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात् . यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् .. 27..\\ कृपश्च समरे राजन्माद्रीपुत्रं महारथम् . आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः .. 28..\\ तस्य माद्री सुतश्चापं द्विधा चिच्छेद सायकैः . अथैनं चिन्न धन्वानं विव्याध नवभिः शरैः .. 29..\\ सोऽन्यत्कार्मुकमादाय समरे भारसाधनम् . माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः . आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम् .. 30..\\ तथैव पाण्डवो राजञ्शारद्वतममर्षणम् . आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया . तयोर्युद्धं समभवद्घोररूपं भयावहम् .. 31..\\ नकुलं तु रणे क्रुद्धं विकर्णः शत्रुतापनः . विव्याध सायकैः षष्ट्या रक्षन्भीष्मस्य जीवितम् .. 32..\\ नकुलोऽपि भृशं विद्धस्तव पुत्रेण धन्विना . विकर्णं सप्त सप्तत्या निर्बिभेद शिलीमुखैः .. 33..\\ तत्र तौ नरशार्दूलौ गोष्ठे गोवृषभाविव . अन्योन्यं जघ्नतुर्वीरौ गोष्ठे गोवृषभाविव .. 34..\\ घटोत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम् . दुर्मुखः समरे प्रायाद्भीष्महेतोः पराक्रमी .. 35..\\ हैडिम्बस्तु ततो राजन्दुर्मुखं शत्रुतापनम् . आजघानोरसि क्रुद्धो नवत्या निशितैः शरैः .. 36..\\ भीमसेन सुतं चापि दुर्मुखः सुमुखैः शरैः . षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि .. 37..\\ धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाङ्क्षिणम् . हार्दिक्यो वारयामास रक्षन्भीष्मस्य जीवितम् .. 38..\\ वार्ष्णेयः पार्षतं शूरं विद्ध्वा पञ्चभिरायसैः . पुनः पञ्चाशता तूर्णमाजघान स्तनान्तरे .. 39..\\ तथैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः . विव्याध निशितैस्तीक्ष्णैः कङ्कपत्र परिच्छदैः .. 40..\\ तयोः समभवद्युद्धं भीष्महेतोर्महारणे . अन्योन्यातिशयैर्युक्तं यथा वृत्र महेन्द्रयोः .. 41..\\ भीमसेनमथायान्तं भीष्मं प्रति महाबलम् . भूरिश्रवाभ्ययात्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् .. 42..\\ सौमदत्तिरथो भीममाजघान स्तनान्तरे . नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे .. 43..\\ उरःस्थेन बभौ तेन भीमसेनः प्रतापवान् . स्कन्द शक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम .. 44..\\ तौ शरान्सूर्यसङ्काशान्कर्मार परिमार्जितान् . अन्योन्यस्य रणे क्रुद्धौ चिक्षिपाते मुहुर्मुहुः .. 45..\\ भीमो भीष्म वधाकान्ष्की सौमदत्तिं महारथम् . तथा भीष्म जये गृध्नुः सौमदत्तिश्च पाण्डवम् . कृतप्रतिकृते यत्तौ योधयामासतू रणे .. 46..\\ युधिष्ठिरं महाराज महत्या सेनया वृतम् . भीष्मायाभिमुखं यान्तं भारद्वाजो न्यवारयत् .. 47..\\ द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम् . श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष .. 48..\\ सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे . द्रोणेन वारिता यत्ता न चचाल पदात्पदम् .. 49..\\ चेकितानं रणे क्रुद्धं भीष्मं प्रति जनेश्वर . चित्रसेनस्तव सुतः क्रुद्ध रूपमवारयत् .. 50..\\ भीष्महेतोः पराक्रान्तश्चित्रसेनो महारथः . चेकितानं परं शक्त्या योधयामास भारत .. 51..\\ तथैव चेकितानोऽपि चित्रसेनमयोधयत् . तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे .. 52..\\ अर्जुनो वार्यमाणस्तु बहुशस्तनयेन ते . विमुखीकृत्य पुत्रं ते तव सेनां ममर्द ह .. 53..\\ दुःशासनोऽपि परया शक्त्या पार्थमवारयत् . कथं भीष्मं परो हन्यादिति निश्चित्य भारत .. 54..\\ सा वध्यमाना समरे पुत्रस्य तव वाहिनी . लोड्यते रथिभिः श्रेष्ठैस्तत्र तत्रैव भारत .. 55..\\ \medskip\hrule\medskip\centerline{\Largedvng 108} s अथ वीरो महेष्वासो मत्तवारणविक्रमः . समादाय महच्चापं मत्तवारणवारणम् .. 1..\\ विधुन्वानो धनुःश्रेष्ठं द्रावयाणो महारथान् . पृतनां पाण्डवेयानां पातयानो महारथः .. 2..\\ निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् . प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत .. 3..\\ अयं स दिवसस्तात यत्र पार्थो महारथः . जिघांसुः समरे भीष्मं परं यत्नं करिष्यति .. 4..\\ उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव मे . योगमस्ताणि गच्छन्ति क्रूरे मे वर्तते मतिः .. 5..\\ दिक्षु शान्तासु घोराणि व्याहरन्ति मृगद्विजाः . नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति .. 6..\\ नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः . रसते व्यथते भूमिरनुष्टनति वाहनम् .. 7..\\ कङ्का गृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः . शिवाश्चाशिव निर्घोषा वेदयन्त्यो महद्भयम् .. 8..\\ पपात महती चोक्ला मध्येनादित्य मण्डलात् . स कबन्धश्च परिघो भानुमावृत्य तिष्ठति .. 9..\\ परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत् . वेदयानो भयं घोरं राज्ञां देहावकर्तनम् .. 10..\\ देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः . कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च .. 11..\\ अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं निशाकरम् . अवाक्षिराश्च भगवानुदतिष्ठत चन्द्रमाः .. 12..\\ वपूंषि च नरेन्द्राणां विगतानीव लक्षये . धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशितः .. 13..\\ सेनयोरुभयोश्चैव समन्ताच्छ्रूयते महान् . पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्वनः .. 14..\\ ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे . अपास्यान्यान्रणे योधानभ्यस्यति पितामहम् .. 15..\\ हृष्यन्ति रोमकूपानि सीदतीव च मे मनः . चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् .. 16..\\ तं चैव निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम् . पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः .. 17..\\ अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् . स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान् .. 18..\\ अमङ्गल्यध्वजश्चैव याज्ञसेनिर्महारथः . न चामङ्गल केतोः स प्रहरेदापगा सुतः .. 19..\\ एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् . अद्यैव तु रणे पार्थः कुरुवृद्धमुपाद्रवत् .. 20..\\ युधिष्ठिरस्य च क्रोधो भीष्मार्जुनसमागमः . मम चास्त्राभिसंरम्भः प्रजानामशुभं ध्रुवम् .. 21..\\ मनस्वी बलवाञ्शूरः कृतास्त्रो दृढविक्रमः . दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः .. 22..\\ अजेयः समरे चैव देवैरपि स वासवैः . बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः .. 23..\\ विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः . तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रतम् .. 24..\\ पश्य चैतन्महाबाहो वैशसं समुपस्थितम् . हेमचित्राणि शूराणां महान्ति च शुभानि च .. 25..\\ कवचान्यवदीर्यन्ते शरैः संनतपर्वभिः . छिद्यन्ते च ध्वजाग्राणि तोमराणि धनूंषि च .. 26..\\ प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः . वैजयन्त्यश्च नागानां सङ्क्रुद्धेन किरीटिना .. 27..\\ नायं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः . याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च .. 28..\\ हयनागरथावर्तां महाघोरां सुदुस्तराम् . रथेन सङ्ग्रामनदीं तरत्येष कपिध्वजः .. 29..\\ ब्रह्मण्यता दमो दानं तपश्च चरितं महत् . इहैव दृश्यते राज्ञो भ्राता यस्य धनञ्जयः .. 30..\\ भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ . वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः .. 31..\\ तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः . तपो दग्धशरीरस्य कोपो दहति भारतान् .. 32..\\ एष सन्दृश्यते पार्थो वासुदेव व्यपाश्रयः . दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः .. 33..\\ एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना . महोर्मिनद्धं सुमहत्तिमिनेव नदी मुखम् .. 34..\\ हाहा किल किला शब्दाः श्रूयन्ते च चमूमुखे . याहि पाञ्चाल दायादमहं यास्ये युधिष्ठिरम् .. 35..\\ दुर्लभं ह्यन्तरं राज्ञो व्यूहस्यामित तेजसः . समुद्रकुक्षिपतिमं सर्वतोऽतिरथैः स्थितैः .. 36..\\ सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ . परिरक्षन्ति राजानं यमौ च मनुजेश्वरम् .. 37..\\ उपेन्द्र सदृशः श्यामो महाशाल इवोद्गतः . एष गच्छत्यनीकानि द्वितीय इव फल्गुनः .. 38..\\ उत्तमास्त्राणि चादत्स्व गृहीत्वान्यन्महद्धनुः . पार्श्वतो याहि राजानं युध्यस्व च वृकोदरम् .. 39..\\ को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः . क्षत्रधर्मं पुरस्कृत्य ततस्त्वा विनियुज्महे .. 40..\\ एष चापि रणे भीष्मो दहते वै महाचमूम् . युद्धे सुसदृशस्तात यमस्य वरुणस्य च .. 41..\\ \medskip\hrule\medskip\centerline{\Largedvng 109} s भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः . विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः .. 1..\\ चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा . दशैते तावका योधा भीमसेनमयोधयन् .. 2..\\ महत्या सेनया युक्ता नानादेशसमुत्थया . भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः .. 3..\\ शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत् . कृतवर्मा त्रिभिर्बाणैः कृपश्च नवभिः शरैः .. 4..\\ चित्रसेनो विकर्णश्च भगदत्तश्च मारिष . दशभिर्दशभिर्भल्लैर्भीमसेनमताडयन् .. 5..\\ सैन्धवश्च त्रिभिर्बाणैर्जत्रु देशेऽभ्यतादयत् . विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः . दुर्मर्षणश्च विंशत्या पाण्डवं निशितैः शरैः .. 6..\\ स तान्सर्वान्महाराज भ्राजमानान्पृथक्पृथक् . प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् . विव्याध बहुभिर्बाणैर्भीमसेनो महाबलः .. 7..\\ शल्यं पञ्चाशता विद्ध्वा कृतवर्माणमष्टभिः . कृपस्य स शरं चापं मध्ये चिच्छेद भारत . अथैनं छिन्नधन्वानं पुनर्विव्याध पञ्चभिः .. 8..\\ विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताटयत् . दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः .. 9..\\ विकर्णं दशभिर्बाणैः पञ्चभिश् च जयद्रथम् . विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः .. 10..\\ अथान्यद्धनुरादाय गौतमो रथिनां वरः . भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः .. 11..\\ स विद्धो बहुभिर्बाणैस्तोत्त्रैरिव महाद्विपः . ततः क्रुद्धो महाबाहुर्भीमसेनः प्रतापवान् . गौतमं ताडयामास शरैर्बहुभिराहवे .. 12..\\ सैन्धवस्य तथाश्वांश्च सारथिं च त्रिभिः शरैः . प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः .. 13..\\ हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः . शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे .. 14..\\ तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद भारत . भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः .. 15..\\ स छिन्नधन्वा विरथो हताश्वो हतसारथिः . चित्रसेनरथं राजन्नारुरोह त्वरान्वितः .. 16..\\ अत्यद्भुतं रणे कर्मकृतवांस्तत्र पाण्डवः . महारथाञ्शरैर्विद्ध्वा वारयित्वा महारथः . विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः .. 17..\\ नातीव ममृषे शल्यो भीमसेनस्य विक्रमम् . स सन्धाय शरांस्तीक्ष्णान्कर्मार परिमार्जितान् . भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत् .. 18..\\ कृपश्च कृतवर्मा च भगदत्तश्च मारिष . विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे .. 19..\\ दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान् . भीमं ते विव्यधुस्तूर्णं शल्य हेतोररिन्दमाः .. 20..\\ स तु तान्प्रतिविव्याध पञ्चभिः पञ्चभिः शरैः . शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः .. 21..\\ तं शल्यो नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः . सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि .. 22..\\ विशोकं वीक्ष्य निर्भिन्नं भीमसेनः प्रतापवान् . मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् .. 23..\\ तथेतरान्महेष्वासांस्त्रिभिर्त्रिभिरजिह्मगैः . ताडयामास समरे सिंहवच्च ननाद च .. 24..\\ ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम् . त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन् .. 25..\\ तोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे . पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः .. 26..\\ शल्यं च नवभिर्बाणैर्भृशं विद्ध्वा महायशाः . प्राग्ज्योतिषं शतेनाजौ राजन्विव्याध वै दृढम् .. 27..\\ ततस्तु स शरं चापं सात्वतस्य महात्मनः . क्षुरप्रेण सुतीक्ष्णेन चिच्छेद हृतहस्तवत् .. 28..\\ अथान्यद्धनुरादाय कृतवर्मा वृकोदरम् . आजघान भ्रुवोर्मध्ये नाराचेन परन्तप .. 29..\\ भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः . भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः .. 30..\\ द्वाभ्यां द्वाभ्यां च विव्याध गौतमप्रभृतीन्रथान् . ते तु तं समरे राजन्विव्यधुर्निशितैः शरैः .. 31..\\ स तथा पीड्यमानोऽपि सर्वतस्तैर्महारथैः . मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः .. 32..\\ ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्शरान् . प्रेषयामासुरव्यग्राः शतशोऽथ सहस्रशः .. 33..\\ तस्य शक्तिं महावेगं भगदत्तो महारथः . चिक्षेप समरे वीरः स्वर्णदण्डां महाधनाम् .. 34..\\ तोमरं सैन्धवो राजा पट्टिषं च महाभुवः . शतघ्नीं च कृपो राजञ्शरं शल्यश्च संयुगे .. 35..\\ अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान् . भीमसेनं समुद्दिश्य प्रेषयामासुरोजसा .. 36..\\ तोमरं स द्विधा चक्रे क्षुरप्रेणानिलात्मजः . पट्टिशं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत् .. 37..\\ स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः . मद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः .. 38..\\ शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे . तथेतराञ्शरान्घोराञ्शरैः संनतपर्वभिः .. 39..\\ भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत् . तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत् .. 40..\\ ततो धनञ्जयस्तत्र वर्तमाने महारणे . जगाम स रथेनाजौ भीमं दृष्ट्वा महारथम् . निघ्नन्तं समरे शत्रून्योधयानं च सायकैः .. 41..\\ तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ . नाशशंसुर्जयं तत्र तावकाः पुरुषर्षभ .. 42..\\ अथार्जुनो रणे भीष्मं योधयन्वै महारथम् . भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम् .. 43..\\ आससाद रणे योधांस्तावकान्दश भारत . ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः . बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया .. 44..\\ ततो दुर्योधनो राजा सुशर्माणमचोदयत् . अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः .. 45..\\ सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः . जहि पाण्डुसुतावेतौ धनञ्जय वृकोदरौ .. 46..\\ तच्छ्रुत्वा शासनं तस्य त्रिगर्तः प्रस्थलाधिपः . अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ .. 47..\\ रथैरनेकसाहस्रैः परिवव्रे समन्ततः . ततः प्रववृते युद्धमर्जुनस्य परैः सह .. 48..\\ \medskip\hrule\medskip\centerline{\Largedvng 110} s अर्जुनस्तु रणे शल्यं यतमानं महारथम् . छादयामास समरे शरैः संनतपर्वभिः .. 1..\\ सुशर्माणं कृपं चैव त्रिभिस्त्रिभिरविध्यत . प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम् .. 2..\\ चित्रसेनं विकर्णं च कृतवर्माणमेव च . दुर्मर्षणं च राजेन्द्र आवन्त्यौ च महारथौ .. 3..\\ एकैकं त्रिभिरानर्छत्कङ्कबर्हिण वाजितैः . शरैरतिरथो युद्धे पीडयन्वाहिनीं तव .. 4..\\ जयद्रथो रणे पार्थं भित्त्वा भारत सायकैः . भीमं विव्याध तरसा चित्रसेन रथे स्थितः .. 5..\\ शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः . विव्यधाते महाबाहुं बहुधा मर्मभेदिभिः .. 6..\\ चित्रसेनादयश्चैव पुत्रास्तव विशां पते . पञ्चभिः पञ्चभिस्तूर्णं संयुगे निशितैः शरैः . आजघ्नुरर्जुनं सङ्ख्ये भीमसेनं च मारिष .. 7..\\ तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ . अपीडयेतां समरे त्रिगर्तानां महद्बलम् .. 8..\\ सुशर्मापि रणे पार्थं विद्ध्वा बहुभिरायसैः . ननाद बलवन्नादं नादयन्वै नभस्तलम् .. 9..\\ अन्ये च रथिनः शूरा भीमसेनधनञ्जयौ . विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः .. 10..\\ तेषां तु रथिनां मध्ये कौन्तेयौ रथिनां वरौ . क्रीडमानौ रथोदारौ चित्ररूपौ व्यरोचताम् . आमिषेप्सू गवां मध्ये सिंहाविव बलोत्कटौ .. 11..\\ छित्त्वा धनूंषि वीराणां शरांश्च बहुधा रणे . पातयामासतुर्वीरौ शिरांसि शतशो नृणाम् .. 12..\\ रथाश्च बहवो भग्ना हयाश्च शतशो हताः . गजाश्च स गजारोहाः पेतुरुर्व्यां महामृधे .. 13..\\ रथिनः सादिनश्चैव तत्र तत्र निसूदिताः . दृश्यन्ते बहुधा राजन्वेष्टमानाः समन्ततः .. 14..\\ हतैर्गजपदात्योघैर्वाजिभिश्च निसूदितैः . रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी .. 15..\\ छत्रैश्च बहुधा छिन्नैर्ध्वजैश्च विनिपातितैः . अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत .. 16..\\ केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा . उष्णीषैरपविद्धैश्च चामरव्यजनैरपि .. 17..\\ तत्र तत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः . ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी .. 18..\\ तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम् . शरैः संवार्य तान्वीरान्निजघान बलं तव .. 19..\\ पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनसमागमम् . गाङ्गेयस्य रथाभ्याशमुपजग्मे महाभये .. 20..\\ कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः . विन्दानुविन्दावावन्त्यावाजग्मुः संयुगं तदा .. 21..\\ ततो भीमो महेष्वासः फल्गुनश्च महारथः . कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे .. 22..\\ ततो बर्हिणवाजानामयुतान्यर्बुदानि च . धनञ्जयरथे तूर्णं पातयन्ति स्म संयुगे .. 23..\\ ततस्ताञ्शरजालेन संनिवार्य महारथान् . पार्थः समन्तात्समरे प्रेषयामास मृत्यवे .. 24..\\ शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः . आजघानोरसि क्रुद्धो भल्लैः संनतपर्वभिः .. 25..\\ तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः . अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि .. 26..\\ अथान्यद्धनुरादाय समरे भर साधनम् . मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः .. 27..\\ त्रिभिः शरैर्महाराज वासुदेवं च पञ्चभिः . भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत् .. 28..\\ ततो द्रोणो महाराज मागधश्च महारथः . दुर्योधन समादिष्टौ तं देशमुपजग्मतुः .. 29..\\ यत्र पार्थो महाराज भीमसेनश्च पाण्डवः . कौरव्यस्य महासेनां जघ्नतुस्तौ महारथौ .. 30..\\ जयत्सेनस्तु समरे भीमं भीमायुधं युवा . विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ .. 31..\\ तं भीमो दशभिर्विद्ध्वा पुनर्विव्याध सप्तभिः . सारथिं चास्य भल्लेन रथनीडादपाहरत् .. 32..\\ उद्भ्रान्तैस्तुरगैः सोऽत द्रवमाणैः समन्ततः . मागधोऽपहृतो राजा सर्वसैन्यस्य पश्यतः .. 33..\\ द्रोणस्तु विवरं लब्ध्वा भीमसेनं शिलीमुखैः . विव्याध बाणैः सुशितैः पञ्चषष्ट्या तमायसैः .. 34..\\ तं भीमः समरश्लाघी गुरुं पितृसमं रणे . विव्याध नवभिर्भल्लैस्तथा षष्ट्या च भारत .. 35..\\ अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः . व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथानिलः .. 36..\\ ततो भीष्मश्च राजा च सौबलश्च बृहद्बलः . अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनधनञ्जयौ .. 37..\\ तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः . अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम् .. 38..\\ शिखण्डी तु समासाद्य भारतानां पितामहम् . अभ्यद्रवत संहृष्टो भयं त्यक्त्वा यतव्रतम् .. 39..\\ युधिष्ठिर मुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् . अयोधयन्रणे भीष्मं संहता सह सृञ्जयैः .. 40..\\ तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम् . शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे .. 41..\\ ततः प्रववृते युद्धं कौरवाणां भयावहम् . तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति .. 42..\\ तावकानां रणे भीष्मो ग्लह आसीद्विशां पते . तत्र हि द्यूतमायातं विजयायेतराय वा .. 43..\\ धृष्टद्युम्नो महाराज सर्वसैन्यान्यचोदयत् . अभिद्रवत गाङ्गेयं मा भैष्ट नरसत्तमाः .. 44..\\ सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी . भीष्ममेवाभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे .. 45..\\ भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् . आपतन्तीं महाराज वेलामिव महोदधिः .. 46..\\ \medskip\hrule\medskip\centerline{\Largedvng 111} धृतराष्ट्र उवाच कथं शान्तनवो भीष्मो दशमेऽहनि सञ्जय . अयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः .. 1..\\ कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन् . आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः .. 2..\\ सञ्जय उवाच कुरवः पाण्डवैः सार्धं यथायुध्यन्त भारत . यथा च तदभूद्युद्धं तत्ते वक्ष्यामि शृण्वतः .. 3..\\ प्रेषिताः परलोकाय परमास्त्रैः किरीटिना . अहन्यहनि सम्प्राप्तास्तावकानां रथव्रजाः .. 4..\\ यथाप्रतिज्ञं कौरव्यः स चापि समितिञ्जयः . पार्थानामकरोद्भीष्मः सततं समितिक्षयम् .. 5..\\ कुरुभिः सहितं भीष्मं युध्यमानं महारथम् . अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः .. 6..\\ दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे . अवर्तत महारौद्रः सततं समितिक्षयः .. 7..\\ तस्मिन्नयुतशो राजन्भूयश्च स परन्तपः . भीष्मः शान्तनवो योधाञ्जघान परमास्त्रवित् .. 8..\\ येषामज्ञातकल्पानि नामगोत्राणि पार्थिव . ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः .. 9..\\ दशाहानि ततस्तप्त्वा भीष्मः पाण्डववाहिनीम् . निरविद्यत धर्मात्मा जीवितेन परन्तपः .. 10..\\ स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिमुखं रणे . न हन्यां मानवश्रेष्ठान्सङ्ग्रामेऽभिमुखानिति .. 11..\\ चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव . अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत् .. 12..\\ युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद . शृणु मे वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः .. 13..\\ निर्विण्णोऽस्मि भृशं तात देहेनानेन भारत . घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे .. 14..\\ तस्मात्पार्थं पुरोधाय पाञ्चालान्सृञ्जयांस्तथा . मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम् .. 15..\\ तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः . भीष्मं प्रतिययौ यत्तः सङ्ग्रामे सह सृञ्जयैः .. 16..\\ धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः . श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम् .. 17..\\ अभिद्रवत युध्यध्वं भीष्मं जयत संयुगे . रक्षिताः सत्यसन्धेन जिष्णुना रिपुजिष्णुना .. 18..\\ अयं चापि महेष्वासः पार्षतो वाहिनीपतिः . भीमसेनश्च समरे पालयिष्यति वो ध्रुवम् .. 19..\\ न वै भीष्माद्भयं किं चित्कर्तव्यं युधि सृञ्जयाः . ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् .. 20..\\ तथा तु समयं कृत्वा दशमेऽहनि पाण्डवाः . ब्रह्मलोकपरा भूत्वा सञ्जग्मुः क्रोधमूर्छिताः .. 21..\\ शिखण्डिनं पुरस्कृत्य पाण्डवं च धनञ्जयम् . भीष्मस्य पातने यत्नं परमं ते समास्थिताः .. 22..\\ ततस्तव सुतादिष्टा नानाजनपदेश्वराः . द्रोणेन सहपुत्रेण सहसेना महाबलाः .. 23..\\ दुःशासनश्च बलवान्सह सर्वैः सहोदरैः . भीष्मं समरमध्यस्थं पालयां चक्रिरे तदा .. 24..\\ ततस्तु तावकाः शूराः पुरस्कृत्य यतव्रतम् . शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे .. 25..\\ चेदिभिश्च सपाञ्चालैः सहितो वानरध्वजः . ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम् .. 26..\\ द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम् . युधामन्युः सहामात्यं दुर्योधनमयोधयत् .. 27..\\ विराटस्तु सहानीकः सहसेनं जयद्रथम् . वृद्धक्षत्रस्य दायादमाससाद परन्तपः .. 28..\\ मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः . भीमसेनाभिगुप्तश्च नागानीकमुपाद्रवत् .. 29..\\ अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम् . द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोमकैः .. 30..\\ कर्णिकारध्वजं चापि सिंहकेतुररिन्दमः . प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः .. 31..\\ शिखण्डिनं च पुत्रास्ते पाण्डवं च धनञ्जयम् . राजभिः समरे सार्धमभिपेतुर्जिघांसवः .. 32..\\ तस्मिन्नतिमहाभीमे सेनयोर्वै पराक्रमे . सम्प्रधावत्स्वनीकेषु मेदिनी समकम्पत .. 33..\\ तान्यनीकान्यनीकेषु समसज्जन्त भारत . तावकानां परेषां च दृष्ट्वा शान्तनवं रणे .. 34..\\ ततस्तेषां प्रयततामन्योन्यमभिधावताम् . प्रादुरासीन्महाञ्शब्दो दिक्षु सर्वासु भारत .. 35..\\ शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः . सिंहनादैश्च सैन्यानां दारुणः समपद्यत .. 36..\\ सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा . वीराङ्गदकिरीटेषु निष्प्रभा समपद्यत .. 37..\\ रजोमेघाश्च सञ्जज्ञुः शस्त्रविद्युद्भिरावृताः . धनुषां चैव निर्घोषो दारुणः समपद्यत .. 38..\\ बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः . रथगोषश्च सञ्जग्मुः सेनयोरुभयोरपि .. 39..\\ प्रासशक्त्यृष्टिसङ्घैश्च बाणौघैश्च समाकुलम् . निष्प्रकाशमिवाकाशं सेनयोः समपद्यत .. 40..\\ अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे . कुञ्जराः कुञ्जराञ्जघ्नुः पदातींश्च पदातयः .. 41..\\ तदासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह . भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा .. 42..\\ तयोः समागमो घोरो बभूव युधि भारत . अन्योन्यस्य वधार्थाय जिगीषूणां रणाजिरे .. 43..\\ \medskip\hrule\medskip\centerline{\Largedvng 112} s अभिमन्युर्महाराज तव पुत्रमयोधयत् . महत्या सेनया युक्तो भीष्महेतोः पराक्रमी .. 1..\\ दुर्योधनो रणे कार्ष्णिं नवभिर्नव पर्वभिः . आजघान रणे क्रुद्धः पुनश्चैनं त्रिभिः शरैः .. 2..\\ तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्घोरामिव स्वसाम् . प्रेषयामास सङ्क्रुद्धो दुर्योधन रथं प्रति .. 3..\\ तामापतन्तीं सहसा घोररूपां विशां पते . द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः .. 4..\\ तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः . दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् .. 5..\\ पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे . दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम् .. 6..\\ तद्युद्धमभवद्घोरं चित्ररूपं च भारत . ईक्षितृप्रीतिजननं सर्वपार्थिवपूजितम् .. 7..\\ भीष्मस्य निधनार्थाय पार्थस्य विजयाय च . युयुधाते रणे वीरौ सौभद्र कुरुपुङ्गवौ .. 8..\\ सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुङ्गवः . आजघानोरसि क्रुद्धो नाराचेन परन्तपः .. 9..\\ शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत . अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः .. 10..\\ अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः . त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् .. 11..\\ सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्वतः . द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः .. 12..\\ पौरवो धृष्टकेतुं च शरैरासाद्य संयुगे . बहुधा दारयां चक्रे महेष्वासं महारथम् .. 13..\\ तथैव पौरवं युद्धे धृष्टकेतुर्महारथः . त्रिंशता निशितैर्बाणैर्विव्याध सुमहाबलः .. 14..\\ पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः . ननाद बलवन्नादं विव्याध दशभिः शरैः .. 15..\\ सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैः . आजघान महाराज त्रिसप्तत्या शिलीमुखैः .. 16..\\ तौ तु तत्र महेष्वासौ महामात्रौ महारथौ . महता शरवर्षेण परस्परमवर्षताम् .. 17..\\ अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत . विरथावसियुद्धाय सङ्गतौ तौ महारथौ .. 18..\\ आर्षभे चर्मणी चित्रे शतचन्द्र परिष्कृते . तारका शतचित्रौ च निस्त्रिंशौ सुमहाप्रभौ .. 19..\\ प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ . वाशिता सङ्गमे यत्तौ सिंहाविव महावने .. 20..\\ मण्डलानि विचित्राणि गतप्रत्यागतानि च . चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् .. 21..\\ पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना . ताडयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् .. 22..\\ चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् . आजघान शिताग्रेण जत्रु देशे महासिना .. 23..\\ तावन्योन्यं महाराज समासाद्य महाहवे . अन्योन्यवेगाभिहतौ निपेततुररिन्दमौ .. 24..\\ ततः स्वरथमारोप्य पौरवं तनयस्तव . जयत्सेनो रथे राजन्नपोवाह रणाजिरात् .. 25..\\ धृष्टकेतुं च समरे माद्रीपुत्रः परन्तपः . अपोवाह रणे राजन्सहदेवः प्रतापवान् .. 26..\\ चित्रसेनः सुशर्माणं विद्ध्वा नवभिराशुगैः . पुनर्विव्याध तं षष्ट्या पुनश्च नवभिः शरैः .. 27..\\ सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशां पते . दशभिर्दशभिश्चैव विव्याध निशितैः शरैः .. 28..\\ चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वणाम् . आजघान रणे क्रुद्धः स च तं प्रत्यविध्यत . भीष्मस्य समरे राजन्यशो मानं च वर्धयन् .. 29..\\ सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् . आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः . पुनर्विव्याध विंशत्या शरैः संनतपर्वभिः .. 30..\\ बृहद्बलं च सौभद्रो विद्ध्वा नवभिरायसैः . नाकम्पयत सङ्ग्रामे विव्याध च पुनः पुनः .. 31..\\ कौसल्यस्य पुनश्चापि धनुश्चिच्छेद फाल्गुणिः . आजघान शरैश्चैव त्रिंशता कङ्कपत्रिभिः .. 32..\\ सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः . फाल्गुणिं समरे क्रुद्धो विव्याधबहुभिः शरैः .. 33..\\ तयोर्युद्धं समभवद्भीष्महेतोः परन्तप . संरब्धयोर्महाराज समरे चित्रयोधिनोः . यथा देवासुरे युद्धे मय वासवयोरभूत् .. 34..\\ भीमसेनो गजानीकं योधयन्बह्वशोभत . यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान् .. 35..\\ ते वध्यमाना भीमेन मातङ्गा गिरिसंनिभाः . निपेतुरुर्व्यां सहिता नादयन्तो वसुन्धराम् .. 36..\\ गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः . विरेजुर्वसुधां प्राप्य विकीर्णा इव पर्वतः .. 37..\\ युधिष्ठिरो महेष्वासो मद्रराजानमाहवे . महत्या सेनया गुप्तं पीडयामास सङ्गतः .. 38..\\ मद्रेश्वरश्च समरे धर्मपुत्रं महारथम् . पीडयामास संरब्धो भीष्महेतोः पराक्रमी .. 39..\\ विराटं सैन्धवो राजा विद्ध्वा संनतपर्वभिः . नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरर्दयत् .. 40..\\ विराटश्च महाराज सैन्धवं वाहिनीमुखे . त्रिंशता निशितैर्बाणैराजघान स्तनान्तरे .. 41..\\ चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुध ध्वजौ . रेजतुश्चित्ररूपौ तौ सङ्ग्रामे मत्स्यसैन्धवौ .. 42..\\ द्रोणः पाञ्चाल पुत्रेण समागम्य महारणे . महासमुदयं चक्रे शरैः संनतपर्वभिः .. 43..\\ ततो द्रोणो महाराज पार्षतस्य महद्धनुः . छित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत .. 44..\\ सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहा . द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान् .. 45..\\ ताञ्शराञ्शरसङ्घैस्तु संनिवार्य महारथः . द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान् .. 46..\\ तस्य क्रुद्धो महाराज पार्षतः परवीरहा . द्रोणाय चिक्षेप गदां यमदण्डोपमं रणे .. 47..\\ तामापतन्तीं सहसा हेमपट्ट विभूषिताम् . शरैः पञ्चाशता द्रोणो वारयामास संयुगे .. 48..\\ सा छिन्ना बहुधा राजन्द्रोण चापच्युतैः शरैः . चूर्णीकृता विशीर्यन्ती पपात वसुधातले .. 49..\\ गदां विनिहतां दृष्ट्वा पार्षतः शत्रुसूदनः . द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम् .. 50..\\ तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत . पार्षतं च महेष्वासं पीडयामास संयुगे .. 51..\\ एवमेतन्महद्युद्धं द्रोण पार्षतयोरभूत् . भीष्मं प्रति महाराज घोररूपां भयानकम् .. 52..\\ अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैः . अभ्यद्रवत संयत्तं वने मत्तमिव द्विपम् .. 53..\\ प्रत्युद्ययौ च तं पार्थं भगदत्तः प्रतापवान् . त्रिधा भिन्नेन नागेन मदान्धेन महाबलः .. 54..\\ तमापतन्तं सहसा महेन्द्र गजसंनिभम् . परं यत्नं समास्थाय बीभत्सुः प्रत्यपद्यत .. 55..\\ ततो गजगतो राजा भगदत्तः प्रतापवान् . अर्जुनं शरवर्षेण वारयामास संयुगे .. 56..\\ अर्जुनस्तु रणे नागमायान्तं रजतोपमम् . विमलैरायसैस्तीक्ष्णैरविध्यत महारणे .. 57..\\ शिखण्डिनं च कौन्तेयो याहि याहीत्यचोदयत् . भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत् .. 58..\\ प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज . प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति .. 59..\\ ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम् . शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत .. 60..\\ ततस्ते तावकाः शूराः पाण्डवं रभसं रणे . सर्वेऽभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत् .. 61..\\ नानाविधान्यनीकानि पुत्राणां ते जनाधिप . अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः .. 62..\\ शिखण्डी तु समासाद्य भरतानां पितामहम् . इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत् .. 63..\\ सोमकांश्च रणे भीष्मो जघ्ने पार्थ पदानुगान् . न्यवारयत सैन्यं च पाण्डवानां महारथः .. 64..\\ रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः . शरसङ्घ महाज्वालः क्षत्रियान्समरेऽदहत् .. 65..\\ यथा हि सुमहानग्निः कक्षे चरति सानिलः . तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन् .. 66..\\ सुवर्णपुङ्खैरिषुभिः शितैः संनतपर्वभिः . नादयन्स दिशो भीष्मः प्रदिशश्च महायशाः .. 67..\\ पातयन्रथिनो राजन्गजांश्च सह सादिभिः . मुण्डतालवनानीव चकार स रथव्रजान् .. 68..\\ निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे . चकार स तदा भीष्मः सर्वशस्त्रभृतां वरः .. 69..\\ तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः . निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः .. 70..\\ अमोघा ह्यपतन्बाणाः पितुस्ते मनुजेश्वर . नासज्जन्त शरीरेषु भीष्मचापच्युताः शराः .. 71..\\ निर्मनुष्यान्रथान्राजन्सुयुक्ताञ्जवनैर्हयैः . वातायमानान्पश्याम ह्रियमाणान्विशां पते .. 72..\\ चेदिकाशिकरूषाणां सहस्राणि चतुर्दश . महारथाः समाख्याताः कुलु पुत्रास्तनुत्यजः .. 73..\\ अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः . सङ्ग्रामे भीष्ममासाद्य स वाजिरथकुञ्जराः . जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम् .. 74..\\ न तत्रासीन्महाराज सोमकानां महारथः . यः सम्प्राप्य रणे भीष्मं जीविते स्म मनो दधे .. 75..\\ तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति . नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् .. 76..\\ न कश्चिदेनं समरे प्रत्युद्याति महारथः . ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् . शिखण्डिनं च समरे पाञ्चाल्यममितौजसम् .. 77..\\ शिखण्डी तु रणे भीष्ममासाद्य भरतर्षभ . दशभिर्दशभिर्बाणैराजघान महाहवे .. 78..\\ शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा . अवैक्षत कटाक्षेण निर्दहन्निव भारत .. 79..\\ स्त्रीत्वं तत्संस्मरन्राजन्सर्वलोकस्य पश्यतः . न जघान रणे भीष्मः स च तं नावबुद्धवान् .. 80..\\ अर्जुनस्तु महाराज शिखण्डिनमभाषत . अभित्वरस्व त्वरितो जहि चैनं पितामहम् .. 81..\\ किं ते विवक्षया वीर जहि भीष्मं महारथम् . न ह्यन्यमनुपश्यामि कं चिद्यौधिष्ठिरे बले .. 82..\\ यः शक्तः समरे भीष्मं योधयेत पितामहम् . ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते .. 83..\\ एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ . शनैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत् .. 84..\\ अचिन्तयित्वा तान्बाणान्पिता देवव्रतस्तव . अर्जुनं समरे क्रुद्धं वारयामास सायकैः .. 85..\\ तथैव च चमूं सर्वां पाण्डवानां महारथः . अप्रैषीत्समरे तीक्ष्णैः परलोकाय मारिष .. 86..\\ तथैव पाण्डवा राजन्सैन्येन महता वृताः . भीष्मं प्रच्छादयामासुर्मेघा इव दिवाकरम् .. 87..\\ स समन्तात्परिवृतो भारतो भरतर्षभ . निर्ददाह रणे शूरान्वनं वह्निरिव ज्वलन् .. 88..\\ तताद्भुतमपश्याम तव पुत्रस्य पौरुषम् . अयोधयत यत्पार्थं जुगोप च यतव्रतम् .. 89..\\ कर्मणा तेन समरे तव पुत्रस्य धन्विनः . दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः .. 90..\\ यदेकः समरे पार्थान्सानुगान्समयोधयत् . न चैनं पाण्डवा युद्धे वायरामासुरुल्बणम् .. 91..\\ दुःशासनेन समरे रथिनो विरथी कृताः . सादिनश्च महाराज दन्तिनश्च महाबलाः .. 92..\\ विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्धरणीतले . शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः .. 93..\\ यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणः . तथा जज्वाल पुत्रस्ते पाण्डवान्वै विनिर्दहन् .. 94..\\ तं भारत महामात्रं पाण्डवानां महारथः . जेतुं नोत्सहते कश्चिन्नाप्युद्यातुं कथं चन . ऋते महेन्द्र तनयं श्वेताश्वं कृष्णसारथिम् .. 95..\\ स हि तं समरे राजन्विजित्य विजयोऽर्जुनः . भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः .. 96..\\ विजितस्तव पुत्रोऽपि भीष्म बाहुव्यपाश्रयः . पुनः पुनः समाश्वस्य प्रायुध्यत रणोत्कटः . अर्जुनं च रणे राजन्योधयन्स व्यराजत .. 97..\\ शिखण्डी तु रणे राजन्विव्याधैव पितामहम् . शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः .. 98..\\ न च तेऽस्य रुजं चक्रुः पितुस्तव जनेश्वर . स्मयमानश्च गाङ्गेयस्तान्बाणाञ्जगृहे तदा .. 99..\\ उष्णार्थो हि नरो यद्वज्जलधाराः पतीच्छति . तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः .. 100..\\ तं क्षत्रिया महाराज ददृशुर्घोरमाहवे . भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम् .. 101..\\ ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष . अभिद्रवत सङ्ग्रामे फल्गुनं सर्वतो रथैः .. 102..\\ भीष्मो वः समरे सर्वान्पलयिष्यति धर्मवित् . ते भयं सुमहत्त्वक्त्वा पाण्डवान्प्रतियुध्यत .. 103..\\ एष तालेन दीप्तेन भीष्मस्तिष्ठति पालयन् . सर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च .. 104..\\ त्रिदशापि समुद्युक्ता नालं भीष्मं समासितुम् . किमु पार्था महात्मानं मर्त्यभूतास्तथाबलाः . तस्माद्द्रवत हे योधाः फल्गुनं प्राप्य संयुगे .. 105..\\ अहमद्य रणे यत्तो योधयिष्यामि फल्गुनम् . सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपाः .. 106..\\ तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः . अर्जुनं प्रति संयत्ता बलवन्ति महारथाः .. 107..\\ ते विदेहाः कलिङ्गाश्च दाशेरक गणैः सह . अभिपेतुर्निषादाश्च सौवीराश्च महारणे .. 108..\\ बाह्लिका दरदाश्चैव प्राच्योदीच्याश्च मालवाः . अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः .. 109..\\ शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह . अभिपेतू रणे पार्थं पतङ्गा इव पावकम् .. 110..\\ स तान्सर्वान्सहानीकान्महाराज महारथान् . दिव्यान्यस्त्राणि सञ्चिन्त्य प्रसन्धाय धनञ्जयः .. 111..\\ स तैरस्त्रैर्महावेगैर्ददाहाशु महाबलः . शरप्रतापैर्बीभत्सुः पतङ्गानिव पावकः .. 112..\\ तस्य बाणसहस्राणि सृजतो दृढधन्विनः . दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत .. 113..\\ ते शरार्ता महाराज विप्रकीर्णरथध्वजाः . नाब्यवर्तन्त राजानः सहिता वानरध्वजम् .. 114..\\ स ध्वजा रथिनः पेतुर्हयारोहा हयैः सह . गजाः सह गजारोहैः किरीटिशरताडिताः .. 115..\\ ततोऽर्जुन भुजोत्सृष्टैरावृतासीद्वसुन्धरा . विद्रवद्भिश्च बहुधा बलै राज्ञां समन्ततः .. 116..\\ अथ पार्थो महाबाहुर्द्रावयित्वा वरूथिनीम् . दुःशासनाय समरे प्रेषयामास सायकान् .. 117..\\ ते तु भित्त्वा तव सुतं दुःषासनमयोमुखाः . धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः . हयांश्चास्य ततो जघ्ने सारथिं चन्यपातयत् .. 118..\\ विविंशतिं च विंशत्या विरथं कृतवान्प्रभो . आजघान भृशं चैव पञ्चभिर्नतपर्वभिः .. 119..\\ कृपं शल्यं विकर्णं च विद्ध्वा बहुभिरायसैः . चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः .. 120..\\ एवं ते विरथाः पञ्च कृपः शल्यश्च मारिष . दुःशासनो विकर्णश्च तथैव च विविंशतिः . सम्प्राद्रवन्त समरे निर्जिताः सव्यसाचिना .. 121..\\ पूर्वाह्णे तु तथा राजन्पराजित्य महारथान् . प्रजज्वाल रणे पार्थो विधूम इव पावकः .. 122..\\ तथैव शरवर्षेण भास्करो रश्मिवानिव . अन्यानपि महाराज पातयामास पार्थिवान् .. 123..\\ पराङ्मुखी कृत्यतदा शरवर्षैर्महारथान् . प्रावर्तयत सङ्ग्रामे शोणितोदां महानदीम् . मध्येन कुरुसैन्यानां पाण्डवानां च भारत .. 124..\\ गजाश्च रथसङ्घाश्च बहुधा रथिभिर्हताः . रथाश्च निहता नागैर्नागा हयपदातिभिः .. 125..\\ अन्तरा छिध्यमानानि शरीराणि शिरांसि च . निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम् .. 126..\\ छन्नमायोधनं रेजे कुण्डलाङ्गद धारिभिः . पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः .. 127..\\ रथनेमि निकृत्ताश्च गजैश्चैवावपोथिताः . पादाताश्चाप्यदृश्यन्त साश्वाः सहयसादिनः .. 128..\\ गजाश्वरथसङ्घाश्च परिपेतुः समन्ततः . विशीर्णाश्च रथा भूमौ भग्नचक्रयुगध्वजाः .. 129..\\ तद्गजाश्वरथौघानां रुधिरेण समुक्षितम् . छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम् .. 130..\\ श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सह . प्रणेदुर्भक्ष्यमासाद्य विकृताश्च मृगद्विजाः .. 131..\\ ववुर्बहुविधाश्चैव दिक्षु सर्वासु मारुताः . दृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च .. 132..\\ काञ्चनानि च दामानि पताकाश्च महाधनाः . धूमायमाना दृश्यन्ते सहसा मारुतेरिताः .. 133..\\ श्वेतच्छत्रसहस्राणि स ध्वजाश्च महारथाः . विनिकीर्णाः स्म दृश्यन्ते शतशोऽथ सहस्रशः . स पताकाश्च मातङ्गा दिशो जग्मुः शरातुराः .. 134..\\ क्षत्रियाश्च मनुष्येन्द्र गदा शक्तिधनुर्धराः . समन्ततो व्यदृश्यन्त पतिता धरणीतले .. 135..\\ ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन् . अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम् .. 136..\\ तं शिखण्डी रणे यत्तमभ्यधावत दंशितः . सञ्जहार ततो भीष्मस्तदस्त्रं पावकोपमम् .. 137..\\ एतस्मिन्नेव काले तु कौन्तेयः श्वेतवाहनः . निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम् .. 138..\\ \medskip\hrule\medskip\centerline{\Largedvng 113} s एवं व्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु . ब्रह्मलोकपराः सर्वे समपद्यन्त भारत .. 1..\\ न ह्यनीकमनीकेन समसज्जत सङ्कुले . न रथा रथिभिः सार्धं न पदाताः पदातिभिः .. 2..\\ अश्वा नाश्वैरयुध्यन्त न गजा गजयोधिभिः . महान्व्यतिकरो रौद्रः सेनयोः समपद्यत .. 3..\\ नरनागरथेष्वेवं व्यवकीर्णेषु सर्वशः . क्षये तस्मिन्महारौद्रे निर्विशेषमजायत .. 4..\\ ततः शल्यः कृपश्चैव चित्रसेनश्च भारत . दुःशासनो विकर्णश्च रथानास्थाय स त्वराः . पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन् .. 5..\\ सा वध्यमाना समरे पाण्डुसेना महात्मभिः . त्रातारं नाध्यगच्छद्वै मज्जमानेव नैर्जले .. 6..\\ यथा हि शैशिरः कालो गवां मर्माणि कृन्तति . तथा पाण्डुसुतानां वै भीष्मो मर्माण्यकृन्तत .. 7..\\ अतीव तव सैन्यस्य पार्थेन च महात्मना . नगमेघप्रतीकाशाः पतिता बहुधा गजाः .. 8..\\ मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः . इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः .. 9..\\ पेतुरार्तस्वरं कृत्वा तत्र तत्र महागजाः . आबद्धाभरणैः कायैर्निहतानां महात्मनाम् .. 10..\\ छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः . तस्मिन्नतिमहाभीमे राजन्वीरवरक्षये . भीष्मे च युधि विक्रान्ते पाण्डवे च धनञ्जये .. 11..\\ ते पराक्रान्तमालोक्य राजन्युधि पितामहम् . न न्यवर्तन्त कौरव्या ब्रह्मलोकपुरस्कृताः .. 12..\\ इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम् . पाण्डवानभ्यवर्तन्त तस्मिन्वीरवरक्षये .. 13..\\ पाण्डवापि महाराज स्मरन्तो विविधान्बहून् . क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप .. 14..\\ भयं त्यक्त्वा रणे शूरा ब्रह्मलोकपुरस्कृताः . तावकांस्तव पुत्रांश्च योधयन्ति स्म हृष्टवत् .. 15..\\ सेनापतिस्तु समरे प्राह सेनां महारथः . अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह .. 16..\\ सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जयैः . अभ्यद्रवन्त गाङ्गेयं शस्त्रवृष्ट्या समन्ततः .. 17..\\ वध्यमानस्ततो राजन्पिता शान्तनवस्तव . अमर्षवशमापन्नो योधयामास सृञ्जयान् .. 18..\\ तस्य कीर्तिमतस्तात पुरा राणेम धीमता . सम्प्रदत्तास्त्र शिक्षा वै परानीक विनाशिनी .. 19..\\ स तां शिक्षामधिष्ठाय कृत्वा परबलक्षयम् . अहन्यहनि पार्थानां वृद्धः कुरुपितामहः . भीष्मो दशसहस्राणि जघान परवीरहा .. 20..\\ तस्मिंस्तु दिवसे प्राप्ते दशमे भरतर्षभ . भीष्मेणैकेन मत्स्येषु पाञ्चालेषु च संयुगे . गजाश्वममितं हत्वा हताः सप्त महारथाः .. 21..\\ हत्वा पञ्च सहस्राणि रथिनां प्रपितामहः . नराणां च महायुद्धे सहस्राणि चतुर्दश .. 22..\\ तथा दन्ति सहस्रं च हयानामयुतं पुनः . शिक्षा बलेन निहतं पित्रा तव विशां पते .. 23..\\ ततः सर्वमहीपानां क्षोभयित्वा वरूथिनीम् . विराटस्य प्रियो भ्राता शतानीको निपातितः .. 24..\\ शतानीकं च समरे हत्वा भीष्मः प्रतापवान् . सहस्राणि महाराज राज्ञां भल्लैर्न्यपातयत् .. 25..\\ ये च के चन पार्थानामभियाता धनञ्जयम् . राजानो भीष्ममासाद्य गतास्ते यमसादनम् .. 26..\\ एवं दश दिशो भीष्मः शरजालैः समन्ततः . अतीत्य सेनां पार्थानामवतस्थे चमूमुखे .. 27..\\ स कृता सुमहत्कर्म तस्मिन्वै दशमेऽहनि . सेनयोरन्तरे तिष्ठन्प्रगृहीतशरासनः .. 28..\\ न चैनं पाथिवा राजञ्शेकुः के चिन्निरीक्षितुम् . मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि .. 29..\\ यथा दैत्य चमूं शक्रस्तापयामास संयुगे . तथा भीष्मः पाण्डवेयांस्तापयामास भारत .. 30..\\ तथा च तं पराक्रान्तमालोक्य मधुसूदनः . उवाच देवकीपुत्रः प्रीयमाणो धनञ्जयम् .. 31..\\ एष शान्तनवो भीष्मः सेनयोरन्तरे स्थितः . नानिहत्य बलादेनं विजयस्ते भविष्यति .. 32..\\ यत्तः संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः . न हि भीष्म शरानन्यः सोढुमुत्सहते विभो .. 33..\\ ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः . स ध्वजं स रथं साश्वं भीष्ममन्तर्दधे शरैः .. 34..\\ स चापि कुरुमुख्यानामृषभः पाण्डवेरितान् . शरव्रातैः शरव्रातान्बहुधा विदुधाव तान् .. 35..\\ तेन पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान् . पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः .. 36..\\ यमौ च चेकितानश्च केकयाः पञ्च चैव ह . सात्यकिश्च महाराज सौभद्रोऽथ घटोत्कचः .. 37..\\ द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान् . सुशर्मा च विराटश्च पाण्डवेया महाबलाः .. 38..\\ एत चान्ये च बहवः पीडिता भीष्मसायकैः . समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे .. 39..\\ ततः शिखण्डी वेगेन प्रगृह्य परमायुधम् . भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना .. 40..\\ ततोऽस्यानुचरान्हत्व सर्वान्रणविभागवित् . भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः .. 41..\\ सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः . विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ . दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना .. 42..\\ अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः . दुद्रुवुः समरे भीष्मं समुद्यतमहायुधाः .. 43..\\ ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः . बहुधा भीष्ममानर्छन्मार्गणैः कृतमार्गणाः .. 44..\\ विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः . पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् . कृत्वा शरविघातं च क्रीडन्निव पितामहः .. 45..\\ नाभिसन्धत्त पाञ्चाल्यं स्मयमानो मुहुर्मुहुः . स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाञ्शिखण्डिनः . जघान द्रुपदानीके रथान्सप्त महारथः .. 46..\\ ततः किल किला शब्दः क्षणेन समपद्यत . मत्स्यपाञ्चाल चेदीनां तमेकमभिधावताम् .. 47..\\ ते वराश्वरथव्रातैर्वारणैः स पदातिभिः . तमेकं छादयामासुर्मेघा इव दिवाकरम् . भीष्मं भागिरथी पुत्रं प्रतपन्तं रणे रिपून् .. 48..\\ ततस्तस्य च तेषां च युद्धे देवासुरोपमे . किरीटी भीष्ममानर्छत्पुरस्कृत्य शिखण्डिनम् .. 49..\\ \medskip\hrule\medskip\centerline{\Largedvng 114} सञ्जय उवाच एवं ते पण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् . विव्यधुः समरे भीष्मं परिवार्य समन्ततः .. 1..\\ शतघ्नीभिः सुघोराभिः पट्टिशैः सपरश्वधैः . मुद्गरैर्मुसलैः प्रासैः क्षेपणीभिश्च सर्वशः .. 2..\\ शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः . नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च भारत . अताडयन्रणे भीष्मे सहिताः सर्वसृञ्जयाः .. 3..\\ स विशीर्णातनुत्राणः पीडितो बहुभिस्तदा . विव्यथे नैव गाङ्गेयो भिद्यमानेषु मर्मसु .. 4..\\ स दीप्तशरचापार्चिरस्त्रप्रसृतमारुतः . नेमिनिर्ह्रादसंनादो महास्त्रोदयपावकः .. 5..\\ चित्रचापमहाज्वालो वीरक्षयमहेन्धनः . युगान्ताग्निसमो भीष्मः परेषां समपद्यत .. 6..\\ निपत्य रथसङ्घानामन्तरेण विनिःसृतः . दृश्यते स्म नरेन्द्राणां पुनर्मध्यगतश् चरन् .. 7..\\ ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च . पाण्डवानीकिनीमध्यमाससाद स वेगितः .. 8..\\ ततः सात्यकिभीमौ च पाण्डवं च धनञ्जयम् . द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् .. 9..\\ भीमघोषैर्महावेगैर्वैरिवारणभेदिभिः . षडेतान्षड्भिरानर्छद्भास्करप्रतिमैः शरैः .. 10..\\ तस्य ते निशितान्बाणान्संनिवार्य महारथाः . दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा .. 11..\\ शिखण्डी तु रणे बाणान्यान्मुमोच महाव्रते . ते भीष्मं विविशुस्तूर्णं स्वर्णपुङ्खाः शिलाशिताः .. 12..\\ ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत . शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् .. 13..\\ भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः . द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः .. 14..\\ भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च . सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः .. 15..\\ उत्तमास्त्राणि दिव्यानि दर्शयन्तो महारथाः . अभिपेतुर्भृशं क्रुद्धाश्छादयन्त स्म पाण्डवान् .. 16..\\ तेषामापततां शब्दः शुश्रुवे फल्गुनं प्रति . उद्वृत्तानां यथा शब्दः समुद्राणां युगक्षये .. 17..\\ हतानयत गृह्णीत युध्यतापि च कृन्तत . इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति .. 18..\\ तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः . अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ .. 19..\\ सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः . विराटद्रुपदौ चोभौ राक्षसश्च घटोत्कचः .. 20..\\ अभिमन्युश्च सङ्क्रुद्धः सप्तैते क्रोधमूर्छिताः . समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः .. 21..\\ तेषां समभवद्युद्धं तुमुलं लोमहर्षणम् . सङ्ग्रामे भरतश्रेष्ठ देवानां दानवैरिव .. 22..\\ शिखण्डी तु रथश्रेष्ठो रक्ष्यमाणः किरीटिना . अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे . सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे .. 23..\\ सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम् . तदप्यस्य शितैर्भल्लैस्त्रिभिश्चिच्छेद फल्गुनः .. 24..\\ एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः . धनुर्भीष्मस्य चिच्छेद सव्यसाची परन्तपः .. 25..\\ स च्छिन्नधन्वा सङ्क्रुद्धः सृक्किणी परिसंलिहन् . शक्तिं जग्राह सङ्क्रुद्धो गिरीणामपि दारणीम् . तां च चिक्षेप सङ्क्रुद्धः फल्गुनस्य रथं प्रति .. 26..\\ तामापतन्तीं सम्प्रेक्ष्य ज्वलन्तीमशनीम् इव . समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः .. 27..\\ तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः . सङ्क्रुद्धो भरतश्रेष्ठ भीष्मबाहुबलेरिताम् .. 28..\\ सा पपात परिच्छिन्ना सङ्क्रुद्धेन किरीटिना . मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा .. 29..\\ छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः . अचिन्तयद्रणे वीरो बुद्ध्या परपुरञ्जयः .. 30..\\ शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् . यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः .. 31..\\ कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवैः . अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः .. 32..\\ पित्रा तुष्टेन मे पूर्वं यदा कालीमुदावहत् . स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा . तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः .. 33..\\ एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः . ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन् .. 34..\\ यत्ते व्यवसितं वीर अस्माकं सुमहत्प्रियम् . तत्कुरुष्व महेष्वास युद्धाद्बुद्धिं निवर्तय .. 35..\\ तस्य वाक्यस्य निधने प्रादुरासीच्छिवोऽनिलः . अनुलोमः सुगन्धी च पृषतैश्च समन्वितः .. 36..\\ देवदुन्दुभयश्चैव सम्प्रणेदुर्महास्वनाः . पपात पुष्पवृष्टिश्च भीष्मस्योपरि पार्थिव .. 37..\\ न च तच्छुश्रुवे कश्चित्तेषां संवदतां नृप . ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा .. 38..\\ सम्भ्रमश्च महानासीत्त्रिदशानां विशां पते . पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा .. 39..\\ इति देवगणानां च श्रुत्वा वाक्यं महामनाः . ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत . भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः .. 40..\\ शिखण्डी तु महाराज भरतानां पितामहम् . आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः .. 41..\\ स तेनाभिहतः सङ्ख्ये भीष्मः कुरुपितामहः . नाकम्पत महाराज क्षितिकम्पे यथाचलः .. 42..\\ ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः . गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समर्पयत् .. 43..\\ पुनः शरशतेनैवं त्वरमाणो धनञ्जयः . सर्वगात्रेषु सङ्क्रुद्धः सर्वमर्मस्वताडयत् .. 44..\\ एवमन्यैरपि भृशं वध्यमानो महारणे . न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः .. 45..\\ ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत . शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् .. 46..\\ अथैनं दशभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे . सारथिं विशिखैश्चास्य दशभिः समकम्पयत् .. 47..\\ सोऽन्यत्कार्मुकमादत्त गाङ्गेयो बलवत्तरम् . तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरुपानुदत् . निमेषान्तरमात्रेण आत्तमात्तं महारणे .. 48..\\ एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यपि . ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत .. 49..\\ अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्दयत् . सोऽतिविद्धो महेष्वासो दुःशासनमभाषत .. 50..\\ एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः . शरैरनेकसाहस्रैर्मामेवाभ्यसते रणे .. 51..\\ न चैष शक्यः समरे जेतुं वज्रभृता अपि . न चापि सहिता वीरा देवदानवराक्षसाः . मां चैव शक्ता निर्जेतुं किमु मर्त्याः सुदुर्बलाः .. 52..\\ एवं तयोः संवदतोः फल्गुनो निशितैः शरैः . शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे .. 53..\\ ततो दुःशासनं भूयः स्मयमानोऽभ्यभाषत . अतिविद्धः शितैर्बाणैर्भृशं गाण्डीवधन्वना .. 54..\\ वज्राशनिसमस्पर्शाः शिताग्राः सम्प्रवेशिताः . विमुक्ता अव्यवच्छिन्ना नेमे बाणाः शिखण्डिनः .. 55..\\ निकृन्तमाना मर्माणि दृढावरणभेदिनः . मुसलानीव मे घ्नन्ति नेमे बाणाः शिखण्डिनः .. 56..\\ ब्रह्मदण्डसमस्पर्शा वज्रवेगा दुरासदाः . मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः .. 57..\\ भुजगा इव सङ्क्रुद्धा लेलिहाना विषोल्बणाः . ममाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः .. 58..\\ नाशयन्तीव मे प्राणान्यमदूता इवाहिताः . गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः .. 59..\\ कृन्तन्ति मम गात्राणि माघमासे गवाम् इव . अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः .. 60..\\ सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाः . वीरं गण्डीवधन्वानमृते जिष्णुं कपिध्वजम् .. 61..\\ इति ब्रुवञ्शान्तनवो दिधक्षुरिव पाण्डवम् . सविष्फुलिङ्गां दीप्ताग्रां शक्तिं चिक्षेप भारत .. 62..\\ तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत् . पश्यतां कुरुवीराणां सर्वेषां तत्र भारत .. 63..\\ चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम् . खड्गं चान्यतरं प्रेप्सुर्मृत्योरग्रे जयाय वा .. 64..\\ तस्य तच्छतधा चर्म व्यधमद्दंशितात्मनः . रथादनवरूढस्य तदद्भुतमिवाभवत् .. 65..\\ विनद्योच्चैः सिंह इव स्वान्यनीकान्यचोदयत् . अभिद्रवत गाङ्गेयं मां वोऽस्तु भयमण्वपि .. 66..\\ अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः . पट्टिशैश्च सनिस्त्रिंशैर्नानाप्रहरणैस्तथा .. 67..\\ वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः . सिंहनादस्ततो घोरः पाण्डवानामजायत .. 68..\\ तथैव तव पुत्राश्च राजन्भीष्मजयैषिणः . तमेकमभ्यवर्तन्त सिंहनादांश् च नेदिरे .. 69..\\ तत्रासीत्तुमुलं युद्धं तावकानां परैः सह . दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे .. 70..\\ आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव . सैन्यानां युध्यमानानां निघ्नताम् इतरेतरम् .. 71..\\ अगम्यरूपा पृथिवी शोणिताक्ता तदाभवत् . समं च विषमं चैव न प्राज्ञायत किं चन .. 72..\\ योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि . अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु .. 73..\\ ततः सेनामुखे तस्मिन्स्थितः पार्थो धनञ्जयः . मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम् .. 74..\\ वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनञ्जयात् . पीड्यमानाः शितैः शस्त्रैः प्रद्रवाम महारणात् .. 75..\\ सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः . अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः .. 76..\\ शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह . द्वादशैते जनपदाः शरार्ता व्रणपीडिताः . सङ्ग्रामे न जहुर्भीष्मं युध्यमानं किरीटिना .. 77..\\ ततस्तमेकं बहवः परिवार्य समन्ततः . परिकाल्य कुरून्सर्वाञ्शरवर्षैरवाकिरन् .. 78..\\ निपातयत गृह्णीत विध्यताथ च कर्षत . इत्यासीत्तुमुलः शब्दो राजन्भीष्मरथं प्रति .. 79..\\ अभिहत्य शरौघैस्तं शतशोऽथ सहस्रशः . न तस्यासीदनिर्भिन्नं गात्रेष्वङ्गुलमात्रकम् .. 80..\\ एवंविभो तव पिता शरैर्विशकली कृतः . शिताग्रैः फल्गुनेनाजौ प्राक्षिराः प्रापतद्रथात् . किञ्चिच्छेषे दिनकरे पुत्राणां तव पश्यताम् .. 81..\\ हाहेति दिवि देवानां पार्थिवानां च सर्वशः . पतमाने रथाद्भीष्मे बभूव सुमहान्स्वनः .. 82..\\ तं पतन्तमभिप्रेक्ष्य महात्मानं पितामहम् . सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः .. 83..\\ स पपात महाबाहुर्वसुधामनुनादयन् . इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् . धरणीं नास्पृशच्चापि शरसङ्घैः समाचितः .. 84..\\ शरतल्पे महेष्वासं शयानं पुरुषर्षभम् . रथात्प्रपतितं चैनं दिव्यो भावः समाविशत् .. 85..\\ अभ्यवर्षत पर्जन्यः प्राकम्पत च मेदिनी . पतन्स ददृशे चापि खर्वितं च दिवाकरम् .. 86..\\ सञ्ज्ञां चैवालभद्वीरः कालं सञ्चिन्त्य भारत . अन्तरिक्षे च शुश्राव दिव्यां वाचं समन्ततः .. 87..\\ कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः . कालं कर्ता नरव्याघ्रः सम्प्राप्ते दक्षिणायने .. 88..\\ स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत् . धारयामास च प्राणान्पतितोऽपि हि भूतले . उत्तरायणमन्विच्छन्भीष्मः कुरुपितामहः .. 89..\\ तस्य तन्मतमाज्ञाय गङ्गा हिमवतः सुता . महर्षीन्हंसरूपेण प्रेषयामास तत्र वै .. 90..\\ ततः सम्पातिनो हंसास्त्वरिता मानसौकसः . आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम् . यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः .. 91..\\ ते तु भीष्मं समासाद्य मुनयो हंसरूपिणः . अपश्यञ्शरतल्पस्थं भीष्मं कुरुपितामहम् .. 92..\\ ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम् . गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम् .. 93..\\ इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः . भीष्म एव महात्मा सन्संस्थाता दक्षिणायने .. 94..\\ इत्युक्त्वा प्रस्थितान्हंसान्दक्षिणामभितो दिशम् . सम्प्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत .. 95..\\ तानब्रवीच्छान्तनवो नाहं गन्ता कथं चन . दक्षिणावृत्त आदित्य एतन्मम मनैः स्थितम् .. 96..\\ गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम् . उदगावृत्त आदित्ये हंसाः सत्यं ब्रवीमि वः .. 97..\\ धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया . ऐश्वर्यभूतः प्राणानाम् उत्सर्गे नियतो ह्यहम् . तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने .. 98..\\ यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना . छन्दतो मृत्युरित्येवं तस्य चास्तु वरस्तथा .. 99..\\ धारयिष्ये ततः प्राणानुत्सर्गे नियते सति . इत्युक्त्वा तांस्तदा हंसानशेत शरतल्पगः .. 100..\\ एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि . पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे .. 101..\\ तस्मिन्हते महासत्त्वे भरतानाम् अमध्यमे . न किं चित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ . संमोहश्चैव तुमुलः कुरूणामभवत्तदा .. 102..\\ नृपा दुर्योधनमुखा निःश्वस्य रुरुदुस्ततः . विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः .. 103..\\ दध्युश्चैव महाराज न युद्धे दधिरे मनः . ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् .. 104..\\ अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि . अभावः सुमहान्राजन्कुरूनागादतन्द्रितः .. 105..\\ हतप्रवीराश्च वयं निकृत्ताश्च शितैः शरैः . कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना .. 106..\\ पाण्डवास्तु जयं लब्ध्वा परत्र च परां गतिम् . सर्वे दध्मुर्महाशङ्खाञ्शूराः परिघबाहवः . सोमकाश्च सपञ्चालाः प्राहृष्यन्त जनेश्वर .. 107..\\ ततस्तूर्यसहस्रेषु नदत्सु सुमहाबलः . आस्फोटयामास भृशं भीमसेनो ननर्त च .. 108..\\ सेनयोरुभयोश्चापि गाङ्गेये विनिपातिते . संन्यस्य वीराः शस्त्राणि प्राध्यायन्त समन्ततः .. 109..\\ प्राक्रोशन्प्रापतंश्चान्ये जग्मुर्मोहं तथापरे . क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चैकेऽभ्यपूजयन् .. 110..\\ ऋषयः पितरश्चैव प्रशशंसुर्महाव्रतम् . भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे .. 111..\\ महोपनिषदं चैव योगमास्थाय वीर्यवान् . जपञ्शान्तनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत् .. 112..\\ \medskip\hrule\medskip\centerline{\Largedvng 115} धृतराष्ट्र उवाच कथमासंस्तदा योधा हीना भीष्मेण सञ्जय . बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा .. 1..\\ तदैव निहतान्मन्ये कुरूनन्यांश्च पार्थिवान् . न प्राहरद्यदा भीष्मो घृणित्वाद्द्रुपदात्मजे .. 2..\\ ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति . यदद्य पितरं श्रुत्वा निहतं मम दुर्मतेः .. 3..\\ अश्मसारमयं नूनं हृदयं मम सञ्जय . श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते .. 4..\\ पुनः पुनर्न मृष्यामि हतं देवव्रतं रणे . न हतो जामदग्न्येन दिव्यैरस्त्रैः स्म यः पुरा .. 5..\\ यदद्य निहतेनाजौ भीष्मेण जयमिच्छता . चेष्टितं नरसिंहेन तन्मे कथय सञ्जय .. 6..\\ सञ्जय उवाच सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन् . पाञ्चालानां ददद्धर्षं कुरुवृद्धः पितामहः .. 7..\\ स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा . भीष्मो रथात्प्रपतितः प्रच्युतो धरणीतले .. 8..\\ हाहेति तुमुलः शब्दो भूतानां समपद्यत . सीमावृक्षे निपतिते कुरूणां समितिक्षये .. 9..\\ उभयोः सेनयो राजन्क्षत्रियान्भयमाविशत् . भीष्मं शन्तनवं दृष्ट्वा विशीर्णकवचध्वजम् . कुरवः पर्यवर्तन्त पाण्डवाश्च विशां पते .. 10..\\ खं तमोवृतमासीच्च नासीद्भानुमतः प्रभा . ररास पृथिवी चैव भीष्मे शान्तनवे हते .. 11..\\ अयं ब्रह्मविदां श्रेष्ठो अयं ब्रह्मविदां गतिः . इत्यभाषन्त भूतानि शयानं भरतर्षभम् .. 12..\\ अयं पितरमाज्ञाय कामार्तं शन्तनुं पुरा . ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः .. 13..\\ इति स्म शरतल्पस्थं भरतानाम् अमध्यमम् . ऋषयः पर्यधावन्त सहिताः सिद्धचारणैः .. 14..\\ हते शान्तनवे भीष्मे भरतानां पितामहे . न किं चित्प्रत्यपद्यन्त पुत्रास्तव च भारत .. 15..\\ विवर्णवदनाश्चासन्गतश्रीकाश्च भारत . अतिष्ठन्व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः .. 16..\\ पाण्डवाश्च जयं लब्ध्वा सङ्ग्रामशिरसि स्थिताः . सर्वे दध्मुर्महाशङ्खान्हेमजालपरिष्कृतान् .. 17..\\ भृशं तूर्यनिनादेषु वाद्यमानेषु चानघ . अपश्याम रणे राजन्भीमसेनं महाबलम् . आक्रीडमानं कौन्तेयं हर्षेण महता युतम् .. 18..\\ निहत्य समरे शत्रून्महाबलसमन्वितान् . संमोहश्चापि तुमुलः कुरूणामभवत्तदा .. 19..\\ कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर्मुहुः . तथा निपतिते भीष्मे कौरवाणां धुरन्धरे . हाहाकारमभूत्सर्वं निर्मर्यादमवर्तत .. 20..\\ दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव . उत्तमं जवमास्थाय द्रोणानीकं समाद्रवत् .. 21..\\ भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः . प्रययौ पुरुषव्याघ्रः स्वसैन्यमभिचोदयन् .. 22..\\ तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन् . दुःशासनं महाराज किमयं वक्ष्यतीति वै .. 23..\\ ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः . द्रोणस्तदप्रियं श्रुत्वा सहसा न्यपतद्रथात् .. 24..\\ स सञ्ज्ञामुपलभ्याथ भारद्वाजः प्रतापवान् . निवारयामास तदा स्वान्यनीकानि मारिष .. 25..\\ विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवापि स्वसैनिकान् . दूतैः शीघ्राश्वसंयुक्तैरवहारमकारयन् .. 26..\\ विनिवृत्तेषु सैन्येषु पारम्पर्येण सर्वशः . विमुक्तकवचाः सर्वे भीष्ममीयुर्नराधिपाः .. 27..\\ व्युपारम्य ततो युद्धाद्योधाः शतसहस्रशः . उपतस्थुर्महात्मानं प्रजापतिमिवामराः .. 28..\\ ते तु भीष्मं समासाद्य शयानं भरतर्षभम् . अभिवाद्य व्यतिष्ठन्त पाण्डवाः कुरुभिः सह .. 29..\\ अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतः स्थितान् . अभ्यभाषत धर्मात्मा भीष्मः शान्तनवस्तदा .. 30..\\ स्वागतं वो महाभागाः स्वागतं वो महारथाः . तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः .. 31..\\ अभिनन्द्य स तानेवं शिरसा लम्बताब्रवीत् . शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम् .. 32..\\ ततो नृपाः समाजह्रुस्तनूनि च मृदूनि च . उपधानानि मुख्यानि नैच्छत्तानि पितामहः .. 33..\\ अब्रवीच्च नरव्याघ्रः प्रहसन्निव तान्नृपान् . नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः .. 34..\\ ततो वीक्ष्य नरश्रेष्ठमभ्यभाषत पाण्डवम् . धनञ्जयं दीर्घबाहुं सर्वलोकमहारथम् .. 35..\\ धनञ्जय महाबाहो शिरसो मेऽस्य लम्बतः . दीयतामुपधानं वै यद्युक्तमिह मन्यसे .. 36..\\ स संन्यस्य महच्चापमभिवाद्य पितामहम् . नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् .. 37..\\ आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर . प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह .. 38..\\ तमब्रवीच्छान्तनवः शिरो मे तात लम्बते . उपधानं कुरुश्रेष्ठ फल्गुनोपनयस्व मे . शयनस्यानुरूपं हि शीघ्रं वीर प्रयच्छ मे .. 39..\\ त्वं हि पार्थ महाबाहो श्रेष्ठः सर्वधनुष्मताम् . क्षत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः .. 40..\\ फल्गुनस्तु तथेत्युक्त्वा व्यवसायपुरोजवः . प्रगृह्यामन्त्र्य गाण्डीवं शरांश्च नतपर्वणः .. 41..\\ अनुमान्य महात्मानं भरतानाम् अमध्यमम् . त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरः शरैः .. 42..\\ अभिप्राये तु विदिते धर्मात्मा सव्यसाचिना . अतुष्यद्भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित् .. 43..\\ उपधानेन दत्तेन प्रत्यनन्दद्धनञ्जयम् . कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम् .. 44..\\ अनुरूपं शयानस्य पाण्डवोपहितं त्वया . यद्यन्यथा प्रवर्तेथाः शपेयं त्वामहं रुषा .. 45..\\ एवमेतन्महाबाहो धर्मेषु परिनिष्ठितम् . स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै .. 46..\\ एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः . राज्ञश्च राजपुत्रांश्च पाण्डवेनाभि संस्थितान् .. 47..\\ शयेयमस्यां शय्यायां यावदावर्तनं रवेः . ये तदा पारयिष्यन्ति ते मां द्रक्ष्यन्ति वै नृपाः .. 48..\\ दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः . अर्चिष्मान्प्रतपँल्लोकान्रथेनोत्तमतेजसा . विमोष्क्येऽहं तदा प्राणान्सुहृदः सुप्रियानपि .. 49..\\ परिखा खन्यतामत्र ममावसदने नृपाः . उपासिष्ये विवस्वन्तमेवं शरशताचितः . उपारमध्वं सङ्ग्रामाद्वैराण्युत्सृज्य पार्थिवाः .. 50..\\ उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः . सर्वोपकरणैर्युक्ताः कुशलास्ते सुशिक्षिताः .. 51..\\ तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच वचनं तदा . दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः .. 52..\\ एवङ्गते न हीदानीं वैद्यैः कार्यमिहास्ति मे . क्षत्रधर्मप्रशस्तां हि प्राप्तोऽस्मि परमां गतिम् .. 53..\\ नैष धर्मो महीपालाः शरतल्पगतस्य मे . एतैरेव शरैश्चाहं दग्धव्योऽन्ते नराधिपाः .. 54..\\ तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव . वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः .. 55..\\ ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः . स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः .. 56..\\ उपधानं ततो दत्त्वा पितुस्तव जनेश्वर . सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः .. 57..\\ उपगम्य महात्मानं शयानं शयने शुभे . तेऽभिवाद्य ततो भीष्मं कृत्वा चाभिप्रदक्षिणम् .. 58..\\ विधाय रक्षां भीष्मस्य सर्व एव समन्ततः . वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः . निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः .. 59..\\ निविष्टान्पाण्डवांश्चापि प्रीयमाणान्महारथान् . भीष्मस्य पतनाद्धृष्टानुपगम्य महारथान् . उवाच यादवः काले धर्मपुत्रं युधिष्ठिरम् .. 60..\\ दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः . अवध्यो मानुषैरेष सत्यसन्धो महारथः .. 61..\\ अथ वा दैवतैः पार्थ सर्वशस्त्रास्त्रपारगः . त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुषा .. 62..\\ एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम् . तव प्रसादाद्विजयः क्रोधात्तव पराजयः . त्वं हि नः शरणं कृष्ण भक्तानामभयङ्करः .. 63..\\ अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव . रष्किता समरे नित्यं नित्यं चापि हिते रतः . सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः .. 64..\\ एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः . त्वय्येवैतद्युक्तरूपं वचनं पार्थिवोत्तम .. 65..\\ \medskip\hrule\medskip\centerline{\Largedvng 116} सञ्जय उवाच व्युष्टायां तु महाराज रजन्यां सर्वपार्थिवाः . पाण्डवा धार्तराष्ट्राश्च अभिजग्मुः पितामहम् .. 1..\\ तं वीरशयने वीरं शयानं कुरुसत्तमम् . अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम् .. 2..\\ कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः . स्त्रियो बालास्तथा वृद्धाः प्रेक्षकाश्च पृथग्जनाः . समभ्ययुः शान्तनवं भूतानीव तमोनुदम् .. 3..\\ तूर्याणि गणिका वारास्तथैव नटनर्तकाः . उपानृत्यञ्जगुश्चैव वृद्धं कुरुपितामहम् .. 4..\\ उपारम्य च युद्धेभ्यः संनाहान्विप्रमुच्य च . आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः .. 5..\\ अन्वासत दुराधर्षं देवव्रतमरिन्दमम् . अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः .. 6..\\ सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता . शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम् .. 7..\\ विबभौ च नृपाणां सा पितामहमुपासताम् . देवानामिव देवेशं पितामहमुपासताम् .. 8..\\ भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ . अभितप्तः शरैश्चैव नातिहृष्टमनाब्रवीत् .. 9..\\ शराभितप्तकायोऽहं शरसन्तापमूर्छितः . पानीयमभिकाङ्क्षेऽहं राज्ञस्तान्प्रत्यभाषत .. 10..\\ ततस्ते क्षत्रिया राजन्समाजह्रुः समन्ततः . भक्ष्यानुच्चावचांस्तत्र वारिकुम्भांश्च शीतलान् .. 11..\\ उपनीतं च तद्दृष्ट्वा भीष्मः शान्तनवोऽब्रवीत् . नाद्य तात मया शक्यं भोगान्कांश्चन मानुषान् .. 12..\\ उपभोक्तुं मनुष्येभ्यः शरशय्यागते ह्यहम् . प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः .. 13..\\ एवमुक्त्वा शान्तनवो दीनवाक्सर्वपार्थिवान् . धनञ्जयं महाबाहुमभ्यभाषत भारत .. 14..\\ अथोपेत्य महाबाहुरभिवाद्य पितामहम् . अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत् .. 15..\\ तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम् . अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनञ्जयम् .. 16..\\ दह्यतेऽदः शरीरं मे संस्यूतोऽस्मि महेषुभिः . मर्माणि परिदूयन्ते वदनं मम शुष्यति .. 17..\\ ह्लादनार्थं शरीरस्य प्रयच्छापो ममार्जुन . त्वं हि शक्तो महेष्वास दातुमम्भो यथाविधि .. 18..\\ अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान् . अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः .. 19..\\ तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः . वित्रेसुः सर्वभूतानि श्रुत्वा सर्वे च पार्थिवाः .. 20..\\ ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः . शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम् .. 21..\\ सन्धाय च शरं दीप्तमभिमन्त्र्य महायशाः . पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः . अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे .. 22..\\ उत्पपात ततो धारा विमला वारिणः शिवा . शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च .. 23..\\ अतर्पयत्ततः पार्थः शीतया वारिधारया . भीष्मं कुरूणामृषभं दिव्यकर्मपराक्रमः .. 24..\\ कर्मणा तेन पार्थस्य शक्रष्येव विकुर्वतः . विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः .. 25..\\ तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुषमद्भुतम् . सम्प्रावेपन्त कुरवो गावः शीतार्दिता इव .. 26..\\ विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः . शङ्खदुन्दुभिनिर्घोषैस्तुमुलं सर्वतोऽभवत् .. 27..\\ तृप्तं शान्तनवश्चापि राजन्बीभत्सुमब्रवीत् . सर्वपार्थिववीराणां संनिधौ पूजयन्निव .. 28..\\ नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन . कथितो नारदेनासि पूर्वर्षिरमितद्युतिः .. 29..\\ वासुदेवसहायस्त्वं महत्कर्म करिष्यसि . यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम् .. 30..\\ विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः . धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु .. 31..\\ मनुष्या जगति श्रेष्ठाः पक्षिणां गरुडो वरः . सरसां सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् .. 32..\\ आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान्वरः . जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनाम् .. 33..\\ न वै श्रुतं धार्तराष्ट्रेण वाक्यं सम्बोध्यमानं विदुरेण चैव . द्रोणेन रामेण जनार्दनेन मुहुर्मुहुः सञ्जयेनापि चोक्तम् .. 34..\\ परीतबुद्धिर्हि विसञ्ज्ञकल्पो दुर्योधनो नाभ्यनन्दद्वचो मे . स शेष्यते वै निहतश्चिराय शास्तातिगो भीमबलाभिभूतः .. 35..\\ ततः श्रुत्वा तद्वचः कौरवेन्द्रो दुर्योधनो दीनमना बभूव . तमब्रवीच्छान्तनवोऽभिवीक्ष्य निबोध राजन्भव वीतमन्युः .. 36..\\ दृष्टं दुर्योधनेदं ते यथा पार्थेन धीमता . जलस्य धारा जनिता शीतस्यामृतगन्धिनः . एतस्य कर्ता लोकेऽस्मिन्नान्यः कश् चन विद्यते .. 37..\\ आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् . ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः . धातुस्त्वष्टुश्च सवितुर्दिव्यान्यस्त्राणि सर्वशः .. 38..\\ सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनञ्जयः . कृष्णो वा देवकीपुत्रो नान्यो वै वेद कश् चन . न शक्याः पाण्डवास्तात युद्धे जेतुं कथं चन .. 39..\\ अमानुषाणि कर्माणि यस्यैतानि महात्मनः . तेन सत्त्ववता सङ्ख्ये शूरेणाहवशोभिना . कृतिना समरे राजन्सन्धिस्ते तात युज्यताम् .. 40..\\ यावत्कृष्णो महाबाहुः स्वाधीनः कुरुसंसदि . तावत्पार्थेन शूरेण सन्धिस्ते तात युज्यताम् .. 41..\\ यावच्चमूं न ते शेषां शरैः संनतपर्वभिः . नाशयत्यर्जुनस्तावत्सन्धिस्ते तात युज्यताम् .. 42..\\ यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः . नृपाश्च बहवो राजंस्तावत्सन्धिः प्रयुज्यताम् .. 43..\\ न निर्दहति ते यावत्क्रोधदीप्तेक्षणश्चमूम् . युधिष्ठिरो हि तावद्वै सन्धिस्ते तात युज्यताम् .. 44..\\ नकुलः सहदेवश्च भीमसेनश्च पाण्डवः . यावच्चमूं महाराज नाशयन्ति न सर्वशः . तावत्ते पाण्डवैः सार्धं सौभ्रात्रं तात रोचताम् .. 45..\\ युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः . एतत्ते रोचतां वाक्यं यदुक्तोऽसि मयानघ . एतत्क्षेममहं मन्ये तव चैव कुलस्य च .. 46..\\ त्यक्त्वा मन्युमुपशाम्यस्व पार्थैः पर्याप्तमेतद्यत्कृतं फल्गुनेन . भीष्मस्यान्तादस्तु वः सौहृदं वा सम्प्रश्लेषः साधु राजन्प्रसीद .. 47..\\ राज्यस्यार्धं दीयतां पाण्डवानाम् इन्द्रप्रस्थं धर्मराजोऽनुशास्तु . मा मित्रध्रुक्पार्थिवानां जघन्यः पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र .. 48..\\ ममावसानाच्छान्तिरस्तु प्रजानां सङ्गच्छन्तां पार्थिवाः प्रीतिमन्तः . पिता पुत्रं मातुलं भागिनेयो भ्राता चैव भ्रातरं प्रइतु राजन् .. 49..\\ न चेदेवं प्राप्तकालं वचो मे मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या . भीष्मस्यान्तादेतदन्ताः स्थ सर्वे सत्यामेतां भारतीमीरयामि .. 50..\\ एतद्वाक्यं सौहृदादापगेयो मध्ये राज्ञां भारतं श्रावयित्वा . तूष्णीमासीच्छल्यसन्तप्तमर्मा यत्वात्मानं वेदनां संनिगृह्य .. 51..\\ \medskip\hrule\medskip\centerline{\Largedvng 117} s ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः . तूष्णीम्भूते महाराजे भीष्मे शन्तनुनन्दने .. 1..\\ श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः . ईषदागतसन्त्रासस्त्वरयोपजगाम ह .. 2..\\ स ददर्श महात्मानं शरतल्पगतं तदा . जन्म शय्या गतं देवं कार्त्तिकेयमिव प्रभुम् .. 3..\\ निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषः . अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः .. 4..\\ राधेयोऽहं कुरुश्रेष्ठ नित्यं चाष्कि गतस्तव . द्वेष्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह .. 5..\\ तच्छ्रुत्वा कुरुवृद्धः सबलात्संवृत्त लोचनः . शनैरुद्वीक्ष्य स स्नेहमिदं वचनमब्रवीत् .. 6..\\ रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः . पितेव पुत्रं गाङ्गेयः परिष्वज्यैक बाहुना .. 7..\\ एह्येहि मे विप्रतीप स्पर्धसे त्वं मया सह . यदि मां नाभिगच्छेथा न ते श्रेयो भवेद्ध्रुवम् .. 8..\\ कौन्तेयस्त्वं न राधेयो विदितो नारदान्मम . कृष्णद्वैपायनाच्चैव केशवाच्च न संशयः .. 9..\\ न च द्वेषोऽस्ति मे तात त्वयि सत्यं ब्रवीमि ते . तेजोवधनिमित्तं तु परुषाण्यहमुक्तवान् .. 10..\\ अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम . येनासि बहुषो रूक्षं चोदितः सूर्यनन्दन .. 11..\\ जानामि समरे वीर्यं शत्रुभिर्दुःसहं तव . ब्रह्मण्यतां च शौर्यं च दाने च परमां गतिम् .. 12..\\ न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम . कुलभेदं च मत्वाहं सदा परुषमुक्तवान् .. 13..\\ इष्वस्ते भारसन्धाने लाघवेऽस्त्रबले तथा . सदृशः फल्गुनेनासि कृष्णेन च महात्मना .. 14..\\ कर्ण राजपुरं गत्वा त्वयैकेन धनुष्मता . तस्यार्थे कुरुराजस्य राजानो मृदिता युधि .. 15..\\ तथा च बलवान्राजा जला सन्धो दुरासदः . समरे समरश्लाघी त्वया न सदृशोऽभवत् .. 16..\\ ब्रह्मण्यः सत्यवादी च तेजसार्क इवापरः . देवगर्भोऽजितः सङ्ख्ये मनुष्यैरधिको भुवि .. 17..\\ व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः . दैवं पुरुषकारेण न शक्यमतिवर्तितुम् .. 18..\\ सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन . सङ्गच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम् .. 19..\\ मया भवतु निर्वृत्तं वैरमादित्यनन्दन . पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः .. 20..\\ कर्न जानाम्यहं महाप्राज्ञ सर्वमेतन्न संशयः . यथा वदसि दुर्धर्ष कौन्तेयोऽहं न सूतजः .. 21..\\ अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः . भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे .. 22..\\ वसु चैव शरीरं च यदुदारं तथा यशः . सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण . कोपिताः पाण्डवा नित्यं मयाश्रित्य सुयोधनम् .. 23..\\ अवश्य भावी वै योऽर्थो न स शक्योनिवर्तितुम् . दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् .. 24..\\ पृथिवी क्षयशंसीनि निमित्तानि पितामह . भवद्भिरुपलब्धानि कथितानि च संसदि .. 25..\\ पाण्डवा वासुदेवश्च विदिता मम सर्वशः . अजेयाः पुरुषैरन्यैरिति तांश्चोत्सहामहे .. 26..\\ अनुजानीष्व मां तात युद्धे प्रीतमनाः सदा . अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः .. 27..\\ दुरुक्तं विप्रतीपं वा संरम्भाच्चापलात्तथा . यन्मयापकृतं किं चित्तदनुक्षन्तुमर्हसि .. 28..\\ भ्स् न चेच्छक्यमथोत्स्रष्टुं वैरमेतत्सुदारुणम् . अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया .. 29..\\ विमन्युर्गतसंरम्भः कुरु कर्म नृपस्य हि . यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् .. 30..\\ अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि . क्षत्रधर्मजिताँल्लोकान्सम्प्राप्स्यसि न संशयः .. 31..\\ युध्यस्व निरहङ्कारो बलवीर्य व्यपाश्रयः . धर्मो हि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते .. 32..\\ प्रशमे हि कृतो यत्नः सुचिरात्सुचिरं मया . न चैव शकितः कर्तुं यतो धर्मस्ततो जयः .. 33..\\ s एवं ब्रुवन्तं गाङ्गेयमभिवाद्य प्रसाद्य च . राधेयो रथमारुह्य प्रायात्तव सुतं prati .. 34..\\ ##\end{multicols}## ## \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}