j

कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः . 
पार्थिवाश्च महाभागा नानादेशसमागताः .. 1..\\

 v

यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः . 
कुरुक्षेत्रे तपःक्षेत्रे शृणु तत्पृथिवीपते .. 2..\\
अवतीर्य कुरुक्षेत्रं पाण्डवाः सह सोमकाः . 
कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः .. 3..\\
वेदाध्ययनसम्पन्नाः सर्वे युद्धाभिनन्दिनः . 
आशंसन्तो जयं युद्धे वधं वाभिमुखा रणे .. 4..\\
अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम् . 
प्राङ्मुखाः पश्चिमे भागे न्यविशन्त स सैनिकाः .. 5..\\
समन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः . 
कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः .. 6..\\
शून्येव पृथिवी सर्वा बालवृद्धावशेषिता . 
निरश्व पुरुषा चासीद्रथकुञ्जरवर्जिता .. 7..\\
यावत्तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम् . 
तावदेव समावृत्तं बलं पार्थिव सत्तम .. 8..\\
एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम् . 
पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च .. 9..\\
तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ . 
आदिदेश स वाहानां भक्ष्यभोज्यमनुत्तमम् .. 10..\\
सञ्ज्ञाश्च विविधास्तास्तास्तेषां चक्रे युधिष्ठिरः . 
एवं वादी वेदितव्यः पाण्डवेयोऽयमित्युत .. 11..\\
अभिज्ञानानि सर्वेषां सञ्ज्ञाश्चाभरणानि च . 
योजयामास कौरव्यो युद्धकाल उपस्थिते .. 12..\\
दृष्ट्वा ध्वजाग्रं पार्थानां धार्तराष्ट्रो महामनाः . 
सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवान् .. 13..\\
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि . 
मध्ये नागसहस्रस्य भ्रातृभिः परिवारितम् .. 14..\\
दृष्ट्वा दुर्योधनं हृष्टाः सर्वे पाण्डवसैनिकाः . 
दध्मुः सर्वे महाशङ्खान्भेरीर्जघ्नुः सहस्रशः .. 15..\\
ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः . 
बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् .. 16..\\
ततो योधान्हर्षयन्तौ वासुदेवधनञ्जयौ . 
दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ .. 17..\\
पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः . 
श्रुत्वा स वाहना योधाः शकृन्मूत्रं प्रसुस्रुवुः .. 18..\\
यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः . 
त्रसेयुस्तद्वदेवासीद्धार्तराष्ट्र बलं तदा .. 19..\\
उदतिष्ठद्रजो भौमं न प्राज्ञायत किं चन . 
अन्तर्धीयत चादित्यः सैन्येन रजसावृतः .. 20..\\
ववर्ष चात्र पर्जन्यो मांसशोणितवृष्टिमान् . 
व्युक्षन्सर्वाण्यनीकानि तदद्भुतमिवाभवत् .. 21..\\
वायुस्ततः प्रादुरभून्नीचैः शर्कर कर्षणः . 
विनिघ्नंस्तान्यनीकानि विधमंश्चैव तद्रजः .. 22..\\
उभे सेने तदा राजन्युद्धाय मुदिते भृशम् . 
कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे .. 23..\\
तयोस्तु सेनयोरासीदद्भुतः स समागमः . 
युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव .. 24..\\
शून्यासीत्पृथिवी सर्वा बालवृद्धावशेषिता . 
तेन सेना समूहेन समानीतेन कौरवैः .. 25..\\
ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः . 
धर्मांश्च स्थापयामासुर्युद्धानां भरतर्षभ .. 26..\\
निवृत्ते चैव नो युद्धे प्रीतिश्च स्यात्परस्परम् . 
यथा पुरं यथायोगं न च स्याच्छलनं पुनः .. 27..\\
वाचा युद्धे प्रवृत्ते नो वाचैव प्रतियोधनम् . 
निष्क्रान्तः पृतना मध्यान्न हन्तव्यः कथं चन .. 28..\\
रथी च रथिना योध्यो गजेन गजधूर्गतः . 
अश्वेनाश्वी पदातिश्च पदातेनैव भारत .. 29..\\
यथायोगं यथा वीर्यं यथोत्साहं यथा वयः . 
समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले .. 30..\\
परेण सह संयुक्तः प्रमत्तो विमुखस्तथा . 
क्षीणशस्त्रो विवर्मा च न हन्तव्यः कथं चन .. 31..\\
न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु . 
न भेरीशङ्खवादेषु प्रहर्तव्यं कथं चन .. 32..\\
एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः . 
विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् .. 33..\\
निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः . 
हृष्टरूपाः सुमनसो बभूवुः सह सैनिकाः .. 34..\\
\medskip\hrule\medskip\centerline{\Largedvng 2}
 v

ततः पूर्वापरे सन्ध्ये समीक्ष्य भगवानृषिः . 
सर्ववेद विदां श्रेष्ठो व्यासः सत्यवती सुतः .. 1..\\
भविष्यति रणे घोरे भरतानां पितामह . 
प्रत्यक्षदर्शी भगवान्भूतभव्य भविष्यवित् .. 2..\\
वैचित्रवीर्यं राजानं स रहस्यं ब्रवीदिदम् . 
शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा .. 3..\\

 vy

राजन्परीतकालास्ते पुत्राश्चान्ये च भूमिपाः . 
ते हनिष्यन्ति सङ्ग्रामे समासाद्येतरेतरम् .. 4..\\
तेषु कालपरीतेषु विनश्यत्सु च भारत . 
कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः .. 5..\\
यदि त्विच्छसि सङ्ग्रामे द्रष्टुमेनं विशां पते . 
चक्षुर्ददानि ते हन्त युद्धमेतन्निशामय .. 6..\\

 ध्र्

न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम . 
युद्धमेतत्त्वशेषेण शृणुयां तव तेजसा .. 7..\\

 v

तस्मिन्ननिच्छति द्रष्टुं सङ्ग्रामं श्रोतुमिच्छति . 
वराणामीश्वरो दाता सञ्जयाय वरं ददौ .. 8..\\
एष ते सञ्जयो राजन्युद्धमेतद्वदिष्यति . 
एतस्य सर्वं सङ्ग्रामे न परोक्षं भविष्यति .. 9..\\
चक्षुषा सञ्जयो राजन्दिव्येनैष समन्वितः . 
कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति .. 10..\\
प्रकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा . 
मनसा चिन्तितमपि सर्वं वेत्स्यति सञ्जयः .. 11..\\
नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः . 
गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते .. 12..\\
अहं च कीर्तिमेतेषां कुरूणां भरतर्षभ . 
पाण्डवानां च सर्वेषां प्रथयिष्यामि मां शुचः .. 13..\\
दिष्टमेतत्पुरा चैव नात्र शोचितुमर्हसि . 
न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः .. 14..\\

 v

एवमुक्त्वा स भगवान्कुरूणां प्रपितामहः . 
पुनरेव महाबाहुं धृतराष्ट्रमुवाच ह .. 15..\\
इह युद्धे महाराज भविष्यति महान्क्षयः . 
यथेमानि निमित्तानि भयायाद्योपलक्षये .. 16..\\
श्येना गृध्राश्च काकाश्च कङ्काश्च सहिता बलैः . 
सम्पतन्ति वनान्तेषु समवायांश् च कुर्वते .. 17..\\
अत्युग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः . 
क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् .. 18..\\
खटा खटेति वाशन्तो भैरवं भयवेदिनः . 
कह्वाः प्रयान्ति मध्येन दक्षिणामभितो दिशम् .. 19..\\
उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत . 
उदयास्तमने सूर्यं कबन्धैः परिवारितम् .. 20..\\
श्वेतलोहित पर्यन्ताः कृष्ण ग्रीवाः स विद्युतः . 
त्रिवर्णाः परिघाः सन्धौ भानुमावारयन्त्युत .. 21..\\
ज्वलितार्केन्दु नक्षत्रं निर्विशेष दिनक्षपम् . 
अहोरात्रं मया दृष्टं तत्क्षयाय भविष्यति .. 22..\\
अलक्ष्यः प्रभया हीनः पौर्णमासीं च कार्त्तिकीम् . 
चन्द्रोऽभूदग्निवर्णश्च समवर्णे नभस्तले .. 23..\\
स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः . 
राजानो राजपुत्राश्च शूराः परिघबाहवः .. 24..\\
अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः . 
प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये .. 25..\\
देवता प्रतिमाश्चापि कम्पन्ति च हसन्ति च . 
वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च .. 26..\\
अनाहता दुन्दुभयः प्रणदन्ति विशां पते . 
अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः .. 27..\\
कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा . 
सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः .. 28..\\
गृहीतशस्त्राभरणा वर्मिणो वाजिपृष्ठगाः . 
अरुणोदयेषु दृश्यन्ते शतशः शलभ व्रजाः .. 29..\\
उभे सन्ध्ये प्रकाशेते दिशां दाहसमन्विते . 
आसीद्रुधिरवर्षं च अस्थि वर्षं च भारत .. 30..\\
या चैषा विश्रुता राजंस्त्रैलोक्ये साधु संमता . 
अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः .. 31..\\
रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः . 
व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् .. 32..\\
अनभ्रे च महाघोरं स्तनितं श्रूयतेऽनिशम् . 
वाहनानां च रुदतां प्रपतन्त्यश्रुबिन्दवः .. 33..\\
\medskip\hrule\medskip\centerline{\Largedvng 3}
 vy

खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः . 
अनार्तवं पुष्पफलं दर्शयन्ति वने द्रुमाः .. 1..\\
गर्भिण्यो राजपुत्र्यश्च जनयन्ति विभीषणान् . 
क्रव्यादान्पक्षिणश्चैव गोमायूनपरान्मृगान् .. 2..\\
त्रिविषाणाश्चतुर्नेत्राः पञ्च पादा द्विमेहनाः . 
द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः .. 3..\\
जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः . 
त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः .. 4..\\
तथैवान्याश्च दृश्यन्ते स्त्रियश्च ब्रह्मवादिनाम् . 
वैनतेयान्मयूरांश्च जनयन्त्यः पुरे तव .. 5..\\
गोवत्सं वडवा सूते श्वा सृगालं महीपते . 
क्रकराञ्शारिकाश्चैव शुकांश्चाशुभ वादिनः .. 6..\\
स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्च कन्यकाः . 
ता जातमात्रा नृत्यन्ति गायन्ति च हसन्ति च .. 7..\\
पृथग्जनस्य कुडकाः स्तनपाः स्तेन वेश्मनि . 
नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम् .. 8..\\
प्रतिमाश्चालिखन्त्यन्ये स शस्त्राः कालचोदिताः . 
अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः . 
उपरुन्धन्ति कृत्वा च नगराणि युयुत्सवः .. 9..\\
पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च . 
विष्वग्वाताश्च वान्त्युग्रा रजो न व्युपशाम्यति .. 10..\\
अभीक्ष्णं कम्पते भूमिरर्कं राहुस्तथाग्रसत् . 
श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति .. 11..\\
अभावं हि विशेषेण कुरूणां प्रतिपश्यति . 
धूमकेतुर्महाघोरः पुष्यमाक्रम्य तिष्ठति .. 12..\\
सेनयोरशिवं घोरं करिष्यति महाग्रहः . 
मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः .. 13..\\
भाग्यं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते . 
शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विशां पते . 
उत्तरे तु परिक्रम्य सहितः प्रत्युदीक्षते .. 14..\\
श्यामो ग्रहः प्रज्वलितः स धूमः सह पावकः . 
ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति .. 15..\\
ध्रुवः प्रज्वलितो घोरमपसव्यं प्रवर्तते . 
चित्रा स्वात्यन्तरे चैव धिष्ठितः परुषो ग्रहः .. 16..\\
वक्रानुवक्रं कृत्वा च श्रवणे पावकप्रभः . 
ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः .. 17..\\
सर्वसस्य प्रतिच्छन्ना पृथिवी फलमालिनी . 
पञ्चशीर्षा यवाश्चैव शतशीर्षाश्च शालयः .. 18..\\
प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत् . 
ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत .. 19..\\
निश्चेरुरपिधानेभ्यः खड्गाः प्रज्वलिता भृशम् . 
व्यक्तं पश्यन्ति शस्त्राणि सङ्ग्रामं समुपस्थितम् .. 20..\\
अग्निवर्णा यथा भासः शस्त्राणाम् उदकस्य च . 
कवचानां ध्वजानां च भविष्यति महान्क्षयः .. 21..\\
दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः . 
अत्याहितं दर्शयन्तो वेदयन्ति महद्भयम् .. 22..\\
एकपक्षाक्षि चरणः शकुनिः खचरो निशि . 
रौद्रं वदति संरब्धः शोणितं छर्दयन्मुहुः .. 23..\\
ग्रहौ ताम्रारुण शिखौ प्रज्वलन्ताविव स्थितौ . 
सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम् .. 24..\\
संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ . 
विशाखयोः समीपस्थौ बृहस्पतिशनैश्चरौ .. 25..\\
कृत्तिकासु ग्रहस्तीव्रो नक्षत्रे प्रथमे ज्वलन् . 
वपूंष्यपहरन्भासा धूमकेतुरिव स्थितः .. 26..\\
त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते . 
बुधः सम्पततेऽभीक्ष्णं जनयन्सुमहद्भयम् .. 27..\\
चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम् . 
इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् .. 28..\\
चन्द्रसूर्यावुभौ ग्रस्तावेकमासे त्रयोदशीम् . 
अपर्वणि ग्रहावेतौ प्रजाः सङ्क्षपयिष्यतः .. 29..\\
रजो वृता दिशः सर्वाः पांसुवर्षैः समन्ततः . 
उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम् .. 30..\\
मांसवर्षं पुनस्तीव्रमासीत्कृष्ण चतुर्दशीम् . 
अर्धरात्रे महाघोरमतृप्यंस्तत्र राक्षसाः .. 31..\\
प्रतिस्रोतोऽवहन्नद्यः सरितः शोणितोदकाः . 
फेनायमानाः कूपाश्च नर्दन्ति वृषभा इव . 
पतन्त्युल्काः स निर्घाताः शुष्काशनि विमिश्रिताः .. 32..\\
अद्य चैव निशां व्युष्टामुदये भानुराहतः . 
ज्वलन्तीभिर्महोल्काभिश्चतुर्भिः सर्वतोदिशम् .. 33..\\
आदित्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः . 
भूमिपाल सहस्राणां भूमिः पास्यति शोणितम् .. 34..\\
कैलासमन्दराभ्यां तु तथा हिमवतो गिरेः . 
सहस्रशो महाशब्दं शिखराणि पतन्ति च .. 35..\\
महाभूता भूमिकम्पे चतुरः सागरान्पृथक् . 
वेलामुद्वर्तयन्ति स्म क्षोभयन्तः पुनः पुनः .. 36..\\
वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्कर कर्णिणः . 
पतन्ति चैत्यवृक्षाश्च ग्रामेषु नगरेषु च .. 37..\\
पीतलोहित नीलश्च ज्वलत्यग्निर्हुतो द्विजैः . 
वामार्चिः शावगन्धी च धूमप्रायः खरस्वनः . 
स्पर्शा गन्धा रसाश्चैव विपरीता महीपते .. 38..\\
धूमायन्ते ध्वजा राज्ञां कम्पमाना मुहुर्मुहुः . 
मुञ्चन्त्यङ्गारवर्षाणि भेर्योऽथ पटहास्तथा .. 39..\\
प्रासादशिखराग्रेषु पुरद्वारेषु चैव हि . 
गृध्राः परिपतन्त्युग्रा वामं मण्डलमाश्रिताः .. 40..\\
पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च . 
निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम् .. 41..\\
ध्यायन्तः प्रकिरन्तश्च वालान्वेपथुसंयुताः . 
रुदन्ति दीनास्तुरगा मातङ्गाश्च सहस्रशः .. 42..\\
एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम् . 
यथा लोकः समुच्छेदं नायं गच्छेत भारत .. 43..\\

 v

पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽब्रवीदिदम् . 
दिष्टमेतत्पुरा मन्ये भविष्यति न संशयः .. 44..\\
क्षत्रियाः क्षत्रधर्मेण वध्यन्ते यदि संयुगे . 
वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम् .. 45..\\
इह कीर्तिं परे लोके दीर्घकालं महत्सुखम् . 
प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे .. 46..\\
\medskip\hrule\medskip\centerline{\Largedvng 4}
 v

एवमुक्तो मुनिस्तत्त्वं कवीन्द्रो राजसत्तम . 
पुत्रेण धृतराष्ट्रेण ध्यानमन्वगमत्परम् .. 1..\\
पुनरेवाब्रवीद्वाक्यं कालवादी महातपाः . 
असंशयं पार्थिवेन्द्र कालः सङ्क्षिपते जगत् .. 2..\\
सृजते च पुनर्लोकान्नेह विद्यति शाश्वतम् . 
ज्ञातीनां च कुरूणां च सम्बन्धिसुहृदां तथा .. 3..\\
धर्म्यं देशय पन्थानं समर्थो ह्यसि वारणे . 
क्षुद्रं ज्ञातिवधं प्राहुर्मा कुरुष्व ममाप्रियम् .. 4..\\
कालोऽयं पुत्र रूपेण तव जातो विशां पते . 
न वधः पूज्यते वेदे हितं नैतत्कथं चन .. 5..\\
हन्यात्स एव यो हन्यात्कुलधर्मं स्वकां तनुम् . 
कालेनोत्पथ गन्तासि शक्ये सति यथा पथि .. 6..\\
कुलस्यास्य विनाशाय तथैव च महीक्षिताम् . 
अनर्थो राज्यरूपेण त्यज्यतामसुखावहः .. 7..\\
लुप्तप्रज्ञः परेणासि धर्मं दर्शय वै सुतान् . 
किं ते राज्येन दुर्धर्ष येन प्राप्तोऽसि किल्बिषम् .. 8..\\
यशोधर्मं च कीर्तिं च पालयन्स्वर्गमाप्स्यसि . 
लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः .. 9..\\
एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बिका सुतः . 
आक्षिप्य वाक्यं वाक्यज्ञो वाक्पथेनाप्ययात्पुनः .. 10..\\

 ध्र्

यथा भवान्वेद तथास्मि वेत्ता 
भावाभावौ विदितौ मे यथावत् . 
स्वार्थे हि संमुह्यति तात लोको 
मां चापि लोकात्मकमेव विद्धि .. 11..\\
प्रसादये त्वामतुलप्रभावं 
त्वं नो गतिर्दर्शयिता च धीरः . 
न चापि ते वशगा मे महर्षे 
न कल्मषं कर्तुमिहार्हसे माम् .. 12..\\
त्वं हि धर्मः पवित्रं च यशः कीर्तिर्धृतिः स्मृतिः . 
करुणां पाण्डवानां च मान्यश्चासि पितामहः .. 13..\\

 vy

वैचित्रवीर्य नृपते यत्ते मनसि वर्तते . 
अभिधत्स्व यथाकामं छेत्तास्मि तव संशयम् .. 14..\\

 ध्र्

यानि लिङ्गानि सङ्ग्रामे भवन्ति विजयिष्यताम् . 
तानि सर्वाणि भगवञ्श्रोतुमिच्छामि तत्त्वतः .. 15..\\

 vy

प्रसन्नभाः पावक ऊर्ध्वरश्मिः 
प्रदक्षिणावर्तशिखो विधूमः . 
पुण्या गन्धाश्चाहुतीनां प्रवान्ति 
जयस्यैतद्भाविनो रूपमाहुः .. 16..\\
गम्भीरघोषाश्च महास्वनाश् च 
शङ्खा मृदङ्गाश् च नदन्ति यत्र . 
विशुद्धरश्मिस्तपनः शशी च 
जयस्यैतद्भाविनो रूपमाहुः .. 17..\\
इष्टा वाचः पृष्ठतो वायसानां 
सम्प्रस्थितानां च गमिष्यतां च . 
ये पृष्ठतस्ते त्वरयन्ति राजन् 
ये त्वग्रतस्ते प्रतिषेधयन्ति .. 18..\\
कल्याण वाचः शकुना राजहंसाः 
शुकाः क्रौञ्चाः शतपत्राश् च यत्र . 
प्रदक्षिणाश्चैव भवन्ति सङ्ख्ये 
ध्रुवं जयं तत्र वदन्ति विप्राः .. 19..\\
अलङ्कारैः कवचैः केतुभिश् च 
मुखप्रसादैर्हेमवर्णैश्च नॄणाम् . 
भ्राजिष्मती दुष्प्रतिप्रेक्षणीया 
येषां चमूस्ते विजयन्ति शत्रून् .. 20..\\
हृष्टा वाचस्तथा सत्त्वं योधानां यत्र भारत . 
न म्लायन्ते स्रजश्चैव ते तरन्ति रणे रिपून् .. 21..\\
इष्टो वातः प्रविष्टस्य दक्षिणा प्रविविक्षतः . 
पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधते .. 22..\\
शब्दरूपरसस्पर्श गन्धाश्चाविष्कृताः शुभाः . 
सदा योधाश्च हृष्टाश्च येषां तेषां ध्रुवं जयः .. 23..\\
अन्वेव वायवो वान्ति तथाभ्राणि वयांसि च . 
अनुप्लवन्ते मेघाश्च तथैवेन्द्र धनूंषि च .. 24..\\
एतानि जयमानानां लक्षणानि विशां पते . 
भवन्ति विपरीतानि मुमूर्षाणां जनाधिप .. 25..\\
अल्पायां वा महत्यां वा सेनायामिति निश्चितम् . 
हर्षो योधगणस्यैकं जयलक्षणमुच्यते .. 26..\\
एको दीर्णो दारयति सेनां सुमहतीम् अपि . 
तं दीर्णमनुदीर्यन्ते योधाः शूरतमा अपि .. 27..\\
दुर्निवारतमा चैव प्रभग्ना महती चमूः . 
अपामिव महावेगस्त्रस्ता मृगगणा इव .. 28..\\
नैव शक्या समाधातुं स निपाते महाचमूः . 
दीर्णा इत्येव दीर्यन्ते योधाः शूरतमा अपि . 
भीतान्भग्नांश्च सम्प्रेक्ष्य भयं भूयो विवर्धते .. 29..\\
प्रभग्ना सहसा राजन्दिशो विभ्रामिता परैः . 
नैव स्थापयितुं शक्या शूरैरपि महाचमूः .. 30..\\
सम्भृत्य महतीं सेनां चतुरङ्गां महीपतिः . 
उपायपूर्वं मेधावी यतेत सततोत्थितः .. 31..\\
उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम् . 
जघन्य एष विजयो यो युद्धेन विशां पते . 
महादोषः संनिपातस्ततो व्यङ्गः स उच्यते .. 32..\\
परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः . 
पञ्चाशदपि ये शूरा मथ्नन्ति महतीं चमूम् . 
अथ वा पञ्चषट्सप्त विजयन्त्यनिवर्तिनः .. 33..\\
न वैनतेयो गरुडः प्रशंसति महाजनम् . 
दृष्ट्वा सुपर्णोपचितिं महतीमपि भारत .. 34..\\
न बाहुल्येन सेनाया जयो भवति भारत . 
अध्रुवो हि जयो नाम दैवं चात्र परायणम् . 
जयन्तो ह्यपि सङ्ग्रामे क्षत्रवन्तो भवन्त्युत .. 35..\\
\medskip\hrule\medskip\centerline{\Largedvng 5}
 v

एवमुक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते . 
धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत .. 1..\\
स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः . 
सञ्जयं संशितात्मानमपृच्छद्भरतर्षभ .. 2..\\
सञ्जयेमे महीपालाः शूरा युद्धाभिनन्दिनः . 
अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरपि .. 3..\\
पार्थिवाः पृथिवी हेतोः समभित्यक्तजीविताः . 
न च शाम्यति निघ्नन्तो वर्धयन्तो यमक्षयम् .. 4..\\
भैममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम् . 
मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व सञ्जय .. 5..\\
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च . 
कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले .. 6..\\
देशानां च परीमाणं नगराणां च सञ्जय . 
श्रोतुमिच्छामि तत्त्वेन यत एते समागताः .. 7..\\
दिव्यबुद्धिप्रदीप्तेन युक्तस्त्वं ज्ञानचक्षुषा . 
प्रसादात्तस्य विप्रर्षेर्व्यासस्यामित तेजसः .. 8..\\

 s

यथा प्रज्ञं महाप्राज्ञ भैमान्वक्ष्यामि ते गुणान् . 
शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ .. 9..\\
द्विविधानीह भूतानि त्रसानि स्थावराणि च . 
त्रसानां त्रिविधा योनिरण्ड स्वेदजरायुजाः .. 10..\\
त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः . 
जरायुजानां प्रवरा मानवाः पशवश् च ये .. 11..\\
नानारूपाणि बिभ्राणास्तेषां भेदाश्चतुर्दश . 
अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः .. 12..\\
सिंहव्याघ्र वराहाश्च महिषा वारणास्तथा . 
ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप .. 13..\\
गौरजो मनुजो मेषो वाज्यश्वतर गर्दभाः . 
एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः .. 14..\\
एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश . 
वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः .. 15..\\
ग्राम्याणां पुरुषः श्रेष्ठः सिंहश्चारण्यवासिनाम् . 
सर्वेषामेव भूतानामन्योन्येनाभिजीवनम् .. 16..\\
उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः . 
वृक्षगुल्म लतावल्ल्यस्त्वक्सारास्तृणजातयः .. 17..\\
एषां विंशतिरेकोना महाभूतेषु पञ्चसु . 
चतुर्विंशतिरुद्दिष्टा गायत्री लोकसंमता .. 18..\\
य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् . 
तत्त्वेन भरतश्रेष्ठ स लोकान्न प्रणश्यति .. 19..\\
भूमौ हि जायते सर्वं भूमौ सर्वं प्रणश्यति . 
भूमिः प्रतिष्ठा भूतानां भूमिरेव परायणम् .. 20..\\
यस्य भूमिस्तस्य सर्वजगत्स्थावरजङ्गमम् . 
तत्राभिगृद्धा राजानो विनिघ्नन्तीतरेतरम् .. 21..\\
\medskip\hrule\medskip\centerline{\Largedvng 6}
 ध्र्

नदीनां पर्वतानां च नामधेयानि सञ्जय . 
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः .. 1..\\
प्रमाणं च प्रमाणज्ञ पृथिव्या अपि सर्वशः . 
निखिलेन समाचक्ष्व काननानि च सञ्जय .. 2..\\
पञ्चेमानि महाराज महाभूतानि सङ्ग्रहात् . 
जगत्स्थितानि सर्वाणि समान्याहुर्मनीषिणः .. 3..\\
भूमिरापस्तथा वायुरग्निराकाशमेव च . 
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः .. 4..\\
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः . 
भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः .. 5..\\
चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते . 
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः . 
शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च .. 6..\\
एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु . 
वर्तन्ते सर्वलोकेषु येषु लोकाः प्रतिष्ठिताः .. 7..\\
अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा . 
यदा तु विषमीभावमाविशन्ति परस्परम् . 
तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा .. 8..\\
आनुपूर्व्याद्विनश्यन्ति जायन्ते चानुपूर्वशः . 
सर्वाण्यपरिमेयानि तदेषां रूपमैश्वरम् .. 9..\\
तत्र तत्र हि दृश्यन्ते धातवः पाञ्च भौतिकाः . 
तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते .. 10..\\
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् . 
प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् .. 11..\\
सुदर्शनं प्रवक्ष्यामि द्वीपं ते कुरुनन्दन . 
परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः .. 12..\\
नदी जलप्रतिच्छन्नः पर्वतैश्चाभ्रसंनिभैः . 
पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा .. 13..\\
वृक्षैः पुष्पफलोपेतैः सम्पन्नधनधान्यवान् . 
लावणेन समुद्रेण समन्तात्परिवारितः .. 14..\\
यथा च पुरुषः पश्येदादर्शे मुखमात्मनः . 
एवं सुदर्शन द्वीपो दृश्यते चन्द्रमण्डले .. 15..\\
द्विरंशे पिप्पलस्तत्र द्विरंशे च शशो महान् . 
सर्वौषधिसमावापैः सर्वतः परिवृंहितः . 
आपस्ततोऽन्या विज्ञेया एष सङ्क्षेप उच्यते .. 16..\\
\medskip\hrule\medskip\centerline{\Largedvng 7}
 ध्र्

उक्तो द्वीपस्य सङ्क्षेपो विस्तरं ब्रूहि सञ्जय . 
यावद्भूम्यवकाशोऽयं दृश्यते शशलक्षणे . 
तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् .. 1..\\

 v

एवमुक्तः स राज्ञा तु सञ्जयो वाक्यमब्रवीत् . 
प्रागायता महाराज षडेते रत्नपर्वताः . 
अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ .. 2..\\
हिमवान्हेमकूटश्च निषधश्च नगोत्तमः . 
नीलश्च वैडूर्यमयः श्वेतश्च रजतप्रभः . 
सर्वधातुविनद्धश्च शृङ्गवान्नाम पर्वतः .. 3..\\
एते वै पर्वता राजन्सिद्धचारणसेविताः . 
तेषामन्तरविष्कम्भो योजनानि सहस्रशः .. 4..\\
तत्र पुण्या जनपदास्तानि वर्षाणि भारत . 
वसन्ति तेषु सत्त्वानि नाना जातीनि सर्वशः .. 5..\\
इदं तु भारतं वर्षं ततो हैमवतं परम् . 
हेमकूटात्परं चैव हरिवर्षं प्रचक्षते .. 6..\\
दक्षिणेन तु नीलस्य निषधस्योत्तरेण च . 
प्रागायतो महाराज माल्यवान्नाम पर्वतः .. 7..\\
ततः परं माल्यवतः पर्वतो गन्धमादनः . 
परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः .. 8..\\
आदित्यतरुणाभासो विधूम इव पावकः . 
योजनानां सहस्राणि षोडशाधः किल स्मृतः .. 9..\\
उच्चैश्च चतुराशीतिर्योजनानां महीपते . 
ऊर्ध्वमन्तश्च तिर्यक्च लोकानावृत्य तिष्ठति .. 10..\\
तस्य पार्श्वे त्विमे द्वीपाश्चत्वारः संस्थिताः प्रभो . 
भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत . 
उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः .. 11..\\
विहगः सुमुखो यत्र सुपर्णस्यात्मजः किल . 
स वै विचिन्तयामास सौवर्णान्प्रेक्ष्य वायसान् .. 12..\\
मेरुरुत्तममध्यानामधमानां च पक्षिणाम् . 
अविशेष करो यस्मात्तस्मादेनं त्यजाम्यहम् .. 13..\\
तमादित्योऽनुपर्येति सततं ज्योतिषां पतिः . 
चन्द्रमाश्च स नक्षत्रो वायुश्चैव प्रदक्षिणम् .. 14..\\
स पर्वतो महाराज दिव्यपुष्पफलान्वितः . 
भवनैरावृतः सर्वैर्जाम्बूनदमयैः शुभैः .. 15..\\
तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः . 
अप्सरोगणसंयुक्ताः शैले क्रीडन्ति नित्यशः .. 16..\\
तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः . 
समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः .. 17..\\
तुम्बुरुर्नारदश्चैव विश्वावसुर्हहाहुहूः . 
अभिगम्यामर श्रेष्ठाः स्तवै स्तुन्वन्ति चाभिभो .. 18..\\
सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः . 
तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि .. 19..\\
तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते . 
तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः .. 20..\\
तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते . 
ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति .. 21..\\
पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमं शिवम् . 
कर्णिकारवनं रम्यं शिला जालसमुद्गतम् .. 22..\\
तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः . 
उमा सहायो भगवान्रमते भूतभावनः .. 23..\\
कर्णिकारमयीं मालां बिभ्रत्पादावलम्बिनीम् . 
त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः .. 24..\\
तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः . 
पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः .. 25..\\
तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर . 
त्रिंशद्बाहुपरिग्राह्या भीम निर्घत निस्वना .. 26..\\
पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा . 
पतत्यजस्र वेगेन ह्रदे चान्द्रमसे शुभे . 
तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः .. 27..\\
तां धारयामास पुरा दुर्धरां पर्वतैरपि . 
शतं वर्षसहस्राणां शिरसा वै महेश्वरः .. 28..\\
मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते . 
जम्बू षण्डश्च तत्रैव सुमहान्नन्दनोपमः .. 29..\\
आयुर्दशसहस्राणि वर्षाणां तत्र भारत . 
सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः .. 30..\\
अनामया वीतशोका नित्यं मुदितमानसाः . 
जायन्ते मानवास्तत्र निष्टप्त कनकप्रभाः .. 31..\\
गन्धमादन शृङ्गेषु कुबेरः सह राक्षसैः . 
संवृतोऽप्सरसां सङ्घैर्मोदते गुह्यकाधिपः .. 32..\\
गन्धमादन पादेषु परेष्वपरगण्डिकाः . 
एकादश सहस्राणि वर्षाणां परमायुषः .. 33..\\
तत्र कृष्णा नरा राजंस्तेजोयुक्ता महाबलाः . 
स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः .. 34..\\
नीलोत्परतरं श्वेतं श्वेताद्धैरण्यकं परम् . 
वर्षमैरावतं नाम ततः शृङ्गवतः परम् .. 35..\\
धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे . 
इला वृतं मध्यमं तु पञ्चवर्षाणि चैव ह .. 36..\\
उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः . 
आयुष्प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः .. 37..\\
समन्वितानि भूतानि तेषु वर्षेषु भारत . 
एवमेषा महाराज पर्वतैः पृथिवी चिता .. 38..\\
हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः . 
यत्र वैश्रवणो राजा गुह्यकैः सह मोदते .. 39..\\
अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति . 
हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः .. 40..\\
तस्य पार्श्वे महद्दिव्यं शुभं काञ्चनवालुकम् . 
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः . 
दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः .. 41..\\
यूपा मणिमयास्तत्र चित्याश्चापि हिरण्मयाः . 
तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः .. 42..\\
सृष्ट्वा भूतपतिर्यत्र सर्वलोकान्सनातनः . 
उपास्यते तिग्मतेजा वृतो भूतैः समागतैः . 
नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः .. 43..\\
तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता . 
ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते .. 44..\\
वस्वोक सारा नलिनी पावना च सरस्वती . 
जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी .. 45..\\
अचिन्त्या दिव्यसङ्कल्पा प्रभोरेषैव संविधिः . 
उपासते यत्र सत्रं सहस्रयुगपर्यये .. 46..\\
दृश्यादृश्या च भवति तत्र तत्र सरस्वती . 
एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः .. 47..\\
रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः . 
सर्पा नागाश्च निषधे गोकर्णे च तपोधनाः .. 48..\\
देवासुराणां च गृहं श्वेतः पर्वत उच्यते . 
गन्धर्वा निषधे शैले नीले ब्रह्मर्षयो नृप . 
शृङ्गवांस्तु महाराज पितॄणां प्रतिसञ्चरः .. 49..\\
इत्येतानि महाराज सप्त वर्षाणि भागशः . 
भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च .. 50..\\
तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी . 
अशक्या परिसङ्ख्यातुं श्रद्धेया तु बुभूषता .. 51..\\
यां तु पृच्छसि मा राजन्दिव्यामेतां शशाकृतिम् . 
पार्श्वे शशस्य द्वे वर्षे उभये दक्षिणोत्तरे . 
कर्णौ तु नागद्वीपं च कश्यप द्वीपमेव च .. 52..\\
ताम्रवर्णः शिरो राजञ्श्रीमान्मलयपर्वतः . 
एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् .. 53..\\
\medskip\hrule\medskip\centerline{\Largedvng 8}
 ध्र्

मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व सञ्जय . 
निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् .. 1..\\

 s

दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे . 
उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः .. 2..\\
तत्र वृक्षा मधु फला नित्यपुष्पफलोपगाः . 
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च .. 3..\\
सर्वकामफलास्तत्र के चिद्वृक्षा जनाधिप . 
अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप .. 4..\\
ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् . 
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च .. 5..\\
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका . 
सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप .. 6..\\
देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः . 
तुल्यरूपगुणोपेताः समेषु विषमेषु च .. 7..\\
मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः . 
तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम् .. 8..\\
मिथुनं जायमानं वै समं तच्च प्रवर्धते . 
तुल्यरूपगुणोपेतं समवेषं तथैव च . 
एकैकमनुरक्तं च चक्रवाक समं विभो .. 9..\\
निरामया वीतशोका नित्यं मुदितमानसाः . 
दशवर्षसहस्राणि दशवर्षशतानि च . 
जीवन्ति ते महाराज न चान्योन्यं जहत्युत .. 10..\\
भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः . 
ते निर्हरन्ति हि मृतान्दरीषु प्रक्षिपन्ति च .. 11..\\
उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः . 
मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् .. 12..\\
तस्य पूर्वाभिषेकस्तु भद्राश्वस्य विशां पते . 
भद्र सालवनं यत्र कालाम्रश्च महाद्रुमः .. 13..\\
कालाम्रश्च महाराज नित्यपुष्पफलः शुभः . 
द्वीपश्च योजनोत्सेधः सिद्धचारणसेवितः .. 14..\\
तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः . 
स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः .. 15..\\
चन्द्रप्रभाश्चन्द्र वर्णाः पूर्णचन्द्रनिभाननाः . 
चन्द्र शीतलगात्र्यश्च नृत्तगीतविशारदाः .. 16..\\
दशवर्षसहस्राणि तत्रायुर्भरतर्षभ . 
कालाम्र रसपीतास्ते नित्यं संस्थित यौवनाः .. 17..\\
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु . 
सुदर्शनो नाम महाञ्जाम्बूवृक्षः सनातनः .. 18..\\
सर्वकामफलः पुण्यः सिद्धचारणसेवितः . 
तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः .. 19..\\
योजनानां सहस्रं च शतं च भरतर्षभ . 
उत्सेधो वृक्षराजस्य दिवस्पृन्मनुजेश्वर .. 20..\\
अरत्नीनां सहस्रं च शतानि दश पञ्च च . 
परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् .. 21..\\
पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम् . 
मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसंनिभम् .. 22..\\
तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप . 
मेरुं प्रदक्षिणं कृत्वा सम्प्रयात्युत्तरान्कुरून् .. 23..\\
पिबन्ति तद्रसं हृष्टा जना नित्यं जनाधिप . 
तस्मिन्फलरसे पीते न जरा बाधते च तान् .. 24..\\
तत्र जाम्बूनदं नाम कनकं देव भूषणम् . 
तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः .. 25..\\
तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट् . 
नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ .. 26..\\
तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्त गण्डिका . 
योजनानां सहस्राणि पञ्चाशन्माल्यवान्स्थितः .. 27..\\
महारजत सङ्काशा जायन्ते तत्र मानवाः . 
ब्रह्मलोकाच्च्युताः सर्वे सर्वे च ब्रह्मवादिनः .. 28..\\
तपस्तु तप्यमानास्ते भवन्ति ह्यूर्ध्वरेतसः . 
रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम् .. 29..\\
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च . 
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् .. 30..\\
षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च . 
आदित्यताप तप्तास्ते विशन्ति शशिमण्डलम् .. 31..\\
\medskip\hrule\medskip\centerline{\Largedvng 9}
 ध्र्

वर्णाणां चैव नामानि पर्वतानां च सञ्जय . 
आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः .. 1..\\

 s

दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु . 
वर्षं रमणकं नाम जायन्ते तत्र मानवाः .. 2..\\
शुक्लाभिजन सम्पन्नाः सर्वे सुप्रियदर्शनाः . 
रतिप्रधानाश्च तथा जायन्ते तत्र मानवाः .. 3..\\
दशवर्षसहस्राणि शतानि दश पञ्च च . 
जीवन्ति ते महाराज नित्यं मुदितमानसाः .. 4..\\
दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण च . 
वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी .. 5..\\
यक्षानुगा महाराज धनिनः प्रइय दर्शनाः . 
महाबलास्तत्र सदा राजन्मुदितमानसाः .. 6..\\
एकादश सहस्राणि वर्षाणां ते जनाधिप . 
आयुष्प्रमाणं जीवन्ति शतानि दश पञ्च च .. 7..\\
शृङ्गाणि वै शृङ्गवतस्त्रीण्येव मनुजाधिप . 
एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम् .. 8..\\
सर्वरत्नमयं चैकं भवनैरुपशोभितम् . 
तत्र स्वयम्प्रभा देवी नित्यं वसति शाण्डिली .. 9..\\
उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप . 
वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् .. 10..\\
न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः . 
चन्द्रमाश्च स नक्षत्रो ज्योतिर्भूत इवावृतः .. 11..\\
पद्मप्रभाः पद्मवर्णाः पद्मपत्र निभेक्षणाः . 
पद्मपत्र सुगन्धाश्च जायन्ते तत्र मानवाः .. 12..\\
अनिष्पन्दाः सुगन्धाश्च निराहारा जितेन्द्रियाः . 
देवलोकच्युताः सर्वे तथा विरजसो नृप .. 13..\\
त्रयोदश सहस्राणि वर्षाणां ते जनाधिप . 
आयुष्प्रमाणं जीवन्ति नरा भरतसत्तम .. 14..\\
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः . 
हरिर्वसति वैकुण्ठः शकटे कनकात्मके .. 15..\\
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् . 
अग्निवर्णं महावेगं जाम्बूनदपरिष्कृतम् .. 16..\\
स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ . 
सङ्क्षेपो विस्तरश्चैव कर्ता कारयिता च सः .. 17..\\
पृथिव्यापस्तथाकाशं वायुस्तेजश्च पार्थिव . 
स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः .. 18..\\

 v

एवमुक्तः सञ्जयेन धृतराष्ट्रो महामनाः . 
ध्यानमन्वगमद्राजा पुत्रान्प्रति जनाधिप .. 19..\\
स विचिन्त्य महाराज पुनरेवाब्रवीद्वचः . 
असंशयं सूतपुत्र कालः सङ्क्षिपते जगत् . 
सृजते च पुनः सर्वं न ह विद्यति शाश्वतम् .. 20..\\
नरो नारायणश्चैव सर्वज्ञः सर्वभूतभृत् . 
देवा वैकुण्ठ इत्याहुर्वेदा विष्णुरिति प्रभुम् .. 21..\\
\medskip\hrule\medskip\centerline{\Largedvng 10}
 ध्र्

यदिदं भारतं वर्षं यत्रेदं मूर्छितं बलम् . 
यत्रातिमात्रं लुब्धोऽयं पुत्रो दुर्योधनो मम .. 1..\\
यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः . 
एतन्मे तत्त्वमाचक्ष्व कुशलो ह्यसि सञ्जय .. 2..\\

 s

न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम . 
गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः .. 3..\\
अपरे क्षत्रियाश्चापि नानाजनपदेश्वराः . 
ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् .. 4..\\
अत्र ते वर्णयिष्यामि वर्षं भारत भारतम् . 
priyamindrasya devasya manorvaivasvatasya cha .. 5..\\
पृथोश्च राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः . 
ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च .. 6..\\
तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च . 
ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा .. 7..\\
अन्येषां च महाराज क्षत्रियाणां बलीयसाम् . 
सर्वेषामेव राजेन्द्र प्रियं भारत भारतम् .. 8..\\
तत्ते वर्षं प्रवक्ष्यामि यथा शुतमरिन्दम . 
शृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि .. 9..\\
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि . 
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः .. 10..\\
तेषां सहस्रशो राजन्पर्वतास्तु समीपतः . 
अभिज्ञाताः सारवन्तो विपुलाश्चित्रसानवः .. 11..\\
अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः . 
आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो .. 12..\\
नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम् . 
गोदावरीं नर्मदां च बाहुदां च महानदीम् .. 13..\\
शतद्रुं चन्द्रभागां च यमुनां च महानदीम् . 
दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् .. 14..\\
नदीं वेत्रवतीं चैव कृष्ण वेणां च निम्नगाम् . 
इरावतीं वितस्तां च पयोष्णीं देविकाम् अपि .. 15..\\
वेद स्मृतिं वेतसिनीं त्रिदिवामिष्कु मालिनीम् . 
करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम् .. 16..\\
गोमतीं धूतपापां च वन्दनां च महानदीम् . 
कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम् .. 17..\\
रथस्थां शतकुम्भां च सरयूं च नरेश्वर . 
चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा .. 18..\\
शतावरीं पयोष्णीं च परां भैमरथीं तथा . 
कावेरीं चुलुकां चापि वापीं शतबलाम् अपि .. 19..\\
निचीरां महितां चापि सुप्रयोगां नराधिप . 
पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम् .. 20..\\
पूर्वाभिरामां वीरां च भीमामोघवतीं तथा . 
पलाशिनीं पापहरां महेन्द्रं पिप्पलावतीम् .. 21..\\
पारिषेणामसिक्नीं च सरलां भारमर्दिनीम् . 
पुरुहीं प्रवरां मेनां मोघां घृतवतीं तथा .. 22..\\
धूमत्यामतिकृष्णां च सूचीं छावीं च कौरव . 
सदानीरामधृष्यां च कुश धारां महानदीम् .. 23..\\
शशिकान्तां शिवां चैव तथा वीरवतीम् अपि . 
वास्तुं सुवास्तुं गौरीं च कम्पनां स हिरण्वतीम् .. 24..\\
हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम् . 
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् .. 25..\\
उपेन्द्रां बहुलां चैव कुचरामम्बुवाहिनीम् . 
वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम् .. 26..\\
विदिशां कृष्ण वेण्णां च ताम्रां च कपिलाम् अपि . 
शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम् .. 27..\\
शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम् . 
कौशिकीं निम्नगां शोणां बाहुदामथ चन्दनाम् .. 28..\\
दुर्गामन्तःशिलां चैव ब्रह्म मेध्यां बृहद्वतीम् . 
चरक्षां महिरोहीं च तथा जम्बुनदीम् अपि .. 29..\\
सुनसां तमसां दासीं त्रसामन्यां वराणसीम् . 
लोलोद्धृत करां चैव पूर्णाशां च महानदीम् .. 30..\\
मानवीं वृषभां चैव महानद्यो जनाधिप . 
सदा निरामयां वृत्यां मन्दगां मन्दवाहिनीम् .. 31..\\
ब्रह्माणीं च महागौरीं दुर्गामपि च भारत . 
चित्रोपलां चित्रबर्हां मज्जुं मकरवाहिनीम् .. 32..\\
मन्दाकिनीं वैतरणीं कोकां चैव महानदीम् . 
शुक्तिमतीमरण्यां च पुष्पवेण्युत्पलावतीम् .. 33..\\
लोहित्यां करतोयां च तथैव वृषभङ्गिनीम् . 
कुमारीमृषिकुल्यां च ब्रह्म कुल्यां च भारत .. 34..\\
सरस्वतीः सुपुण्याश्च सर्वा गङ्गाश्च मारिष . 
विश्वस्य मातरः सर्वाः सर्वाश्चैव महाबलाः .. 35..\\
तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः . 
इत्येताः सरितो राजन्समाख्याता यथा स्मृति .. 36..\\
अत ऊर्ध्वं जनपदान्निबोध गदतो मम . 
तत्रेमे कुरुपाञ्चालाः शाल्व माद्रेय जाङ्गलाः .. 37..\\
शूरसेनाः कलिङ्गाश्च बोधा मौकास्तथैव च . 
मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकोशलाः .. 38..\\
चेदिवत्साः करूषाश्च भोजाः सिन्धुपुलिन्दकाः . 
उत्तमौजा दशार्णाश्च मेकलाश्चोत्कलैः सह .. 39..\\
पाञ्चालाः कौशिकाश्चैव एकपृष्ठा युगं धराः . 
सौधा मद्रा भुजिङ्गाश्च काशयोऽपरकाशयः .. 40..\\
जठराः कुक्कुशाश्चैव सुदाशार्णाश्च भारत . 
कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः .. 41..\\
गोविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः . 
अश्मकाः पांसुराष्ट्राश्च गोप राष्ट्राः पनीतकाः .. 42..\\
आदि राष्ट्राः सुकुट्टाश्च बलिराष्ट्रं च केवलम् . 
वानरास्याः प्रवाहाश्च वक्रा वक्रभयाः शकाः .. 43..\\
विदेहका मागधाश्च सुह्माश्च विजयास्तथा . 
अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च .. 44..\\
मल्लाः सुदेष्णाः प्राहूतास्तथा माहिष कार्षिकाः . 
वाहीका वाटधानाश्च आभीराः कालतोयकाः .. 45..\\
अपरन्ध्राश्च शूद्राश्च पह्लवाश्चर्म खण्डिकाः . 
अटवी शबराश्चैव मरु भौमाश्च मारिष .. 46..\\
उपावृश्चानुपावृश्च सुराष्ट्राः केकयास्तथा . 
कुट्टापरान्ता द्वैधेयाः काक्षाः सामुद्र निष्कुटाः .. 47..\\
अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च . 
बहिर्गिर्याङ्गमलदा मागधा मानवर्जकाः .. 48..\\
मह्युत्तराः प्रावृषेया भार्गवाश्च जनाधिप . 
पुण्ड्रा भार्गाः किराताश्च सुदोष्णाः प्रमुदास्तथा .. 49..\\
शका निषादा निषधास्तथैवानर्तनैरृताः . 
दुगूलाः प्रतिमत्स्याश्च कुशलाः कुनटास्तथा .. 50..\\
तीरग्राहास्तर तोया राजिका रम्यका गणाः . 
तिलकाः पारसीकाश्च मधुमन्तः प्रकुत्सकाः .. 51..\\
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा . 
अभीसारा कुलूताश्च शौवला बाह्लिकास्तथा .. 52..\\
दर्वीकाः सकचा दर्वा वातजाम रथोरगाः . 
बहु वाद्याश्च कौरव्य सुदामानः सुमल्लिकाः .. 53..\\
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा . 
वनायवो दशा पार्श्वा रोमाणः कुश बिन्दवः .. 54..\\
कच्छा गोपाल कच्छाश्च लाङ्गलाः परवल्लकाः . 
किराता बर्बराः सिद्धा विदेहास्ताम्रलिङ्गकाः .. 55..\\
ओष्ट्राः पुण्ड्राः स सैरन्ध्राः पार्वतीयाश्च मारिष . 
अथापरे जनपदा दक्षिणा भरतर्षभ .. 56..\\
द्रविडाः केरलाः प्राच्या भूषिका वनवासिनः . 
उन्नत्यका माहिषका विकल्पा मूषकास्तथा .. 57..\\
कर्णिकाः कुन्तिकाश्चैव सौब्धिदा नलकालकाः . 
कौकुट्टकास्तथा चोलाः कोङ्कणा मालवाणकाः .. 58..\\
समङ्गाः कोपनाश्चैव कुकुराङ्गद मारिषाः . 
ध्वजिन्युत्सव सङ्केतास्त्रिवर्गाः सर्वसेनयः .. 59..\\
त्र्यङ्गाः केकरकाः प्रोष्ठाः परसञ्चरकास्तथा . 
तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह .. 60..\\
मालका मल्लकाश्चैव तथैवापरवर्तकाः . 
कुलिन्दाः कुलकाश्चैव करण्ठाः कुरकास्तथा .. 61..\\
मूषका स्तनबालाश्च सतियः पत्तिपञ्जकाः . 
आदिदायाः सिरालाश्च स्तूबका स्तनपास्तथा .. 62..\\
हृषीविदर्भाः कान्तीकास्तङ्गणाः परतङ्गणाः . 
उत्तराश्चापरे म्लेच्छा जना भरतसत्तम .. 63..\\
यवनाश्च स काम्बोजा दारुणा म्लेच्छ जातयः . 
सक्षद्द्रुहः कुन्तलाश्च हूणाः पारतकैः सह .. 64..\\
तथैव मरधाश्चीनास्तथैव दश मालिकाः . 
क्षत्रियोपनिवेशाश्च वैश्यशूद्र कुलानि च .. 65..\\
शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह . 
खशिकाश्च तुखाराश्च पल्लवा गिरिगह्वराः .. 66..\\
आत्रेयाः स भरद्वाजास्तथैव स्तनयोषिकाः . 
औपकाश्च कलिङ्गाश्च किरातानां च जातयः .. 67..\\
तामरा हंसमार्गाश्च तथैव करभञ्जकाः . 
उद्देश मात्रेण मया देशाः सङ्कीर्तिताः प्रभो .. 68..\\
यथा गुणबलं चापि त्रिवर्गस्य महाफलम् . 
दुह्येद्धेनुः कामधुक्च भूमिः सम्यगनुष्ठिता .. 69..\\
तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः . 
ते त्यजन्त्याहवे प्राणान्रसा गृद्धास्तरस्विनः .. 70..\\
देव मानुषकायानां कामं भूमिः परायणम् . 
अन्योन्यस्यावलुम्पन्ति सारमेया इवामिषम् .. 71..\\
राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम् . 
न चापि तृप्तिः कामानां विद्यते चेह कस्य चित् .. 72..\\
तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः . 
साम्ना दानेन भेदेन दण्डेनैव च पार्थिव .. 73..\\
पिता माता च पुत्राश्च खं द्यौश्च नरपुङ्गव . 
भूमिर्भवति भूतानां सम्यगच्छिद्र दर्शिनी .. 74..\\
\medskip\hrule\medskip\centerline{\Largedvng 11}
 ध्र्

भारतस्यास्य वर्षस्य तथा हैमवतस्य च . 
प्रमाणमायुषः सूत फलं चापि शुभाशुभम् .. 1..\\
अनागतमतिक्रान्तं वर्तमानं च सञ्जय . 
आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च .. 2..\\

 s

चत्वारि भारते वर्षे युगानि भरतर्षभ . 
कृतं त्रेता द्वापरं च पुष्यं च कुरुवर्धन .. 3..\\
पूर्वं कृतयुगं नाम ततस्त्रेतायुगं विभो . 
सङ्क्षेपाद्द्वापरस्याथ तथ पुष्यं प्रवर्तते .. 4..\\
चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम . 
आयुः सङ्ख्या कृतयुगे सङ्ख्याता राजसत्तम .. 5..\\
तत्र त्रीणि सहस्राणि त्रेतायां मनुजाधिप . 
द्विसहस्रं द्वापरे तु शते तिष्ठति सम्प्रति .. 6..\\
न प्रमाण स्थितिर्ह्यस्ति पुष्येऽस्मिन्भरतर्षभ . 
गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च .. 7..\\
महाबला महासत्त्वाः प्रजा गुणसमन्विताः . 
अजायन्त कृते राजन्मुनयः सुतपोधनाः .. 8..\\
महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः . 
जाताः कृतयुगे राजन्धनिनः प्रियदर्शनाः .. 9..\\
आयुष्मन्तो महावीरा धनुर्धर वरा युधि . 
जायन्ते क्षत्रियाः शूरास्त्रेतायां चक्रवर्तिनः .. 10..\\
सर्ववर्णा महाराज जायन्ते द्वापरे सति . 
महोत्साहा महावीर्याः परस्परवधैषिणः .. 11..\\
तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप . 
लुब्धाश्चानृतकाश्चैव पुष्ये जायन्ति भारत .. 12..\\
ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च . 
पुष्ये भवन्ति मर्त्यानां रागो लोभश्च भारत .. 13..\\
सङ्क्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप . 
गुणोत्तरं हैमवतं हरिवर्षं ततः परम् .. 14..\\
\medskip\hrule\medskip\centerline{\Largedvng 12}
 ध्र्

जम्बू खण्डस्त्वया प्रोक्तो यथावदिह सञ्जय . 
विष्कम्भमस्य प्रब्रूहि परिमाणं च तत्त्वतः .. 1..\\
समुद्रस्य प्रमाणं च सम्यगच्छिद्र दर्शन . 
शाकद्वीपं च मे ब्रूहि कुश द्वीपं च सञ्जय .. 2..\\
शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च . 
ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा .. 3..\\

 s

राजन्सुबहवो द्वीपा यैरिदं सन्ततं जगत् . 
सप्त त्वहं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहांस्तथा .. 4..\\
अष्टादशसहस्राणि योजनानां विशां पते . 
षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः .. 5..\\
लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः . 
नानाजनपदाकीर्णो मणिविद्रुम चित्रितः .. 6..\\
नैकधातुविचित्रैश्च पर्वतैरुपशोभितः . 
सिद्धचारणसङ्कीर्णः सागरः परिमण्डलः .. 7..\\
शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव . 
शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन .. 8..\\
जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप . 
विष्कम्भेण महाराज सागरोऽपि विभागशः . 
क्षीरोदो भरतश्रेष्ठ येन सम्परिवारितः .. 9..\\
तत्र पुण्या जनपदा न तत्र म्रियते जनः . 
कुत एव हि दुर्भिक्षं क्षमा तेजो युता हि ते .. 10..\\
शाकद्वीपस्य सङ्क्षेपो यथावद्भरतर्षभ . 
उक्त एष महाराज किमन्यच्छ्रोतुमिच्छसि .. 11..\\

 ध्र्

शाकद्वीपस्य सङ्क्षेपो यथावदिह सञ्जय . 
उक्तस्त्वया महाभाग विस्तरं ब्रूहि तत्त्वतः .. 12..\\

 s

तथैव पर्वता राजन्सप्तात्र मणिभूषिताः . 
रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु . 
अतीव गुणवत्सर्वं तत्र पुण्यं जनाधिप .. 13..\\
देवर्षिगन्धर्वयुतः परमो मेरुरुच्यते . 
प्रागायतो महाराज मलयो नाम पर्वतः . 
यतो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः .. 14..\\
ततः परेण कौरव्य जलधारो महागिरिः . 
यत्र नित्यमुपादत्ते वासवः परमं जलम् . 
यतो वर्षं प्रभवति वर्षा काले जनेश्वर .. 15..\\
उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितः . 
रेवती दिवि नक्षत्रं पितामह कृतो विधिः .. 16..\\
उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः . 
यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर .. 17..\\

 ध्र्

सुमहान्संशयो मेऽद्य प्रोक्तं सञ्जय यत्त्वया . 
प्रजाः कथं सूतपुत्र सम्प्राप्ताः श्यामताम् इह .. 18..\\

 s

सर्वेष्वेव महाप्राज्ञ द्वीपेषु कुरुनन्दन . 
गौरः कृष्णश्च वर्णौ द्वौ तयोर्वर्णान्तरं नृप .. 19..\\
श्यामो यस्मात्प्रवृत्तो वै तत्ते वक्ष्यामि भारत . 
आस्तेऽत्र भगवान्कृष्णस्तत्कान्त्या श्यामतां गतः .. 20..\\
ततः परं कौरवेन्द्र दुर्ग शैलो महोदयः . 
केसरी केसर युतो यतो वातः प्रवायति .. 21..\\
तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः . 
वर्षाणि तेषु कौरव्यं सम्प्रोक्तानि मनीषिभिः .. 22..\\
महामेरुर्महाकाशो जलदः कुमुदोत्तरः . 
जलधारात्परो राजन्सुकुमार इति स्मृतः .. 23..\\
रैवतस्य तु कौमारः श्यामस्य तु मणी चकः . 
केसरस्याथ मोदाकी परेण तु महापुमान् .. 24..\\
परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च . 
जम्बूद्वीपेन विख्यातस्तस्य मध्ये महाद्रुमः .. 25..\\
शाको नाम महाराज तस्य द्वीपस्य मध्यगः . 
तत्र पुण्या जनपदाः पूज्यते तत्र शङ्करः .. 26..\\
तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च . 
धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत .. 27..\\
वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते . 
दीर्घायुषो महाराज जरामृत्युविवर्जिताः .. 28..\\
प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः . 
नद्यः पुण्यजलास्तत्र गङ्गा च बहुधा गतिः .. 29..\\
सुकुमारी कुमारी च सीता कावेरका तथा . 
महानदी च कौरव्य तथा मणिजला नदी . 
इक्षुवर्धनिका चैव तथा भरतसत्तम .. 30..\\
ततः प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह . 
सहस्राणां शतान्येव यतो वर्षति वासवः .. 31..\\
न तासां नामधेयानि परिमाणं तथैव च . 
शक्यते परिसङ्ख्यातुं पुण्यास्ता हि सरिद्वराः .. 32..\\
तत्र पुण्या जनपदाश्चत्वारो लोकसंमताः . 
मगाश्च मशकाश्चैव मानसा मन्दगास्तथा .. 33..\\
मगा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप . 
मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः .. 34..\\
मानसेषु महाराज वैश्याः कर्मोपजीविनः . 
सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः . 
शूद्रास्तु मन्दगे नित्यं पुरुषा धर्मशीलिनः .. 35..\\
न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः . 
स्वधर्मेणैव धर्मं च ते रक्षन्ति परस्परम् .. 36..\\
एतावदेव शक्यं तु तस्मिन्द्वीपे प्रभाषितुम् . 
एतावदेव श्रोतव्यं शाकद्वीपे महौजसि .. 37..\\
\medskip\hrule\medskip\centerline{\Largedvng 13}
 s

उत्तरेषु तु कौरव्य द्वीपेषु श्रूयते कथा . 
यथा श्रुतं महाराज ब्रुवतस्तन्निबोध मे .. 1..\\
घृततोयः समुद्रोऽत्र दधि मण्डोदकोऽपरः . 
सुरोदः सागरश्चैव तथान्यो घर्मसागरः .. 2..\\
परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप . 
सर्वतश्च महाराज पर्वतैः परिवारिताः .. 3..\\
गौरस्तु मध्यमे द्वीपे गिरिर्मानः शिलो महान् . 
पर्वतः पश्चिमः कृष्णो नारायण निभो नृप .. 4..\\
तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः . 
प्रजापतिमुपासीनः प्रजानां विदधे सुखम् .. 5..\\
कुश द्वीपे कुश स्तम्बो मध्ये जनपदस्य ह . 
सम्पूज्यते शल्मलिश्च द्वीपे शाल्मलिके नृप .. 6..\\
क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः . 
सम्पूज्यते महाराज चातुर्वर्ण्येन नित्यदा .. 7..\\
गोमन्दः पर्वतो राजन्सुमहान्सर्वधातुमान् . 
यत्र नित्यं निवसति श्रीमान्कमललोचनः . 
मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः .. 8..\\
कुश द्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः . 
सुधामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः .. 9..\\
द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः . 
चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः .. 10..\\
षष्ठो हरि गिरिर्नाम षडेते पर्वतोत्तमाः . 
तेषामन्तरविष्कम्भो द्विगुणः प्रविभागशः .. 11..\\
औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् . 
तृतीयं वै रथाकारं चतुर्थं पालनं स्मृतम् .. 12..\\
धृतिमत्पञ्चमं वर्षं षष्ठं वर्षं प्रभा करम् . 
सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः .. 13..\\
एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर . 
विहरन्ति रमन्ते च न तेषु म्रियते जनः .. 14..\\
न तेषु दस्यवः सन्ति म्लेच्छ जात्योऽपि वा नृप . 
गौर प्रायो जनः सर्वः सुकुमारश्च पार्थिव .. 15..\\
अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर . 
यथा श्रुतं महाराज तदव्यग्रमनाः शृणु .. 16..\\
क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः . 
क्रौञ्चात्परो वामनको वामनादन्धकारकः .. 17..\\
अन्धकारात्परो जानन्मैनाकः पर्वतोत्तमः . 
मैनाकात्परतो राजन्गोविन्दो गिरिरुत्तमः .. 18..\\
गोविन्दात्तु परो राजन्निबिडो नाम पर्वतः . 
परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन .. 19..\\
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु . 
क्रौञ्चस्य कुशलो देशो वामनस्य मनोऽनुगः .. 20..\\
मनोऽनुगात्परश्चोष्णो देशः कुरुकुलोद्वह . 
उष्णात्परः प्रावरकः प्रावरादन्धकारकः .. 21..\\
अन्धकारक देशात्तु मुनिदेशः परः स्मृतः . 
मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः .. 22..\\
सिद्धचारणसङ्कीर्णो गौर प्रायो जनाधिप . 
एते देशा महाराज देवगन्धर्वसेविताः .. 23..\\
पुष्करे पुष्करो नाम पर्वतो मणिरत्नमान् . 
तत्र नित्यं निवसति स्वयं देवः प्रजापतिः .. 24..\\
तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः . 
वाग्भिर्मनोऽनुकूलाभिः पूजयन्तो जनाधिप .. 25..\\
जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत . 
द्वीपेषु तेषु सर्वेषु प्रजानां कुरुनन्दन .. 26..\\
विप्राणां ब्रह्मचर्येण सत्येन च दमेन च . 
आरोग्यायुः प्रमाणाभ्यां द्विगुणं द्विगुणं ततः .. 27..\\
एको जनपदो राजन्द्वीपेष्वेतेषु भारत . 
उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते .. 28..\\
ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः . 
द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा .. 29..\\
स राजा स शिवो राजन्स पिता स पितामहः . 
गोपायति नरश्रेष्ठ प्रजाः स जड पण्डिताः .. 30..\\
भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम् . 
सिद्धमेव महाराज भुञ्जते तत्र नित्यदा .. 31..\\
ततः परं समा नाम दृश्यते लोकसंस्थितिः . 
चतुरश्रा महाराज त्रयस्त्रिंशत्तु मण्डलम् .. 32..\\
तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमिताः . 
दिग्गजा भरतश्रेष्ठ वामनैरावतादयः . 
सुप्रतीकस्तथा राजन्प्रभिन्नकरटा मुखः .. 33..\\
तस्याहं परिमाणं तु न सङ्ख्यातुमिहोत्सहे . 
असङ्ख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा .. 34..\\
तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव च . 
असम्बाधा महाराज तान्निगृह्णन्ति ते गजाः .. 35..\\
पुष्करैः पद्मसङ्काशैर्वर्ष्मवद्भिर्महाप्रभैः . 
ते शनैः पुनरेवाशु वायून्मुञ्चन्ति नित्यशः .. 36..\\
श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः . 
आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः .. 37..\\

 ध्र्

परो वै विस्तरोऽत्यर्थं त्वया सञ्जय कीर्तितः . 
दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि सञ्जय .. 38..\\

 s

उक्ता द्वीपा महाराज ग्रहान्मे शृणु तत्त्वतः . 
स्वर्भानुः कौरवश्रेष्ठ यावदेष प्रभावतः .. 39..\\
परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः . 
योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै .. 40..\\
परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ . 
षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा .. 41..\\
चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः . 
विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् . 
एकोन षष्टिवैपुल्याच्छीत रश्मेर्महात्मनः .. 42..\\
सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन . 
विष्कम्भेण ततो राजन्मण्डलं त्रिंशतं समम् .. 43..\\
अष्ट पञ्चाशतं राजन्विपुलत्वेन चानघ . 
श्रूयते परमोदारः पतङ्गोऽसौ विभावसुः . 
एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत .. 44..\\
स राहुश्छादयत्येतौ यथाकालं महत्तया . 
चन्द्रादित्यौ महाराज सङ्क्षेपोऽयमुदाहृतः .. 45..\\
इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा . 
सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि .. 46..\\
यथादृष्टं मया प्रोक्तं स निर्याणमिदं जगत् . 
तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति .. 47..\\
श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोऽनुगम् . 
श्रीमान्भवति राजन्यः सिद्धार्थः साधु संमतः . 
आयुर्बलं च वीर्यं च तस्य तेजश् च वर्धते .. 48..\\
यः शृणोति महीपाल पर्वणीदं यतव्रतः . 
प्रीयन्ते पितरस्तस्य तथैव च पितामहाः .. 49..\\
इदं तु भारतं वर्षं यत्र वर्तामहे वयम् . 
पूर्वं प्रवर्तते पुण्यं तत्सर्वं श्रुतवानसि .. 50..\\
\medskip\hrule\medskip\centerline{\Largedvng 14}
 v

अथ गावल्गणिर्धीमान्समरादेत्य सञ्जयः . 
प्रत्यक्षदर्शी सर्वस्य भूतभव्य भविष्यवित् .. 1..\\
ध्यायते धृतराष्ट्राय सहसोपेत्य दुःखितः . 
आचष्ट निहतं भीष्मं भरतानाम् अमध्यमम् .. 2..\\
सञ्जयोऽहं महाराज नमस्ते भरतर्षभ . 
हतो भीष्मः शान्तनवो भरतानां पितामहः .. 3..\\
ककुदं सर्वयोधानां धाम सर्वधनुष्मताम् . 
शरतल्पगतः सोऽद्य शेते कुरुपितामहः .. 4..\\
यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत् . 
स शेते निहतो राजन्सङ्ख्ये भीष्मः शिखण्डिना .. 5..\\
यः सर्वान्पृथिवीपालान्समवेतान्महामृधे . 
जिगायैक रथेनैव काशिपुर्यां महारथः .. 6..\\
जामदग्न्यं रणे राममायोध्य वसु सम्भवः . 
न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना .. 7..\\
महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव . 
समुद्र इव गाम्भीर्ये सहिष्णुत्वे धरा समः .. 8..\\
शरदंष्ट्रो धनुर्वक्त्रः खड्गजिह्वो दुरासदः . 
नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः .. 9..\\
पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे . 
प्रवेपत भयोद्विग्नं सिंहं दृष्ट्वेव गोगणः .. 10..\\
परिरक्ष्य स सेनां ते दशरात्रमनीकहा . 
जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् .. 11..\\
यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः . 
जघान युधि योधानामर्बुदं दशभिर्दिनैः .. 12..\\
स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः . 
तव दुर्मन्त्रिते राजन्यथा नार्हः स भारत .. 13..\\
\medskip\hrule\medskip\centerline{\Largedvng 15}
 ध्र्

कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना . 
कथं रथात्स न्यपतत्पिता मे वासवोपमः .. 1..\\
कथमासंश्च मे पुत्रा हीना भीष्मेण सञ्जय . 
बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा .. 2..\\
तस्मिन्हते महासत्त्वे महेष्वासे महाबले . 
महारथे नरव्याघ्र किमु आसीन्मनस्तदा .. 3..\\
आर्तिः परा माविशति यतः शंससि मे हतम् . 
कुरूणामृषभं वीरमकम्प्यं पुरुषर्षभम् .. 4..\\
के तं यान्तमनुप्रेयुः के चास्यासन्पुरोगमाः . 
केऽतिष्ठन्के न्यवर्तन्त केऽभ्यवर्तन्त सञ्जय .. 5..\\
के शूरा रथशार्दूलमच्युतं क्षत्रियर्षभम् . 
रथानीकं गाहमानं सहसा पृष्ठतोऽन्वयुः .. 6..\\
यस्तमोऽर्क इवापोहन्परसैन्यममित्रहा . 
सहस्ररश्मि प्रतिमः परेषां भयमादधत् . 
अकरोद्दुष्करं कर्म रणे कौरव शासनात् .. 7..\\
ग्रसमानमनीकानि य एनं पर्यवारयन् . 
कृतिनं तं दुराधर्षं सम्यग्यास्यन्तमन्तिके . 
कथं शान्तनवं युद्धे पाण्डवाः प्रत्यवारयन् .. 8..\\
निकृन्तन्तमनीकानि शरदंष्ट्रं तरस्विनम् . 
चापव्यात्ताननं घोरमसि जिह्वं दुरासदम् .. 9..\\
अत्यन्यान्पुरुषव्याघ्रान्ह्रीमन्तमपराजितम् . 
पातयामास कौन्तेयः कथं तमजितं युधि .. 10..\\
उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे . 
परेषामुत्तमाङ्गानि प्रचिन्वन्तं शितेषुभिः .. 11..\\
पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे . 
कालाग्निमिव दुर्धर्षं समवेष्टत नित्यशः .. 12..\\
परिकृष्य स सेनां मे दशरात्रमनीकहा . 
जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् .. 13..\\
यः स शक्र इवाक्षय्यं वर्षं शरमयं सृजन् . 
जघान युधि योधानामर्बुदं दशभिर्दिनैः .. 14..\\
स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः . 
मम दुर्मन्त्रितेनासौ यथा नार्ह स भारत .. 15..\\
कथं शान्तनवं दृष्ट्वा पाण्डवानामनीकिनी . 
प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम् .. 16..\\
कथं भीष्मेण सङ्ग्राममकुर्वन्पाण्डुनन्दनाः . 
कथं च नाजयद्भीष्मो द्रोणे जीवति सञ्जय .. 17..\\
कृपे संनिहिते तत्र भरद्वाजात्मजे तथा . 
भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः .. 18..\\
कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना . 
भीष्मो विनिहतो युद्धे देवैरपि दुरुत्सहः .. 19..\\
यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् . 
अजितं जामदग्न्येन शक्रतुल्यपराक्रमम् .. 20..\\
तं हतं समरे भीष्मं महारथबलोचितम् . 
सञ्जयाचक्ष्व मे वीरं येन शर्म न विद्महे .. 21..\\
मामकाः के महेष्वासा नाजहुः सञ्जयाच्युतम् . 
दुर्योधनं समादिष्टाः के वीराः पर्यवारयन् .. 22..\\
यच्छिखण्डि मुखाः सर्वे पाण्डवा भीष्ममभ्ययुः . 
कच्चिन्न कुरवो भीतास्तत्यजुः सञ्जयाच्युतम् .. 23..\\
मौर्वी घोषस्तनयित्नुः पृषत्क पृषतो महान् . 
धनुर्ह्वाद महाशब्दो महामेघ इवोन्नतः .. 24..\\
यदभ्यवर्षत्कौन्तेयान्सपाञ्चालान्स सृञ्जयान् . 
निघ्नन्पररथान्वीरो दानवानिव वज्रभृत् .. 25..\\
इष्वस्त्रसागरं घोरं बाणग्राहं दुरासदम् . 
कार्मुकोर्मिणमक्षय्यमद्वीपं समरेऽप्लवम् . 
गदासिमकरावर्तं हयग्राहं गजाकुलम् .. 26..\\
हयान्गजान्पदातांश्च रथांश्च तरसा बहून् . 
निमज्जयन्तं समरे परवीरापहारिणम् .. 27..\\
विदह्यमानं कोपेन तेजसा च परन्तपम् . 
वेलेव मकरावासं के वीराः पर्यवारयन् .. 28..\\
भीष्मो यदकरोत्कर्म समरे सञ्जयारिहा . 
दुर्योधनहितार्थाय के तदास्य पुरोऽभवन् .. 29..\\
केऽरक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः . 
पृष्ठतः के परान्वीरा उपासेधन्यतव्रताः .. 30..\\
के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके . 
केऽरक्षन्नुत्तरं चक्रं वीरा वीरस्य युध्यतः .. 31..\\
वामे चक्रे वर्तमानाः केऽघ्नन्सञ्जय सृञ्जयान् . 
समेताग्रमनीकेषु केऽभ्यरक्षन्दुरासदम् .. 32..\\
पार्श्वतः केऽभ्यवर्तन्त गच्छन्तो दुर्गमां गतिम् . 
समूहे के परान्वीरान्प्रत्ययुध्यन्त सञ्जय .. 33..\\
रक्ष्यमाणः कथं वीरैर्गोप्यमानाश् च तेन ते . 
दुर्जयानामनीकानि नाजयंस्तरसा युधि .. 34..\\
सर्वलोकेश्वरस्येव परमेष्ठि प्रजापतेः . 
कथं प्रहर्तुमपि ते शेकुः सञ्जय पाण्डवाः .. 35..\\
यस्मिन्द्वीपे समाश्रित्य युध्यन्ति कुरवः परैः . 
तं निमग्नं नरव्याघ्रं भीष्मं शंससि सञ्जय .. 36..\\
यस्य वीर्ये समाश्वस्य मम पुत्रो बृहद्बलः . 
न पाण्डवानगणयत्कथं स निहतः परैः .. 37..\\
यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः . 
काङ्क्षितो दानवान्घ्नद्भिः पिता मम महाव्रतः .. 38..\\
यस्मिञ्जाते महावीर्ये शन्तनुर्लोकशङ्करे . 
शोकं दुःखं च दैन्यं च प्राजहात्पुत्र लक्ष्मणि .. 39..\\
प्रज्ञा परायणं तज्ज्ञं सद्धर्मनिरतं शुचिम् . 
वेदवेदाङ्गतत्त्वज्ञं कथं शंससि मे हतम् .. 40..\\
सर्वास्त्रविनयोपेतं दान्तं शान्तं मनस्विनम् . 
हतं शान्तनवं श्रुत्वा मन्ये शेषं बलं हतम् .. 41..\\
धर्मादधर्मो बलवान्सम्प्राप्त इति मे मतिः . 
यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः .. 42..\\
जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः . 
अम्बार्थमुद्यतः सङ्ख्ये भीष्मेण युधि निर्जितः .. 43..\\
तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम् . 
हतं शंससि भीष्मं मे किं नु दुःखमतः परम् .. 44..\\
असकृत्क्षत्रिय व्राताः सङ्ख्ये येन विनिर्जिताः . 
जामदग्न्यस्तथा रामः परवीर निघातिना .. 45..\\
तमान्नूनं महावीर्याद्भार्गवाद्युद्धदुर्मदात् . 
तेजो वीर्यबलैर्भूयाञ्शिखण्डी द्रुपदात्मजः .. 46..\\
यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम् . 
परमास्त्रविदं वीरं जघान भरतर्षभम् .. 47..\\
के वीरास्तममित्रघ्नमन्वयुः शत्रुसंसदि . 
शंस मे तद्यथावृत्तं युद्धं भीष्मस्य पाण्डवैः .. 48..\\
योषेव हतवीरा मे सेना पुत्रस्य सञ्जय . 
अगोपमिव चोद्भ्रान्तं गोकुलं तद्बलं मम .. 49..\\
पौरुषं सर्वलोकस्य परं यस्य महाहवे . 
परासिक्ते च वस्तस्मिन्कथमासीन्मनस्तदा .. 50..\\
जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु सञ्जय . 
घातयित्वा महावीर्यं पितरं लोकधार्मिकम् .. 51..\\
अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः . 
भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः .. 52..\\
अद्रिसारमयं नूनं सुदृढं हृदयं मम . 
यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते .. 53..\\
यस्मिन्नस्त्रं च मेधा च नीतिश्च भरतर्षभे . 
अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि .. 54..\\
न चास्त्रेण न शौर्येण तपसा मेधया न च . 
न धृत्या न पुनस्त्यागान्मृत्योः कश् चिद्विमुच्यते .. 55..\\
कालो नूनं महावीर्यः सर्वलोकदुरत्ययः . 
यत्र शान्तनवं भीष्मं हतं शंससि सञ्जय .. 56..\\
पुत्रशोकाभिसन्तप्तो महद्दुःखमचिन्तयन् . 
आशंसेऽहं पुरा त्राणं भीष्माच्छन्तनुनन्दनात् .. 57..\\
यदादित्यमिवापश्यत्पतितं भुवि सञ्जय . 
दुर्योधनः शान्तनवं किं तदा प्रत्यपद्यत .. 58..\\
नाहं स्वेषां परेषां वा बुद्ध्या सञ्जय चिन्तयन् . 
शेषं किं चित्प्रपश्यामि प्रत्यनीके महीक्षिताम् .. 59..\\
दारुणः क्षत्रधर्मोऽयमृषिभिः सम्प्रदर्शितः . 
यत्र शान्तनवं हत्वा राज्यमिच्छन्ति पाण्डवाः .. 60..\\
वयं वा राज्यमिच्छामो घातयित्वा पितामहम् . 
क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः .. 61..\\
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय . 
पराक्रमः परं शक्त्या तच्च तस्मिन्प्रतिष्ठितम् .. 62..\\
अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम् . 
कथं शान्तनवं तात पाण्डुपुत्रा न्यपातयन् .. 63..\\
कथं युक्तान्यनीकानि कथं युद्धं महात्मभिः . 
कथं वा निहतो भीष्मः पिता सञ्जय मे परैः .. 64..\\
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः . 
दुःशासनश्च कितवो हते भीष्मे किमब्रुवन् .. 65..\\
यच्छरीरैरुपस्तीर्णां नरवारणवाजिनाम् . 
शरशक्तिगदाखड्गतोमराक्षां भयावहाम् .. 66..\\
प्राविशन्कितवा मन्दाः सभां युधि दुरासदाम् . 
प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः .. 67..\\
केऽजयन्के जितास्तत्र हृतलक्षा निपातिताः . 
अन्ये भीष्माच्छान्तनवात्तन्ममाचक्ष्व सञ्जय .. 68..\\
न हि मे शान्तिरस्तीह युधि देवव्रतं हतम् . 
पितरं भीमकर्माणं श्रुत्वा मे दुःखमाविशत् .. 69..\\
आर्तिं मे हृदये रूढां महतीं पुत्र कारिताम् . 
त्वं सिञ्चन्सर्पिषेवाग्निमुद्दीपयसि सञ्जय .. 70..\\
महान्तं भारमुद्यम्य विश्रुतं सार्व लौकिकम् . 
दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः .. 71..\\
श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम् . 
तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र सञ्जय .. 72..\\
सङ्ग्रामे पृथिवीशानां मन्दस्याबुद्धि सम्भवम् . 
अपनीतं सुनीतं वा तन्ममाचक्ष्व सञ्जय .. 73..\\
यत्कृतं तत्र भीष्मेण सङ्ग्रामे जयमिच्छता . 
तेयो युक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः .. 74..\\
यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः . 
क्रमेण येन यस्मिंश्च काले यच्च यथा च तत् .. 75..\\
\medskip\hrule\medskip\centerline{\Largedvng 16}
 s

त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि . 
न तु दुर्योधने दोषमिममासक्तुमर्हसि .. 1..\\
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः . 
एनसा तेन नान्यं स उपाशङ्कितुमर्हति .. 2..\\
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् . 
स वध्यः सर्वलोकस्य निन्दितानि समाचरन् .. 3..\\
निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया . 
अनुभूतः सहामात्यैः क्षान्तं च सुचिरं वने .. 4..\\
हयानां च गजानां च शूराणां चामितौजसाम् . 
प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च .. 5..\\
शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः . 
दिष्टमेतत्पुरा नूनमेवं भावि नराधिप .. 6..\\
नमस्कृत्वा पितुस्तेऽहं पाराशर्याय धीमते . 
यस्य प्रसादाद्दिव्यं मे प्राप्तं ज्ञानमनुत्तमम् .. 7..\\
दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च . 
परचित्तस्य विज्ञानमतीतानागतस्य च .. 8..\\
व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः सदा . 
शस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः .. 9..\\
शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् . 
भारतानां महद्युद्धं यथाभूल्लोमहर्षणम् .. 10..\\
तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः . 
दुर्योधनो महाराज दुःशासनमथाब्रवीत् .. 11..\\
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः . 
अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय .. 12..\\
अयं मा समनुप्राप्तो वर्षपूगाभिचिन्तितः . 
पाण्डवानां स सैन्यानां कुरूणां च समागमः .. 13..\\
नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात् . 
हन्याद्गुप्तो ह्यसौ पार्थान्सोमकांश्च स सृञ्जयान् .. 14..\\
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् . 
श्रूयते स्त्री ह्यसौ पूर्वं तस्माद्वर्ज्यो रणे मम .. 15..\\
तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः . 
शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः .. 16..\\
तथा प्राच्याश्प्रतीच्याश्च दाक्षिणात्योत्तरा पथाः . 
सर्वशस्त्रास्त्रकुशलास्ते रक्षन्तु पितामहम् .. 17..\\
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम् . 
मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना .. 18..\\
वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् . 
गोप्तारौ फल्गुनस्यैतौ फल्गुनोऽपि शिखण्डिनः .. 19..\\
संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः . 
यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु .. 20..\\
ततो रजन्यां व्युष्टातां शब्दः समभवन्महान् . 
क्रोशतां भूमिपालानां युज्यतां युज्यताम् इति .. 21..\\
शङ्खदुन्दुभिनिर्घोषैः सिंहनादैश्च भारत . 
हयहेषित शब्दैश्च रथनेमि स्वनैस्तथा .. 22..\\
गजानां बृंहतां चैव योधानां चाभिगर्जताम् . 
क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् .. 23..\\
उदतिष्ठन्महाराज सर्वं युक्तमशेषतः . 
सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः . 
तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च .. 24..\\
तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः . 
विभ्राजमाना दृश्यन्ते मेघा इव स विद्युतः .. 25..\\
रथानीकान्यदृश्यन्त नगराणीव भूरिशः . 
अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् .. 26..\\
धनुर्भिरृष्टिभिः खड्गैर्गदाभिः शक्तितोमरैः . 
योधाः प्रहरणैः शुभ्रैः स्वेष्वनीकेष्ववस्थिताः .. 27..\\
गजा रथाः पदाताश्च तुरगाश्च विशां पते . 
व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः .. 28..\\
ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः . 
स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः .. 29..\\
काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः . 
अर्चिष्मन्तो व्यरोचन्त ध्वजा राज्ञां सहस्रशः .. 30..\\
महेन्द्र केतवः शुभ्रा महेन्द्र सदनेष्विव . 
संनद्धास्तेषु ते वीरा ददृशुर्युद्धकाङ्क्षिणः .. 31..\\
उद्यतैरायुधैर्चित्रास्तलबद्धाः कलापिनः . 
ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः .. 32..\\
शकुनिः सौबलः शल्यः सौन्धवोऽथ जयद्रथः . 
विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः .. 33..\\
श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवः . 
बृहद्बलश्च कौशल्यः कृतवर्मा च सत्वतः .. 34..\\
दशैते पुरुषव्याघ्रः शूराः परिघबाहवः . 
अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः .. 35..\\
एते चान्ये च बहवो दुर्योधन वशानुगाः . 
राजानो राजपुत्राश्च नीतिमन्तो महाबलाः .. 36..\\
संनद्धाः समदृश्यन्त स्वेष्वनीकेष्ववस्थिताः . 
बद्धकृष्णाजिनाः सर्वे ध्वजिनो मुञ्ज मालिनः .. 37..\\
सृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः . 
समृद्धा दशवाहिन्यः परिगृह्य व्यवस्थिताः .. 38..\\
एकादशी धार्तराष्ट्री कौरवाणां महाचमूः . 
अग्रतः सर्वसैन्यानां यत्र शान्तनवोऽग्रणीः .. 39..\\
श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम् . 
अपश्याम महाराज भीष्मं चन्द्रमिवोदितम् .. 40..\\
हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम् . 
श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः .. 41..\\
दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः . 
सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः .. 42..\\
जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा . 
धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः .. 43..\\
एकादशैताः श्रीजुष्टा वाहिन्यस्तव भारत . 
पाण्डवानां तथा सप्त महापुरुषपालिताः .. 44..\\
उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ . 
युगान्ते समुपेतौ द्वौ दृश्येते सागराविव .. 45..\\
नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः . 
अनीकानां समेतानां समवायस्तथाविधः .. 46..\\
\medskip\hrule\medskip\centerline{\Largedvng 17}
 s

यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत् . 
तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः .. 1..\\
मघा विषयगः सोमस्तद्दिनं प्रत्यपद्यत . 
दीप्यमानाश्च सम्पेतुर्दिवि सप्त महाग्रहाः .. 2..\\
द्विधा भूत इवादित्य उदये प्रत्यदृश्यत . 
ज्वलन्त्या शिखया भूयो भानुमानुदितो दिवि .. 3..\\
ववाशिरे च दीप्तायां दिशि गोमायुवायसाः . 
लिप्समानाः शरीराणि मांसशोणितभोजनाः .. 4..\\
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः . 
भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ .. 5..\\
जयोऽस्तु पाण्डुपुत्राणामित्यूचतुररिन्दमौ . 
युयुधाते तवार्थाय यथा स समयः कृतः .. 6..\\
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव . 
समानीय महीपालानिदं वचनमब्रवीत् .. 7..\\
इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत् . 
गच्छध्वं तेन शक्रस्य ब्रह्मणश्च स लोकताम् .. 8..\\
एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर्गतः . 
सम्भावयत चात्मानमव्यग्रमनसो युधि .. 9..\\
नाभागो हि ययातिश्च मान्धाता नहुषो नृगः . 
संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः .. 10..\\
अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे . 
यदाजौ निधनं याति सोऽस्य धर्मः सनातनः .. 11..\\
एवमुक्ता महीपाला भीष्मेण भरतर्षभ . 
निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः .. 12..\\
स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः . 
न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ .. 13..\\
अपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः . 
निर्ययुः सिंहनादेन नादयन्तो दिशो दश .. 14..\\
श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः . 
तान्यनीकान्यशोभन्त रथैरथ पदातिभिः .. 15..\\
भेरी पणवशब्दैश्च पटहानां च निस्वनैः . 
रथनेमि निनादैश्च बभूवाकुलिता मही .. 16..\\
काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः . 
भ्राजमाना व्यदृश्यन्त जङ्गमाः पर्वता इव .. 17..\\
तालेन महता भीष्मः पञ्च तारेण केतुना . 
विमलादित्य सङ्काशस्तस्थौ कुरुचमूपतिः .. 18..\\
ये त्वदीया महेष्वासा राजानो भरतर्षभः . 
अवर्तन्त यथादेशं राजञ्शान्तनवस्य ते .. 19..\\
स तु गोवासनः शैब्यः सहितः सर्वराजभिः . 
ययौ मातङ्गराजेन राजार्हेण पताकिना . 
पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः .. 20..\\
अश्वत्थामा ययौ यत्तः सिंहलाङ्गल केतनः . 
श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः .. 21..\\
शल्यो भुरि श्रवाश्चैव विकर्णश्च महारथः . 
एते सप्त महेष्वासा द्रोणपुत्र पुरोगमाः . 
स्यन्दनैर्वरवर्णाभैर्भीष्मस्यासन्पुरःसरा .. 22..\\
तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान् . 
भ्राजमाना व्यदृश्यन्त जाम्बूनदमया ध्वजाः .. 23..\\
जाम्बूनदमयी वेदिः कमण्डलुविभूषिता . 
केतुराचार्य मुख्यस्य द्रोणस्य धनुषा सह .. 24..\\
अनेकशतसाहस्रमनीकमनुकर्षतः . 
महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः .. 25..\\
तस्य पौरव कालिङ्गौ काम्बोजश्च सुदक्षिणः . 
क्षेमधन्वा सुमित्रश्च तस्थुः प्रमुखतो रथाः .. 26..\\
स्यन्दनेन महार्हेण केतुना वृषभेण च . 
प्रकर्षन्निव सेनाग्रं मागधश्च नृपो ययौ .. 27..\\
तदङ्गपतिना गुप्तं कृपेण च महात्मना . 
शारदाभ्रचय प्रख्यं प्राच्यानाम् अभवद्बलम् .. 28..\\
अनीक प्रमुखे तिष्ठन्वराहेण महायशाः . 
शुशुभे केतुमुख्येन राजतेन जयद्रथः .. 29..\\
शतं रथसहस्राणां तस्यासन्वशवर्तिनः . 
अष्टौ नागसहस्राणि सादिनामयुतानि षट् .. 30..\\
तत्सिन्धुपतिना राजन्पालितं ध्वजिनीमुखम् . 
अनन्त रथनागाश्वमशोभत महद्बलम् .. 31..\\
षष्ट्या रथसहस्रैस्तु नागानाम् अयुतेन च . 
पतिः सर्वक लिङ्गानां ययौ केतुमता सह .. 32..\\
तस्य पर्वतसङ्काशा व्यरोचन्त महागजाः . 
यन्त्रतोमर तूणीरैः पताकाभिश्च शोभिताः .. 33..\\
शुशुभे केतुमुख्येन पादपेन कलिङ्गपः . 
श्वेतच्छत्रेण निष्केण चामरव्यजनेन च .. 34..\\
केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम् . 
आस्थितः समरे राजन्मेघस्थ इव भानुमान् .. 35..\\
तेजसा दीप्यमानस्तु वारणोत्तममास्थितः . 
भगदत्तो ययौ राजा यथा वज्रधरस्तथा .. 36..\\
जग स्कन्धगतावास्तां भगदत्तेन संमितौ . 
विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ .. 37..\\
स रथानीकवान्व्यूहो हस्त्यङ्गोत्तम शीर्षवान् . 
वाजिपक्षः पतन्नुग्रः प्राहरत्सर्वतो मुखः .. 38..\\
द्रोणेन विहितो राजन्राज्ञा शान्तनवेन च . 
तथैवाचार्य पुत्रेण बाह्लीकेन कृपेण च .. 39..\\
\medskip\hrule\medskip\centerline{\Largedvng 18}
 s

ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः . 
अश्रूयत महाराज योधानां प्रयुयुत्सताम् .. 1..\\
शङ्खदुन्दुभिनिर्घोषैर्वारणानां च बृंहितैः . 
रथानां नेमिघोषैश्च दीर्यतीव वसुन्धरा .. 2..\\
हयानां हेषमाणानां योधानां तत्र गर्जताम् . 
क्षणेन खं दिशश्चैव शब्देनापूरितं तदा .. 3..\\
पुत्राणां तव दुर्धर्षे पाण्डवानां तथैव च . 
समकम्पन्त सैन्यानि परस्परसमागमे .. 4..\\
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः . 
भ्राजमाना व्यदृश्यन्त मेघा इव स विद्युतः .. 5..\\
ध्वजा बहुविधाकारास्तावकानां नराधिप . 
काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः .. 6..\\
स्वेषां चैव परेषां च समदृश्यन्त भारत . 
महेन्द्र केतवः शुभ्रा महेन्द्र सदनेष्विव .. 7..\\
काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः . 
संनद्धाः प्रत्यदृश्यन्त ग्रहाः प्रज्वलिता इव .. 8..\\
उद्यतैरायुधैश्चित्रैस्तलबद्धाः पताकिनः . 
ऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः .. 9..\\
पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप . 
दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा .. 10..\\
विविंशतिश्चित्रसेनो विकर्णश्च महारथः . 
सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः .. 11..\\
रथा विंशतिसाहस्रास्तथैषामनुयायिनः . 
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः .. 12..\\
शाल्वा मत्स्यास्तथाम्बष्ठास्त्रिगर्ताः केकयास्तथा . 
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः .. 13..\\
द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः . 
महता रथवंशेन तेऽभ्यरक्षन्पितामहम् .. 14..\\
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् . 
माघदो येन नृपतिस्तद्रथानीकमन्वयात् .. 15..\\
रथानां चक्ररक्षाश्च पादप्रक्षाश्च दन्तिनाम् . 
अभूवन्वाहिनीमध्ये शतानामयुतानि षट् .. 16..\\
पादाताश्चाग्रतोऽगच्छन्धनुश्चर्मासि पाणयः . 
अनेकशतसाहस्रा नखरप्रासयोधिनः .. 17..\\
अक्षौहिण्यो दशैका च तव पुत्रस्य भारत . 
अदृश्यन्त महाराज गङ्गेव यमुनान्तरे .. 18..\\
\medskip\hrule\medskip\centerline{\Largedvng 19}
 ध्र्

अक्षौहिण्यो दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः . 
कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः .. 1..\\
यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् . 
कथं भीष्मं स कौन्तेयः प्रत्यव्यूहत पाण्डवः .. 2..\\

 s

धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः . 
अभ्यभाषत धर्मात्मा धर्मराजो धनञ्जयम् .. 3..\\
महर्षेर्वचनात्तात वेदयन्ति बृहस्पतेः . 
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् .. 4..\\
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह . 
अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः .. 5..\\
एतद्वचनमाज्ञाय महर्षेर्व्यूह पाण्डव . 
तच्छ्रुत्वा धर्मराजस्य प्रत्यभाषत फल्गुणः .. 6..\\
एष व्यूहामि ते राजन्व्यूहं परमदुर्जयम् . 
अचलं नाम वज्राख्यं विहितं वज्रपाणिना .. 7..\\
यः स वात इवोद्धूतः समरे दुःसहः परैः . 
स नः पुरो योत्स्यति वै भीमः प्रहरतां वरः .. 8..\\
तेजांसि रिपुसैन्यानां मृद्नन्पुरुषसत्तमः . 
अग्रेऽग्रणीर्यास्यति नो युद्धोपाय विचक्षणः .. 9..\\
यं दृष्ट्वा पार्थिवाः सर्वे दुर्योधन पुरोगमाः . 
निवर्तिष्यन्ति सम्भ्रान्ताः सिंहं क्षुद्रमृगा इव .. 10..\\
तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयम् . 
भीमं प्रहरतां श्रेष्ठं वज्रपाणिमिवामराः .. 11..\\
न हि सोऽस्ति पुमाँल्लोके यः सङ्क्रुद्धं वृकोदरम् . 
द्रष्टुमत्युग्र कर्माणं विषहेत नरर्षभम् .. 12..\\
भीमसेनो गदां बिभ्रद्वज्रसारमयीं दृढाम् . 
चरन्वेगेन महता समुद्रमपि शोषयेत् .. 13..\\
केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान् . 
एत तिष्ठन्ति सामात्याः प्रेक्षकास्ते नरेश्वर .. 14..\\
धृतराष्ट्रस्य दायादा इति बीभत्सुरब्रवीत् . 
ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष . 
अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे .. 15..\\
एवमुक्त्वा महाबाहुस्तथा चक्रे धनञ्जयः . 
व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तदा .. 16..\\
सम्प्रयातान्कुरून्दृष्ट्वा पाण्डवानां महाचमूः . 
गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत .. 17..\\
भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च पार्षतः . 
नकुलः सहदेवश्च धृष्टकेतुश्च वीर्यवान् .. 18..\\
समुद्योज्य ततः पश्चाद्राजाप्यक्षौहिणी वृतः . 
भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः .. 19..\\
चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती . 
द्रौपदेयाः स सौभद्राः पृष्ठगोपास्तरस्विनः .. 20..\\
धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः . 
सहितः पृतना शूरै रथमुख्यैः प्रभद्रकैः .. 21..\\
शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः . 
यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ .. 22..\\
पृष्ठगोपोऽर्जुनस्यापि युयुधानो महारथः . 
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ .. 23..\\
राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः . 
बृहद्भिः कुञ्जरैर्मत्तैश् चलद्भिरचलैरिव .. 24..\\
अक्षौहिण्या च पाञ्चाल्यो यज्ञसेनो महामनाः . 
विराटमन्वयात्पश्चात्पाण्डवार्थे पराक्रमी .. 25..\\
तेषामादित्यचन्द्राभाः कनकोत्तम भूषणाः . 
नाना चिह्नधरा राजन्रथेष्वासन्महाध्वजाः .. 26..\\
समुत्सर्प्य ततः पश्चाद्धृष्टद्युम्नो महारथः . 
भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम् .. 27..\\
त्वदीयानां परेषां च रथेषु विविधान्ध्वजान् . 
अभिभूयार्जुनस्यैको ध्वजस्तस्थौ महाकपिः .. 28..\\
पादातास्त्वग्रतोऽगच्छन्नसि शक्त्यृष्टि पाणयः . 
अनेकशतसाहस्रा भीमसेनस्य रक्षिणः .. 29..\\
वारणा दशसाहस्राः प्रभिन्नकरटा मुखाः . 
शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः .. 30..\\
क्षरन्त इव जीमूता मदार्द्राः पद्मगन्धिनः . 
राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः .. 31..\\
भीमसेनो गदां भीमां प्रकर्षन्परिघोपमाम् . 
प्रचकर्ष महत्सैन्यं दुराधर्षो महामनाः .. 32..\\
तमर्कमिव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम् . 
न शेकुः सर्वतो योधाः प्रतिवीक्षितुमन्तिके .. 33..\\
वज्रो नामैष तु व्यूहो दुर्भिदः सर्वतो मुखः . 
चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना .. 34..\\
यं प्रतिव्यूह्य तिष्ठन्ति पाण्डवास्तव वाहिनीम् . 
अजेयो मानुषे लोके पाण्डवैरभिरक्षितः .. 35..\\
सन्ध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति . 
प्रावात्स पृषतो वायुरनभ्रे स्तनयित्नुमान् .. 36..\\
विष्वग्वाताश्च वान्त्युग्रा नीचैः शर्कर कर्षिणः . 
रजश्चोद्धूयमानं तु तमसाच्छादयज्जगत् .. 37..\\
पपात महती चोल्का प्राङ्मुखी भरतर्षभ . 
उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना .. 38..\\
अथ सज्जीयमानेषु सैन्येषु भरतर्षभ . 
निष्प्रभोऽभ्युदितात्सूर्यः स घोषो भूश्चचाल ह . 
व्यशीर्यत स नादा च तदा भरतसत्तम .. 39..\\
निर्घाता बहवो राजन्दिक्षु सर्वासु चाभवन् . 
प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किं चन .. 40..\\
ध्वजानां धूयमानानां सहसा मातरिश्वना . 
किङ्किणीजालनद्धानां काञ्चनस्रग्वतां रवैः .. 41..\\
महतां स पताकानामादित्यसमतेजसाम् . 
सर्वं झण झणी भूतमासीत्तालवनेष्विव .. 42..\\
एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः . 
व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम् .. 43..\\
स्रंसन्त इव मज्जानो योधानां भरतर्षभ . 
दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम् .. 44..\\
\medskip\hrule\medskip\centerline{\Largedvng 20}
 ध्र्

सूर्योदये सञ्जय के नु पूर्वं 
युयुत्सवो हृष्यमाणा इवासन् . 
मामका वा भीष्म नेत्राः समीके 
पाण्डवा वा भीम नेत्रास्तदानीम् .. 1..\\
केषां जघन्यौ सोमसूर्यौ स वायू 
केषां सेनां श्वापदा व्याभषन्त . 
केषां यूनां मुखवर्णाः प्रसन्नाः 
सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत् .. 2..\\

 s

उभे सेने तुल्यमिवोपयाते 
उभे व्यूहे हृष्टरूपे नरेन्द्र . 
उभे चित्रे वनराजि प्रकाशे 
तथैवोभे नागरथाश्वपूर्णे .. 3..\\
उभे सेने बृहती भीमरूपे 
तथैवोभे भारत दुर्विषह्ये . 
तथैवोभे स्वर्गजयाय सृष्टे 
तथा ह्युभे सत्पुरुषार्य गुप्ते .. 4..\\
पश्चान्मुखाः कुरवो धार्तराष्ट्राः 
स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः . 
दैत्येन्द्र सेनेव च कौरवाणां 
देवेन्द्र सेनेव च पाण्डवानाम् .. 5..\\
शुक्रो वायुः पृष्ठतः पाण्डवानां 
धार्तराष्ट्राञ्श्वापदा व्याभषन्त . 
गजेन्द्राणां मदगन्धांश्च तीव्रान् 
न सेहिरे तव पुत्रस्य नागाः .. 6..\\
दुर्योधनो हस्तिनं पद्मवर्णं 
सुवर्णकक्ष्यं जातिबलं प्रभिन्नम् . 
समास्थितो मध्यगतः कुरूणां 
संस्तूयमानो बन्दिभिर्मागधैश् च .. 7..\\
चन्द्रप्रभं श्वेतमस्यातपत्रं 
सौवर्णी स्रग्भ्राजते चोत्तमाङ्गे . 
तं सर्वतः शकुनिः पार्वतीयैः 
सार्धं गान्धारैः पाति गान्धारराजः .. 8..\\
भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः 
श्वेतच्छत्रः श्वेतधनुः स शङ्खः . 
श्वेतोष्णीषः पाण्डुरेण ध्वजेन 
श्वेतैरश्वैः श्वेतशैलप्रकाशः .. 9..\\
तस्य सैन्यं धार्तराष्ट्राश् च सर्वे 
बाह्लीकानामेकदेशः शलश् च . 
ये चाम्बष्ठाः क्षत्रिया ये च सिन्धौ 
तथा सौवीराः पञ्च नदाश्च शूराः .. 10..\\
शोणैर्हयै रुक्मरथो महात्मा 
द्रोणो महाबाहुरदीनसत्त्वः . 
आस्ते गुरुः प्रयशाः सर्वराज्ञां 
पश्चाच्चमूमिन्द्र इवाभिरक्षन् .. 11..\\
वार्द्धक्षत्रिः सर्वसैन्यस्य मध्ये 
भूरिश्रवाः पुरुमित्रो जयश् च . 
शाल्वा मत्स्याः केकयाश्चापि सर्वे 
गजानीकैर्भ्रातरो योत्स्यमानाः .. 12..\\
शारद्वतश्चोत्तरधूर्महात्मा 
महेष्वासो गौतमश्चित्रयोधी . 
शकैः किरातैर्यवनैः पह्लवैश् च 
सार्धं चमूमुत्तरतोऽभिपाति .. 13..\\
महारथैरन्धकवृष्णिभोजैः 
सौराष्ट्रकैर्नैरृतैरात्तशस्त्रैः . 
बृहद्बलः कृतवर्माभिगुप्तो 
बलं त्वदीयं दक्षिणतोऽभिपाति .. 14..\\
संशप्तकानामयुतं रथानां 
मृत्युर्जयो वार्जुनस्येति सृष्टाः . 
येनार्जुनस्तेन राजन्कृतास्त्राः 
प्रयाता वै ते त्रिगर्ताश्च शूराः .. 15..\\
साग्रं शतसहस्रं तु नागानां तव भारत . 
नागे नागे रथशतं शतं चाश्वा रथे रथे .. 16..\\
अश्वेऽश्वे दश धानुष्का धानुष्के दश चर्मिणः . 
एवं व्यूढान्यनीकानि भीष्मेण तव भारत .. 17..\\
अव्यूहन्मानुषं व्यूहं दैवं गान्धर्वमासुरम् . 
दिवसे दिवसे प्राप्ते भीष्मः शान्तनवोऽग्रणीः .. 18..\\
महारथौघविपुलः समुद्र इव पर्वणि . 
भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि .. 19..\\
अनन्तरूपा ध्वजिनी त्वदीया 
नरेन्द्र भीमा न तु पाण्डवानाम् . 
तां त्वेव मन्ये बृहतीं दुष्प्रधृष्यां 
यस्या नेतारौ केशवश्चार्जुनश् च .. 20..\\
\medskip\hrule\medskip\centerline{\Largedvng 21}
 s

बृहतीं धार्तराष्ट्राणां दृष्ट्वा सेनां समुद्यताम् . 
विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः .. 1..\\
व्यूहं भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः . 
अभेद्यमिव सम्प्रेक्ष्य विषण्णोऽर्जुनमब्रवीत् .. 2..\\
धनञ्जय कथं शक्यमस्माभिर्योद्धुमाहवे . 
धार्तराष्ट्रैर्महाबाहो येषां योद्धा पितामहः .. 3..\\
अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्शिना . 
कल्पितः शास्त्रदृष्टेन विधिना भूरि तेजसा .. 4..\\
ते वयं संशयं प्राप्ताः स सैन्याः शत्रुकर्शन . 
कथमस्मान्महाव्यूहादुद्यानं नो भविष्यति .. 5..\\
अथार्जुनोऽब्रवीत्पार्थं युधिष्ठिरममित्रहा . 
विषण्णमभिसम्प्रेक्ष्य तव राजन्ननीकिनाम् .. 6..\\
प्रज्ञयाभ्यधिकाञ्शूरान्गुणयुक्तान्बहूनपि . 
जयन्त्यल्पतरा येन तन्निबोध विशां पते .. 7..\\
तत्तु ते कारणं राजन्प्रवक्ष्याम्यनसूयवे . 
नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव .. 8..\\
एतमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत् . 
पितामहः किल पुरा महेन्द्रादीन्दिवौकसः .. 9..\\
न तथा बलवीर्याभ्यां विजयन्ते जिगीषवः . 
यथासत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च .. 10..\\
त्यक्त्वाधर्मं च लोभं च मोहं चोद्यममास्थिताः . 
युध्यध्वमनहङ्कारा यतो धर्मस्ततो जयः .. 11..\\
एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः . 
यथा मे नारदः प्राह यतः कृष्णस्ततो जयः .. 12..\\
गुणभूतो जयः कृष्णे पृष्ठतोऽन्वेति माधवम् . 
अन्यथा विजयश्चास्य संनतिश्चापरो गुणः .. 13..\\
अनन्त तेजा गोविन्दः शत्रुपूगेषु निर्व्यथः . 
पुरुषः सनातनतमो यतः कृष्णस्ततो जयः .. 14..\\
पुरा ह्येष हरिर्भूत्वा वैकुण्ठोऽकुण्ठसायकः . 
सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति .. 15..\\
अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम् . 
तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः .. 16..\\
तस्य ते न व्यथां कां चिदिह पश्यामि भारत . 
यस्य ते जयमाशास्ते विश्वभुक्त्रिदशेश्वरः .. 17..\\
\medskip\hrule\medskip\centerline{\Largedvng 22}
 s

ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् . 
प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ .. 1..\\
यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाः . 
स्वर्गं परमभीप्सन्तः सुयुद्धेन कुरूद्वहाः .. 2..\\
मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना . 
धृष्टद्युम्नस्य च स्वयं भीष्मेण परिपालितम् .. 3..\\
अनीकं दक्षिणं राजन्युयुधानेन पालितम् . 
श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता .. 4..\\
महेन्द्र यानप्रतिमं रथं तु 
सोपस्करं हाटकरत्नचित्रम् . 
युधिष्ठिरः काञ्चनभाण्ड योक्त्रं 
समास्थितो नागकुलस्य मध्ये .. 5..\\
समुच्छ्रितं दान्तशलाकमस्य 
सुपाण्डुरं छत्रमतीव भाति . 
प्रदक्षिणं चैनमुपाचरन्ति 
महर्षयः संस्तुतिभिर्नरेन्द्रम् .. 6..\\
पुरोहिताः शत्रुवधं वदन्तो 
महर्षिवृद्धाः श्रुतवन्त एव . 
जप्यैश्च मन्त्रैश्च तथौषधीभिः 
समन्ततः स्वस्त्ययनं प्रचक्रुः .. 7..\\
ततः स वस्त्राणि तथैव गाश् च 
फलानि पुष्पाणि तथैव निष्कान् . 
कुरूत्तमो ब्राह्मण सान्महात्मा 
कुर्वन्ययौ शक्र इवामरेभ्यः .. 8..\\
सहस्रसूर्यः शतकिङ्किणीकः 
परार्ध्य जाम्बूनदहेमचित्रः . 
रथोऽर्जुनस्याग्निरिवार्चि माली 
विभ्राजते श्वेतहयः सुचक्रः .. 9..\\
तमास्थितः केशव सङ्गृहीतं 
कपिध्वजं गाण्डिवबाणहस्तः . 
धनुर्धरो यस्य समः पृथिव्यां 
न विद्यते नो भविता वा कदा चित् .. 10..\\
उद्वर्तयिष्यंस्तव पुत्र सेनाम् 
अतीव रौद्रं स बिभर्ति रूपम् . 
अनायुधो यः सुभुजो भुजाभ्यां 
नराश्वनागान्युधि भस्म कुर्यात् .. 11..\\
स भीमसेनः सहितो यमाभ्यां 
वृकोदरो वीर रथस्य गोप्ता . 
तं प्रेक्ष्य मत्तर्षभ सिंहखेलं 
लोके महेन्द्रप्रतिमानकल्पम् .. 12..\\
समीक्ष्य सेनाग्रगतं दुरासदं 
प्रविव्यथुः पङ्कगता इवोष्ट्राः . 
वृकोदरं वारणराजदर्पं 
योधास्त्वदीया भयविघ्न सत्त्वाः .. 13..\\
अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम् . 
अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः .. 14..\\

 वा

य एष गोप्ता प्रतपन्बलस्थो 
यो नः सेनां सिंह इवेक्षते च . 
स एष भीष्मः कुरुवंशकेतुर् 
येनाहृतास्त्रिंशतो वाजिमेधाः .. 15..\\
एतान्यनीकानि महानुभावं 
गूहन्ति मेघा इव घर्मरश्मिम् . 
एतानि हत्वा पुरुषप्रवीर 
काङ्क्षस्व युद्धं भरतर्षभेण .. 16..\\

 ध्र्

केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति सञ्जय . 
उदग्रमनसः केऽत्र के वा दीना विचेतसः .. 17..\\
के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने . 
मामकाः पाण्डवानां वा तन्ममाचक्ष्व सञ्जय .. 18..\\
कस्य सेना समुदये गन्धमाल्यसमुद्भवः . 
वाचः प्रदक्षिणाश्चैव योधानामभिगर्जताम् .. 19..\\

 s

उभयोः सेनयोस्तत्र योधा जहृषिरे मुदा . 
स्रग्धूपपानगन्धानामुभयत्र समुद्भवः .. 20..\\
संहतानामनीकानां व्यूढानां भरतर्षभ . 
संसर्पतामुदीर्णानां विमर्दः सुमहानभूत् .. 21..\\
वादित्रशब्दस्तुमुलः शङ्खभेरी विमिश्रितः . 
कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् .. 22..\\
\medskip\hrule\medskip\centerline{\Largedvng 23}
 धृतराष्ट्र उवाच

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः . 
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय .. 1..\\

 सञ्जय उवाच

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा . 
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् .. 2..\\
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् . 
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता .. 3..\\
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि . 
युयुधानो विराटश्च द्रुपदश्च महारथः .. 4..\\
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् . 
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः .. 5..\\
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् . 
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः .. 6..\\
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम . 
नायका मम सैन्यस्य सञ्ज्ञार्थं तान्ब्रवीमि ते .. 7..\\
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः . 
अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः .. 8..\\
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः . 
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः .. 9..\\
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् . 
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् .. 10..\\
अयनेषु च सर्वेषु यथाभागमवस्थिताः . 
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि .. 11..\\
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः . 
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् .. 12..\\
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः . 
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् .. 13..\\
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ . 
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः .. 14..\\
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः . 
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः .. 15..\\
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः . 
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ .. 16..\\
काश्यश्च परमेष्वासः शिखण्डी च महारथः . 
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः .. 17..\\
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते . 
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् .. 18..\\
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् . 
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् .. 19..\\
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः . 
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः .. 20..\\
हृषीकेशं तदा वाक्यमिदमाह महीपते . 
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत .. 21..\\
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् . 
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे .. 22..\\
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः . 
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः .. 23..\\
एवमुक्तो हृषीकेशो गुडाकेशेन भारत . 
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् .. 24..\\
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् . 
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति .. 25..\\
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् . 
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा .. 26..\\
श्वशुरान्सुहृदश् चैव सेनयोरुभयोरपि . 
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् .. 27..\\
कृपया परयाविष्टो विषीदन्निदमब्रवीत् . 
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् .. 28..\\
सीदन्ति मम गात्राणि मुखं च परिशुष्यति . 
वेपथुश्च शरीरे मे रोमहर्षश्च जायते .. 29..\\
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते . 
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः .. 30..\\
निमित्तानि च पश्यामि विपरीतानि केशव . 
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे .. 31..\\
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च . 
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा .. 32..\\
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च . 
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च .. 33..\\
आचार्याः पितरः पुत्रास्तथैव च पितामहाः . 
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा .. 34..\\
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन . 
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते .. 35..\\
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन . 
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः .. 36..\\
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् . 
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव .. 37..\\
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः . 
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् .. 38..\\
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् . 
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन .. 39..\\
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः . 
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत .. 40..\\
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः . 
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः .. 41..\\
सङ्करो नरकायैव कुलघ्नानां कुलस्य च . 
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः .. 42..\\
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः . 
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः .. 43..\\
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन . 
नरके नियतं वासो भवतीत्यनुशुश्रुम .. 44..\\
अहो बत महत्पापं कर्तुं व्यवसिता वयम् . 
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः .. 45..\\
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः . 
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् .. 46..\\
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् . 
विसृज्य सशरं चापं शोकसंविग्नमानसः .. 47..\\
\medskip\hrule\medskip\centerline{\Largedvng 24}
 सञ्जय उवाच

तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् . 
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः .. 1..\\

 श्रीभगवानुवाच

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् . 
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन .. 2..\\
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते . 
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप .. 3..\\

 अर्जुन उवाच

कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन . 
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन .. 4..\\
गुरूनहत्वा हि महानुभावाञ् 
श्रेयो भोक्तुं भैक्ष्यमपीह लोके . 
हत्वार्थकामांस्तु गुरूनिहैव 
भुञ्जीय भोगान्रुधिरप्रदिग्धान् .. 5..\\
न चैतद्विद्मः कतरन्नो गरीयो 
यद्वा जयेम यदि वा नो जयेयुः . 
यानेव हत्वा न जिजीविषामस् 
तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः .. 6..\\
कार्पण्यदोषोपहतस्वभावः 
पृच्छामि त्वां धर्मसंमूढचेताः . 
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे 
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् .. 7..\\
न हि प्रपश्यामि ममापनुद्याद् 
यच्छोकमुच्छोषणमिन्द्रियाणाम् . 
अवाप्य भूमावसपत्नमृद्धं 
राज्यं सुराणामपि चाधिपत्यम् .. 8..\\

 सञ्जय उवाच

एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः . 
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह .. 9..\\
तमुवाच हृषीकेशः प्रहसन्निव भारत . 
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः .. 10..\\

 श्रीभगवानुवाच

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे . 
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः .. 11..\\
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः . 
न चैव न भविष्यामः सर्वे वयमतः परम् .. 12..\\
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा . 
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति .. 13..\\
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः . 
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत .. 14..\\
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ . 
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते .. 15..\\
नासतो विद्यते भावो नाभावो विद्यते सतः . 
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः .. 16..\\
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् . 
विनाशमव्ययस्यास्य न कश् चित्कर्तुमर्हति .. 17..\\
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः . 
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत .. 18..\\
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् . 
उभौ तौ न विजानीतो नायं हन्ति न हन्यते .. 19..\\
न जायते म्रियते वा कदा चिन् 
नायं भूत्वा भविता वा न भूयः . 
अजो नित्यः शाश्वतोऽयं पुराणो 
न हन्यते हन्यमाने शरीरे .. 20..\\
वेदाविनाशिनं नित्यं य एनमजमव्ययम् . 
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् .. 21..\\
वासांसि जीर्णानि यथा विहाय 
नवानि गृह्णाति नरोऽपराणि . 
तथा शरीराणि विहाय जीर्णानि 
अन्यानि संयाति नवानि देही .. 22..\\
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः . 
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः .. 23..\\
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च . 
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः .. 24..\\
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते . 
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि .. 25..\\
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् . 
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि .. 26..\\
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च . 
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि .. 27..\\
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत . 
अव्यक्तनिधनान्येव तत्र का परिदेवना .. 28..\\
आश्चर्यवत्पश्यति कश् चिदेनम् 
आश्चर्यवद्वदति तथैव चान्यः . 
आश्चर्यवच्चैनमन्यः शृणोति 
श्रुत्वाप्येनं वेद न चैव कश् चित् .. 29..\\
देही नित्यमवध्योऽयं देहे सर्वस्य भारत . 
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि .. 30..\\
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि . 
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते .. 31..\\
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् . 
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् .. 32..\\
अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि . 
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि .. 33..\\
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् . 
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते .. 34..\\
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः . 
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् .. 35..\\
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः . 
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् .. 36..\\
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् . 
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः .. 37..\\
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ . 
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि .. 38..\\
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु . 
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि .. 39..\\
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते . 
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् .. 40..\\
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन . 
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् .. 41..\\
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः . 
वेदवादरताः पार्थ नान्यदस्तीति वादिनः .. 42..\\
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् . 
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति .. 43..\\
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् . 
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते .. 44..\\
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन . 
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् .. 45..\\
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके . 
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः .. 46..\\
कर्मण्येवाधिकारस्ते मा फलेषु कदा चन . 
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि .. 47..\\
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय . 
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते .. 48..\\
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय . 
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः .. 49..\\
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते . 
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् .. 50..\\
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः . 
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् .. 51..\\
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति . 
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च .. 52..\\
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला . 
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि .. 53..\\

 अर्जुन उवाच

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव . 
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् .. 54..\\
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् . 
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते .. 55..\\
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः . 
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते .. 56..\\
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् . 
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता .. 57..\\
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः . 
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता .. 58..\\
विषया विनिवर्तन्ते निराहारस्य देहिनः . 
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते .. 59..\\
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः . 
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः .. 60..\\
तानि सर्वाणि संयम्य युक्त आसीत मत्परः . 
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता .. 61..\\
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते . 
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते .. 62..\\
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः . 
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति .. 63..\\
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश् चरन् . 
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति .. 64..\\
प्रसादे सर्वदुःखानां हानिरस्योपजायते . 
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते .. 65..\\
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना . 
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् .. 66..\\
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते . 
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि .. 67..\\
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः . 
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता .. 68..\\
या निशा सर्वभूतानां तस्यां जागर्ति संयमी . 
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः .. 69..\\
आपूर्यमाणमचलप्रतिष्ठं 
समुद्रमापः प्रविशन्ति यद्वत् . 
तद्वत्कामा यं प्रविशन्ति सर्वे 
स शान्तिमाप्नोति न कामकामी .. 70..\\
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः . 
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति .. 71..\\
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति . 
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति .. 72..\\
\medskip\hrule\medskip\centerline{\Largedvng 25}
 अर्जुन उवाच

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन . 
तत्किं कर्मणि घोरे मां नियोजयसि केशव .. 1..\\
व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे . 
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् .. 2..\\

 श्रीभगवानुवाच

लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ . 
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् .. 3..\\
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते . 
न च संन्यसनादेव सिद्धिं समधिगच्छति .. 4..\\
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् . 
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः .. 5..\\
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् . 
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते .. 6..\\
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन . 
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते .. 7..\\
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः . 
शरीरयात्रापि च ते न प्रसिध्येदकर्मणः .. 8..\\
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः . 
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर .. 9..\\
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः . 
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् .. 10..\\
देवान्भावयतानेन ते देवा भावयन्तु वः . 
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ .. 11..\\
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः . 
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः .. 12..\\
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः . 
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् .. 13..\\
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः . 
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः .. 14..\\
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् . 
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् .. 15..\\
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः . 
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति .. 16..\\
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः . 
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते .. 17..\\
नैव तस्य कृतेनार्थो नाकृतेनेह कश् चन . 
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः .. 18..\\
तस्मादसक्तः सततं कार्यं कर्म समाचर . 
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः .. 19..\\
कर्मणैव हि संसिद्धिमास्थिता जनकादयः . 
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि .. 20..\\
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः . 
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते .. 21..\\
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किं चन . 
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि .. 22..\\
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः . 
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः .. 23..\\
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् . 
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः .. 24..\\
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत . 
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् .. 25..\\
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् . 
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् .. 26..\\
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः . 
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते .. 27..\\
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः . 
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते .. 28..\\
प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु . 
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् .. 29..\\
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा . 
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः .. 30..\\
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः . 
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः .. 31..\\
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् . 
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः .. 32..\\
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि . 
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति .. 33..\\
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ . 
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ .. 34..\\
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् . 
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः .. 35..\\

 अर्जुन उवाच

अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः . 
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः .. 36..\\

 श्रीभगवानुवाच

काम एष क्रोध एष रजोगुणसमुद्भवः . 
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् .. 37..\\
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च . 
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् .. 38..\\
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा . 
कामरूपेण कौन्तेय दुष्पूरेणानलेन च .. 39..\\
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते . 
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् .. 40..\\
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ . 
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् .. 41..\\
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः . 
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः .. 42..\\
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना . 
जहि शत्रुं महाबाहो कामरूपं दुरासदम् .. 43..\\
\medskip\hrule\medskip\centerline{\Largedvng 26}
 श्रीभगवानुवाच

इमं विवस्वते योगं प्रोक्तवानहमव्ययम् . 
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् .. 1..\\
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः . 
स कालेनेह महता योगो नष्टः परन्तप .. 2..\\
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः . 
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् .. 3..\\

 अर्जुन उवाच

अपरं भवतो जन्म परं जन्म विवस्वतः . 
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति .. 4..\\

 श्रीभगवानुवाच

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन . 
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप .. 5..\\
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् . 
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया .. 6..\\
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत . 
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् .. 7..\\
परित्राणाय साधूनां विनाशाय च दुष्कृताम् . 
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे .. 8..\\
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः . 
त्यक्त्वा देहं पुनर्जन्म नैति माम् एति सोऽर्जुन .. 9..\\
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः . 
बहवो ज्ञानतपसा पूता मद्भावमागताः .. 10..\\
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् . 
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः .. 11..\\
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः . 
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा .. 12..\\
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः . 
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् .. 13..\\
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा . 
इति मां योऽभिजानाति कर्मभिर्न स बध्यते .. 14..\\
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः . 
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् .. 15..\\
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः . 
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् .. 16..\\
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः . 
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः .. 17..\\
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः . 
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् .. 18..\\
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः . 
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः .. 19..\\
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः . 
कर्मण्यभिप्रवृत्तोऽपि नैव किं चित्करोति सः .. 20..\\
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः . 
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् .. 21..\\
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः . 
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते .. 22..\\
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः . 
यज्ञायाचरतः कर्म समग्रं प्रविलीयते .. 23..\\
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् . 
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना .. 24..\\
दैवमेवापरे यज्ञं योगिनः पर्युपासते . 
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति .. 25..\\
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति . 
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति .. 26..\\
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे . 
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते .. 27..\\
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे . 
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः .. 28..\\
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे . 
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः .. 29..\\
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति . 
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः .. 30..\\
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् . 
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम .. 31..\\
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे . 
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे .. 32..\\
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप . 
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते .. 33..\\
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया . 
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः .. 34..\\
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव . 
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि .. 35..\\
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः . 
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि .. 36..\\
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन . 
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा .. 37..\\
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते . 
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति .. 38..\\
श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः . 
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति .. 39..\\
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति . 
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः .. 40..\\
योगसंन्यस्तकर्माणं ज्ञानसञ्चिन्नसंशयम् . 
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय .. 41..\\
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः . 
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत .. 42..\\
\medskip\hrule\medskip\centerline{\Largedvng 27}
 अर्जुन उवाच

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि . 
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् .. 1..\\

 श्रीभगवानुवाच

संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ . 
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते .. 2..\\
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति . 
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते .. 3..\\
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः . 
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् .. 4..\\
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते . 
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति .. 5..\\
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः . 
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति .. 6..\\
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः . 
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते .. 7..\\
नैव किं चित्करोमीति युक्तो मन्येत तत्त्ववित् . 
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् .. 8..\\
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि . 
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् .. 9..\\
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः . 
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा .. 10..\\
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि . 
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये .. 11..\\
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् . 
अयुक्तः कामकारेण फले सक्तो निबध्यते .. 12..\\
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी . 
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् .. 13..\\
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः . 
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते .. 14..\\
नादत्ते कस्य चित्पापं न चैव सुकृतं विभुः . 
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः .. 15..\\
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः . 
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् .. 16..\\
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः . 
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः .. 17..\\
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि . 
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः .. 18..\\
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः . 
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः .. 19..\\
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् . 
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः .. 20..\\
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् . 
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते .. 21..\\
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते . 
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः .. 22..\\
शक्नोतीहैव यः सोढुं प्राक्षरीरविमोक्षणात् . 
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः .. 23..\\
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः . 
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति .. 24..\\
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः . 
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः .. 25..\\
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् . 
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् .. 26..\\
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः . 
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ .. 27..\\
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः . 
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः .. 28..\\
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् .. 29..\\
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति .. 5..\\
\medskip\hrule\medskip\centerline{\Largedvng 28}
 श्रीभगवानुवाच

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः . 
स संन्यासी च योगी च न निरग्निर्न चाक्रियः .. 1..\\
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव . 
न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश् चन .. 2..\\
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते . 
योगारूढस्य तस्यैव शमः कारणमुच्यते .. 3..\\
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते . 
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते .. 4..\\
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् . 
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः .. 5..\\
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः . 
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् .. 6..\\
जितात्मनः प्रशान्तस्य परमात्मा समाहितः . 
शीतोष्णसुखदुःखेषु तथा मानापमानयोः .. 7..\\
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः . 
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः .. 8..\\
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु . 
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते .. 9..\\
योगी युञ्जीत सततमात्मानं रहसि स्थितः . 
एकाकी यतचित्तात्मा निराशीरपरिग्रहः .. 10..\\
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः . 
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् .. 11..\\
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः . 
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये .. 12..\\
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः . 
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् .. 13..\\
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः . 
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः .. 14..\\
युञ्जन्नेवं सदात्मानं योगी नियतमानसः . 
शान्तिं निर्वाणपरमां मत्संस्थाम् अधिगच्छति .. 15..\\
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः . 
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन .. 16..\\
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु . 
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा .. 17..\\
यदा विनियतं चित्तमात्मन्येवावतिष्ठते . 
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा .. 18..\\
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता . 
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः .. 19..\\
यत्रोपरमते चित्तं निरुद्धं योगसेवया . 
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति .. 20..\\
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् . 
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः .. 21..\\
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः . 
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते .. 22..\\
तं विद्याद्दुःखसंयोगवियोगं योगसञ्ज्ञितम् . 
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा .. 23..\\
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः . 
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः .. 24..\\
शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया . 
आत्मसंस्थं मनः कृत्वा न किं चिदपि चिन्तयेत् .. 25..\\
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् . 
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् .. 26..\\
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् . 
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् .. 27..\\
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः . 
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते .. 28..\\
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि . 
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः .. 29..\\
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति . 
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति .. 30..\\
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः . 
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते .. 31..\\
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन . 
सुखं वा यदि वा दुःखं स योगी परमो मतः .. 32..\\

 अर्जुन उवाच

योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन . 
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् .. 33..\\
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् . 
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् .. 34..\\

 श्रीभगवानुवाच

असंशयं महाबाहो मनो दुर्णिग्रहं चलम् . 
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते .. 35..\\
असंयतात्मना योगो दुष्प्राप इति मे मतिः . 
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः .. 36..\\

 अर्जुन उवाच

अयतिः श्रद्धयोपेतो योगाच्चलितमानसः . 
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति .. 37..\\
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति . 
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि .. 38..\\
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः . 
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते .. 39..\\

 श्रीभगवानुवाच

पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते . 
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति .. 40..\\
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः . 
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते .. 41..\\
अथ वा योगिनामेव कुले भवति धीमताम् . 
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् .. 42..\\
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् . 
यतते च ततो भूयः संसिद्धौ कुरुनन्दन .. 43..\\
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः . 
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते .. 44..\\
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः . 
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् .. 45..\\
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः . 
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन .. 46..\\
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना . 
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः .. 47..\\
\medskip\hrule\medskip\centerline{\Largedvng 29}
 श्रीभगवानुवाच

मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः . 
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु .. 1..\\
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः . 
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते .. 2..\\
मनुष्याणां सहस्रेषु कश् चिद्यतति सिद्धये . 
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः .. 3..\\
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च . 
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा .. 4..\\
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् . 
जीवभूतां महाबाहो ययेदं धार्यते जगत् .. 5..\\
एतद्योनीनि भूतानि सर्वाणीत्युपधारय . 
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा .. 6..\\
मत्तः परतरं नान्यत्किं चिदस्ति धनञ्जय . 
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव .. 7..\\
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः . 
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु .. 8..\\
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ . 
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु .. 9..\\
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् . 
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनाम् अहम् .. 10..\\
बलं बलवतां चाहं कामरागविवर्जितम् . 
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ .. 11..\\
ये चैव सात्त्विका भावा राजसास्तामसाश् च ये . 
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि .. 12..\\
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् . 
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् .. 13..\\
दैवी ह्येषा गुणमयी मम माया दुरत्यया . 
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते .. 14..\\
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः . 
माययापहृतज्ञाना आसुरं भावमाश्रिताः .. 15..\\
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन . 
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ .. 16..\\
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते . 
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः .. 17..\\
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् . 
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् .. 18..\\
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते . 
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः .. 19..\\
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः . 
तं तं नियममास्थाय प्रकृत्या नियताः स्वया .. 20..\\
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति . 
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् .. 21..\\
स तया श्रद्धया युक्तस्तस्या राधनमीहते . 
लभते च ततः कामान्मयैव विहितान्हि तान् .. 22..\\
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् . 
देवान्देवयजो यान्ति मद्भक्ता यान्ति माम् अपि .. 23..\\
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः . 
परं भावमजानन्तो ममाव्ययमनुत्तमम् .. 24..\\
नाहं प्रकाशः सर्वस्य योगमायासमावृतः . 
मूढोऽयं नाभिजानाति लोको माम् अजमव्ययम् .. 25..\\
वेदाहं समतीतानि वर्तमानानि चार्जुन . 
भविष्याणि च भूतानि मां तु वेद न कश् चन .. 26..\\
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत . 
सर्वभूतानि संमोहं सर्गे यान्ति परन्तप .. 27..\\
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् . 
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः .. 28..\\
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये . 
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् .. 29..\\
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः . 
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः .. 30..\\
\medskip\hrule\medskip\centerline{\Largedvng 30}
 अर्जुन उवाच

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम . 
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते .. 1..\\
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन . 
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः .. 2..\\

 श्रीभगवानुवाच

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते . 
भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः .. 3..\\
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् . 
अधियज्ञोऽहमेवात्र देहे देहभृतां वर .. 4..\\
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् . 
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः .. 5..\\
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् . 
तं तमेवैति कौन्तेय सदा तद्भावभावितः .. 6..\\
तस्मात्सर्वेषु कालेषु माम् अनुस्मर युध्य च . 
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः .. 7..\\
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना . 
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् .. 8..\\
कविं पुराणमनुशासितारम् 
अणोरणीयांसमनुस्मरेद्यः . 
सर्वस्य धातारमचिन्त्यरूपम् 
आदित्यवर्णं तमसः परस्तात् .. 9..\\
प्रयाणकाले मनसाचलेन 
भक्त्या युक्तो योगबलेन चैव . 
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् 
स तं परं पुरुषमुपैति दिव्यम् .. 10..\\
यदक्षरं वेदविदो वदन्ति 
विशन्ति यद्यतयो वीतरागाः . 
यदिच्छन्तो ब्रह्मचर्यं चरन्ति 
तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये .. 11..\\
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च . 
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् .. 12..\\
ओमित्येकाक्षरं ब्रह्म व्याहरन्माम् अनुस्मरन् . 
यः प्रयाति त्यजन्देहं स याति परमां गतिम् .. 13..\\
अनन्यचेताः सततं यो मां स्मरति नित्यशः . 
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः .. 14..\\
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् . 
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः .. 15..\\
A ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन . 
माम् उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते .. 16..\\
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः . 
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः .. 17..\\
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे . 
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके .. 18..\\
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते . 
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे .. 19..\\
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः . 
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति .. 20..\\
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् . 
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम .. 21..\\
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया . 
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् .. 22..\\
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः . 
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ .. 23..\\
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् . 
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः .. 24..\\
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् . 
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते .. 25..\\
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते . 
एकया यात्यनावृत्तिमन्ययावर्तते पुनः .. 26..\\
नैते सृती पार्थ जानन्योगी मुह्यति कश् चन . 
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन .. 27..\\
वेदेषु यज्ञेषु तपःसु चैव 
दानेषु यत्पुण्यफलं प्रदिष्टम् . 
अत्येति तत्सर्वमिदं विदित्वा 
योगी परं स्थानमुपैति चाद्यम् .. 28..\\
\medskip\hrule\medskip\centerline{\Largedvng 31}
 श्रीभगवानुवाच

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे . 
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् .. 1..\\
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् . 
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् .. 2..\\
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप . 
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि .. 3..\\
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना . 
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः .. 4..\\
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् . 
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः .. 5..\\
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् . 
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय .. 6..\\
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् . 
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् .. 7..\\
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः . 
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् .. 8..\\
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय . 
उदासीनवदासीनमसक्तं तेषु कर्मसु .. 9..\\
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् . 
हेतुनानेन कौन्तेय जगद्विपरिवर्तते .. 10..\\
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् . 
परं भावमजानन्तो मम भूतमहेश्वरम् .. 11..\\
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः . 
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः .. 12..\\
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः . 
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् .. 13..\\
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः . 
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते .. 14..\\
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते . 
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् .. 15..\\
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् . 
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् .. 16..\\
पिताहमस्य जगतो माता धाता पितामहः . 
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च .. 17..\\
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् . 
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् .. 18..\\
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च . 
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन .. 19..\\
त्रैविद्या मां सोमपाः पूतपापा 
यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते . 
ते पुण्यमासाद्य सुरेन्द्रलोकम् 
अश्नन्ति दिव्यान्दिवि देवभोगान् .. 20..\\
ते तं भुक्त्वा स्वर्गलोकं विशालं 
क्षीणे पुण्ये मर्त्यलोकं विशन्ति . 
एवं त्रयीधर्ममनुप्रपन्ना 
गतागतं कामकामा लभन्ते .. 21..\\
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते . 
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् .. 22..\\
येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः . 
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् .. 23..\\
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च . 
न तु मामभिजानन्ति तत्त्वेनातश् च्यवन्ति ते .. 24..\\
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः . 
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् .. 25..\\
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति . 
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः .. 26..\\
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् . 
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् .. 27..\\
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः . 
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि .. 28..\\
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः . 
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् .. 29..\\
अपि चेत्सुदुराचारो भजते मामनन्यभाक् . 
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः .. 30..\\
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति . 
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति .. 31..\\
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः . 
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् .. 32..\\
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा . 
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् .. 33..\\
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु . 
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः .. 34..\\
\medskip\hrule\medskip\centerline{\Largedvng 32}
 श्रीभगवानुवाच

भूय एव महाबाहो शृणु मे परमं वचः . 
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया .. 1..\\
न मे विदुः सुरगणाः प्रभवं न महर्षयः . 
अहमादिर्हि देवानां महर्षीणां च सर्वशः .. 2..\\
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् . 
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते .. 3..\\
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः . 
सुखं दुःखं भवोऽभावो भयं चाभयमेव च .. 4..\\
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः . 
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः .. 5..\\
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा . 
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः .. 6..\\
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः . 
सोऽविकम्पेन योगेन युज्यते नात्र संशयः .. 7..\\
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते . 
इति मत्वा भजन्ते मां बुधा भावसमन्विताः .. 8..\\
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् . 
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च .. 9..\\
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् . 
ददामि बुद्धियोगं तं येन मामुपयान्ति ते .. 10..\\
तेषामेवानुकम्पार्थमहमज्ञानजं तमः . 
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता .. 11..\\

 अर्जुन उवाच

परं ब्रह्म परं धाम पवित्रं परमं भवान् . 
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् .. 12..\\
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा . 
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे .. 13..\\
सर्वमेतदृतं मन्ये यन्मां वदसि केशव . 
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः .. 14..\\
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम . 
भूतभावन भूतेश देवदेव जगत्पते .. 15..\\
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः . 
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि .. 16..\\
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् . 
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया .. 17..\\
विस्तरेणात्मनो योगं विभूतिं च जनार्दन . 
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् .. 18..\\

 श्रीभगवानुवाच

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः . 
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे .. 19..\\
अहमात्मा गुडाकेश सर्वभूताशयस्थितः . 
अहमादिश्च मध्यं च भूतानाम् अन्त एव च .. 20..\\
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् . 
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी .. 21..\\
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः . 
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना .. 22..\\
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् . 
वसूनां पावकश्चास्मि मेरुः शिखरिणाम् अहम् .. 23..\\
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् . 
सेनानीनामहं स्कन्दः सरसामस्मि सागरः .. 24..\\
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् . 
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः .. 25..\\
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः . 
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः .. 26..\\
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् . 
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् .. 27..\\
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् . 
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः .. 28..\\
अनन्तश्चास्मि नागानां वरुणो यादसाम् अहम् . 
पितॄणामर्यमा चास्मि यमः संयमताम् अहम् .. 29..\\
प्रह्लादश्चास्मि दैत्यानां कालः कलयताम् अहम् . 
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् .. 30..\\
पवनः पवतामस्मि रामः शस्त्रभृताम् अहम् . 
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी .. 31..\\
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन . 
अध्यात्मविद्या विद्यानां वादः प्रवदताम् अहम् .. 32..\\
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च . 
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः .. 33..\\
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् . 
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा .. 34..\\
बृहत्साम तथा साम्नां गायत्री छन्दसाम् अहम् . 
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः .. 35..\\
द्यूतं छलयतामस्मि तेजस्तेजस्विनाम् अहम् . 
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववताम् अहम् .. 36..\\
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः . 
मुनीनामप्यहं व्यासः कवीनामुशना कविः .. 37..\\
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् . 
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् .. 38..\\
यच्चापि सर्वभूतानां बीजं तदहमर्जुन . 
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् .. 39..\\
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप . 
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया .. 40..\\
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा . 
तत्तदेवावगच्छ त्वं मम तेजोऽंशसम्भवम् .. 41..\\
अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन . 
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् .. 42..\\
\medskip\hrule\medskip\centerline{\Largedvng 33}
 अर्जुन उवाच

मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् . 
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम .. 1..\\
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया . 
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् .. 2..\\
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर . 
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम .. 3..\\
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो . 
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् .. 4..\\

 श्रीभगवानुवाच

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः . 
नानाविधानि दिव्यानि नानावर्णाकृतीनि च .. 5..\\
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा . 
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत .. 6..\\
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् . 
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि .. 7..\\
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा . 
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् .. 8..\\

 सञ्जय उवाच

एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः . 
दर्शयामास पार्थाय परमं रूपमैश्वरम् .. 9..\\
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् . 
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् .. 10..\\
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् . 
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् .. 11..\\
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता . 
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः .. 12..\\
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा . 
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा .. 13..\\
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः . 
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत .. 14..\\

 अर्जुन उवाच

पश्यामि देवांस्तव देव देहे 
सर्वांस्तथा भूतविशेषसङ्घान् . 
ब्रह्माणमीशं कमलासनस्थम् 
ऋषींश्च सर्वानुरगांश्च दिव्यान् .. 15..\\
अनेकबाहूदरवक्त्रनेत्रं 
पश्यामि त्वा सर्वतोऽनन्तरूपम् . 
नान्तं न मध्यं न पुनस्तवादिं 
पश्यामि विश्वेश्वर विश्वरूप .. 16..\\
किरीटिनं गदिनं चक्रिणं च 
तेजोराशिं सर्वतो दीप्तिमन्तम् . 
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् 
दीप्तानलार्कद्युतिमप्रमेयम् .. 17..\\
त्वमक्षरं परमं वेदितव्यं 
त्वमस्य विश्वस्य परं निधानम् . 
त्वमव्ययः शाश्वतधर्मगोप्ता 
सनातनस्त्वं पुरुषो मतो मे .. 18..\\
अनादिमध्यान्तमनन्तवीर्यम् 
अनन्तबाहुं शशिसूर्यनेत्रम् . 
पश्यामि त्वां दीप्तहुताशवक्त्रं 
स्वतेजसा विश्वमिदं तपन्तम् .. 19..\\
द्यावापृथिव्योरिदमन्तरं हि 
व्याप्तं त्वयैकेन दिशश्च सर्वाः . 
दृष्ट्वाद्भुतं रूपमिदं तवोग्रं 
लोकत्रयं प्रव्यथितं महात्मन् .. 20..\\
अमी हि त्वा सुरसङ्घा विशन्ति 
के चिद्भीताः प्राञ्जलयो गृणन्ति . 
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः 
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः .. 21..\\
रुद्रादित्या वसवो ये च साध्या 
विश्वेऽश्विनौ मरुतश्चोष्मपाश् च . 
गन्धर्वयक्षासुरसिद्धसङ्घा 
वीक्षन्ते त्वां विस्मिताश् चैव सर्वे .. 22..\\
रूपं महत्ते बहुवक्त्रनेत्रं 
महाबाहो बहुबाहूरुपादम् . 
बहूदरं बहुदंष्ट्राकरालं 
दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् .. 23..\\
नभःस्पृशं दीप्तमनेकवर्णं 
व्यात्ताननं दीप्तविशालनेत्रम् . 
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा 
धृतिं न विन्दामि शमं च विष्णो .. 24..\\
दंष्ट्राकरालानि च ते मुखानि 
दृष्ट्वैव कालानलसंनिभानि . 
दिशो न जाने न लभे च शर्म 
प्रसीद देवेश जगन्निवास .. 25..\\
अमी च त्वां धृतराष्ट्रस्य पुत्राः 
सर्वे सहैवावनिपालसङ्घैः . 
भीष्मो द्रोणः सूतपुत्रस्तथासौ 
सहास्मदीयैरपि योधमुख्यैः .. 26..\\
वक्त्राणि ते त्वरमाणा विशन्ति 
दंष्ट्राकरालानि भयानकानि . 
के चिद्विलग्ना दशनान्तरेषु 
सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः .. 27..\\
यथा नदीनां बहवोऽम्बुवेगाः 
समुद्रमेवाभिमुखा द्रवन्ति . 
तथा तवामी नरलोकवीरा 
विशन्ति वक्त्राण्यभिविज्वलन्ति .. 28..\\
यथा प्रदीप्तं ज्वलनं पतङ्गा 
विशन्ति नाशाय समृद्धवेगाः . 
तथैव नाशाय विशन्ति लोकास् 
तवापि वक्त्राणि समृद्धवेगाः .. 29..\\
लेलिह्यसे ग्रसमानः समन्ताल् 
लोकान्समग्रान्वदनैर्ज्वलद्भिः . 
तेजोभिरापूर्य जगत्समग्रं 
भासस्तवोग्राः प्रतपन्ति विष्णो .. 30..\\
आख्याहि मे को भवानुग्ररूपो 
नमोऽस्तु ते देववर प्रसीद . 
विज्ञातुमिच्छामि भवन्तमाद्यं 
न हि प्रजानामि तव प्रवृत्तिम् .. 31..\\

 श्रीभगवानुवाच

कालोऽस्मि लोकक्षयकृत्प्रवृद्धो 
लोकान्समाहर्तुमिह प्रवृत्तः . 
ऋतेऽपि त्वा न भविष्यन्ति सर्वे 
येऽवस्थिताः प्रत्यनीकेषु योधाः .. 32..\\
तस्मात्त्वमुत्तिष्ठ यशो लभस्व 
जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् . 
मयैवैते निहताः पूर्वमेव 
निमित्तमात्रं भव सव्यसाचिन् .. 33..\\
द्रोणं च भीष्मं च जयद्रथं च 
कर्णं तथान्यानपि योधवीरान् . 
मया हतांस्त्वं जहि मा व्यथिष्ठा 
युध्यस्व जेतासि रणे सपत्नान् .. 34..\\

 सञ्जय उवाच

एतच्छ्रुत्वा वचनं केशवस्य 
कृताञ्जलिर्वेपमानः किरीटी . 
नमस्कृत्वा भूय एवाह कृष्णं 
सगद्गदं भीतभीतः प्रणम्य .. 35..\\

 अर्जुन उवाच

स्थाने हृषीकेश तव प्रकीर्त्या 
जगत्प्रहृष्यत्यनुरज्यते च . 
रक्षांसि भीतानि दिशो द्रवन्ति 
सर्वे नमस्यन्ति च सिद्धसङ्घाः .. 36..\\
कस्माच्च ते न नमेरन्महात्मन् 
गरीयसे ब्रह्मणोऽप्यादिकर्त्रे . 
अनन्त देवेश जगन्निवास 
त्वमक्षरं सदसत्तत्परं यत् .. 37..\\
त्वमादिदेवः पुरुषः पुराणस् 
त्वमस्य विश्वस्य परं निधानम् . 
वेत्तासि वेद्यं च परं च धाम 
त्वया ततं विश्वमनन्तरूप .. 38..\\
वायुर्यमोऽग्निर्वरुणः शशाङ्कः 
प्रजापतिस्त्वं प्रपितामहश् च . 
नमो नमस्तेऽस्तु सहस्रकृत्वः 
पुनश्च भूयोऽपि नमो नमस्ते .. 39..\\
नमः पुरस्तादथ पृष्ठतस्ते 
नमोऽस्तु ते सर्वत एव सर्व . 
अनन्तवीर्यामितविक्रमस्त्वं 
सर्वं समाप्नोषि ततोऽसि सर्वः .. 40..\\
सखेति मत्वा प्रसभं यदुक्तं 
हे कृष्ण हे यादव हे सखेति . 
अजानता महिमानं तवेदं 
मया प्रमादात्प्रणयेन वापि .. 41..\\
यच्चावहासार्थमसत्कृतोऽसि 
विहारशय्यासनभोजनेषु . 
एकोऽथ वाप्यच्युत तत्समक्षं 
तत्क्षामये त्वाम् अहमप्रमेयम् .. 42..\\
पितासि लोकस्य चराचरस्य 
त्वमस्य पूज्यश्च गुरुर्गरीयान् . 
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो 
लोकत्रयेऽप्यप्रतिमप्रभाव .. 43..\\
तस्मात्प्रणम्य प्रणिधाय कायं 
प्रसादये त्वामहमीशमीड्यम् . 
पितेव पुत्रस्य सखेव सख्युः 
प्रियः प्रियायार्हसि देव सोढुम् .. 44..\\
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा 
भयेन च प्रव्यथितं मनो मे . 
तदेव मे दर्शय देव रूपं 
प्रसीद देवेश जगन्निवास .. 45..\\
किरीटिनं गदिनं चक्रहस्तम् 
इच्छामि त्वां द्रष्टुमहं तथैव . 
तेनैव रूपेण चतुर्भुजेन 
सहस्रबाहो भव विश्वमूर्ते .. 46..\\

 श्रीभगवानुवाच

मया प्रसन्नेन तवार्जुनेदं 
रूपं परं दर्शितमात्मयोगात् . 
तेजोमयं विश्वमनन्तम् 
आद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् .. 47..\\
न वेद यज्ञाध्ययनैर्न दानैर् 
न च क्रियाभिर्न तपोभिरुग्रैः . 
एवंरूपः शक्य अहं नृलोके 
द्रष्टुं त्वदन्येन कुरुप्रवीर .. 48..\\
मा ते व्यथा मा च विमूढभावो 
दृष्ट्वा रूपं घोरमीदृङ् ममेदम् . 
व्यपेतभीः प्रीतमनाः पुनस्त्वं 
तदेव मे रूपमिदं प्रपश्य .. 49..\\

 सञ्जय उवाच

इत्यर्जुनं वासुदेवस्तथोक्त्वा 
स्वकं रूपं दर्शयामास भूयः . 
आश्वासयामास च भीतमेनं 
भूत्वा पुनः सौम्यवपुर्महात्मा .. 50..\\

 अर्जुन उवाच

दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन . 
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः .. 51..\\

 श्रीभगवानुवाच

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम . 
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः .. 52..\\
नाहं वेदैर्न तपसा न दानेन न चेज्यया . 
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा .. 53..\\
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन . 
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप .. 54..\\
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः . 
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव .. 55..\\
\medskip\hrule\medskip\centerline{\Largedvng 34}
 अर्जुन उवाच

एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते . 
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः .. 1..\\

 श्रीभगवानुवाच

मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते . 
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः .. 2..\\
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते . 
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् .. 3..\\
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः . 
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः .. 4..\\
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् . 
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते .. 5..\\
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः . 
अनन्येनैव योगेन मां ध्यायन्त उपासते .. 6..\\
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् . 
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् .. 7..\\
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय . 
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः .. 8..\\
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् . 
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय .. 9..\\
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव . 
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि .. 10..\\
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः . 
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् .. 11..\\
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते . 
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् .. 12..\\
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च . 
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी .. 13..\\
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः . 
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः .. 14..\\
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः . 
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः .. 15..\\
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः . 
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः .. 16..\\
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति . 
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः .. 17..\\
समः शत्रौ च मित्रे च तथा मानापमानयोः . 
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः .. 18..\\
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केन चित् . 
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः .. 19..\\
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते . 
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः .. 20..\\
\medskip\hrule\medskip\centerline{\Largedvng 35}
 श्रीभगवानुवाच

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते . 
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः .. 1..\\
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत . 
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम .. 2..\\
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश् च यत् . 
स च यो यत्प्रभावश्च तत्समासेन मे शृणु .. 3..\\
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् . 
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः .. 4..\\
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च . 
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः .. 5..\\
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः . 
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् .. 6..\\
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् . 
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः .. 7..\\
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च . 
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् .. 8..\\
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु . 
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु .. 9..\\
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी . 
विविक्तदेशसेवित्वमरतिर्जनसंसदि .. 10..\\
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् . 
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा .. 11..\\
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते . 
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते .. 12..\\
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् . 
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति .. 13..\\
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् . 
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च .. 14..\\
बहिरन्तश्च भूतानामचरं चरमेव च . 
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् .. 15..\\
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् . 
भूतभर्तृच तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च .. 16..\\
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते . 
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् .. 17..\\
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः . 
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते .. 18..\\
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि . 
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् .. 19..\\
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते . 
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते .. 20..\\
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् . 
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु .. 21..\\
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः . 
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः .. 22..\\
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह . 
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते .. 23..\\
ध्यानेनात्मनि पश्यन्ति के चिदात्मानमात्मना . 
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे .. 24..\\
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते . 
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः .. 25..\\
यावत्सञ्जायते किं चित्सत्त्वं स्थावरजङ्गमम् . 
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ .. 26..\\
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् . 
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति .. 27..\\
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् . 
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् .. 28..\\
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः . 
यः पश्यति तथात्मानमकर्तारं स पश्यति .. 29..\\
यदा भूतपृथग्भावमेकस्थमनुपश्यति . 
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा .. 30..\\
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः . 
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते .. 31..\\
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते . 
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते .. 32..\\
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः . 
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत .. 33..\\
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा . 
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् .. 34..\\
\medskip\hrule\medskip\centerline{\Largedvng 36}
 श्रीभगवानुवाच

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् . 
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः .. 1..\\
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः . 
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च .. 2..\\
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् . 
सम्भवः सर्वभूतानां ततो भवति भारत .. 3..\\
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः . 
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता .. 4..\\
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः . 
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् .. 5..\\
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् . 
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ .. 6..\\
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् . 
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् .. 7..\\
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् . 
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत .. 8..\\
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत . 
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत .. 9..\\
रजस्तमश्चाभिभूय सत्त्वं भवति भारत . 
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा .. 10..\\
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते . 
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत .. 11..\\
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा . 
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ .. 12..\\
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च . 
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन .. 13..\\
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् . 
तदोत्तमविदां लोकानमलान्प्रतिपद्यते .. 14..\\
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते . 
तथा प्रलीनस्तमसि मूढयोनिषु जायते .. 15..\\
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् . 
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् .. 16..\\
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च . 
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च .. 17..\\
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः . 
जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः .. 18..\\
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति . 
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति .. 19..\\
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् . 
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते .. 20..\\

 अर्जुन उवाच

कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो . 
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते .. 21..\\

 श्रीभगवानुवाच

प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव . 
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति .. 22..\\
उदासीनवदासीनो गुणैर्यो न विचाल्यते . 
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते .. 23..\\
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः . 
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः .. 24..\\
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः . 
सर्वारम्भपरित्यागी गुणातीतः स उच्यते .. 25..\\
मां च योऽव्यभिचारेण भक्तियोगेन सेवते . 
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते .. 26..\\
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च . 
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च .. 27..\\
\medskip\hrule\medskip\centerline{\Largedvng 37}
 श्रीभगवानुवाच

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् . 
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् .. 1..\\
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा 
गुणप्रवृद्धा विषयप्रवालाः . 
अधश्च मूलान्यनुसन्ततानि 
कर्मानुबन्धीनि मनुष्यलोके .. 2..\\
न रूपमस्येह तथोपलभ्यते 
नान्तो न चादिर्न च सम्प्रतिष्ठा . 
अश्वत्थमेनं सुविरूढमूलम् 
असङ्गशस्त्रेण दृढेन छित्त्वा .. 3..\\
ततः पदं तत्परिमार्गितव्यं 
यस्मिन्गता न निवर्तन्ति भूयः . 
तमेव चाद्यं पुरुषं प्रपद्ये 
यतः प्रवृत्तिः प्रसृता पुराणी .. 4..\\
निर्मानमोहा जितसङ्गदोषा 
अध्यात्मनित्या विनिवृत्तकामाः . 
द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर् 
गच्छन्त्यमूढाः पदमव्ययं तत् .. 5..\\
न तद्भासयते सूर्यो न शशाङ्को न पावकः . 
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम .. 6..\\
ममैवांशो जीवलोके जीवभूतः सनातनः . 
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति .. 7..\\
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः . 
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् .. 8..\\
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च . 
अधिष्ठाय मनश्चायं विषयानुपसेवते .. 9..\\
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् . 
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः .. 10..\\
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् . 
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः .. 11..\\
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् . 
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् .. 12..\\
गामाविश्य च भूतानि धारयाम्यहमोजसा . 
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः .. 13..\\
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः . 
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् .. 14..\\
सर्वस्य चाहं हृदि संनिविष्टो 
मत्तः स्मृतिर्ज्ञानमपोहनं च . 
vedaish cha sarvairahameva vedyo 
वेदान्तकृद्वेदविदेव चाहम् .. 15..\\
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च . 
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते .. 16..\\
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः . 
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः .. 17..\\
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः . 
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः .. 18..\\
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् . 
स सर्वविद्भजति मां सर्वभावेन भारत .. 19..\\
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ . 
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत .. 20..\\
\medskip\hrule\medskip\centerline{\Largedvng 38}
 श्रीभगवानुवाच

अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः . 
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् .. 1..\\
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् . 
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् .. 2..\\
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता . 
भवन्ति सम्पदं दैवीमभिजातस्य भारत .. 3..\\
दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च . 
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् .. 4..\\
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता . 
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव .. 5..\\
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च . 
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु .. 6..\\
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः . 
न शौचं नापि चाचारो न सत्यं तेषु विद्यते .. 7..\\
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् . 
अपरस्परसम्भूतं किमन्यत्कामहइतुकम् .. 8..\\
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः . 
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः .. 9..\\
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः . 
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः .. 10..\\
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः . 
कामोपभोगपरमा एतावदिति निश्चिताः .. 11..\\
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः . 
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् .. 12..\\
इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् . 
इदमस्तीदमपि मे भविष्यति पुनर्धनम् .. 13..\\
असौ मया हतः शत्रुर्हनिष्ये चापरानपि . 
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी .. 14..\\
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया . 
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः .. 15..\\
अनेकचित्तविभ्रान्ता मोहजालसमावृताः . 
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ .. 16..\\
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः . 
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् .. 17..\\
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः . 
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः .. 18..\\
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् . 
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु .. 19..\\
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि . 
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् .. 20..\\
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः . 
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् .. 21..\\
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः . 
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् .. 22..\\
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः . 
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् .. 23..\\
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ . 
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि .. 24..\\
\medskip\hrule\medskip\centerline{\Largedvng 39}
 अर्जुन उवाच

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः . 
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः .. 1..\\

 श्रीभगवानुवाच

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा . 
सात्त्विकी राजसी चैव तामसी चेति तां शृणु .. 2..\\
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत . 
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः .. 3..\\
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः . 
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः .. 4..\\
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः . 
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः .. 5..\\
कर्शयन्तः शरीरस्थं भूतग्राममचेतसः . 
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् .. 6..\\
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः . 
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु .. 7..\\
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः . 
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः .. 8..\\
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः . 
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः .. 9..\\
यातयामं गतरसं पूति पर्युषितं च यत् . 
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् .. 10..\\
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते . 
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः .. 11..\\
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् . 
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् .. 12..\\
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् . 
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते .. 13..\\
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् . 
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते .. 14..\\
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् . 
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते .. 15..\\
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः . 
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते .. 16..\\
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः . 
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते .. 17..\\
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् . 
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् .. 18..\\
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः . 
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् .. 19..\\
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे . 
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् .. 20..\\
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः . 
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् .. 21..\\
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते . 
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् .. 22..\\
ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः . 
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा .. 23..\\
तस्मादोम् इत्युदाहृत्य यज्ञदानतपःक्रियाः . 
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् .. 24..\\
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः . 
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः .. 25..\\
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते . 
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते .. 26..\\
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते . 
कर्म चैव तदर्थीयं सदित्येवाभिधीयते .. 27..\\
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् . 
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह .. 28..\\
\medskip\hrule\medskip\centerline{\Largedvng 40}
 अर्जुन उवाच

संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् . 
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन .. 1..\\

 श्रीभगवानुवाच

काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः . 
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः .. 2..\\
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः . 
यज्ञदानतपःकर्म न त्याज्यमिति चापरे .. 3..\\
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम . 
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः .. 4..\\
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् . 
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् .. 5..\\
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च . 
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् .. 6..\\
नियतस्य तु संन्यासः कर्मणो नोपपद्यते . 
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः .. 7..\\
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् . 
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् .. 8..\\
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन . 
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः .. 9..\\
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते . 
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः .. 10..\\
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः . 
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते .. 11..\\
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् . 
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्व चित् .. 12..\\
पञ्चैतानि महाबाहो कारणानि निबोध मे . 
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् .. 13..\\
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् . 
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् .. 14..\\
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः . 
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः .. 15..\\
तत्रैवं सति कर्तारमात्मानं केवलं तु यः . 
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः .. 16..\\
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते . 
हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते .. 17..\\
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना . 
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः .. 18..\\
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः . 
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि .. 19..\\
सर्वभूतेषु येनैकं भावमव्ययमीक्षते . 
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् .. 20..\\
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् . 
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् .. 21..\\
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहइतुकम् . 
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् .. 22..\\
नियतं सङ्गरहितमरागद्वेषतः कृतम् . 
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते .. 23..\\
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः . 
क्रियते बहुलायासं तद्राजसमुदाहृतम् .. 24..\\
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् . 
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते .. 25..\\
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः . 
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते .. 26..\\
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः . 
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः .. 27..\\
अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः . 
विषादी दीर्घसूत्री च कर्ता तामस उच्यते .. 28..\\
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु . 
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय .. 29..\\
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये . 
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी .. 30..\\
यया धर्ममधर्मं च कार्यं चाकार्यमेव च . 
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी .. 31..\\
अधर्मं धर्ममिति या मन्यते तमसावृता . 
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी .. 32..\\
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः . 
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी .. 33..\\
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन . 
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी .. 34..\\
यया स्वप्नं भयं शोकं विषादं मदमेव च . 
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी .. 35..\\
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ . 
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति .. 36..\\
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् . 
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् .. 37..\\
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् . 
परिणामे विषमिव तत्सुखं राजसं स्मृतम् .. 38..\\
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः . 
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् .. 39..\\
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः . 
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः .. 40..\\
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप . 
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः .. 41..\\
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च . 
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् .. 42..\\
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् . 
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् .. 43..\\
कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् . 
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् .. 44..\\
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः . 
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु .. 45..\\
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् . 
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः .. 46..\\
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् . 
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् .. 47..\\
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् . 
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः .. 48..\\
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः . 
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति .. 49..\\
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे . 
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा .. 50..\\
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च . 
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च .. 51..\\
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः . 
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः .. 52..\\
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् . 
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते .. 53..\\
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति . 
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् .. 54..\\
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः . 
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् .. 55..\\
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः . 
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् .. 56..\\
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः . 
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव .. 57..\\
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि . 
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि .. 58..\\
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे . 
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति .. 59..\\
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा . 
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् .. 60..\\
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति . 
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया .. 61..\\
तमेव शरणं गच्छ सर्वभावेन भारत . 
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् .. 62..\\
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया . 
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु .. 63..\\
सर्वगुह्यतमं भूयः शृणु मे परमं वचः . 
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् .. 64..\\
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु . 
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे .. 65..\\
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज . 
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः .. 66..\\
इदं ते नातपस्काय नाभक्ताय कदा चन . 
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति .. 67..\\
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति . 
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः .. 68..\\
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः . 
भविता न च मे तस्मादन्यः प्रियतरो भुवि .. 69..\\
अध्येष्यते च य इमं धर्म्यं संवादमावयोः . 
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः .. 70..\\
श्रद्धावाननसूयश्च शृणुयादपि यो नरः . 
सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् .. 71..\\
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा . 
कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय .. 72..\\

 अर्जुन उवाच

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत . 
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव .. 73..\\

 सञ्जय उवाच

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः . 
संवादमिममश्रौषमद्भुतं रोमहर्षणम् .. 74..\\
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् . 
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् .. 75..\\
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् . 
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः .. 76..\\
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः . 
विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः .. 77..\\
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः . 
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम .. 78..\\
\medskip\hrule\medskip\centerline{\Largedvng 41}
 सञ्जय उवाच

ततो धनञ्जयं दृष्ट्वा बाणगाण्डीवधारिणम् . 
पुनरेव महानादं व्यसृजन्त महारथाः .. 1..\\
पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः . 
दध्मुश्च मुदिताः शङ्खान्वीराः सागरसम्भवान् .. 2..\\
ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः . 
सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत् .. 3..\\
अथ देवाः सगन्धर्वाः पितरश्च जनेश्वर . 
सिद्धचारणसङ्घाश्च समीयुस्ते दिदृक्षया .. 4..\\
ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम् . 
समीयुस्तत्र सहिता द्रष्टुं तद्वैशसं महत् .. 5..\\
ततो युधिष्ठिरो दृष्ट्वा युद्धाय सुसमुद्यते . 
ते सेने सागरप्रख्ये मुहुः प्रचलिते नृप .. 6..\\
विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् . 
अवरुह्य रथात्तूर्णं पद्भ्यामेव कृताञ्जलिः .. 7..\\
पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः . 
वाग्यतः प्रययौ येन प्राङ्मुखो रिपुवाहिनीम् .. 8..\\
तं प्रयान्तमभिप्रेक्ष्य कुन्तीपुत्रो धनञ्जयः . 
अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात् .. 9..\\
वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम ह . 
यथामुख्याश्च राजानस्तमन्वाजग्मुरुत्सुकाः .. 10..\\

 अर्जुन उवाच

किं ते व्यवसितं राजन्यदस्मानपहाय वै . 
पद्भ्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम् .. 11..\\

 भीमसेन उवाच

क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः . 
दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव .. 12..\\

 नकुल उवाच

एवङ्गते त्वयि ज्येष्ठे मम भ्रातरि भारत . 
भीर्मे दुनोति हृदयं ब्रूहि गन्ता भवान्क्व नु .. 13..\\

 सहदेव उवाच

अस्मिन्रणसमूहे वै वर्तमाने महाभये . 
योद्धव्ये क्व नु गन्तासि शत्रूनभिमुखो नृप .. 14..\\

 सञ्जय उवाच

एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दन . 
नोवाच वाग्यतः किं चिद्गच्छत्येव युधिष्ठिरः .. 15..\\
तानुवाच महाप्राज्ञो वासुदेवो महामनाः . 
अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव .. 16..\\
एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च . 
अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः .. 17..\\
श्रूयते हि पुराकल्पे गुरूनननुमान्य यः . 
युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः .. 18..\\
अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः . 
dhruvastasya jayo yuddhe bhavediti matirmama .. 19..\\
एवं ब्रुवति कृष्णे तु धार्तराष्ट्रचमूं प्रति . 
हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन् .. 20..\\
दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः . 
मिथः सङ्कथयां चक्रुर्नेशोऽस्ति कुलपांसनः .. 21..\\
व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकात् . 
युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः .. 22..\\
धनञ्जये कथं नाथे पाण्डवे च वृकोदरे . 
नकुले सहदेवे च भीतोऽभ्येति च पाण्डवः .. 23..\\
न नूनं क्षत्रियकुले जातः सम्प्रथिते भुवि . 
यथास्य हृदयं भीतमल्पसत्त्वस्य संयुगे .. 24..\\
ततस्ते क्षत्रियाः सर्वे प्रशंसन्ति स्म कौरवान् . 
हृष्टाः सुमनसो भूत्वा चैलानि दुधुवुः पृथक् .. 25..\\
व्यनिन्दन्त ततः सर्वे योधास्तत्र विशां पते . 
युधिष्ठिरं ससोदर्यं सहितं केशवेन ह .. 26..\\
ततस्तत्कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम् . 
निःशब्दमभवत्तूर्णं पुनरेव विशां पते .. 27..\\
किं नु वक्ष्यति राजासौ किं भीष्मः प्रतिवक्ष्यति . 
किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति .. 28..\\
विवक्षितं किमस्येति संशयः सुमहानभूत् . 
उभयोः सेनयो राजन्युधिष्ठिरकृते तदा .. 29..\\
स विगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् . 
भीष्ममेवाभ्ययात्तूर्णं भ्रातृभिः परिवारितः .. 30..\\
तमुवाच ततः पादौ कराभ्यां पीड्य पाण्डवः . 
भीष्मं शान्तनवं राजा युद्धाय समुपस्थितम् .. 31..\\

 युधिष्ठिर उवाच

आमन्त्रये त्वां दुर्धर्ष योत्स्ये तात त्वया सह . 
अनुजानीहि मां तात आशिषश् च प्रयोजय .. 32..\\

 भीष्म उवाच

यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते . 
शपेयं त्वां महाराज पराभावाय भारत .. 33..\\
प्रीतोऽस्मि पुत्र युध्यस्व जयमाप्नुहि पाण्डव . 
यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे .. 34..\\
व्रियतां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि . 
एवं गते महाराज न तवास्ति पराजयः .. 35..\\
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्य चित् . 
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः .. 36..\\
अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन . 
हृतोऽस्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि .. 37..\\

 युधिष्ठिर उवाच

मन्त्रयस्व महाप्राज्ञ हितैषी मम नित्यशः . 
युध्यस्व कौरवस्यार्थे ममैष सततं वरः .. 38..\\

 भीष्म उवाच

राजन्किमत्र साह्यं ते करोमि कुरुनन्दन . 
कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम् .. 39..\\

 युधिष्ठिर उवाच

कथं जयेयं सङ्ग्रामे भवन्तमपराजितम् . 
एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि .. 40..\\

 भीष्म उवाच

न तं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे . 
विजयेत पुमान्कश्चिदपि साक्षाच्छतक्रतुः .. 41..\\

 युधिष्ठिर उवाच

हन्त पृच्छामि तस्मात्त्वां पितामह नमोऽस्तु ते . 
जयोपायं ब्रवीहि त्वमात्मनः समरे परैः .. 42..\\

 भीष्म उवाच

न शत्रुं तात पश्यामि समरे यो जयेत माम् . 
न तावन्मृत्युकालो मे पुनरागमनं कुरु .. 43..\\

 सञ्जय उवाच

ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन . 
शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च .. 44..\\
प्रायात्पुनर्महाबाहुराचार्यस्य रथं प्रति . 
पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह .. 45..\\
स द्रोणमभिवाद्याथ कृत्वा चैव प्रदक्षिणम् . 
उवाच वाचा दुर्धर्षमात्मनिःश्रेयसं वचः .. 46..\\
आमन्त्रये त्वां भगवन्योत्स्ये विगतकल्मषः . 
जयेयं च रिपून्सर्वाननुज्ञातस्त्वया द्विज .. 47..\\

 द्रोण उवाच

यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः . 
शपेयं त्वां महाराज पराभावाय सर्वशः .. 48..\\
तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयानघ . 
अनुजानामि युध्यस्व विजयं समवाप्नुहि .. 49..\\
करवाणि च ते कामं ब्रूहि यत्तेऽभिकाङ्क्षितम् . 
एवं गते महाराज युद्धादन्यत्किमिच्छसि .. 50..\\
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्य चित् . 
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः .. 51..\\
अतस्त्वां क्लीबवद्ब्रूमो युद्धादन्यत्किमिच्छसि . 
योत्स्यामि कौरवस्यार्थे तवाशास्यो जयो मया .. 52..\\

 युधिष्ठिर उवाच

जयमाशास्स्व मे ब्रह्मन्मन्त्रयस्व च मद्धितम् . 
युध्यस्व कौरवस्यार्थे वर एष वृतो मया .. 53..\\

 द्रोण उवाच

ध्रुवस्ते विजयो राजन्यस्य मन्त्री हरिस्तव . 
अहं च त्वाभिजानामि रणे शत्रून्विजेष्यसि .. 54..\\
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः . 
युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते .. 55..\\

 युधिष्ठिर उवाच

पृच्छामि त्वां द्विजश्रेष्ठ शृणु मे यद्विवक्षितम् . 
कथं जयेयं सङ्ग्रामे भवन्तमपराजितम् .. 56..\\

 द्रोण उवाच

न तेऽस्ति विजयस्तावद्यावद्युध्याम्यहं रणे . 
ममाशु निधने राजन्यतस्व सह सोदरैः .. 57..\\

 युधिष्ठिर उवाच

हन्त तस्मान्महाबाहो वधोपायं वदात्मनः . 
आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते .. 58..\\

 द्रोण उवाच

न शत्रुं तात पश्यामि यो मां हन्याद्रणे स्थितम् . 
युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम् .. 59..\\
ऋते प्रायगतं राजन्न्यस्तशस्त्रमचेतनम् . 
हन्यान्मां युधि योधानां सत्यमेतद्ब्रवीमि ते .. 60..\\
शस्त्रं चाहं रणे जह्यां श्रुत्वा सुमहदप्रियम् . 
श्रद्धेयवाक्यात्पुरुषादेतत्सत्यं ब्रवीमि ते .. 61..\\

 सञ्जय उवाच

एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः . 
अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति .. 62..\\
सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् . 
उवाच दुर्धर्षतमं वाक्यं वाक्यविशारदः .. 63..\\
अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः . 
जयेयं च रिपून्सर्वाननुज्ञातस्त्वयानघ .. 64..\\

 कृप उवाच

यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः . 
शपेयं त्वां महाराज पराभावाय सर्वशः .. 65..\\
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्य चित् . 
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः .. 66..\\
तेषामर्थे महाराज योद्धव्यमिति मे मतिः . 
अतस्त्वां क्लीबवद्ब्रूमि युद्धादन्यत्किमिच्छसि .. 67..\\

 युधिष्ठिर उवाच

हन्त पृच्छामि ते तस्मादाचार्य शृणु मे वचः .. 68..\\

 सञ्जय उवाच

इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः . 
तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम् . 
अवध्योऽहं महीपाल युध्यस्व जयमाप्नुहि .. 69..\\
प्रीतस्त्वभिगमेनाहं जयं तव नराधिप . 
आशासिष्ये सदोत्थाय सत्यमेतद्ब्रवीमि ते .. 70..\\
एतच्छ्रुत्वा महाराज गौतमस्य वचस्तदा . 
अनुमान्य कृपं राजा प्रययौ येन मद्रराट् .. 71..\\
स शल्यमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् . 
उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः .. 72..\\
अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः . 
जयेयं च महाराज अनुज्ञातस्त्वया रिपून् .. 73..\\

 शल्य उवाच

यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः . 
शपेयं त्वां महाराज पराभावाय वै रणे .. 74..\\
तुष्टोऽस्मि पूजितश्चास्मि यत्काङ्क्षसि तदस्तु ते . 
अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि .. 75..\\
ब्रूहि चैव परं वीर केनार्थः किं ददामि ते . 
एवं गते महाराज युद्धादन्यत्किमिच्छसि .. 76..\\
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्य चित् . 
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः .. 77..\\
करिष्यामि हि ते कामं भागिनेय यथेप्सितम् . 
ब्रवीम्यतः क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि .. 78..\\

 युधिष्ठिर उवाच

मन्त्रयस्व महाराज नित्यं मद्धितमुत्तमम् . 
कामं युध्य परस्यार्थे वरमेतद्वृणोम्यहम् .. 79..\\

 शल्य उवाच

ब्रूहि किमत्र साह्यं ते करोमि नृपसत्तम . 
कामं योत्स्ये परस्यार्थे वृतोऽस्म्यर्थेन कौरवैः .. 80..\\

 युधिष्ठिर उवाच

स एव मे वरः सत्य उद्योगे यस्त्वया कृतः . 
सूतपुत्रस्य सङ्ग्रामे कार्यस्तेजोवधस्त्वया .. 81..\\

 शल्य उवाच

सम्पत्स्यत्येष ते कामः कुन्तीपुत्र यथेप्सितः . 
गच्छ युध्यस्व विस्रब्धं प्रतिजाने जयं तव .. 82..\\

 सञ्जय उवाच

अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम् . 
निर्जगाम महासैन्याद्भ्रातृभिः परिवारितः .. 83..\\
वासुदेवस्तु राधेयमाहवेऽभिजगाम वै . 
तत एनमुवाचेदं पाण्डवार्थे गदाग्रजः .. 84..\\
श्रुतं मे कर्ण भीष्मस्य द्वेषात्किल न योत्स्यसि . 
अस्मान्वरय राधेय यावद्भीष्मो न हन्यते .. 85..\\
हते तु भीष्मे राधेय पुनरेष्यसि संयुगे . 
धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत्समम् .. 86..\\

 कर्ण उवाच

न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव . 
त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम् .. 87..\\

 सञ्जय उवाच

तच्छ्रुत्वा वचनं कृष्णः संन्यवर्तत भारत . 
युधिष्ठिरपुरोगैश्च पाण्डवैः सह सङ्गतः .. 88..\\
अथ सैन्यस्य मध्ये तु प्राक्रोशत्पाण्डवाग्रजः . 
योऽस्मान्वृणोति तदहं वरये साह्यकारणात् .. 89..\\
अथ तान्समभिप्रेक्ष्य युयुत्सुरिदमब्रवीत् . 
प्रीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम् .. 90..\\
अहं योत्स्यामि मिषतः संयुगे धार्तराष्ट्रजान् . 
युष्मदर्थे महाराज यदि मां वृणुषेऽनघ .. 91..\\

 युधिष्ठिर उवाच

एह्येहि सर्वे योत्स्यामस्तव भ्रातॄनपण्डितान् . 
युयुत्सो वासुदेवश्च वयं च ब्रूम सर्वशः .. 92..\\
वृणोमि त्वां महाबाहो युध्यस्व मम कारणात् . 
त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते .. 93..\\
भजस्वास्मान्राजपुत्र भजमानान्महाद्युते . 
न भविष्यति दुर्बुद्धिर्धार्तराष्ट्रोऽत्यमर्षणः .. 94..\\

 सञ्जय उवाच

ततो युयुत्सुः कौरव्यः परित्यज्य सुतांस्तव . 
जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम् .. 95..\\
ततो युधिष्ठिरो राजा सम्प्रहृष्टः सहानुजैः . 
जग्राह कवचं भूयो दीप्तिमत्कनकोज्ज्वलम् .. 96..\\
प्रत्यपद्यन्त ते सर्वे रथान्स्वान्पुरुषर्षभाः . 
ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः .. 97..\\
अवादयन्दुन्दुभींश्च शतशश्चैव पुष्करान् . 
सिंहनादांश्च विविधान्विनेदुः पुरुषर्षभाः .. 98..\\
रथस्थान्पुरुषव्याघ्रान्पाण्डवान्प्रेक्ष्य पार्थिवाः . 
धृष्टद्युम्नादयः सर्वे पुनर्जहृषिरे मुदा .. 99..\\
गौरवं पाण्डुपुत्राणां मान्यान्मानयतां च तान् . 
दृष्ट्वा महीक्षितस्तत्र पूजयां चक्रिरे भृशम् .. 100..\\
सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम् . 
दयां च ज्ञातिषु परां कथयां चक्रिरे नृपाः .. 101..\\
साधु साध्विति सर्वत्र निश्चेरुः स्तुतिसंहिताः . 
वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षिणीः .. 102..\\
म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तदा . 
वृत्तं तत्पाण्डुपुत्राणां रुरुदुस्ते सगद्गदाः .. 103..\\
ततो जघ्नुर्महाभेरीः शतशश्चैव पुष्करान् . 
शङ्खांश्च गोक्षीरनिभान्दध्मुर्हृष्टा मनस्विनः .. 104..\\
\medskip\hrule\medskip\centerline{\Largedvng 42}
 ध्र्

एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च . 
के पूर्वं प्राहरंस्तत्र कुरवः पाण्डवास्तथा .. 1..\\

 s

भ्रातृभिः सहितो राजन्पुत्रो दुर्योधनस्तव . 
भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया .. 2..\\
तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः . 
भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः .. 3..\\
क्ष्वेडाः किल किला शब्दः क्रकचा गोविषाणिकाः . 
भेरीमृदङ्गमुरजा हयकुञ्जरनिस्वनाः .. 4..\\
उभयोः सेनयो राजंस्ततस्तेऽस्मान्समद्रवन् . 
वयं प्रतिनदन्तश्च तदासीत्तुमुलं महत् .. 5..\\
महान्त्यनीकानि महासमुच्छ्रये 
समागमे पाण्डव धार्तराष्ट्रयोः . 
चकम्पिरे शङ्खमृदङ्ग निस्वनैः 
प्रकम्पितानीव वनानि वायुना .. 6..\\
नरेन्द्र नागाश्वरथाकुलानाम् 
अभ्यायतीनामशिवे मुहूर्ते . 
बभूव घोषस्तुमुलश्चमूनां 
वातोद्धुतानामिव सागराणाम् .. 7..\\
तस्मिन्समुत्थिते शब्दे तुमुले लोमहर्षणे . 
भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा .. 8..\\
शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम् . 
सिंहनादं च सैन्यानां भीमसेनरवोऽभ्यभूत् .. 9..\\
हयानां हेषमाणानामनीकेषु सहस्रशः . 
सर्वानभ्यभवच्छब्दान्भीमसेनस्य निस्वनः .. 10..\\
तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः . 
जीमूतस्येव नदतः शक्राशनिसमस्वनम् .. 11..\\
वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः . 
शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः .. 12..\\
दर्शयन्घोरमात्मानं महाभ्रमिव नारयन् . 
विभीषयंस्तव सुतांस्तव सेनां समभ्ययात् .. 13..\\
तमायान्तं महेष्वासं सोदर्याः पर्यवारयन् . 
छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् .. 14..\\
दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः . 
दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृप .. 15..\\
विविंशतिश्चित्रसेनो विकर्णश्च महारथः . 
पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् .. 16..\\
महाचापानि धुन्वन्तो जलदा इव विद्युतः . 
आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् .. 17..\\
अथ तान्द्रौपदीपुत्राः सौभद्रश्च महारथ . 
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः .. 18..\\
धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः . 
वज्रैरिव महावेगैः शिखराणि धराभृताम् .. 19..\\
तस्मिन्प्रथमसंमर्दे भीम ज्यातलनिस्वने . 
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः .. 20..\\
लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ . 
निमित्तवेधिनां राजञ्शरानुत्सृजतां भृशम् .. 21..\\
नोपशाम्यति निर्घोषो धनुषां कूजतां तथा . 
विनिश्चेरुः शरा दीप्ता ज्योतींषीव नभस्तलात् .. 22..\\
सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत . 
ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् .. 23..\\
ततस्ते जातसंरम्भाः परस्परकृतागसः . 
अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः .. 24..\\
कुरुपाण्डवसेने ते हस्त्यश्वरथसङ्कुले . 
शुशुभाते रणेऽतीव पटे चित्रगते इव .. 25..\\
ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः . 
सह सैन्याः समापेतुः पुत्रस्य तव शासनात् .. 26..\\
युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः . 
विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् .. 27..\\
उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः . 
अन्तर्धीयत चादित्यः सैन्येन रजसावृतः .. 28..\\
प्रयुद्धानां प्रभग्नानां पुनरावर्तताम् अपि . 
नात्र स्वेषां परेषां वा विशेषः समजायत .. 29..\\
तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये . 
अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत .. 30..\\
\medskip\hrule\medskip\centerline{\Largedvng 43}
 s

पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशां पते . 
प्रावर्तत महाघोरं राज्ञां देहावकर्तनम् .. 1..\\
कुरूणां पाण्डवानां च सङ्ग्रामे विजिगीषताम् . 
सिंहानामिव संह्रादो दिवमुर्वीं च नादयन् .. 2..\\
आसीत्किल किला शब्दस्तलशङ्खरवैः सह . 
जज्ञिरे सिंहनादाश्च शूराणां प्रतिगर्जताम् .. 3..\\
तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ . 
पत्तीनां पादशब्दाश्च वाजिनां च महास्वनाः .. 4..\\
तोत्त्राङ्कुश निपाताश्च आयुधानां च निस्वनाः . 
घण्टा शब्दाश्च नागानामन्योन्यमभिधावताम् .. 5..\\
तस्मिन्समुदिते शब्दे तुमुले लोमहर्षणे . 
बभूव रथनिर्घोषः पर्जन्यनिनदोपमः .. 6..\\
ते मनः क्रूरमाधाय समभित्यक्तजीविताः . 
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः .. 7..\\
स्वयं शान्तनवो राजन्नभ्यधावद्धनञ्जयम् . 
प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे .. 8..\\
अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम् . 
अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि .. 9..\\
तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ . 
गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली . 
तथैव पाण्डवो राजन्भीष्मं नाकम्पयद्युधि .. 10..\\
सात्यकिश्च महेष्वासः कृतवर्माणमभ्ययात् . 
तयोः समभवद्युद्धं तुमुलं लोमहर्षणम् .. 11..\\
सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम् . 
आनर्हतुः शरैर्घोरैस्तक्षमाणौ परस्परम् .. 12..\\
तौ शराचित सर्वाङ्गौ शुशुभाते महाबलौ . 
वसन्ते पुष्पशबलौ पुष्पिताविव कुंशुकौ .. 13..\\
अभिमन्युर्महेष्वासो बृहद्बलमयोधयत् . 
ततः कोसलको राजा सौभद्रस्य विशां पते . 
ध्वजं चिच्छेद समरे सारथिं च न्यपातयत् .. 14..\\
सौभद्रस्तु ततः क्रुद्धं पातिते रथसारथौ . 
बृहद्बलं महाराज विव्याध नवभिः शरैः .. 15..\\
अथापराभ्यां भल्लाभ्यां पीताभ्यामरिमर्दनः . 
ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् . 
अन्योन्यं च शरैस्तीक्ष्णैः क्रुद्धौ राजंस्ततक्षतुः .. 16..\\
मानिनं समरे दृप्तं कृतवैरं महारथम् . 
भीमसेनस्तव सुतं दुर्योधनमयोधयत् .. 17..\\
तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ . 
अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे .. 18..\\
तौ तु वीक्ष्य महात्मानौ कृतिनौ चित्रयोधिनौ . 
विस्मयः सर्वभूतानां समपद्यत भारत .. 19..\\
दुःशासनस्तु नकुलं प्रत्युद्याय महारथम् . 
अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः .. 20..\\
तस्य माद्री सुतः केतुं स शरं च शरासनम् . 
चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत . 
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्दयत् .. 21..\\
पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे . 
युगेषां चिच्छिदे बाणैर्ध्वजं चैव न्यपातयत् .. 22..\\
दुर्मुखः सहदेवं तु प्रत्युद्याय महाबलम् . 
विव्याध शरवर्षेण यतमानं महाहवे .. 23..\\
सहदेवस्ततो वीरो दुर्मुखस्य महाहवे . 
शरेण भृशतीक्ष्णेन पातयामास सारथिम् .. 24..\\
तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ . 
त्रासयेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ .. 25..\\
युधिष्ठिरः स्वयं राजा मद्रराजानमभ्ययात् . 
तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष .. 26..\\
तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः . 
अन्यकार्मुकमादाय वेगवद्बलवत्तरम् .. 27..\\
ततो मद्रेश्वरं राजा शरैः संनतपर्वभिः . 
छादयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् .. 28..\\
धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत . 
तस्य द्रोणः सुसङ्क्रुद्धः परासु करणं दृढम् . 
त्रिधा चिच्छेद समरे यतमानस्य कार्मुकम् .. 29..\\
शरं चैव महाघोरं कालदण्डमिवापरम् . 
प्रेषयामास समरे सोऽस्य काये न्यमज्जत .. 30..\\
अथान्यद्धनुरादाय सायकांश्च चतुर्दश . 
द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे . 
तावन्योन्यं सुसङ्क्रुद्धौ चक्रतुः सुभृशं रणम् .. 31..\\
सौमदत्तिं रणे शङ्खो रभसं रभसो युधि . 
प्रत्युद्ययौ महाराज तिष्ठ तिष्ठेति चाब्रवीत् .. 32..\\
तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम् . 
सौमदत्तिस्तथा शङ्खं जत्रु देशे समाहनत् .. 33..\\
तयोः समभवद्युद्धं घोररूपं विशां पते . 
दृप्तयोः समरे तूर्णं वृत्रवासवयोरिव .. 34..\\
बाह्लीकं तु रणे क्रुद्धं क्रुद्ध रूपो विशां पते . 
अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः .. 35..\\
बाह्लीकस्तु ततो राजन्धृष्टकेतुममर्षणम् . 
शरैर्बहुभिरानर्च्छत्सिंहनादमथानदत् .. 36..\\
चेदिराजस्तु सङ्क्रुद्धो बाह्लीकं नवभिः शरैः . 
विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम् .. 37..\\
तौ तत्र समरे क्रुद्धौ नर्दन्तौ च मुहुर्मुहुः . 
समीयतुः सुसङ्क्रुद्धावङ्गारक बुधाविव .. 38..\\
राक्षसं क्रूरकर्माणं क्रूरकर्मा घटोत्कचः . 
अलम्बुसं प्रत्युदियाद्बलं शक्र इवाहवे .. 39..\\
घटोत्कचस्तु सङ्क्रुद्धो राक्षसं तं महाबलम् . 
नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत .. 40..\\
अलम्बुसस्तु समरे भैमसेनिं महाबलम् . 
बहुधा वारयामास शरैः संनतपर्वभिः .. 41..\\
व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ . 
यथा देवासुरे युद्धे बलशक्रौ महाबलौ .. 42..\\
शिखण्डी समरे राजन्द्रौणिमभ्युद्यतौ बली . 
अश्वत्थामा ततः क्रुद्धः शिखण्डिनमवस्थितम् .. 43..\\
नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा व्यकम्पयत् . 
शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत् .. 44..\\
सायकेन सुपीतेन तीक्ष्णेन निशितेन च . 
तौ जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मृधे .. 45..\\
भगदत्तं रणे शूरं विराटो वाहिनीपतिः . 
अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत .. 46..\\
विराटो भगदत्तेन शरवर्षेण ताडितः . 
अभ्यवर्षत्सुसङ्क्रुद्धो मेघो वृष्ट्या इवाचलम् .. 47..\\
भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम् . 
छादयामास समरे मेघः सूर्यमिवोदितम् .. 48..\\
बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ . 
तं कृपः शरवर्षेण छादयामास भारत .. 49..\\
गौतमं केकयः क्रुद्धः शरवृष्ट्याभ्यपूरयत् . 
तावन्योन्यं हयान्हत्वा धनुषी विनिकृत्य वै .. 50..\\
विरथावसियुद्धाय समीयतुरमर्षणौ . 
तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् .. 51..\\
द्रुपदस्तु ततो राजा सैन्धवं वै जयद्रथम् . 
अभ्युद्ययौ सम्प्रहृष्टो हृष्टरूपं परन्तप .. 52..\\
ततः सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः . 
ताडयामास समरे स च तं प्रत्यविध्यत .. 53..\\
तयोः समभवद्युद्धं घोररूपं सुदारुणम् . 
ईक्षितृप्रीतिजननं शुक्राङ्गारकयोरिव .. 54..\\
विकर्णस्तु सुतस्तुभ्यं सुत सोमं महाबलम् . 
अभ्ययाज्जवनैरश्वैस्ततो युद्धमवर्तत .. 55..\\
विकर्णः सुत सोमं तु विद्ध्वा नाकम्पयच्छरैः . 
सुत सोमो विकर्णं च तदद्भुतमिवाभवत् .. 56..\\
सुशर्माणं नरव्याघ्रं चेकितानो महारथः . 
अभ्यद्रवत्सुसङ्क्रुद्धः पाण्डवार्थे पराक्रमी .. 57..\\
सुशर्मा तु महाराज चेकितानं महारथम् . 
महता शरवर्षेण वारयामास संयुगे .. 58..\\
चेकितानोऽपि संरब्धः सुशर्माणं महाहवे . 
प्राच्छादयत्तमिषुभिर्महामेघ इवाचलम् .. 59..\\
शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी . 
अभ्यद्रवत राजेन्द्र मत्तो मत्तमिव द्विपम् .. 60..\\
यौधिष्ठिरस्तु सङ्क्रुद्धः सौबलं निशितैः शरैः . 
व्यदारयत सङ्ग्रामे मघवानिव दानवम् .. 61..\\
शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे . 
व्यदारयन्महाप्राज्ञः शरैः संनतपर्वभिः .. 62..\\
सुदक्षिणं तु राजेन्द्र काम्बोजानां महारथम् . 
श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे .. 63..\\
सुदक्षिणस्तु समरे साहदेविं महारथम् . 
विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम् .. 64..\\
श्रुतकर्मा ततः क्रुद्धः काम्बोजानां महारथम् . 
शरैर्बहुभिरानर्छद्दरयन्निव सर्वशः .. 65..\\
इरावानथ सङ्क्रुद्धः श्रुतायुषममर्षणम् . 
प्रत्युद्ययौ रणे यत्तो यत्त रूपतरं ततः .. 66..\\
आर्जुनिस्तस्य समरे हयान्हत्वा महारथः . 
ननाद सुमहन्नादं तत्सैन्यं प्रत्यपूरयत् .. 67..\\
श्रुतायुस्त्वथ सङ्क्रुद्धः फाल्गुनेः समरे हयान् . 
निजघान गदाग्रेण ततो युद्धमवर्तत .. 68..\\
विन्दानुविन्दावावन्त्यौ कुन्तिभोजं महारथम् . 
स सेनं स सुतं वीरं संससज्जतुराहवे .. 69..\\
तत्राद्भुतमपश्याम आवन्त्यानां पराक्रमम् . 
यदयुध्यन्स्थिरा भूत्वा महत्या सेनया सह .. 70..\\
अनुविन्दस्तु गदया कुन्तिभोजमताडयत् . 
कुन्तिभोजस्ततस्तूर्णं शरव्रातैरवाकिरत् .. 71..\\
कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः . 
स च तं प्रतिविव्याध तदद्भुतमिवाभवत् .. 72..\\
केकया भ्रातरः पञ्च गान्धारान्पञ्च मारिष . 
स सैन्यास्ते स सैन्यांश्च योधयामासुराहवे .. 73..\\
वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम् . 
उत्तरं योधयामास विव्याध निशितैः शरैः . 
उत्तरश्चापि तं घोरं विव्याध निशितैः शरैः .. 74..\\
चेदिराट्समरे राजन्नुलूकं समभिद्रवत् . 
उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः .. 75..\\
तयोर्युद्धं समभवद्घोररूपं विशां पते . 
दारयेतां सुसङ्क्रुद्धावन्योन्यमपराजितौ .. 76..\\
एवं द्वन्द्व सहस्राणि रथवारणवाजिनाम् . 
पदातीनां च समरे तव तेषां च सङ्कुलम् .. 77..\\
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् . 
तत उन्मत्तवद्राजन्न प्राज्ञायत किं चन .. 78..\\
गजो गजेन समरे रथी च रथिनं ययौ . 
अश्वोऽश्वं समभिप्रेत्य पदातिश्च पदातिनम् .. 79..\\
ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत . 
शूराणां समरे तत्र समासाद्य परस्परम् .. 80..\\
तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः . 
प्रैक्षन्त तद्रणं घोरं देवासुररणोपमम् .. 81..\\
ततो दन्ति सहस्राणि रथानां चापि मारिष . 
अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः .. 82..\\
तत्र तत्रैव दृश्यन्ते रथवारणपत्तयः . 
सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः .. 83..\\
\medskip\hrule\medskip\centerline{\Largedvng 44}
 s

राजञ्शतसहस्राणि तत्र तत्र तदा तदा . 
निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत .. 1..\\
न पुत्रः पितरं जज्ञे न पिता पुत्रमौरसम् . 
न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः .. 2..\\
मातुलं न च स्वस्रीयो न सखायं सखा तथा . 
आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह .. 3..\\
रथानीकं नरव्याघ्राः के चिदभ्यपतन्रथैः . 
अभज्यन्त युगैरेव युगानि भरतर्षभ .. 4..\\
रथेषाश्च रथेषाभिः कूबरा रथकूबरैः . 
संहता संहतैः के चित्परस्परजिघांसवः .. 5..\\
न शेकुश्चलितुं के चित्संनिपत्य रथा रथैः . 
प्रभिन्नास्तु महाकायाः संनिपत्य गजा गजैः .. 6..\\
बहुधादारयन्क्रुद्धा विषाणैरितरेतरम् . 
स तोमरपताकैश्च वारणाः परवारणैः .. 7..\\
अभिसृत्य महाराज वेगवद्भिर्महागजैः . 
दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः .. 8..\\
अभिनीताश्च शिक्षाभिस्तोत्त्राङ्कुश समाहताः . 
सुप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः .. 9..\\
प्रभिन्नैरपि संसक्ताः के चित्तत्र महागजाः . 
क्रौञ्चवन्निनदं मुक्त्वा प्राद्रवन्त ततस्ततः .. 10..\\
सम्यक्प्रणीता नागाश्च प्रभिन्नकरटा मुखाः . 
ऋष्टितोमरनाराचैर्निर्विद्धा वरवारणाः .. 11..\\
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः . 
प्राद्रवन्त दिशः के चिन्नदन्तो भैरवान्रवान् .. 12..\\
गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः . 
ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वधैः .. 13..\\
गदाभिर्मुसलैश्चैव भिण्डिपालैः स तोमरैः . 
आयसैः परिघैश्चैव निस्त्रिंशैर्विमलैः शितैः .. 14..\\
प्रगृहीतैः सुसंरब्धा धावमानास्ततस्ततः . 
व्यदृश्यन्त महाराज परस्परजिघांसवः .. 15..\\
राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः . 
प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम् .. 16..\\
अवक्षिप्तावधूतानामसीनां वीरबाहुभिः . 
सञ्जज्ञे तुमुलः शब्दः पततां परमर्मसु .. 17..\\
गदामुसलरुग्णानां भिन्नानां च वरासिभिः . 
दन्ति दन्तावभिन्नानां मृदितानां च दन्तिभिः .. 18..\\
तत्र तत्र नरौघाणां क्रोशताम् इतरेतरम् . 
शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत .. 19..\\
हयैरपि हयारोहाश्चामरापीड धारिभिः . 
हंसैरिव महावेगैरन्योन्यमभिदुद्रुवुः .. 20..\\
तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः . 
आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः .. 21..\\
अश्वैरग्र्यजवैः के चिदाप्लुत्य महतो रथान् . 
शिरांस्याददिरे वीरा रथिनामश्वसादिनः .. 22..\\
बहूनपि हयारोहान्भल्लैः संनतपर्वभिः . 
रथी जघान सम्प्राप्य बाणगोचरमागतान् .. 23..\\
नगमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः . 
पादैरेवावमृद्नन्त मत्ताः कनकभूषणाः .. 24..\\
पाट्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः . 
प्रासैर्विनिहताः के चिद्विनेदुः परमातुराः .. 25..\\
साश्वारोहान्हयान्के चिदुन्मथ्य वरवारणाः . 
सहसा चिक्षिपुस्तत्र सङ्कुले भैरवे सति .. 26..\\
साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्द्विपाः . 
रथौघानवमृद्नन्तः स ध्वजान्परिचक्रमुः .. 27..\\
पुंस्त्वादभिमदत्वाच्च के चिदत्र महागजाः . 
साश्वारोहान्हयञ्जघ्नुः करैः स चरणैस्तथा .. 28..\\
के चिदाक्षिप्य करिणः साश्वानपि रथान्करैः . 
विकर्षन्तो दिशः सर्वाः समीयुः सर्वशब्दगाः .. 29..\\
आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः . 
नराश्वकायान्निर्भिद्य लौहानि कवचानि च .. 30..\\
निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः . 
महोल्का प्रतिमा घोरास्तत्र तत्र विशां पते .. 31..\\
द्वीपिचर्मावनद्धैश्च व्याघ्रचर्म शयैरपि . 
विकोशैर्विमलैः खड्गैरभिजघ्नुः परान्रणे .. 32..\\
अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम् . 
विदर्शयन्तः सम्पेतुः खड्गचर्म परश्वधैः .. 33..\\
शक्तिभिर्दारिताः के चित्सञ्चिन्नाश्च परश्वधैः . 
हस्तिभिर्मृदिताः के चित्क्षुण्णाश्चान्ये तुरङ्गमैः .. 34..\\
रथनेमि निकृत्ताश्च निकृत्ता निशितैः शरैः . 
विक्रोशन्ति नरा राजंस्तत्र तत्र स्म बान्धवान् .. 35..\\
पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बान्धवैः . 
मातुलान्भागिनेयांश्च परानपि च संयुगे .. 36..\\
विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत . 
बाहुभिः सुभुजाच्छिन्नैः पार्श्वेषु च विदारिताः . 
क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः .. 37..\\
तृष्णा परिगताः के चिदल्पसत्त्वा विशां पते . 
भूमौ निपतिताः सङ्ख्ये जलमेव ययाचिरे .. 38..\\
रुधिरौघपरिक्लिन्ना क्लिश्यमानाश्च भारत . 
व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च सङ्गतान् .. 39..\\
अपरे क्षत्रियाः शूराः कृतवैराः परस्परम् . 
नैवं शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष . 
तर्जयन्ति च संहृष्टास्तत्र तत्र परस्परम् .. 40..\\
निर्दश्य दशनैश्चापि क्रोधात्स्वदशनच्छदान् . 
भ्रुकुटी कुटिलैर्वक्त्रैः प्रेक्षन्ते च परस्परम् .. 41..\\
अपरे क्लिश्यमानास्तु व्रणार्ताः शरपीडिताः . 
निष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः .. 42..\\
अन्ये तु विरथाः शूरा रथमन्यस्य संयुगे . 
प्रार्थयाना निपतिताः सङ्क्षुण्णा वरवारणैः . 
अशोभन्त महाराज पुष्पिता इव किंशुकाः .. 43..\\
सम्बभूवुरनीकेषु बहवो भैरवस्वनाः . 
वर्तमाने महाभीमे तस्मिन्वीरवरक्षये .. 44..\\
अहनत्तु पिता पुत्रं पुत्रश्च पितरं रणे . 
स्वस्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः .. 45..\\
सखायं च सखा राजन्सम्बन्धी बान्धवं तथा . 
एवं युयुधिरे तत्र कुरवः पाण्डवैः सह .. 46..\\
वर्तमाने भये तस्मिन्निर्मर्यादे महाहवे . 
भीष्ममासाद्य पार्थानां वाहिनी समकम्पत .. 47..\\
केतुना पञ्च तारेण तालेन भरतर्षभ . 
राजतेन महाबाहुरुच्छ्रितेन महारथे . 
बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा .. 48..\\
\medskip\hrule\medskip\centerline{\Largedvng 45}
 s

गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे . 
वर्तमाने महारौद्रे महावीर वरक्षये .. 1..\\
दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः . 
भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः .. 2..\\
एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभ . 
पाण्डवानामनीकानि विजगाहे महारथः .. 3..\\
चेदिकाशिकरूषेषु पाञ्चालेषु च भारत . 
भीष्मस्य बहुधा तालश्चरन्केतुरदृश्यत .. 4..\\
शिरांसि च तदा भीष्मो बाहूंश्चापि सहायुधान् . 
निचकर्त महावेगैर्भल्लैः संनतपर्वभिः .. 5..\\
नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ . 
के चिदार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः .. 6..\\
अभिमन्युः सुसङ्क्रुद्धः पिशङ्गैस्तुरगोत्तमैः . 
संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति .. 7..\\
जाम्बूनदविचित्रेण कर्णिकारेण केतुना . 
अभ्यवर्षत भीष्मं च तांश्चैव रथसत्तमान् .. 8..\\
स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा . 
भीष्मेण युयुधे वीरस्तस्य चानुचरैः सह .. 9..\\
कृतवर्माणमेकेन शल्यं पञ्चभिरायसैः . 
विद्ध्वा नवभिरानर्छच्छिताग्रैः प्रपितामहम् .. 10..\\
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च . 
ध्वजमेकेन विव्याध जाम्बूनदविभूषितम् .. 11..\\
दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना . 
जहार सारथेः कायाच्छिरः संनतपर्वणा .. 12..\\
धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम् . 
कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः .. 13..\\
जघान परमक्रुद्धो नृत्यन्निव महारथः . 
तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि .. 14..\\
लब्धलक्ष्यतया कर्ष्णेः सर्वे भीष्म मुखा रथाः . 
सत्त्ववन्तममन्यन्त साक्षादिव धनञ्जयम् .. 15..\\
तस्य लाघवमार्गस्थमलातसदृशप्रभम् . 
दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् .. 16..\\
तमासाद्य महावेगैर्भीष्मो नवभिराशुगैः . 
विव्याध समरे तूर्णमार्जुनिं परवीरहा .. 17..\\
ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः . 
सारथिं च त्रिभिर्बाणैरजघान यतव्रतः .. 18..\\
तथैव कृतवर्मा च कृपः शल्यश्च मारिष . 
विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम् .. 19..\\
स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः . 
ववर्ष शरवर्षाणि कार्ष्णिः पञ्च रथान्प्रति .. 20..\\
ततस्तेषां महास्त्राणि संवार्य शरवृष्टिभिः . 
ननाद बलवा कार्ष्णिर्भीष्माय विसृजञ्शरान् .. 21..\\
तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत . 
यतमानस्य समरे भीष्ममर्दयतः शरैः .. 22..\\
पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् . 
स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान् .. 23..\\
ततो ध्वजममोघेषुर्भीष्मस्य नवभिः शरैः . 
चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः .. 24..\\
स राजतो महास्कन्धस्तालो हेमविभूषितः . 
सौभद्र विशिखैश्छिन्नः पपात भुवि भारत .. 25..\\
ध्वजं सौभद्र विशिखैः पतितं भरतर्षभ . 
दृष्ट्वा भीमोऽनदद्धृष्टः सौभद्रमभिहर्षयन् .. 26..\\
अथ भीष्मो महास्त्राणि दिव्यानि च बहूनि च . 
प्रादुश्चक्रे महारौद्रः क्षणे तस्मिन्महाबलः .. 27..\\
ततः शतसहस्रेण सौभद्रं प्रपितामहः . 
अवाकिरदमेयात्मा शराणां नतपर्वणाम् .. 28..\\
ततो दश महेष्वासाः पाण्डवानां महारथाः . 
रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः .. 29..\\
विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः . 
भीमश्च केकयाश्चैव सात्यकिश्च विशां पते .. 30..\\
जवेनापततां तेषां भीष्मः शान्तनवो रणे . 
पाञ्चाल्यं त्रिभिरानर्छत्सात्यकिं निशितैः शरैः .. 31..\\
पूर्णायतविसृष्टेन क्षुरेण निशितेन च . 
ध्वजमेकन चिच्छेद भीमसेनस्य पत्रिणा .. 32..\\
जाम्बूनदमयः केतुः केसरी नरसत्तम . 
पपात भीमसेनस्य भीष्मेण मथितो रथात् .. 33..\\
भीमसेनस्त्रिभिर्विद्ध्वा भीष्मं शान्तनवं रणे . 
कृपमेकेन विव्याध कृतवर्माणमष्टभिः .. 34..\\
प्रगृहीताग्र हस्तेन वैराटिरपि दन्तिना . 
अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः .. 35..\\
तस्य वारणराजस्य जवेनापततो रथी . 
शल्यो निवारयामास वेगमप्रतिमं रणे .. 36..\\
तस्य क्रुद्धः स नागेन्द्रो बृहतः साधु वाहिनः . 
पदा युगमधिष्ठाय जघान चतुरो हयान् .. 37..\\
स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम् . 
उत्तरान्त करीं शक्तिं चिक्षेप भुजगोपमाम् .. 38..\\
तया भिन्नतनु त्राणः प्रविश्य विपुलं तमः . 
स पपात गजस्कन्धात्प्रमुक्ताङ्कुश तोमरः .. 39..\\
समादाय च शल्योऽसिमवप्लुत्य रथोत्तमात् . 
वारणेन्द्रस्य विक्रम्य चिच्छेदाथ महाकरम् .. 40..\\
भिन्नमर्मा शरव्रातैश्छिन्नहस्तः स वारणः . 
भीममार्तस्वरं कृत्वा पपात च ममार च .. 41..\\
एतदीदृशकं कृत्वा मद्रराजो महारथः . 
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः .. 42..\\
उत्तरं निहतं दृष्ट्वा वैराटिर्भ्रातरं शुभम् . 
कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् . 
शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाड् इव .. 43..\\
स विस्फार्य महच्चापं कार्तस्वरविभूषितम् . 
अभ्यधावज्जिघांसन्वै शल्यं मद्राधिपं बली .. 44..\\
महता रथवंशेन समन्तात्परिवारितः . 
सृजन्बाणमयं वर्षं प्रायाच्छल्य रथं प्रति .. 45..\\
तमापतन्तं सम्प्रेक्ष्य मत्तवारणविक्रमम् . 
तावकानां रथा सप्त समन्तात्पर्यवारयन् . 
मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् .. 46..\\
ततो भीष्मो महाबाहुर्विनद्य जलदो यथा . 
तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे .. 47..\\
तमुद्यतमुदीक्ष्याथ महेष्वासं महाबलम् . 
सन्त्रस्ता पाण्डवी सेना वातवेगहतेव नौः .. 48..\\
तत्रार्जुनः सन्त्वरितः शङ्खस्यासीत्पुरःसरः . 
भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत .. 49..\\
हाहाकारो महानासीद्योधानां युधि युध्यताम् . 
तेजस्तेजसि सम्पृक्तमित्येवं विस्मयं ययुः .. 50..\\
अथ शल्यो गदापाणिरवतीर्य महारथात् . 
शङ्खस्य चतुरो वाहानहनद्भरतर्षभ .. 51..\\
स हताश्वाद्रथात्तूर्णं खड्गमादाय विद्रुतः . 
बीभत्सोः स्यन्दनं प्राप्य ततः शान्तिमविन्दत .. 52..\\
ततो भीष्मरथात्तूर्णमुत्पतन्ति पतत्रिणः . 
यैरन्तरिक्षं भूमिश्च सर्वतः समवस्तृतम् .. 53..\\
पाञ्चालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान् . 
भीष्मः प्रहरतां श्रेष्ठः पातयामास मार्गणैः .. 54..\\
उत्सृज्य समरे तूर्णं पाण्डवं सव्यसाचिनम् . 
अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम् . 
प्रियं सम्बन्धिनं राजञ्शरानवकिरन्बहून् .. 55..\\
अग्निनेव प्रदग्धानि वनानि शिशिरात्यये . 
शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह . 
अतिष्ठत रणे भीष्मो विधूम इव पावकः .. 56..\\
मध्यन्दिने यथादित्यं तपन्तमिव तेजसा . 
न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम् .. 57..\\
वीक्षां चक्रुः समन्तात्ते पाण्डवा भयपीडिताः . 
त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव .. 58..\\
हतविप्रद्रुते सैन्ये निरुत्साहे विमर्दिते . 
हाहाकारो महानासीत्पाण्डुसैन्येषु भारत .. 59..\\
ततो भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः . 
मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव .. 60..\\
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः . 
जघान पाण्डवरथानादिश्यादिश्य भारत .. 61..\\
ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः . 
प्राप्ते चास्तं दिनकरे न प्राज्ञायत किं चन .. 62..\\
भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे . 
अवहारमकुर्वन्त सैन्यानां भरतर्षभ .. 63..\\
\medskip\hrule\medskip\centerline{\Largedvng 46}
 s

कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ . 
भीष्मे च युधि संरब्धे हृष्टे दुर्योधने तथा .. 1..\\
धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् . 
भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः .. 2..\\
शुचा परमया युक्तश्चिन्तयानः पराजयम् . 
वार्ष्णेयमब्रवीद्राजन्दृष्ट्वा भीष्मस्य विक्रमम् .. 3..\\
कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् . 
शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम् .. 4..\\
कथमेनं महात्मानां शक्ष्यामः प्रतिवीक्षितुम् . 
लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम् .. 5..\\
एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम् . 
दृष्ट्वा विप्रद्रुतं सैन्यं मदीयं मार्गणाहतम् .. 6..\\
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे . 
वरुणः पाशभृच्चापि कुबेरो वा गदाधरः .. 7..\\
न तु भीष्मो महातेजाः शक्यो जेतुं महाबलः . 
सोऽहमेवङ्गते मग्नो भीष्मागाध जलेऽल्पवः .. 8..\\
आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य केशव . 
वनं यास्यामि गोविन्द श्रेयो मे तत्र जीवितुम् .. 9..\\
न त्विमान्पृथिवीपालान्दातुं भीष्माय मृत्यवे . 
क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् .. 10..\\
यथानलं प्रज्वलितं पतङ्गाः समभिद्रुताः . 
विनाशायैव गच्छन्ति तथा मे सैनिको जनः .. 11..\\
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी . 
भ्रातरश्चैव मे वीराः कर्शिताः शरपीडिताः .. 12..\\
मृत्कृते भ्रातृसौहार्दाद्राज्याद्भ्रष्टास्तथा सुखात् . 
जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् .. 13..\\
जीवितस्य हि शेषेण तपस्तप्स्यामि दुश्चरम् . 
न घातयिष्यामि रणे मित्राणीमानि केशव .. 14..\\
रथान्मे बहुसाहस्रान्दिव्यैरस्त्रैर्महाबलः . 
घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम् .. 15..\\
किं नु कृत्वा कृतं मे स्याद्ब्रूहि माधव माचिरम् . 
मध्यस्थमिव पश्यामि समरे सव्यसाचिनम् .. 16..\\
एको भीमः परं शक्त्या युध्यत्येष महाभुजः . 
केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन् .. 17..\\
गदया वीर घातिन्या यथोत्साहं महामनाः . 
करोत्यसुकरं कर्म गजाश्वरथपत्तिषु .. 18..\\
नालमेष क्षयं कर्तुं परसैन्यस्य मारिष . 
आर्जवेनैव युद्धेन वीर वर्षशतैरपि .. 19..\\
एकोऽस्त्रवित्सखा तेऽयं सोऽप्यस्मान्समुपेक्षते . 
निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना .. 20..\\
दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः . 
धक्ष्यन्ति क्षत्रियान्सर्वान्प्रयुक्तानि पुनः पुनः .. 21..\\
कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः . 
क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः .. 22..\\
स त्वं पश्य महेष्वासं योगीष्वर महारथम् . 
यो भीष्मं शमयेत्सङ्ख्ये दावाग्निं जलदो यथा .. 23..\\
तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः . 
स्वराज्यमनुसम्प्राप्ता मोदिष्यन्ति स बान्धवाः .. 24..\\
एवमुक्त्वा ततः पार्थो ध्यायन्नास्ते महामनाः . 
चिरमन्तर्मना भूत्वा शोकोपहतचेतनः .. 25..\\
शोकार्तं पाण्डवं ज्ञात्वा दुःखेन हतचेतसम् . 
अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान् .. 26..\\
मा शुचो भरतश्रेष्ठ न त्वं शोचितुमर्हसि . 
यस्य ते भ्रातरः शूराः सर्वलोकस्य धन्विनः .. 27..\\
अहं च प्रियकृद्राजन्सात्यकिश्च महारथः . 
विराटद्रुपदौ वृद्धौ धृष्टद्युम्नश्च पार्षतः .. 28..\\
तथैव सबलाः सर्वे राजानो राजसत्तम . 
त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशां पते .. 29..\\
एष ते पार्षतो नित्यं हितकामः प्रिये रतः . 
सेनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः . 
शिखण्डी च महाबाहो भीष्मस्य निधनं किल .. 30..\\
एतच्छ्रुत्वा ततो राजा धृष्टद्युम्नं महारथम् . 
अब्रवीत्समितौ तस्यां वासुदेवस्य शृण्वतः .. 31..\\
धृष्टद्युम्न निबोधेदं यत्त्वा वक्ष्यामि मारिष . 
नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम् .. 32..\\
भवान्सेनापतिर्मह्यं वासुदेवेन संमतः . 
कार्त्तिकेयो यथा नित्यं देवानामभवत्पुरा . 
तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ .. 33..\\
स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान् . 
अहं च त्वानुयास्यामि भीमः कृष्णश्च मारिष .. 34..\\
माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च दंशिताः . 
ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ .. 35..\\
तत उद्धर्षयन्सर्वान्धृष्टद्युम्नोऽभ्यभाषत . 
अहं द्रोणान्तकः पार्थ विहितः शम्भुना पुरा .. 36..\\
रणे भीष्मं तथा द्रोणं कृपं शल्यं जयद्रथम् . 
सर्वानद्य रणे दृप्तान्प्रतियोत्स्यामि पार्थिव .. 37..\\
अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः . 
समुद्यते पार्थिवेन्द्र पार्षते शत्रुसूदने .. 38..\\
तमब्रवीत्ततः पार्थः पार्षतं पृतना पतिम् . 
व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः .. 39..\\
यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत् . 
तं यथावत्प्रतिव्यूह परानीक विनाशनम् . 
अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह .. 40..\\
तथोक्तः स नृदेवेन विष्णुर्वज्रभृता इव . 
प्रभाते सर्वसैन्यानामग्रे चक्रे धनञ्जयम् .. 41..\\
आदित्यपथगः केतुस्तस्याद्भुत मनोरमः . 
शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा .. 42..\\
इन्द्रायुधसवर्णाभिः पताकाभिरलङ्कृतः . 
आकाशग इवाकाशे गन्धर्वनगरोपमः . 
नृत्यमान इवाभाति रथचर्यासु मारिष .. 43..\\
तेन रत्नवता पार्थः स च गाण्डीवधन्वना . 
बभूव परमोपेतः स्वयम्भूरिव भानुना .. 44..\\
शिरोऽभूद्द्रुपदो राजा महत्या सेनया वृतः . 
कुन्तिभोजश्च चैद्यश्च चक्षुष्यास्तां जनेश्वर .. 45..\\
दाशार्णकाः प्रयागाश्च दाश्रेरक गणैः सह . 
अनूपगाः किराताश्च ग्रीवायां भरतर्षभ .. 46..\\
पटच्चरैश्च हुण्डैश्च राजन्पौरवकैस्तथा . 
निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः .. 47..\\
पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः . 
द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः .. 48..\\
पिशाचा दरदाश्चैव पुण्ड्राः कुण्डी विषैः सह . 
मडका कडकाश्चैव तङ्गणाः परपङ्गणाः .. 49..\\
बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत . 
एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः .. 50..\\
अग्निवेष्या जगत्तुण्डा पलदाशाश्च भारत . 
शबरास्तुम्बुपाश्चैव वत्साश्च सह नाकुलैः . 
नकुलः सहदेवश्च वामं पार्श्वं समाश्रिताः .. 51..\\
रथानामयुतं पक्षौ शिरश्च नियुतं तथा . 
पृष्ठमर्बुदमेवासीत्सहस्राणि च विंशतिः . 
ग्रीवायां नियुतं चापि सहस्राणि च सप्ततिः .. 52..\\
पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः . 
जग्मुः परिवृता राजंश्चलन्त इव पर्वताः .. 53..\\
जघनं पालयामास विराटः सह केकयैः . 
काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः .. 54..\\
एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः . 
सूर्योदयनमिच्छन्तः स्थिता युद्धाय दंशिताः .. 55..\\
तेषामादित्यवर्णानि विमलानि महान्ति च . 
श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च .. 56..\\
\medskip\hrule\medskip\centerline{\Largedvng 47}
 s

क्रौञ्चं ततो महाव्यूहमभेद्यं तनयस्तव . 
व्यूढं दृष्ट्वा महाघोरं पार्थेनामित तेजसा .. 1..\\
आचार्यमुपसङ्गम्य कृपं शल्यं च मारिष . 
सौमदत्तिं विकर्णं च अश्वत्थामानमेव च .. 2..\\
दुःशासनादीन्भ्रातॄंश्च स सर्वानेव भारत . 
अन्यांश्च सुबहूञ्शूरान्युद्धाय समुपागतान् .. 3..\\
प्राहेदं वचनं काले हर्षयंस्तनयस्तव . 
नानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः .. 4..\\
एकैकशः समर्थाहि यूयं सर्वे महारथाः . 
पाण्डुपुत्रान्रणे हन्तुं स सैन्यान्किमु संहताः .. 5..\\
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् . 
पर्याप्तं त्विदमेतेषां बलं पार्थिव सत्तमाः .. 6..\\
संस्थानाः शूरसेनाश्च वेणिकाः कुकुरास्तथा . 
आरेवकास्त्रिगर्ताश्च मद्रका यवनास्तथा .. 7..\\
शत्रुञ्जयेन सहितास्तथा दुःशासनेन च . 
विकर्णेन च वीरेण तथा नन्दोपनन्दकैः .. 8..\\
चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः . 
भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः .. 9..\\
ततो द्रोणश्च भीष्मश्च तव पुत्रश्च मारिष . 
अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधने .. 10..\\
भीष्मः सैन्येन महता समन्तात्परिवारितः . 
ययौ प्रकर्षन्महतीं वाहिनीं सुरराड् इव .. 11..\\
तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान् . 
कुन्तलैश्च दशार्णैश्च मागधैश्च विशां पते .. 12..\\
विदर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि . 
सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम् .. 13..\\
गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः . 
शकुनिश्च स्वसैन्येन भारद्वाजमपालयत् .. 14..\\
ततो दुर्योधनो राजा सहितः सर्वसोदरैः . 
अश्वातकैर्विकर्णैश्च तथा शर्मिल कोसलैः .. 15..\\
दरदैश्चूचुपैश्चैव तथा क्षुद्रकमालवैः . 
अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम् .. 16..\\
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष . 
विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन् .. 17..\\
सौमदत्तिः सुशर्मा च काम्बोजश्च सुदक्षिणः . 
शतायुश्च श्रुतायुश्च दक्षिणं पार्श्वमास्थिताः .. 18..\\
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः . 
महत्या सेनया सार्धं सेना पृष्ठे व्यवस्थिताः .. 19..\\
पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः . 
केतुमान्वसु दानश्च पुत्रः काश्यस्य चाभिभूः .. 20..\\
ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत . 
दध्मुः शङ्खान्मुदा युक्ताः सिंहनादांश्च नादयन् .. 21..\\
तेषां श्रुत्वा तु हृष्टानां कुरुवृद्धः पितामहः . 
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् .. 22..\\
ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः . 
आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् .. 23..\\
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ . 
प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ .. 24..\\
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः . 
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः .. 25..\\
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः . 
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ .. 26..\\
काशिराजश्च शैब्यश्च शिखण्डी च महारथः . 
धृष्टद्युम्नो विराटश्च सात्यकिश्च महायशाः .. 27..\\
पाञ्चाल्यश्च महेष्वासो द्रौपद्याः पञ्च चात्मजाः . 
sarve dadhmurmahAsha~NkhAnsi.nhanAdAMsh cha nedire .. 28..\\
स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः . 
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत् .. 29..\\
एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः . 
पुनर्युद्धाय सञ्जग्मुस्तापयानाः परस्परम् .. 30..\\
\medskip\hrule\medskip\centerline{\Largedvng 48}
 ध्र्

एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च . 
कथं प्रहरतां श्रेष्ठाः सम्प्रहारं प्रचक्रिरे .. 1..\\

 s

समं व्यूढेष्वनीकेषु संनद्धा रुचिरध्वजाः . 
अपारमिव सन्दृश्य सागरप्रतिमं बलम् .. 2..\\
तेषां मध्ये स्थितो राजा पुत्रो दुर्योधनस्तव . 
अब्रवीत्तावकान्सर्वान्युध्यध्वमिति दंशिताः .. 3..\\
ते मनः क्रूरमास्थाय समभित्यक्तजीविताः . 
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः .. 4..\\
ततो युद्धं समभवत्तुमुलं लोमहर्षणम् . 
तावकानां परेषां च व्यतिषक्त रथद्विपम् .. 5..\\
मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजनाः . 
संनिपेतुरकुण्ठाग्रा नागेषु च हयेषु च .. 6..\\
तथा प्रवृत्ते सङ्ग्रामे धनुरुद्यम्य दंशितः . 
अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः .. 7..\\
सौभद्रे भीमसेने च शौनेये च महारथे . 
केकये च विराते च धृष्टद्युम्ने च पार्षते .. 8..\\
एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः . 
ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः .. 9..\\
प्राकम्पत महाव्यूहस्तस्मिन्वीर समागमे . 
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् .. 10..\\
सादित ध्वजनागाश्च हतप्रवर वाजिनः . 
विप्रयातरथानीकाः समपद्यन्त पाण्डवाः .. 11..\\
अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् . 
वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः .. 12..\\
एष भीष्मः सुसङ्क्रुद्धो वार्ष्णेय मम वाहिनीम् . 
नाशयिष्यति सुव्यक्तं दुर्योधन हिते रतः .. 13..\\
एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन . 
धार्तराष्ट्राश्च सहिता दुर्योधन पुरोगमाः .. 14..\\
पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना . 
सोऽहं भीष्मं गमिष्यामि सैन्यहेतोर्जनार्दन .. 15..\\
तमब्रवीद्वासुदेवो यत्तो भव धनञ्जय . 
एष त्वा प्रापये वीर पितामह रथं प्रति .. 16..\\
एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् . 
प्रापयामास भीष्माय रथं प्रति जनेश्वर .. 17..\\
चञ्चद्बहु पताकेन बलाका वर्णवाजिना . 
समुच्छ्रितमहाभीम नदद्वानरकेतुना . 
महता मेघनादेन रथेनादित्यवर्चसा .. 18..\\
विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः . 
आयाच्छरान्नुदञ्शीघ्रं सुहृच्छोष विनाशनः .. 19..\\
तमापतन्तं वेगेन प्रभिन्नमिव वारणम् . 
त्रासयानं रणे शूरान्पातयन्तं च सायकैः .. 20..\\
सैन्धव प्रमुखैर्गुप्तः प्राच्य सौवीरकेकयैः . 
सहसा प्रत्युदीयाय भीष्मः शान्तनवोऽर्जुनम् .. 21..\\
को हि गाण्डीवधन्वानमन्यः कुरुपितामहात् . 
द्रोण वैकर्तनाभ्यां वा रथः संयातुमर्हति .. 22..\\
ततो भीष्मो महाराज कौरवाणां पितामहः . 
अर्जुनं सप्त सप्तत्या नाराचानां समावृणोत् .. 23..\\
द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः . 
दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिः शरैः .. 24..\\
सैन्धवो नवभिश्चापि शकुनिश्चापि पञ्चभिः . 
विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् .. 25..\\
स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः . 
न विव्यथे महाबाहुर्भिद्यमान इवाचलः .. 26..\\
स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः . 
द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः .. 27..\\
आर्तायनिं त्रिभिर्बाणइ राजानं चापि पञ्चभिः . 
प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ .. 28..\\
तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः . 
द्रौपदेयाभिमन्युश्च परिवव्रुर्धनञ्जयम् .. 29..\\
ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम् . 
अभ्यवर्षत पाञ्चाल्यः संयुक्तः सह सोमकैः .. 30..\\
भीष्मस्तु रथिनां श्रेष्ठस्तूर्णं विव्याध पाण्डवम् . 
अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त तावकाः .. 31..\\
तेषां तु निनदं श्रुत्वा प्रहृष्टानां प्रहृष्टवत् . 
प्रविवेश ततो मध्यं रथसिंहः प्रतापवान् .. 32..\\
तेषां तु रथसिंहानां मध्यं प्राप्य धनञ्जयः . 
चिक्रीड धनुषा राजँल्लक्ष्यं कृत्वा महारथान् .. 33..\\
ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः . 
पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे .. 34..\\
एष पाण्डुसुतस्तात कृष्णेन सहितो बली . 
यततां सर्वसैन्यानां मूलं नः परिकृन्तति . 
त्वयि जीवति गाङ्गेये द्रोणे च रथिनां वरे .. 35..\\
त्वत्कृते ह्येष कर्णोऽपि न्यस्तशस्त्रो महारथः . 
न युध्यति रणे पार्थं हितकामः सदा मम .. 36..\\
स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः . 
एवमुक्तस्ततो राजन्पिता देवव्रतस्तव . 
धिक्क्षत्रधर्ममित्युक्त्वा ययौ पार्थरथं प्रति .. 37..\\
उभौ श्वेतहयौ राजन्संसक्तौ दृश्यपार्थिवाः . 
सिंहनादान्भृशं चक्रुः शङ्खशब्दांश्च भारत .. 38..\\
द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः . 
परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष .. 39..\\
तथैव पाण्डवाः सर्वे परिवार्य धनञ्जयम् . 
स्थिता युद्धाय महते ततो युद्धमवर्तत .. 40..\\
गाङ्गेयस्तु रणे पार्थमानर्छन्नवभिः शरैः . 
तमर्जुनः प्रत्यविध्यद्दशभिर्मर्म वेधिभिः .. 41..\\
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः . 
अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः .. 42..\\
शरजालं ततस्तत्तु शरजालेन कौरव . 
वारयामास पार्थस्य भीष्मः शान्तनवस्तथा .. 43..\\
उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ . 
निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ .. 44..\\
भीष्म चापविमुक्तानि शरजालानि सन्धशः . 
शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुन सायकैः .. 45..\\
तथैवार्जुन मुक्तानि शरजालानि भागशः . 
गाङ्गेय शरनुन्नानि न्यपतन्त महीतले .. 46..\\
अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः . 
भीष्मोऽपि समरे पार्थं विव्याध त्रिंशता शरैः .. 47..\\
अन्योन्यस्य हयान्विद्ध्वा ध्वजौ च सुमहाबलौ . 
रथेषां रथचक्रे च चिक्रीडतुररिन्दमौ .. 48..\\
ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः . 
वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे .. 49..\\
भीष्मचापच्युतैर्बाणैर्निर्विद्धो मधुसूदनः . 
विरराज रणे राजन्स पुष्प इव किंशुकः .. 50..\\
ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् . 
गाङ्गेय सारथिं सङ्ख्ये निर्बिभेद त्रिभिः शरैः .. 51..\\
यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति . 
नाशक्नुतां तदान्योन्यमभिसन्धातुमाहवे .. 52..\\
मण्डलानि विचित्राणि गतप्रत्यागतानि च . 
अदर्शयेतां बहुधा सूत सामर्थ्य लाघवात् .. 53..\\
अन्तरं च प्रहारेषु तर्कयन्तौ महारथौ . 
राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः .. 54..\\
उभौ सिंहरवोन्मिश्रं शङ्खशब्दं प्रचक्रतुः . 
तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ .. 55..\\
तयोः शङ्खप्रणादेन रथनेमि स्वनेन च . 
दारिता सहसा भूमिश्चकम्प च ननाद च .. 56..\\
न तयोरन्तरं कश्चिद्ददृशे भरतर्षभ . 
बलिनौ समरे शूरावन्योन्यसदृशावुभौ .. 57..\\
चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः . 
तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे .. 58..\\
तयोर्नृवरयो राजन्दृश्यतादृक्पराक्रमम् . 
विस्मयं सर्वभूतानि जग्मुर्भारत संयुगे .. 59..\\
न तयोर्विवरं कश्चिद्रणे पश्यति भारत . 
धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्व चित् .. 60..\\
उभौ हि शरजालेन तावदृश्यौ बभूवतुः . 
प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे .. 61..\\
तत्र देवाः स गन्धर्वाश्चारणाश्च सहर्षिभिः . 
अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम् .. 62..\\
न शक्यौ युधि संरब्धौ जेतुमेतौ महारथौ . 
स देवासुरगन्धर्वैर्लोकैरपि कथं चन .. 63..\\
आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् . 
नैतादृशानि युद्धानि भविष्यन्ति कथं चन .. 64..\\
नापि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता . 
सधनुश्च रथस्थश्च प्रवपन्सायकान्रणे .. 65..\\
तथैव पाण्डवं युद्धे देवैरपि दुरासदम् . 
न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् .. 66..\\
इति स्म वाचः श्रूयन्ते प्रोच्चरन्त्यस्ततस्ततः . 
गाङ्गेयार्जुनयोः सङ्ख्ये स्तवयुक्ता विशां पते .. 67..\\
त्वदीयास्तु ततो योधाः पाण्डवेयाश्च भारत . 
अन्योन्यं समरे जघ्नुस्तयोस्तत्र पराक्रमे .. 68..\\
शितधारैस्तथा खड्गैर्विमलैश्च परश्वधैः . 
शरैरन्यैश्च बहुभिः शस्त्रैर्नानाविधैर्युधि . 
उभयोः सेनयोर्वीरा न्यकृन्तन्त परस्परम् .. 69..\\
वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे . 
द्रोण पाञ्चाल्ययो राजन्महानासीत्समागमः .. 70..\\
\medskip\hrule\medskip\centerline{\Largedvng 49}
 ध्र्

कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः . 
रणे समीयतुर्यत्तौ तन्ममाचक्ष्व सञ्जय .. 1..\\
दिष्टमेव परं मन्ये पौरुषादपि सञ्जय . 
यत्र शान्तनवो भीष्मो नातरद्युधि पाण्डवम् .. 2..\\
भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान् . 
स कथं पाण्डवं युद्धे नातरत्सञ्जयौजसा .. 3..\\

 s

शृणु राजन्स्थिरो भूत्वा युद्धमेतत्सुदारुणम् . 
न शक्यः पाण्डवो जेतुं देवैरपि स वासवैः .. 4..\\
द्रोणस्तु निशितैर्बाणैर्धृष्टद्युम्नमयोधयत् . 
सारथिं चास्य भल्लेन रथनीडादपातयत् .. 5..\\
तस्याथ चतुरो वाहांश्चतुर्भिः सायकोत्तमैः . 
पीडयामास सङ्क्रुद्धो धृष्टद्युम्नस्य मारिष .. 6..\\
धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः . 
विव्याध प्रहसन्वीरस्तिष्ठ तिष्ठेति चाब्रवीत् .. 7..\\
ततः पुनरमेयात्मा भारद्वाजः प्रतापवान् . 
शरैः प्रच्छादयामास धृष्टद्युम्नममर्षणम् .. 8..\\
आददे च शरं घोरं पार्षतस्य वधं प्रति . 
शक्राशनिसमस्पर्शं मृत्युदण्डमिवापरम् .. 9..\\
हाहाकारो महानासीत्सर्वसैन्यस्य भारत . 
तमिषुं सन्धितं दृष्ट्वा भारद्वाजेन संयुगे .. 10..\\
तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम् . 
यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः .. 11..\\
तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः . 
चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह .. 12..\\
तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह . 
धृष्टद्युम्नेन तत्कर्मकृतं दृष्ट्वा सुदुष्करम् .. 13..\\
ततः शक्तिं महावेगां स्वर्णवैडूर्य भूषिताम् . 
द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी .. 14..\\
तामापतन्तीं सहसा शक्तिं कनकभूषणाम् . 
त्रिधा चिक्षेप समरे भारद्वाजो हसन्निव .. 15..\\
शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतापवान् . 
ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वर .. 16..\\
शरवर्षं ततस्तं तु संनिवार्य महायशाः . 
द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम् .. 17..\\
स छिन्नधन्वा समरे गदां गुर्वीं महायशाः . 
द्रोणाय प्रेषयामास गिरिसारमयीं बली .. 18..\\
सा गदा वेगवन्मुक्ता प्रायाद्द्रोण जिघांसया . 
तत्राद्भुतमपश्याम भारद्वाजस्य विक्रमम् .. 19..\\
लाघवाद्व्यंसयामास गदां हेमविभूषिताम् . 
व्यंसयित्वा गदां तां च प्रेषयामास पार्षते .. 20..\\
भल्लान्सुनिशितान्पीतान्स्वर्णपुङ्खाञ्शिलाशितान् . 
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे .. 21..\\
अथान्यद्धनुरादाय धृष्टद्युम्ने महामनाः . 
द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः .. 22..\\
रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ . 
वसन्त समये राजन्पुष्पिताविव कुंशुकौ .. 23..\\
अमर्षितस्ततो राजन्पराक्रम्य चमूमुखे . 
द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम् .. 24..\\
अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः . 
अवाकिरदमेयात्मा वृष्ट्या मेघ इवाचलम् .. 25..\\
सारथिं चास्य भल्लेन रथनीडादपातयत् . 
अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः .. 26..\\
पातयामास समरे सिंहनादं ननाद च . 
ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत् .. 27..\\
स छिन्नधन्वा विरथो हताश्वो हतसारथिः . 
गदापाणिरवारोहत्ख्यापयन्पौरुषं महत् .. 28..\\
तामस्य विशिखैस्तूर्णं पातयामास भारत . 
रथादनवरूढस्य तदद्भुतमिवाभवत् .. 29..\\
ततः स विपुलं चर्म शतचन्द्रं च भानुमत् . 
खड्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली .. 30..\\
अभिदुद्राव वेगेन द्रोणस्य वधकाङ्क्षया . 
आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम् .. 31..\\
तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् . 
लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत .. 32..\\
यदेनं शरवर्षेण वारयामास पार्षतम् . 
न शशाक ततो गन्तुं बलवानपि संयुगे .. 33..\\
तत्र स्थितमपश्याम धृष्टद्युम्नं महारथम् . 
वारयाणं शरौघांश्च चर्मणा कृतहस्तवत् .. 34..\\
ततो भीमो महाबाहुः सहसाभ्यपतद्बली . 
साहाय्यकारी समरे पार्षतस्य महात्मनः .. 35..\\
स द्रोणं निशितैर्बाणै राजन्विव्याध सप्तभिः . 
पार्षतं च तदा तूर्णमन्यमारोपयद्रथम् .. 36..\\
ततो दुर्योधनो राजा कलिङ्गं समचोदयत् . 
सैन्येन महता युक्तं भारद्वाजस्य रक्षणे .. 37..\\
ततः सा महती सेना कलिङ्गानां जनेश्वर . 
भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात् .. 38..\\
पाञ्चाल्यमभिसन्त्यज्य द्रोणोऽपि रथिनां वरः . 
विराटद्रुपदौ वृद्धौ योधयामास सङ्गतौ . 
धृष्टद्युम्नोऽपि समरे धर्मराजं समभ्ययात् .. 39..\\
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् . 
कलिङ्गानां च समरे भीमस्य च महात्मनः . 
जगतः प्रक्षय करं घोररूपं भयानकम् .. 40..\\
\medskip\hrule\medskip\centerline{\Largedvng 50}
 ध्र्

तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः . 
कथमद्भुतकर्माणं भीमसेनं महाबलम् .. 1..\\
चरन्तं गदया वीरं दण्डपाणिमिवान्तकम् . 
योधयामास समरे कलिङ्गः सह सेनया .. 2..\\

 s

पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः . 
महत्या सेनया गुप्तः प्रायाद्भीम रथं प्रति .. 3..\\
तामापतन्तीं सहसा कलिङ्गानां महाचमूम् . 
रथनागाश्वकलिलां प्रगृहीतमहायुधाम् .. 4..\\
भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम् . 
केतुमन्तं च नैषादिमायान्तं सह चेदिभिः .. 5..\\
ततः श्रुतायुः सङ्क्रुद्धो राज्ञा केतुमता सह . 
आससाद रणे भीमं व्यूढानीकेषु चेदिषु .. 6..\\
रथैरनेकसाहस्रैः कलिङ्गानां जनाधिपः . 
अयुतेन गजानां च निषादैः सह केतुमान् . 
भीमसेनं रणे राजन्समन्तात्पर्यवारयत् .. 7..\\
चेदिमत्स्य करूषाश्च भीमसेनपुरोगमाः . 
अभ्यवर्तन्त सहसा निषादान्सह राजभिः .. 8..\\
ततः प्रववृते युद्धं घोररूपं भयानकम् . 
प्रजानन्न च योधान्स्वान्परस्परजिघांसया .. 9..\\
घोरमासीत्ततो युद्धं भीमस्य सहसा परैः . 
यथेन्द्रस्य महाराज महत्या दैत्य सेनया .. 10..\\
तस्य सैन्यस्य सङ्ग्रामे युध्यमानस्य भारत . 
बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः .. 11..\\
अन्योन्यस्य तदा योधा निकृन्तन्तो विशां पते . 
महीं चक्रुश्चितां सर्वां शशशोणितसंनिभाम् .. 12..\\
योधांश्च स्वा परान्वापि नाभ्यजानज्जिघांसया . 
स्वानप्याददते स्वाश्च शूराः समरदुर्जयाः .. 13..\\
विमर्दः सुमहानासीदल्पानां बहुभिः सह . 
कलिङ्गैः सह चेदीनां निषादैश्च विशां पते .. 14..\\
कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः . 
भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः .. 15..\\
सर्वैः कलिङ्गैरासन्नः संनिवृत्तेषु चेदिषु . 
स्वबाहुबलमास्थाय न न्यवर्तत पाण्डवः .. 16..\\
न चचाल रथोपस्थाद्भीमसेनो महाबलः . 
शितैरवाकिरन्बाणैः कलिङ्गानां वरूथिनीम् .. 17..\\
कलिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः . 
शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः .. 18..\\
ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः . 
योधयामास कालिङ्गान्स्वबाहुबलमाश्रितः .. 19..\\
शक्रदेवस्तु समरे विसृजन्सायकान्बहून् . 
अश्वाञ्जघान समरे भीमसेनस्य सायकैः . 
ववर्ष शरवर्षाणि तपान्ते जलदो यथा .. 20..\\
हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः . 
शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम् .. 21..\\
स तया निहतो राजन्कलिङ्गस्य सुतो रथात् . 
स ध्वजः सह सूतेन जगाम धरणीतलम् .. 22..\\
हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः . 
रथैरनेकसाहस्रैर्भिमस्यावारयद्दिशः .. 23..\\
ततो भीमो महाबाहुर्गुर्वीं त्यक्त्वा महागदाम् . 
उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम् .. 24..\\
चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ . 
नक्षतैरर्धचन्द्रैश्च शातकुम्भमयैश् चितम् .. 25..\\
कलिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य ह . 
प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् . 
प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः .. 26..\\
तमापतन्तं वेगेन प्रेरितं निशितं शरम् . 
भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना . 
उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् .. 27..\\
कलिङ्गस्तु ततः क्रुद्धो भीमसेनाय संयुगे . 
तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान् .. 28..\\
तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः . 
चिच्छेद सहसा राजन्नसम्भ्रान्तो वरासिना .. 29..\\
निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश . 
भानुमन्तमभिप्रेक्ष्य प्राद्रवत्पुरुषर्षभः .. 30..\\
भानुमांस्तु ततो भीमं शरवर्षेण छादयन् . 
ननाद बलवन्नादं नादयानो नभस्तलम् .. 31..\\
न तं स ममृषे भीमः सिंहनादं महारणे . 
ततः स्वरेण महता विननाद महास्वनम् .. 32..\\
तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी . 
न भीमं समरे मेने मानुषं भरतर्षभ .. 33..\\
ततो भीमो महाराज नदित्वा विपुलं स्वनम् . 
सासिर्वेगादवप्लुत्य दन्ताभ्यां वारणोत्तमम् .. 34..\\
आरुरोह ततो मध्यं नागराजस्य मारिष . 
खड्गेन पृथुना मध्ये भानुमन्तमतोऽच्छिनत् .. 35..\\
सोऽन्तरायुधिनं हत्वा राजपुत्रमरिन्दमः . 
गुरुभारसह स्कन्धे नागस्यासिमपातयत् .. 36..\\
छिन्नस्कन्धः स विनदन्पपात गजयूथपः . 
आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः .. 37..\\
ततस्तस्मादवप्लुत्य गजाद्भारत भारतः . 
खड्गपाणिरदीनात्मा अतिष्ठद्भुवि दंशितः .. 38..\\
स चचार बहून्मार्गानभीतः पातयन्गजान् . 
अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत .. 39..\\
अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः . 
पदातीनां च सङ्घेषु विनिघ्नञ्शोणितोक्षितः . 
श्येनवद्व्यचरद्भीमो रणे रिपुबलोत्कटः .. 40..\\
छिन्दंस्तेषां शरीराणि शिरांसि च महाजवः . 
खड्गेन शितधारेण संयुगे गय योधिनाम् .. 41..\\
पदातिरेकः सङ्क्रुद्धः शत्रूणां भयवर्धनः . 
मोहयामास च तदा कालान्त क यमोपमः .. 42..\\
मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन् . 
सासिमुत्तमवेगेन विचरन्तं महारणे .. 43..\\
निकृत्य रथिनामाजौ रथेशाश्च युगानि च . 
जघान रथिनश्चापि बलवानरिमर्दनः .. 44..\\
भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत . 
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् . 
सम्पातं समुदीर्यं च दर्शयामास पाण्डवः .. 45..\\
के चिदग्रासिना छिन्नाः पाण्डवेन महात्मना . 
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः .. 46..\\
छिन्नदन्ता ग्रहस्ताश्च भिन्नकुम्भास्तथापरे . 
वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः . 
निपेतुरुर्व्यां च तथा विनदन्तो महारवान् .. 47..\\
छिन्नांश्च तोमरांश्चापान्महामात्रशिरांसि च . 
परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्ज्वलाः .. 48..\\
ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा . 
तूणीराण्यथ यन्त्राणि विचित्राणि धनूंषि च .. 49..\\
अग्निकुण्डानि शुभ्राणि तोत्त्रांश्चैवाङ्कुशैः सह . 
घण्टाश्च विविधा राजन्हेमगर्भांस्त्सरूनपि . 
पततः पतितांश्चैव पश्यामः सह सादिभिः .. 50..\\
छिन्नगात्रावर करैर्निहतैश्चापि वारणैः . 
आसीत्तस्मिन्समास्तीर्णा पतितैर्भूनगैरिव .. 51..\\
विमृद्यैवं महानागान्ममर्दाश्वान्नरर्षभः . 
अश्वारोहवरांश्चापि पातयामास भारत . 
तद्घोरमभवद्युद्धं तस्य तेषां च भारत .. 52..\\
खलीनान्यथ योक्त्राणि कशाश्च कनकोज्ज्वलाः . 
परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः .. 53..\\
कवचान्यथ चर्माणि चित्राण्यास्तरणानि च . 
तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे .. 54..\\
प्रोथ यन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा . 
सचक्रे वसुधां कीर्णां शबलैः कुसुमैरिव .. 55..\\
आप्लुत्य रथिनः कांश्चित्परामृश्य महाबलः . 
पातयामास खड्गेन स ध्वजानपि पाण्डवः .. 56..\\
मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः . 
मार्गांश्च चरतश्चित्रान्व्यस्मयन्त रणे जनाः .. 57..\\
निजघान पदा कांश्चिदाक्षिप्यान्यानपोथयत् . 
खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन् .. 58..\\
ऊरुवेगेन चाप्यन्यान्पातयामास भूतले . 
अपरे चैनमालोक्य भयात्पञ्चत्वमागताः .. 59..\\
एवं सा बहुला सेना कलिङ्गानां तरस्विनाम् . 
परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत् .. 60..\\
ततः कलिङ्ग सैन्यानां प्रमुखे भरतर्षभ . 
श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात् .. 61..\\
तमायान्तमभिप्रेक्ष्य कलिङ्गो नवभिः शरैः . 
भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे .. 62..\\
कलिङ्ग बाणाभिहतस्तोत्त्रार्दित इव द्विषः . 
भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवेन्धनैः .. 63..\\
अथाशोकः समादाय रथं हेमपरिष्कृतम् . 
भीमं सम्पादयामास रथेन रथसारथिः .. 64..\\
तमारुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः . 
कलिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत् .. 65..\\
ततः श्रुतायुर्बलवान्भीमाय निशिताञ्शरान् . 
प्रेषयामास सङ्क्रुद्धो दर्शयन्पाणिलाघवम् .. 66..\\
स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः . 
समाहतो भृशं राजन्कलिङ्गेन महायशाः . 
सञ्चुक्रुधे भृशं भीमो दण्डाहत इवोरगः .. 67..\\
क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः . 
कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः .. 68..\\
क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ . 
सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् .. 69..\\
ततः पुनरमेयात्मा नाराचैर्निशितैस्त्रिभिः . 
केतुमन्तं रणे भीमोऽगमयद्यमसादनम् .. 70..\\
ततः कलिङ्गाः सङ्क्रुद्धा भीमसेनममर्षणम् . 
अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन् .. 71..\\
ततः शक्तिगदा खड्गतोमरर्ष्टि परश्वधैः . 
कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् .. 72..\\
संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम् . 
गदामादाय तरसा परिप्लुत्य महाबलः . 
भीमः सप्तशतान्वीराननयद्यमसादनम् .. 73..\\
पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः . 
प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत् .. 74..\\
एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः . 
बिभेद समरे वीरः प्रेक्ष्य भीष्मं महाव्रतम् .. 75..\\
हतारोहाश्च मातङ्गाः पाण्डवेन महात्मना . 
विप्रजग्मुरनीकेषु मेघा वातहता इव . 
मृदन्तः स्वान्यनीकानि विनदन्तः शरातुराः .. 76..\\
ततो भीमो महाबाहुः शङ्खं प्राध्मापयद्बली . 
सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् .. 77..\\
मोहश्चापि कलिङ्गानामाविवेश परन्तप . 
प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः .. 78..\\
भीमेन समरे राजन्गजेन्द्रेणेव सर्वतः . 
मार्गान्बहून्विचरता धावता च ततस्ततः . 
मुहुरुत्पतता चैव संमोहः समजायत .. 79..\\
भीमसेन भयत्रस्तं सैन्यं च समकम्पत . 
क्षोभ्यमाणमसम्बाधं प्राहेणेव महत्सरः .. 80..\\
त्रासितेषु च वीरेषु भीमेनाद्भुत कर्मणा . 
पुनरावर्तमानेषु विद्रवत्सु च सङ्घशः .. 81..\\
सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः . 
अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः .. 82..\\
सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः . 
भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः .. 83..\\
धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः . 
महता मेघवर्णेन नागानीकेन पृष्ठतः .. 84..\\
एवं सञ्चोद्य सर्वाणि स्वान्यनीकानि पार्षतः . 
भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् .. 85..\\
न हि पाञ्चालराजस्य लोके कश् चन विद्यते . 
भीम सात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः .. 86..\\
सोऽपश्यत्तं कलिङ्गेषु चरन्तमरिसूदनम् . 
भीमसेनं महाबाहुं पार्षतः परवीरहा .. 87..\\
ननर्द बहुधा राजन्हृष्टश्चासीत्परन्तपः . 
शङ्खं दध्मौ च समरे सिंहनादं ननाद च .. 88..\\
स च पारावताश्वस्य रथे हेमपरिष्कृते . 
कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् .. 89..\\
धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् . 
भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् .. 90..\\
तौ दूरात्सात्यकिर्दृष्ट्वा धृष्टद्युम्नवृकोदरौ . 
कलिङ्गान्समरे वीरौ योधयन्तौ मनस्विनौ .. 91..\\
स तत्र गत्वा शैनेयो जवेन जयतां वरः . 
पार्थ पार्षतयोः पार्ष्णिं जग्राह पुरुषर्षभः .. 92..\\
स कृत्वा कदनं तत्र प्रगृहीतशरासनः . 
आस्थितो रौद्रमात्मानं जघान समरे परान् .. 93..\\
कलिङ्ग प्रभवां चैव मांसशोणितकर्दमाम् . 
रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् .. 94..\\
अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम् . 
सन्ततार सुदुस्तारां भीमसेनो महाबलः .. 95..\\
भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप . 
कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते .. 96..\\
ततः शान्तनवो भीष्मः श्रुत्वा तं निनदं रणे . 
अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः .. 97..\\
तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः . 
अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् .. 98..\\
परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे . 
त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्छुरञ्जसा .. 99..\\
प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव . 
यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः .. 100..\\
ततः शरसहस्रेण संनिवार्य महारथान् . 
हयान्काञ्चनसंनाहान्भीमस्य न्यहनच्छरैः .. 101..\\
हताश्वे तु रथे तिष्ठन्भीमसेनः प्रतापवान् . 
शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति .. 102..\\
अप्राप्तामेव तां शक्तिं पिता देवव्रतस्तव . 
त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत .. 103..\\
ततः शैक्यायसीं गुर्वीं प्रगृह्य बलवद्गदाम् . 
भीमसेनो रथा तूर्णं पुप्लुवे मनुजर्षभ .. 104..\\
सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया . 
सारथिं कुरुवृद्धस्य पातयामास सायकैः .. 105..\\
भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः . 
वातायमानैस्तैरश्वैरपनीतो रणाजिरात् .. 106..\\
भीमसेनस्ततो राजन्नपनीते महाव्रते . 
प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः .. 107..\\
स हत्वा सर्वकालिङ्गान्सेना मध्ये व्यतिष्ठत . 
नैनमभ्युत्सहन्के चित्तावका भरतर्षभ .. 108..\\
धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः . 
पश्यतां सर्वसैन्यानामपोवाह यशस्विनम् .. 109..\\
सम्पूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ . 
धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् .. 110..\\
अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः . 
प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः .. 111..\\
दिष्ट्या कलिङ्ग राजश्च राजपुत्रश्च केतुमान् . 
शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः .. 112..\\
स्वबाहुबलवीर्येण नागाश्वरथसङ्कुलः . 
महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया .. 113..\\
एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिन्दमः . 
रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् .. 114..\\
ततः स्वरथमारुह्य पुनरेव महारथः . 
तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् .. 115..\\
\medskip\hrule\medskip\centerline{\Largedvng 51}
 s

गतापराह्णभूयिष्ठे तस्मिन्नहनि भारत . 
रथनागाश्वपत्तीनां सादिनां च महाक्षये .. 1..\\
द्रोणपुत्रेण शल्येन कृपेण च महात्मना . 
समसज्जत पाञ्चाल्यस्त्रिभिरेतैर्महारथैः .. 2..\\
स लोकविदितानश्वान्निजघान महाबलः . 
द्रौणेः पाञ्चाल दायादः शितैर्दशभिराशुगैः .. 3..\\
ततः शल्य रथं तूर्णमास्थाय हतवाहनः . 
द्रौणिः पाञ्चाल दायादमभ्यवर्षदथेषुभिः .. 4..\\
धृष्टद्युम्नं तु संसक्तं द्रौणिना दृश्य भारत . 
सौभद्रेऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् .. 5..\\
स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः . 
अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभ .. 6..\\
आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा . 
शल्यो द्वादशभिश्चैव कृपश्च निशितैस्त्रिभिः .. 7..\\
लक्ष्मणस्तव पौत्रस्तु तव पौत्रमवस्थितम् . 
अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत .. 8..\\
दौर्योधनिस्तु सङ्क्रुद्धः सौभद्रं नवभिः शरैः . 
विव्याध समरे राजंस्तदद्भुतमिवाभवत् .. 9..\\
अभिमन्युस्तु सङ्क्रुद्धो भ्रातरं भरतर्षभ . 
शरैः पञ्चाशता राजन्क्षिप्रहस्तोऽभ्यविध्यत .. 10..\\
लक्ष्मणोऽपि ततस्तस्य धनुश्चिच्छेद पत्रिणा . 
मुष्टिदेशे महाराज तत उच्चुक्रुशुर्जनाः .. 11..\\
तद्विहाय धनुश्छिन्नं सौभद्रः परवीरहा . 
अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् .. 12..\\
तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ . 
अन्योन्यं विशिखैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ .. 13..\\
ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम् . 
पीडितं तव पौत्रेण प्रायात्तत्र जनेश्वरः .. 14..\\
संनिवृत्ते तव सुते सर्व एव जनाधिपाः . 
आर्जुनिं रथवंशेन समन्तात्पर्यवारयन् .. 15..\\
स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः . 
न स्म विव्यथते राजन्कृष्ण तुल्यपराक्रमः .. 16..\\
सौभद्रमथ संसक्तं तत्र दृष्ट्वा धनञ्जयः . 
अभिदुद्राव सङ्क्रुद्धस्त्रातुकामः स्वमात्मजम् .. 17..\\
ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः . 
अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् .. 18..\\
उद्धूतं सहसा भौमं नागाश्वरथसादिभिः . 
दिवाकरपथं प्राप्य रजस्तीव्रमदृश्यत .. 19..\\
तानि नागसहस्राणि भूमिपाल शतानि च . 
तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः .. 20..\\
प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः . 
कुरूणामनयस्तीव्रः समदृश्यत दारुणः .. 21..\\
नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः . 
प्रजज्ञे भरतश्रेष्ठ शरसङ्घैः किरीटिनः .. 22..\\
सादित ध्वजनागास्तु हताश्वा रथिनो भृशम् . 
विप्रद्रुत रथाः के चिद्दृश्यन्ते रथयूथपाः .. 23..\\
विरथा रथिनश्चान्ये धावमानाः समन्ततः . 
तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः .. 24..\\
हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः . 
अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः .. 25..\\
रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः . 
पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुन ताडिताः .. 26..\\
सगदानुद्यतान्बाहून्स खड्गांश्च विशां पते . 
स प्रासांश्च स तूणीरान्स शरान्स शरासनान् .. 27..\\
साङ्कुशान्स पताकांश्च तत्र तत्रार्जुनो नृणाम् . 
निचकर्त शरैरुग्रै रौद्रं बिभ्रद्वपुस्तदा .. 28..\\
परिघाणां प्रवृद्धानां मुद्गराणां च मारिष . 
प्रासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे .. 29..\\
परश्वधानां तीक्ष्णानां तोमराणां च भारत . 
वर्मणां चापविद्धानां कवचानां च भूतले .. 30..\\
ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः . 
छत्राणां हेमदण्डानां चामराणां च भारत .. 31..\\
प्रतोदानां कशानां च योक्त्राणां चैव मारिष . 
राशयश्चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ .. 32..\\
नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत . 
योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथं चन .. 33..\\
यो यो हि समरे पार्थं पत्युद्याति विशां पते . 
स स वै विशिखैस्तीक्ष्णैः परलोकाय नीयते .. 34..\\
तेषु विद्रवमाणेषु तव योधेषु सर्वशः . 
अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ .. 35..\\
तत्प्रभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव . 
अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव .. 36..\\
एष पाण्डुसुतो वीरः कृष्णेन सहितो बली . 
तथा करोति सैन्यानि यथा कुर्याद्धनञ्जयः .. 37..\\
न ह्येष समरे शक्यो जेतुमद्य कथं चन . 
यथास्य दृश्यते रूपं कालान्तकयमोपमम् .. 38..\\
न निवर्तयितुं चापि शक्येयं महती चमूः . 
अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी .. 39..\\
एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते . 
वपूंषि सर्वलोकस्य संहरन्निव सर्वथा .. 40..\\
तत्रावहारं सम्प्राप्तं मन्येऽहं पुरुषर्षभ . 
श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथं चन .. 41..\\
एवमुक्त्वा ततो भीष्मो द्रोणमाचार्य सत्तमम् . 
अवहारमथो चक्रे तावकानां महारथः .. 42..\\
ततोऽवहारः सैन्यानां तव तेषां च भारत . 
अस्तं गच्छति सूर्येऽभूत्सन्ध्याकाले च वर्तति .. 43..\\
\medskip\hrule\medskip\centerline{\Largedvng 52}
 s

प्रभातायां तु शर्वर्यां भीष्मः शान्तनवस्ततः . 
अनीकान्यानुसंयाने व्यादिदेशाथ भारत .. 1..\\
गारुडं च महाव्यूहं चक्रे शान्तनवस्तदा . 
पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः .. 2..\\
गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव . 
चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः .. 3..\\
अश्वत्थामा कृपश्चैव शीर्षमास्तां यशस्विनौ . 
त्रिगर्तैर्मत्स्यकैकेयैर्वाटधानैश्च संयुतौ .. 4..\\
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष . 
मद्रकाः सिन्धुसौवीरास्तथा पञ्च नदाश् च ये .. 5..\\
जयद्रथेन सहिता ग्रीवायां संनिवेशिताः . 
पृष्ठे दुर्योधनो राजा सोदरैः सानुगैर्वृतः .. 6..\\
विन्दानुविन्दावावन्त्यौ काम्बोजश्च शकैः सह . 
पुच्छमासन्महाराज शूरसेनाश्च सर्वशः .. 7..\\
मागधाश्च कलिङ्गाश्च दाशेरक गणैः सह . 
दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः .. 8..\\
काननाश्च विकुञ्जाश्च मुक्ताः पुण्ड्राविषस्तथा . 
बृहद्बलेन सहिता वामं पक्षमुपाश्रिताः .. 9..\\
व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परन्तपः . 
धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे . 
अर्धचन्द्रेण व्यूहेन व्यूहं तमतिदारुणम् .. 10..\\
दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत . 
नानाशस्त्रौघसम्पन्नैर्नानादेश्यैर्नृपैर्वृतः .. 11..\\
तदन्वेव विराटश्च द्रुपदश्च महारथः . 
तदनन्तरमेवासीन्नीलो लीलायुधैः सह .. 12..\\
नीलादनन्तरं चैव धृष्टकेतुर्महारथः . 
चेदिकाशिकरूषैश्च पौरवैश्चाभिसंवृतः .. 13..\\
धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः . 
मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत .. 14..\\
तथैव धर्मराजोऽपि गजानीकेन संवृतः . 
ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः .. 15..\\
अभिमन्युस्ततस्तूर्णमिरावांश्च ततः परम् . 
भैमसेनिस्ततो राजन्केकयाश्च महारथाः .. 16..\\
ततोऽभूद्द्विपदां श्रेष्ठो वामं पार्श्वमुपाश्रितः . 
सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः .. 17..\\
एवमेतन्महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः . 
वधार्थं तव पुत्राणां तत्पक्षं ये च सङ्गताः .. 18..\\
ततः प्रववृते युद्धं व्यतिषक्त रथद्विपम् . 
तावकानां परेषां च निघ्नताम् इतरेतरम् .. 19..\\
हयौघाश्च रथौघाश्च तत्र तत्र विशां पते . 
सम्पतन्तः स्म दृश्यन्ते निघ्नमानाः परस्परम् .. 20..\\
धावतां च रथौघानां निघ्नतां च पृथक्पृथक् . 
बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः .. 21..\\
दिवस्पृन्नरवीराणां निघ्नताम् इतरेतरम् . 
सम्प्रहारे सुतुमुले तव तेषां च भारत .. 22..\\
\medskip\hrule\medskip\centerline{\Largedvng 53}
 s

ततो व्यूढेष्वनीकेषु तावकेष्वितरेषु च . 
धनञ्जयो रथानीकमवधीत्तव भारत . 
शरैरतिरथो युद्धे पातयन्रथयूथपान् .. 1..\\
ते वध्यमानाः पार्थेन कालेनेव युगक्षये . 
धार्तराष्ट्रा रणे यत्ताः पाण्डवान्प्रत्ययोधयन् . 
प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम् .. 2..\\
एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् . 
बभञ्जुर्बहुशो राजंस्ते चाभज्यन्त संयुगे .. 3..\\
dravadbhiratha bhagnaish cha parivartadbhireva cha . 
पाण्डवैः कौरवैश्चैव न प्रज्ञायत किं चन .. 4..\\
उदतिष्ठद्रजो भौमं छादयानं दिवाकरम् . 
दिशः प्रतिदिशो वापि तत्र जज्ञुः कथं चन .. 5..\\
अनुमानेन सञ्ज्ञाभिर्नामगोत्रैश्च संयुगे . 
वर्तते स्म तदा युद्धं तत्र तत्र विशां पते .. 6..\\
न व्यूहो भिद्यते तत्र कौरवाणां कथं चन . 
रक्षितः सत्यसन्धेन भारद्वाजेन धीमता .. 7..\\
तथैव पाण्डवेयानां रक्षितः सव्यसाचिना . 
नाभिध्यत महाव्यूहो भीमेन च सुरक्षितः .. 8..\\
सेनाग्रादभिनिष्पत्य प्रायुध्यंस्तत्र मानवाः . 
उभयोः सेनयो राजन्व्यतिषक्त रथद्विपाः .. 9..\\
हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे . 
ऋष्टिभिर्विमलाग्राभिः प्रासैरपि च संयुगे .. 10..\\
रथी रत्निनमासाद्य शरैः कनकभूषणैः . 
पातयामास समरे तस्मिन्नतिभयं करे .. 11..\\
गजारोहा गजारोहान्नाराचशरतोमरैः . 
संसक्ताः पातयामासुस्तव तेषां च सङ्घशः .. 12..\\
पत्तिसङ्घा रणे पत्तीन्भिण्डिपाल परश्वधैः . 
न्यपातयन्त संहृष्टाः परस्परकृतागसः .. 13..\\
पदाती रथिनं सङ्ख्ये रथी चापि पदातिनम् . 
न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि .. 14..\\
गजारोहा हयारोहान्पातयां चक्रिरे तदा . 
हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् .. 15..\\
गजारोह वरैश्चापि तत्र तत्र पदातयः . 
पातिताः समदृश्यन्त तैश्चापि गजयोधिनः .. 16..\\
पत्तिसङ्घा हयारोहैः सादिसङ्घाश्च पत्तिभिः . 
पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः .. 17..\\
ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा . 
प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा .. 18..\\
शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि . 
निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा .. 19..\\
परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः . 
भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता .. 20..\\
नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे . 
अगम्यरूपा पृथिवी मांसशोणितकर्दमा .. 21..\\
प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः . 
दिशश्च विमलाः सर्वाः सम्बभूवुर्जनेश्वर .. 22..\\
उत्थितान्यगणेयानि कबन्धानि समन्ततः . 
चिह्नभूतानि जगतो विनाशार्थाय भारत .. 23..\\
तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे . 
प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः .. 24..\\
ततो द्रोणश्च भीष्मश्च सैन्धवश्च जयद्रथः . 
पुरुमित्रो विकर्णश्च शकुनिश्चापि सौबलः .. 25..\\
एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः . 
पाण्डवानामनीकानि बभञ्जुः स्म पुनः पुनः .. 26..\\
तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः . 
सात्यकिश्चेकितानश्च द्रौपदेयाश्च भारत .. 27..\\
तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः . 
द्रावयामासुराजौ ते त्रिदशा दानवानिव .. 28..\\
तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः . 
रक्तोक्षिता घोररूपा विरेजुर्दानवा इव .. 29..\\
विनिर्जित्य रिपून्वीराः सेनयोरुभयोरपि . 
व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले .. 30..\\
ततो रथसहस्रेण पुत्रो दुर्योधनस्तव . 
अभ्ययात्पाण्डवान्युद्धे राक्षसं च घटोत्कचम् .. 31..\\
तथैव पाण्डवाः सर्वे महत्या सेनया सह . 
द्रोण भीष्मौ रणे शूरौ प्रत्युद्ययुररिन्दमौ .. 32..\\
किरीटी तु ययौ क्रुद्धः समर्थान्पार्थिवोत्तमान् . 
आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् .. 33..\\
ततः प्रववृते भूयः सङ्ग्रामो लोमहर्षणः . 
तावकानां परेषां च समरे विजिगीषताम् .. 34..\\
\medskip\hrule\medskip\centerline{\Largedvng 54}
 s

ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे . 
रथैरनेकसाहस्रैः समन्तात्पर्यवारयन् .. 1..\\
अथैनं रथवृन्देन कोष्टकी कृत्यभारत . 
शरैः सुबहु साहस्रैः समन्तादभ्यवारयन् .. 2..\\
शक्तीश्च विमलास्तीक्ष्णा गदाश्च परिघैः सह . 
प्रासान्परश्वधांश्चैव मुद्गरान्मुसलानपि . 
चिक्षिपुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति .. 3..\\
शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम् . 
रुरोध सर्वतः पार्थः शरैः कनकभूषणैः .. 4..\\
तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम् . 
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः . 
साधु साध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन् .. 5..\\
सात्यकिं चाभिमन्युं च महत्या सेनया सह . 
गान्धाराः समरे शूरा रुरुधुः सह सौबलाः .. 6..\\
तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् . 
तिलशश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि .. 7..\\
सात्यकिस्तु रथं त्यक्त्वा वर्तमाने महाभये . 
अभिमन्यो रथं तूर्णमारुरोह परन्तपः .. 8..\\
तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम् . 
व्यधमेतां शितैस्तूर्णं शरैः संनतपर्वभिः .. 9..\\
द्रोण भीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् . 
नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्र परिच्छदैः .. 10..\\
ततो धर्मसुतो राजा माद्रीपुत्रौ च पाण्डवौ . 
मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन् .. 11..\\
तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम् . 
यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम् .. 12..\\
कुर्वाणौ तु महत्कर्म भीमसेन घटोत्कचौ . 
दुर्योधनस्ततोऽभ्येत्य तावुभावभ्यवारयत् .. 13..\\
तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम् . 
अतीत्य पितरं युद्धे यदयुध्यत भारत .. 14..\\
भीमसेनस्तु सङ्क्रुद्धो दुर्योधनममर्षणम् . 
हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः .. 15..\\
ततो दुर्योधनो राजा प्रहार वरमोहितः . 
निषसाद रथोपस्थे कश्मलं च जगाम ह .. 16..\\
तं विसं ज्ञमथो ज्ञात्वा त्वरमाणोऽस्य सारथिः . 
अपोवाह रणाद्राजंस्ततः सैन्यमभिद्यत .. 17..\\
ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः . 
निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः .. 18..\\
पार्षतश्च रतः श्रेष्ठो धर्मपुत्रश्च पाण्डवः . 
द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः . 
जघ्नतुर्विशिखैस्तीक्ष्णैः परानीक विशातनैः .. 19..\\
द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे . 
नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ .. 20..\\
वार्यमाणं हि भीष्मेण द्रोणेन च विशां पते . 
विद्रवत्येव तत्सैन्यं पश्यतोर्द्रोण भीष्मयोः .. 21..\\
ततो रथसहस्रेषु विद्रवत्सु ततस्ततः . 
तावास्थितावेकरथं सौभद्र शिनिपुङ्गवौ . 
सौबलीं समरे सेनां शातयेतां समन्ततः .. 22..\\
शुशुभाते तदा तौ तु शैनेय कुरुपुङ्गवौ . 
अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले .. 23..\\
अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशां पते . 
ववर्ष शरवर्षेण धाराभिरिव तोयदः .. 24..\\
वध्यमानं ततस्तत्तु शरैः पार्थस्य संयुगे . 
दुद्राव कौरवं सैन्यं विषादभयकम्पितम् .. 25..\\
द्रवतस्तान्समालोक्य भीष्मद्रोणौ महारथौ . 
न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ .. 26..\\
ततो दुर्योधनो राजा समाश्वस्य विशां पते . 
न्यवर्तयत तत्सैन्यं द्रवमाणं समन्ततः .. 27..\\
यत्र यत्र सुतं तुभ्यं यो यः पश्यति भारत . 
तत्र तत्र न्यवर्तन्त क्षत्रियाणां महारथाः .. 28..\\
तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः . 
अन्योन्यस्पर्धया राजँल्लज्जयान्येऽवतस्थिरे .. 29..\\
पुनरावर्ततां तेषां वेग आसीद्विशां पते . 
पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति .. 30..\\
संनिवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः . 
अब्रवीत्त्वरितो गत्वा भीष्मं शान्तनवं वचः .. 31..\\
पितामह निबोधेदं यत्त्वा वक्ष्यामि भारत . 
नानुरूपमहं मन्ये त्वयि जीवति कौरव .. 32..\\
द्रोणे चास्त्रविदां श्रेष्ठे सपुत्रे स सुहृज्जने . 
कृपे चैव महेष्वासे द्रवतीयं वरूथिनी .. 33..\\
न पाण्डवाः प्रतिबलास्तव राजन्कथं चन . 
तथा द्रोणस्य सङ्ग्रामे द्रौणेश्चैव कृपस्य च .. 34..\\
अनुग्राह्याः पाण्डुसुता नूनं तव पितामह . 
यथेमां क्षमसे वीरवध्यमानां वरूथिनीम् .. 35..\\
सोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे . 
न योत्स्ये पाण्डवान्सङ्ख्ये नापि पार्षत सात्यकी .. 36..\\
श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च . 
कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि .. 37..\\
यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे . 
विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ .. 38..\\
एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः . 
अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी .. 39..\\
बहुशो हि मया राजंस्तथ्यमुक्तं हितं वचः . 
अजेयाः पाण्डवा युद्धे देवैरपि स वासवैः .. 40..\\
यत्तु शक्यं मया कर्तुं वृद्धेनाद्य नृपोत्तम . 
करिष्यामि यथाशक्ति प्रेक्षेदानीं स बान्धवः .. 41..\\
अद्य पाण्डुसुतान्सर्वान्स सैन्यान्सह बन्धुभिः . 
मिषतो वारयिष्यामि सर्वलोकस्य पश्यतः .. 42..\\
एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर . 
दध्मुः शङ्खान्मुदा युक्ता भेरीश्च जघ्निरे भृशम् .. 43..\\
पाण्डवापि ततो राजञ्श्रुत्वा तं निनदं महत् . 
दध्मुः शङ्खांश्च भेरीश्च मुरजांश्च व्यनादयन् .. 44..\\
\medskip\hrule\medskip\centerline{\Largedvng 55}
 धृतराष्ट्र उवाच

प्रतिज्ञाते तु भीष्मेण तस्मिन्युद्धे सुदारुणे . 
क्रोधितो मम पुत्रेण दुःखितेन विशेषतः .. 1..\\
भीष्मः किमकरोत्तत्र पाण्डवेयेषु सञ्जय . 
पितामहे वा पाञ्चालास्तन्ममाचक्ष्व सञ्जय .. 2..\\

 सञ्जय उवाच

गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत . 
जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु .. 3..\\
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव . 
अभ्ययाज्जवनैरश्वैः पाण्डवानामनीकिनीम् . 
महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः .. 4..\\
प्रावर्तत ततो युद्धं तुमुलं लोमहर्षणम् . 
अस्माकं पाण्डवैः सार्धमनयात्तव भारत .. 5..\\
धनुषां कूजतां तत्र तलानां चाभिहन्यताम् . 
महान्समभवच्छब्दो गिरीणामिव दीर्यताम् .. 6..\\
तिष्ठ स्थितोऽस्मि विद्ध्येनं निवर्तस्व स्थिरो भव . 
स्थितोऽस्मि प्रहरस्वेति शब्दाः श्रूयन्त सर्वशः .. 7..\\
काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च . 
शिलानामिव शैलेषु पतितानामभूत्स्वनः .. 8..\\
पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः . 
व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः .. 9..\\
हृतोत्तमाङ्गाः के चित्तु तथैवोद्यतकार्मुकाः . 
प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाः .. 10..\\
प्रावर्तत महावेगा नदी रुधिरवाहिनी . 
मातङ्गाङ्गशिलारौद्रा मांसशोणितकर्दमा .. 11..\\
वराश्वनरनागानां शरीरप्रभवा तदा . 
परलोकार्णवमुखी गृध्रगोमायुमोदिनी .. 12..\\
न दृष्टं न श्रुतं चापि युद्धमेतादृशं नृप . 
यथा तव सुतानां च पाण्डवानां च भारत .. 13..\\
नासीद्रथपथस्तत्र योधैर्युधि निपातितैः . 
गजैश्च पतितैर्नीलैर्गिरिशृङ्गैरिवावृतम् .. 14..\\
विकीर्णैः कवचैश्चित्रैर्ध्वजैश्छत्रैश्च मारिष . 
शुशुभे तद्रणस्थानं शरदीव नभस्तलम् .. 15..\\
विनिर्भिन्नाः शरैः के चिदन्तपीडाविकर्षिणः . 
अभीताः समरे शत्रूनभ्यधावन्त दंशिताः .. 16..\\
तात भ्रातः सखे बन्धो वयस्य मम मातुल . 
मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे .. 17..\\
आधावाभ्येहि मा गच्छ किं भीतोऽसि क्व यास्यसि . 
स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः .. 18..\\
तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः . 
मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव .. 19..\\
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः . 
जघान पाण्डवरथानादिश्यादिश्य भारत .. 20..\\
स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् . 
अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते .. 21..\\
तमेकं समरे शूरं पाण्डवाः सृञ्जयास्तथा . 
अनेकशतसाहस्रं समपश्यन्त लाघवात् .. 22..\\
मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे . 
पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः .. 23..\\
उदीच्यां चैनमालोक्य दक्षिणस्यां पुनः प्रभो . 
एवं स समरे वीरो गाङ्गेयः प्रत्यदृश्यत .. 24..\\
न चैनं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् . 
विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् .. 25..\\
कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् . 
व्याक्रोशन्त रणे तत्र वीरा बहुविधं बहु . 
अमानुषेण रूपेण चरन्तं पितरं तव .. 26..\\
शलभा इव राजानः पतन्ति विधिचोदिताः . 
भीष्माग्निमभि सङ्क्रुद्धं विनाशाय सहस्रशः .. 27..\\
न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे . 
नरनागाश्वकायेषु बहुत्वाल्लघुवेधिनः .. 28..\\
भिनत्त्येकेन बाणेन सुमुक्तेन पतत्रिणा . 
गजकङ्कटसंनाहं वज्रेणेवाचलोत्तमम् .. 29..\\
द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि . 
नाराचेन सुतीक्ष्णेन निजघान पिता तव .. 30..\\
यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश् चन . 
मुहूर्तदृष्टः स मया पातितो भुवि दृश्यते .. 31..\\
एवं सा धर्मराजस्य वध्यमाना महाचमूः . 
भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा .. 32..\\
प्रकीर्यत महासेना शरवर्षाभितापिता . 
पश्यतो वासुदेवस्य पार्थस्य च महात्मनः .. 33..\\
यतमानापि ते वीरा द्रवमाणान्महारथान् . 
नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडिताः .. 34..\\
महेन्द्रसमवीर्येण वध्यमाना महाचमूः . 
अभज्यत महाराज न च द्वौ सह धावतः .. 35..\\
आविद्धनरनागाश्वं पतितध्वजकूबरम् . 
अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् .. 36..\\
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा . 
प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः .. 37..\\
विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः . 
प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत .. 38..\\
तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथयूथपम् . 
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा .. 39..\\
प्रभज्यमानं तत्सैन्यं दृष्ट्वा देवकिनन्दनः . 
उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् .. 40..\\
अयं स कालः सम्प्राप्तः पार्थ यः काङ्क्षितस्त्वया . 
प्रहरास्मै नरव्याघ्र न चेन्मोहाद्विमुह्यसे .. 41..\\
यत्त्वया कथितं वीर पुरा राज्ञां समागमे . 
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् .. 42..\\
सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे . 
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम .. 43..\\
बीभत्सो पश्य सैन्यं स्वं भज्यमानं समन्ततः . 
द्रवतश्च महीपालान्सर्वान्यौधिष्ठिरे बले .. 44..\\
दृष्ट्वा हि समरे भीष्मं व्यात्ताननमिवान्तकम् . 
भयार्ताः सम्प्रणश्यन्ति सिंहं क्षुद्रमृगा इव .. 45..\\
एवमुक्तः प्रत्युवाच वासुदेवं धनञ्जयः . 
चोदयाश्वान्यतो भीष्मो विगाह्यैतद्बलार्णवम् .. 46..\\
ततोऽश्वान्रजतप्रख्यांश्चोदयामास माघवः . 
यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव .. 47..\\
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् . 
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे .. 48..\\
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः . 
धनञ्जयरथं तूर्णं शरवर्षैरवाकिरत् .. 49..\\
क्षणेन स रथस्तस्य सहयः सहसारथिः . 
शरवर्षेण महता सञ्चन्नो न प्रकाशते .. 50..\\
वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सत्त्ववान् . 
चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः .. 51..\\
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् . 
पातयामास भीष्मस्य धनुश्छित्त्वा त्रिभिः शरैः .. 52..\\
स छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः . 
निमेषान्तरमात्रेण सज्यं चक्रे पिता तव .. 53..\\
विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम् . 
अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः .. 54..\\
तस्य तत्पूजयामास लाघवं शन्तनोः सुतः . 
साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन .. 55..\\
त्वय्येवैतद्युक्तरूपं महत्कर्म धनञ्जय . 
प्रीतोऽस्मि सुदृढं पुत्र कुरु युद्धं मया सह .. 56..\\
इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः . 
मुमोच समरे वीरः शरान्पार्थरथं प्रति .. 57..\\
अदर्शयद्वासुदेवो हययाने परं बलम् . 
मोघान्कुर्वञ्शरांस्तस्य मण्डलान्यचरल्लघु .. 58..\\
तथापि भीष्मः सुदृढं वासुदेवधनञ्जयौ . 
विव्याध निशितैर्बाणैः सर्वगात्रेषु मारिष .. 59..\\
शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ . 
गोवृषाविव नर्दन्तौ विषाणोल्लिखिताङ्कितौ .. 60..\\
पुनश्चापि सुसङ्क्रुद्धः शरैः संनतपर्वभिः . 
कृष्णयोर्युधि संरब्धो भीष्मो व्यावारयद्दिशः .. 61..\\
वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः . 
मुहुरभ्युत्स्मयन्भीष्मः प्रहस्य स्वनवत्तदा .. 62..\\
ततः कृष्णस्तु समरे दृष्ट्वा भीष्मपराक्रमम् . 
सम्प्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् .. 63..\\
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि . 
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः .. 64..\\
वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् . 
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले .. 65..\\
अमृष्यमाणो भगवान्केशवः परवीरहा . 
अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम् .. 66..\\
एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान् . 
किमु पाण्डुसुतान्युद्धे सबलान्सपदानुगान् .. 67..\\
द्रवते च महत्सैन्यं पाण्डवस्य महात्मनः . 
एते च कौरवास्तूर्णं प्रभग्नान्दृश्य सोमकान् . 
आद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम् .. 68..\\
सोऽहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः . 
भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् .. 69..\\
अर्जुनोऽपि शरैस्तीक्ष्णैर्वध्यमानो हि संयुगे . 
कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात् .. 70..\\
तथा चिन्तयतस्तस्य भूय एव पितामहः . 
प्रेषयामास सङ्क्रुद्धः शरान्पार्थरथं प्रति .. 71..\\
तेषां बहुत्वाद्धि भृशं शराणां 
दिशोऽथ सर्वाः पिहिता बभूवुः . 
न चान्तरिक्षं न दिशो न भूमिर् 
न भास्करोऽदृश्यत रश्मिमाली . 
ववुश्च वातास्तुमुलाः सधूमा 
दिशश्च सर्वाः क्षुभिता बभूवुः .. 72..\\
द्रोणो विकर्णोऽथ जयद्रथश् च 
भूरिश्रवाः कृतवर्मा कृपश् च . 
श्रुतायुरम्बष्ठपतिश्च राजा 
विन्दानुविन्दौ च सुदक्षिणश् च .. 73..\\
प्राच्याश्च सौवीरगणाश् च सर्वे 
वसातयः क्षुद्रकमालवाश् च . 
किरीटिनं त्वरमाणाभिसस्रुर् 
निदेशगाः शान्तनवस्य राज्ञः .. 74..\\
तं वाजिपादातरथौघजालैर् 
अनेकसाहस्रशतैर्ददर्श . 
किरीटिनं सम्परिवार्यमाणं 
शिनेर्नप्ता वारणयूथपैश् च .. 75..\\
ततस्तु दृष्ट्वार्जुनवासुदेवौ 
पदातिनागाश्वरथैः समन्तात् . 
अभिद्रुतौ शस्त्रभृतां वरिष्ठौ 
शिनिप्रवीरोऽभिससार तूर्णम् .. 76..\\
स तान्यनीकानि महाधनुष्माञ् 
शिनिप्रवीरः सहसाभिपत्य . 
चकार साहाय्यमथार्जुनस्य 
विष्णुर्यथा वृत्रनिषूदनस्य .. 77..\\
विशीर्णनागाश्वरथध्वजौघं 
भीष्मेण वित्रासितसर्वयोधम् . 
युधिष्ठिरानीकमभिद्रवन्तं 
प्रोवाच सन्दृश्य शिनिप्रवीरः .. 78..\\
क्व क्षत्रिया यास्यथ नैष धर्मः 
सतां पुरस्तात्कथितः पुराणैः . 
मा स्वां प्रतिज्ञां जहत प्रवीराः 
स्वं वीरधर्मं परिपालयध्वम् .. 79..\\
तान्वासवानन्तरजो निशम्य 
नरेन्द्रमुख्यान्द्रवतः समन्तात् . 
पार्थस्य दृष्ट्वा मृदुयुद्धतां च 
भीष्मं च सङ्ख्ये समुदीर्यमाणम् .. 80..\\
अमृष्यमाणः स ततो महात्मा 
यशस्विनं सर्वदशार्हभर्ता . 
उवाच शैनेयमभिप्रशंसन् 
दृष्ट्वा कुरूनापततः समन्तात् .. 81..\\
ये यान्ति यान्त्वेव शिनिप्रवीर 
येऽपि स्थिताः सात्वत तेऽपि यान्तु . 
भीष्मं रथात्पश्य निपात्यमानं 
द्रोणं च सङ्ख्ये सगणं मयाद्य .. 82..\\
नासौ रथः सात्वत कौरवाणां 
क्रुद्धस्य मुच्येत रणेऽद्य कश् चित् . 
तस्मादहं गृह्य रथाङ्गमुग्रं 
प्राणं हरिष्यामि महाव्रतस्य .. 83..\\
निहत्य भीष्मं सगणं तथाजौ 
द्रोणं च शैनेय रथप्रवीरम् . 
प्रीतिं करिष्यामि धनञ्जयस्य 
राज्ञश्च भीमस्य तथाश्विनोश् च .. 84..\\
निह्यत्य सर्वान्धृतराष्ट्रपुत्रांस् 
तत्पक्षिणो ये च नरेन्द्रमुख्याः . 
राज्येन राजानमजातशत्रुं 
सम्पादयिष्याम्यहमद्य हृष्टः .. 85..\\
ततः सुनाभं वसुदेवपुत्रः 
सूर्यप्रभं वज्रसमप्रभावम् . 
क्षुरान्तमुद्यम्य भुजेन चक्रं 
रथादवप्लुत्य विसृज्य वाहान् .. 86..\\
सङ्कम्पयन्गां चरणैर्महात्मा 
वेगेन कृष्णः प्रससार भीष्मम् . 
मदान्धमाजौ समुदीर्णदर्पः 
सिंहो जिघांसन्निव वारणेन्द्रम् .. 87..\\
सोऽभ्यद्रवद्भीष्ममनीकमध्ये 
क्रुद्धो महेन्द्रावरजः प्रमाथी . 
व्यालम्बिपीतान्तपटश्चकाशे 
घनो यथा खेऽचिरभापिनद्धः .. 88..\\
सुदर्शनं चास्य रराज शौरेस् 
तच्चक्रपद्मं सुभुजोरुनालम् . 
यथादिपद्मं तरुणार्कवर्णं 
रराज नारायणनाभिजातम् .. 89..\\
तत्कृष्णकोपोदयसूर्यबुद्धं 
क्षुरान्ततीक्ष्णाग्रसुजातपत्रम् . 
तस्यैव देहोरुसरः प्ररूढं 
रराज नारायणबाहुनालम् .. 90..\\
तमात्तचक्रं प्रणदन्तमुच्चैः 
क्रुद्धं महेन्द्रावरजं समीक्ष्य . 
सर्वाणि भूतानि भृशं विनेदुः 
क्षयं कुरूणामिति चिन्तयित्वा .. 91..\\
स वासुदेवः प्रगृहीत चक्रः 
संवर्तयिष्यन्निव जीवलोकम् . 
अभ्युत्पतँल्लोकगुरुर्बभासे 
भूतानि धक्ष्यन्निव कालवह्निः .. 92..\\
तमापतन्तं प्रगृहीतचक्रं 
समीक्ष्य देवं द्विपदां वरिष्ठम् . 
असम्भ्रमात्कार्मुकबाणपाणी 
रथे स्थितः शान्तनवोऽभ्युवाच .. 93..\\
एह्येहि देवेश जगन्निवास 
नमोऽस्तु ते शार्ङ्गरथाङ्गपाणे . 
प्रसह्य मां पातय लोकनाथ 
रथोत्तमाद्भूतशरण्य सङ्ख्ये .. 94..\\
त्वया हतस्येह ममाद्य कृष्ण 
श्रेयः परस्मिन्निह चैव लोके . 
सम्भावितोऽस्म्यन्धकवृष्णिनाथ 
लोकैस्त्रिभिर्वीर तवाभियानात् .. 95..\\
रथादवप्लुत्य ततस्त्वरावान् 
पार्थोऽप्यनुद्रुत्य यदुप्रवीरम् . 
जग्राह पीनोत्तमलम्बबाहुं 
बाह्वोर्हरिं व्यायतपीनबाहुः .. 96..\\
निगृह्यमाणश्च तदादिदेवो 
भृशं सरोषः किल नाम योगी . 
आदाय वेगेन जगाम विष्णुर् 
जिष्णुं महावात इवैकवृक्षम् .. 97..\\
पार्थस्तु विष्टभ्य बलेन पादौ 
भीष्मान्तिकं तूर्णमभिद्रवन्तम् . 
बलान्निजग्राह किरीटमाली 
पदेऽथ राजन्दशमे कथं चित् .. 98..\\
अवस्थितं च प्रणिपत्य कृष्णं 
प्रीतोऽर्जुनः काञ्चनचित्रमाली . 
उवाच कोपं प्रतिसंहरेति 
गतिर्भवान्केशव पाण्डवानाम् .. 99..\\
न हास्यते कर्म यथाप्रतिज्ञं 
पुत्रैः शपे केशव सोदरैश् च . 
अन्तं करिष्यामि यथा कुरूणां 
त्वयाहमिन्द्रानुज सम्प्रयुक्तः .. 100..\\
ततः प्रतिज्ञां समयं च तस्मै 
जनार्दनः प्रीतमना निशम्य . 
स्थितः प्रिये कौरवसत्तमस्य 
रथं सचक्रः पुनरारुरोह .. 101..\\
स तानभीषून्पुनराददानः 
प्रगृह्य शङ्खं द्विषतां निहन्ता . 
विनादयामास ततो दिशश् च 
स पाञ्चजन्यस्य रवेण शौरिः .. 102..\\
व्याविद्धनिष्काङ्गदकुण्डलं तं 
रजो विकीर्णाश्चित पक्ष्म नेत्रम् . 
विशुद्धदंष्ट्रं प्रगृहीतशङ्खं 
विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः .. 103..\\
मृदङ्गभेरीपटहप्रणादा 
नेमिस्वना दुन्दुभिनिस्वनाश् च . 
ससिंहनादाश्च बभूवुरुग्राः 
सर्वेष्वनीकेषु ततः कुरूणाम् .. 104..\\
गाण्डीवघोषः स्तनयित्नुकल्पो 
जगाम पार्थस्य नभो दिशश् च . 
जग्मुश्च बाणा विमलाः प्रसन्नाः 
सर्वा दिशः पाण्डवचापमुक्ताः .. 105..\\
तं कौरवाणाम् अधिपो बलेन 
भीष्मेण भूरिश्रवसा च सार्धम् . 
अभ्युद्ययावुद्यतबाणपाणिः 
कक्षं दिधक्षन्निव धूमकेतुः .. 106..\\
अथार्जुनाय प्रजहार भल्लान् 
भूरिश्रवाः सप्त सुवर्णपुङ्खान् . 
दुर्योधनस्तोमरमुग्रवेगं 
शल्यो गदां शान्तनवश्च शक्तिम् .. 107..\\
स सप्तभिः सप्त शरप्रवेकान् 
संवार्य भूरिश्रवसा विसृष्टान् . 
शितेन दुर्योधनबाहुमुक्तं 
क्षुरेण तत्तोमरमुन्ममाथ .. 108..\\
ततः शुभामापततीं स शक्तिं 
विद्युत्प्रभां शान्तनवेन मुक्ताम् . 
गदां च मद्राधिपबाहुमुक्तां 
द्वाभ्यां शराभ्यां निचकर्त वीरः .. 109..\\
ततो भुजाभ्यां बलवद्विकृष्य 
चित्रं धनुर्गाण्डिवमप्रमेयम् . 
माहेन्द्रमस्त्रं विधिवत्सुघोरं 
प्रादुश्चकाराद्भुतमन्तरिक्षे .. 110..\\
तेनोत्तमास्त्रेण ततो महात्मा 
सर्वाण्यनीकानि महाधनुष्मान् . 
शरौघजालैर्विमलाग्निवर्णैर् 
निवारयामास किरीटमाली .. 111..\\
शिलीमुखाः पार्थधनुःप्रमुक्ता 
रथान्ध्वजाग्राणि धनूंषि बाहून् . 
निकृत्य देहान्विविशुः परेषां 
नरेन्द्रनागेन्द्रतुरङ्गमाणाम् .. 112..\\
ततो दिशश्चानुदिशश्च पार्थः 
शरैः सुधारैर्निशितैर्वितत्य . 
गाण्डीवशब्देन मनांसि तेषां 
किरीटमाली व्यथयां चकार .. 113..\\
तस्मिंस्तथा घोरतमे प्रवृत्ते 
शङ्खस्वना दुन्दुभिनिस्वनाश् च . 
अन्तर्हिता गाण्डिवनिस्वनेन 
भभूवुरुग्राश्च रणप्रणादाः .. 114..\\
गाण्डीवशब्दं तमथो विदित्वा 
विराटराजप्रमुखा नृवीराः . 
पाञ्चालराजो द्रुपदश्च वीरस् 
तं देशमाजग्मुरदीनसत्त्वाः .. 115..\\
सर्वाणि सैन्यानि तु तावकानि 
यतो यतो गाण्डिवजः प्रणादः . 
ततस्ततः संनतिमेव जग्मुर् 
न तं प्रतीपोऽभिससार कश् चित् .. 116..\\
तस्मिन्सुघोरे नृपसम्प्रहारे 
हताः प्रवीराः सरथाः ससूताः . 
गजाश्च नाराचनिपाततप्ता 
महापताकाः शुभरुक्मकक्ष्याः .. 117..\\
परीतसत्त्वाः सहसा निपेतुः 
किरीटिना भिन्नतनुत्रकायाः . 
दृढाहताः पत्रिभिरुग्रवेगैः 
पार्थेन भल्लैर्निशितैः शिताग्रैः .. 118..\\
निकृत्तयन्त्रा निहतेन्द्रकीला 
ध्वजा महान्तो ध्वजिनीमुखेषु . 
पदातिसङ्घाश्च रथाश्च सङ्ख्ये 
हयाश्च नागाश्च धनञ्जयेन .. 119..\\
बाणाहतास्तूर्णमपेतसत्त्वा 
विष्टभ्य गात्राणि निपेतुरुर्व्याम् . 
ऐन्द्रेण तेनास्त्रवरेण राजन् 
महाहवे भिन्नतनुत्रदेहाः .. 120..\\
ततः शरौघैर्निशितैः किरीटिना 
नृदेहशस्त्रक्षतलोहितोदा . 
नदी सुघोरा नरदेहफेना 
प्रवर्तिता तत्र रणाजिरे वै .. 121..\\
वेगेन सातीव पृथुप्रवाहा 
प्रसुस्रुता भैरवारावरूपा . 
परेतनागाश्वशरीररोधा 
नरान्त्रमज्जाभृतमांसपङ्का .. 122..\\
प्रभूतरक्षोगणभूतसेविता 
शिरःकपालाकुलकेशशाद्वला . 
शरीरसङ्घातसहस्रवाहिनी 
विशीर्णनानाकवचोर्मिसङ्कुला .. 123..\\
नराश्वनागास्थिनिकृत्तशर्करा 
विनाशपातालवती भयावहा . 
तां कङ्कमालावृतगृध्रकह्वैः 
क्रव्यादसङ्घैश्च तरक्षुभिश् च .. 124..\\
उपेतकूलां ददृशुः समन्तात् 
क्रूरां महावैतरणीप्रकाशाम् . 
प्रवर्तितामर्जुनबाणसङ्घैर् 
मेदोवसासृक्प्रवहां सुभीमाम् .. 125..\\
ते चेदिपाञ्चालकरूषमत्स्याः 
पार्थाश्च सर्वे सहिताः प्रणेदुः . 
वित्रास्य सेनां ध्वजिनीपतीनां 
सिंहो मृगाणामिव यूथसङ्घान् . 
विनेदतुस्तावतिहर्षयुक्तौ 
गाण्डीवधन्वा च जनार्दनश् च .. 126..\\
ततो रविं संहृतरश्मिजालं 
दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः . 
तदैन्द्रमस्त्रं विततं सुघोरम् 
असह्यमुद्वीक्ष्य युगान्तकल्पम् .. 127..\\
अथापयानं कुरवः सभीष्माः 
सद्रोणदुर्योधनबाह्लिकाश् च . 
चक्रुर्निशां सन्धिगतां समीक्ष्य 
विभावसोर्लोहितराजियुक्ताम् .. 128..\\
अवाप्य कीर्तिं च यशश् च लोके 
विजित्य शत्रूंश्च धनञ्जयोऽपि . 
ययौ नरेन्द्रैः सह सोदरैश् च 
समाप्तकर्मा शिबिरं निशायाम् . 
ततः प्रजज्ञे तुमुलः कुरूणां 
निशामुखे घोरतरः प्रणादः .. 129..\\
रणे रथानामयुतं निहत्य 
हता गजाः सप्तशतार्जुनेन . 
प्राच्याश्च सौवीरगणाश् च सर्वे 
निपातिताः क्षुद्रकमालवाश् च . 
महत्कृतं कर्म धनञ्जयेन 
कर्तुं यथा नार्हति कश्चिदन्यः .. 130..\\
श्रुतायुरम्बष्ठपतिश्च राजा 
तथैव दुर्मर्षणचित्रसेनौ . 
द्रोणः कृपः सैन्धवबाह्लिकौ च 
भूरिश्रवाः शल्यशलौ च राजन् . 
स्वबाहुवीर्येण जिताः सभीष्माः 
किरीटिना लोकमहारथेन .. 131..\\
इति ब्रुवन्तः शिबिराणि जग्मुः 
सर्वे गणा भारत ये त्वदीयाः . 
उल्कासहस्रैश्च सुसम्प्रदीप्तैर् 
विभ्राजमानैश्च तथा प्रदीपैः . 
किरीटिवित्रासितसर्वयोधा 
चक्रे निवेशं ध्वजिनी कुरूणाम् .. 132..\\
\medskip\hrule\medskip\centerline{\Largedvng 56}
 s

व्युष्टां निशां भारत भारतानाम् 
अनीकिनिनां प्रमुखे महात्मा . 
ययौ सपत्नान्प्रति जातकोपो 
वृतः समग्रेण बलेन भीष्मः .. 1..\\
तं द्रोणदुर्योधनबाह्लिकाश् च 
तथैव दुर्मर्षणचित्रसेनौ . 
जयद्रथश्चातिबलो बलौघैर् 
नृपास्तथान्येऽनुययुः समन्तात् .. 2..\\
स तैर्महद्भिश्च महारथैश् 
च तेजस्विभिर्वीर्यवद्भिश्च राजन् . 
रराज राजोत्तमराजमुखैर् 
वृतः स देवैरिव वर्ज पाणिः .. 3..\\
तस्मिन्ननीक प्रमुखे विषक्ता 
दोधूयमानाश्च महापताकाः . 
सुरक्त पीतासित पाण्डुराभा 
महागजस्कन्धगता विरेजुः .. 4..\\
सा वाहिनी शान्तनवेन राज्ञा 
महारथैर्वारणवाजिभिश् च . 
बभौ स विद्युत्स्तनयित्नुकल्पा 
जलागमे द्यौरिव जातमेघा .. 5..\\
ततो रणायाभिमुखी प्रयाता 
प्रत्यर्जुनं शान्तनवाभिगुप्ता . 
सेना महोग्रा सहसा करूणां 
वेगो यथा भीम इवापगायाः .. 6..\\
तं व्यालनानाविध विगूढ सारं 
गजाश्वपादातरथौघपक्षम् . 
व्यूहं महामेघसमं महात्मा 
ददर्श दुरात्कपिराजकेतुः .. 7..\\
स निर्ययौ केतुमता रथेन 
नरर्षभः श्वेतहयेन वीरः . 
वरूथिना सैन्यमुखे महात्मा 
वधे धृतः सर्वसपत्न यूनाम् .. 8..\\
सूपस्करं सोत्तर बन्धुरेषं 
यत्तं यदूनामृषभेण सङ्ख्ये . 
कपिध्वजं प्रेक्ष्य विषेदुराजौ 
सहैव पुत्रैस्तव कौरवेयाः .. 9..\\
प्रकर्षता गुप्तमुदायुधेन 
किरीटिना लोकमहारथेन . 
तं व्यूह राजं ददृशुस्त्वदीयाश् 
चतुश्चतुर्व्याल सहस्रकीर्णम् .. 10..\\
यथा हि पूर्वेऽहनि धर्मराज्ञा व्यूहः 
कृतः कौरवनन्दनेन . 
तथा तथोद्देशमुपेत्य तस्थुः 
पाञ्चाल मुख्यैः सह चेदिमुख्याः .. 11..\\
ततो महावेगसमाहतानि 
भेरीसहस्राणि विनेदुराजौ . 
शङ्खस्वना दुन्दुभिनिस्वनाश् च 
सर्वेष्वनीकेषु ससिंहनादाः .. 12..\\
ततः स बाणानि महास्वनानि 
विस्फार्यमाणानि धनूंषि वीरैः . 
क्षणेन भेरी पणवप्रणादान् 
अन्तर्दधुः शङ्खमहास्वनाश् च .. 13..\\
तच्छङ्खशब्दावृतमन्तरिक्षम् 
उद्धुत भौम द्रुतरेणुजालम् . 
महावितानावतत प्रकाशम् 
आलोक्य वीराः सहसाभिपेतुः .. 14..\\
रथी रथेनाभिहतः ससूतः 
पपात साश्वः स रथः स केतुः . 
गजो गजेनाभिहतः पपात 
पदातिना चाभिहतः पदातिः .. 15..\\
आवर्तमानान्यभिवर्तमानैर् 
बाणैः क्षतान्यद्भुतदर्शनानि . 
प्रासैश्च खड्गैश्च समाहतानि 
सदश्ववृन्दानि सदश्ववृन्दैः .. 16..\\
सुवर्णतारा गणभूषितानि 
शरावराणि प्रहितानि वीरैः . 
विदार्यमाणानि परश्वधैश् च 
प्रासैश्च खड्गैश्च निपेतुरुर्व्याम् .. 17..\\
गजैर्विषाणैर्वरहस्तरुग्णाः 
के चित्ससूता रथिनः प्रपेतुः . 
गजर्षभाश्चापि रथर्षभेण 
निपेतिरे बाणहताः पृथिव्याम् .. 18..\\
गजौघवेगोद्धतसादितानां 
श्रुत्वा निषेदुर्वसुधां मनुष्याः . 
आर्तस्वरं सादिपदातियूनां 
विषाण गात्रावर ताडितानाम् .. 19..\\
सम्भ्रान्तनागाश्वरथे प्रसूते 
महाभये सादिपदाति यूनाम् . 
महारथैः सम्परिवार्यमाणं 
ददर्श भीष्मः कपिराजकेतुम् .. 20..\\
तं पञ्च तालोच्छ्रिततालकेतुः 
सदश्ववेगोद्धत वीर्ययातः . 
महास्त्र बाणाशनिदीप्तमार्गं 
किरीटिनं शान्तनवोऽभ्यधावत् .. 21..\\
तथैव शक्र प्रतिमानकल्पम् 
इन्द्रात्मजं द्रोण मुखाभिसस्रुः . 
कृपश्च शल्यश्च विविंशतिश् च 
दुर्योधनः सौमदत्तिश्च राजन् .. 22..\\
ततो रथानीक मुखादुपेत्य 
सर्वास्त्रवित्काञ्चनचित्रवर्मा . 
जवेन शूरोऽभिससार सर्वांस् 
तथार्जुनस्यात्र सुतोऽभिमन्युः .. 23..\\
तेषां महास्त्राणि महारथानाम् 
असक्तकर्मा विनिहत्य कार्ष्णिः . 
बभौ महामन्त्रहुतार्चि माली 
सगोद्गतः सन्भगवानिवाग्निः .. 24..\\
ततः स तूर्णं रुधिरोद फेनां 
कृत्वा नदीं वैशसने रिपूणाम् . 
जगाम सौभद्रमतीत्य भीष्मो 
महारथं पार्थमदीनसत्त्वः .. 25..\\
ततः प्रहस्याद्भुत दर्शनेन 
गाण्डीवनिर्ह्वाद महास्वनेन . 
विपाठ जालेन महास्त्र जालं 
विनाशयामास किरीटमाली .. 26..\\
तमुत्तमं सर्वधनुर्धराणाम् 
असक्तकर्मा कपिराजकेतुः . 
भीष्मं महात्माभिववर्ष तूर्णं 
शरौघजालैर्विमलैश्च भल्लैः .. 27..\\
एवंविधं कार्मुकभीम नादम् 
अदीनवत्सत्पुरुषोत्तमाभ्याम् . 
ददर्श लोकः कुरुसृञ्जयाश् च 
तद्द्वैरथं भीष्म धनञ्जयाभ्याम् .. 28..\\
\medskip\hrule\medskip\centerline{\Largedvng 57}
 s

द्रौणिर्भूरिश्रवाः शल्यश्चित्रसेनश्च मारिष . 
पुत्रः साम्यमनेश्चैव सौभद्रं समयोधयन् .. 1..\\
संसक्तमतिरेजोभिस्तमेकं ददृशुर्जनाः . 
पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा .. 2..\\
नाभिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे . 
बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे .. 3..\\
तथा तमात्मजं युद्धे विक्रमन्तमरिन्दमम् . 
दृष्ट्वा पार्थो रणे यत्तः सिंहनादमथोऽनदत् .. 4..\\
पीडयानं च तत्सैन्यं पौत्रं तव विशां पते . 
दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् .. 5..\\
ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् . 
प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च .. 6..\\
तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् . 
व्यदृश्यत महच्चापं समरे युध्यतः परैः .. 7..\\
स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः . 
ध्वजं साम्यमनेश्चापि सोऽष्टाभिरपवर्जयत् .. 8..\\
रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना . 
शितेनोरग सङ्काशां पुत्रिणा विजहार ताम् .. 9..\\
शल्यस्य च महाघोरानस्यतः शतशः शरान् . 
निवार्यार्जुन दायातो जघान समरे हयान् .. 10..\\
भूरिश्रवाश्च शल्यश्च द्रौणिः साम्यमनिः शलः . 
नाभ्यवर्तन्त संरब्धाः कार्ष्णेर्बाहुबलाश्रयात् .. 11..\\
ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः . 
पञ्चत्रिंशति साहस्रास्तव पुत्रेण चोदिताः .. 12..\\
धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि . 
सह पुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् .. 13..\\
तौ तु तत्र पिता पुत्रौ परिक्षिप्तौ रथर्षभौ . 
ददर्श राजन्पाञ्चाल्यः सेनापतिरमित्रजित् .. 14..\\
स वारणरथौघानां सहस्रैर्बहुभिर्वृतः . 
वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः .. 15..\\
धनुर्विस्फार्य सङ्क्रुद्धश्चोदयित्वा वरूथिनीम् . 
ययौ तन्मद्रकानीकं केकयांश्च परन्तपः .. 16..\\
तेन कीर्तिमता गुप्तमनीकं दृढधन्वना . 
प्रयुक्त रथनागाश्वं योत्स्यमानमशोभत .. 17..\\
सोऽर्जुनं प्रमुखे यान्तं पाञ्चाल्यः कुरुनन्दन . 
त्रिभिः शारद्वतं बाणैर्जत्रु देशे समर्पयत् .. 18..\\
ततः स मद्रकान्हत्वा दशभिर्दशभिः शरैः . 
हृष्ट एको जघानाश्वं भल्लेन कृतवर्मणः .. 19..\\
दमनं चापि दायादं पौरवस्य महात्मनः . 
जघान विपुलाग्रेण नाराचेन परन्तपः .. 20..\\
ततः साम्यमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् . 
अविध्यत्त्रिंशता बाणैर्दशभिश्चास्य सारथिम् .. 21..\\
सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् . 
भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् .. 22..\\
अथैनं पञ्चविंशत्या क्षिप्रमेव समर्पयत् . 
अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी .. 23..\\
स हताश्वे रथे तिष्ठन्ददर्श भरतर्षभ . 
पुत्रः साम्यमनेः पुत्रं पाञ्चाल्यस्य महात्मनः .. 24..\\
स सङ्गृह्य महाघोरं निस्त्रिंशवरमायसम् . 
पदातिस्तूर्णमभ्यर्छद्रथस्थं द्रुपदात्मजम् .. 25..\\
तं महौघमिवायान्तं खात्पतन्तमिवोरगम् . 
भ्रान्तावरण निस्त्रिंशं कालोत्सृष्टमिवान्तकम् .. 26..\\
दीप्यन्तमिव शस्त्रार्च्या मत्तवारणविक्रमम् . 
अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः .. 27..\\
तस्य पाञ्चाल पुत्रस्तु प्रतीपमभिधावतः . 
शितनिस्त्रिंशहस्तस्य शरावरण धारिणः .. 28..\\
बाणवेगमतीतस्य रथाभ्याशमुपेयुषः . 
त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः .. 29..\\
तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् . 
हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि .. 30..\\
तं निहत्य गदाग्रेण लेभे स परमं यशः . 
पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः .. 31..\\
तस्मिन्हते महेष्वासे राजपुत्रे महारथे . 
हाहाकारो महानासीत्तव सैन्यस्य मारिष .. 32..\\
ततः साम्यमनिः क्रुद्धो दृष्ट्वा निहतमात्मजम् . 
अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् .. 33..\\
तौ तत्र समरे वीरौ समेतौ रथिनां वरौ . 
ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा .. 34..\\
ततः साम्यमनिः क्रुद्धः पार्षतं परवीरहा . 
आजघान त्रिभिर्बाणैस्तोत्त्रैरिव महाद्विपम् .. 35..\\
तथैव पार्षतं शूरं शल्यः समितिशोभनः . 
आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत .. 36..\\
\medskip\hrule\medskip\centerline{\Largedvng 58}
 धृतराष्ट्र उवाच

दैवमेव परं मन्ये पौरुषादपि सञ्जय . 
यत्सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते .. 1..\\
नित्यं हि मामकांस्तात हतानेव हि शंससि . 
अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंससि पाण्डवान् .. 2..\\
हीनान्पुरुषकारेण मामकानद्य सञ्जय . 
पतितान्पात्यमानांश्च हतानेव च शंससि .. 3..\\
युध्यमानान्यथाशक्ति घटमानाञ्जयं प्रति . 
पाण्डवा विजयन्त्येव जीयन्ते चैव मामकाः .. 4..\\
सोऽहं तीव्राणि दुःखानि दुर्योधनकृतानि च . 
अश्रौषं सततं तात दुःसहानि बहूनि च .. 5..\\
तमुपायं न पश्यामि जीयेरन्येन पाण्डवाः . 
मामका वा जयं युद्धे प्राप्नुयुर्येन सञ्जय .. 6..\\

 सञ्जय उवाच

क्षयं मनुष्यदेहानां गजवाजिरथक्षयम् . 
शृणु राजन्स्थिरो भूत्वा तवैवापनयो महान् .. 7..\\
धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः . 
पीडयामास सङ्क्रुद्धो मद्राधिपतिमायसैः .. 8..\\
तत्राद्भुतमपश्याम पार्षतस्य पराक्रमम् . 
न्यवारयत यत्तूर्णं शल्यं समितिशोभनम् .. 9..\\
नान्तरं ददृशे कश्चित्तयोः संरब्धयो रणे . 
मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत् .. 10..\\
ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे . 
धनुश्चिच्छेद भल्लेन पीतेन निशितेन च .. 11..\\
अथैनं शरवर्षेण छादयामास भारत . 
गिरिं जलागमे यद्वज्जलदा जलधारिणः .. 12..\\
अभिमन्युस्तु सङ्क्रुद्धो धृष्टद्युम्ने निपीडिते . 
अभिदुद्राव वेगेन मद्रराजरथं प्रति .. 13..\\
ततो मद्राधिपरथं कार्ष्णिः प्राप्यातिकोपनः . 
आर्तायनिममेयात्मा विव्याध विशिखैस्त्रिभिः .. 14..\\
ततस्तु तावका राजन्परीप्सन्तोऽऽर्जुनिं रणे . 
मद्रराजरथं तूर्णं परिवार्यावतस्थिरे .. 15..\\
दुर्योधनो विकर्णश्च दुःशासनविविंशती . 
दुर्मर्षणो दुःसहश्च चित्रसेनश्च दुर्मुखः .. 16..\\
सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत . 
एते मद्राधिपरथं पालयन्तः स्थिता रणे .. 17..\\
तान्भीमसेनः सङ्क्रुद्धो धृष्टद्युम्नश्च पार्षतः . 
द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ .. 18..\\
नानारूपाणि शस्त्राणि विसृजन्तो विशां पते . 
अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः . 
ते वै समीयुः सङ्ग्रामे राजन्दुर्मन्त्रिते तव .. 19..\\
तस्मिन्दाशरथे युद्धे वर्तमाने भयावहे . 
तावकानां परेषां च प्रेक्षका रथिनोऽभवन् .. 20..\\
शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः . 
अन्योन्यमभिनर्दन्तः सम्प्रहारं प्रचक्रिरे .. 21..\\
ते यत्ता जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः . 
महास्त्राणि विमुञ्चन्तः समापेतुरमर्षणाः .. 22..\\
दुर्योधनस्तु सङ्क्रुद्धो धृष्टद्युम्नं महारणे . 
विव्याध निशितैर्बाणैश्चतुर्भिस्त्वरितो भृशम् .. 23..\\
दुर्मर्षणश्च विंशत्या चित्रसेनश्च पञ्चभिः . 
दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः . 
विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा .. 24..\\
तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः . 
एकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम् .. 25..\\
सत्यव्रतं तु समरे पुरुमित्रं च भारत . 
अभिमन्युरविध्यत्तौ दशभिर्दशभिः शरैः .. 26..\\
माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ . 
छादयेतां शरव्रातैस्तदद्भुतमिवाभवत् .. 27..\\
ततः शल्यो महाराज स्वस्रीयौ रथिनां वरौ . 
शरैर्बहुभिरानर्छत्कृतप्रतिकृतैषिणौ . 
छाद्यमानौ ततस्तौ तु माद्रीपुत्रौ न चेलतुः .. 28..\\
अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः . 
विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः .. 29..\\
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् . 
भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात् .. 30..\\
दुर्योधनस्तु सङ्क्रुद्धो मागधं समचोदयत् . 
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् . 
मागधं पुरतः कृत्वा भीमसेनं समभ्ययात् .. 31..\\
आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः . 
गदापाणिरवारोहद्रथात्सिंह इवोन्नदन् .. 32..\\
अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम् . 
अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः .. 33..\\
स गजान्गदया निघ्नन्व्यचरत्समरे बली . 
भीमसेनो महाबाहुः सवज्र इव वासवः .. 34..\\
तस्य नादेन महता मनोहृदयकम्पिना . 
व्यत्यचेष्टन्त संहत्य गजा भीमस्य नर्दतः .. 35..\\
ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः . 
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः .. 36..\\
पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान् . 
अभ्यधावन्त वर्षन्तो मेघा इव गिरीन्यथा .. 37..\\
क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैरञ्जलिकैरपि . 
पातयन्तोत्तमाङ्गानि पाण्डवा गजयोधिनाम् .. 38..\\
शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः . 
अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः .. 39..\\
हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः . 
अदृश्यन्ताचलाग्रेषु द्रुमा भग्नशिखा इव .. 40..\\
धृष्टद्युम्नहतानन्यानपश्याम महागजान् . 
पतितान्पात्यमानांश्च पार्षतेन महात्मना .. 41..\\
मागधोऽथ महीपालो गजमैरावणोपमम् . 
प्रेषयामास समरे सौभद्रस्य रथं प्रति .. 42..\\
तमापतन्तं सम्प्रेक्ष्य मागधस्य गजोत्तमम् . 
जघानैकेषुणा वीरः सौभद्रः परवीरहा .. 43..\\
तस्यावर्जितनागस्य कार्ष्णिः परपुरञ्जयः . 
राज्ञो रजतपुङ्खेन भल्लेनापहरच्छिरः .. 44..\\
विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः . 
व्यचरत्समरे मृद्नन्गजानिन्द्रो गिरीनिव .. 45..\\
एकप्रहाराभिहतान्भीमसेनेन कुञ्जरान् . 
अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव .. 46..\\
भग्नदन्तान्भग्नकटान्भग्नसक्थांश्च वारणान् . 
भग्नपृष्ठान्भग्नकुम्भान्निहतान्पर्वतोपमान् .. 47..\\
नदतः सीदतश्चान्यान्विमुखान्समरे गजान् . 
विमूत्रान्भग्नसंविग्नांस्तथा विशकृतोऽपरान् .. 48..\\
भीमसेनस्य मार्गेषु गतासून्पर्वतोपमान् . 
अपश्याम हतान्नागान्निष्टनन्तस्तथापरे .. 49..\\
वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः . 
विह्वलन्तो गता भूमिं शैला इव धरातले .. 50..\\
मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः . 
व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः .. 51..\\
गजानां रुधिराक्तां तां गदां बिभ्रद्वृकोदरः . 
घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकधृक् .. 52..\\
निर्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः . 
सहसा प्राद्रवञ्शिष्टा मृद्नन्तस्तव वाहिनीम् .. 53..\\
तं हि वीरं महेष्वासाः सौभद्रप्रमुखा रथाः . 
पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः .. 54..\\
शोणिताक्तां गदां बिभ्रदुक्षितो गजशोणितैः . 
कृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत .. 55..\\
व्यायच्छमानं गदया दिक्षु सर्वासु भारत . 
नृत्यमानमपश्याम नृत्यन्तमिव शङ्करम् .. 56..\\
यमदण्डोपमां गुर्वीमिन्द्राशनिसमस्वनाम् . 
अपश्याम महाराज रौद्रां विशसनीं गदाम् .. 57..\\
विमिश्रां केशमज्जाभिः प्रदिग्धां रुधिरेण च . 
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् .. 58..\\
यथा पशूनां सङ्घातं यष्ट्या पालः प्रकालयेत् . 
तथा भीमो गजानीकं गदया पर्यकालयत् .. 59..\\
गदया वध्यमानास्ते मार्गणैश्च समन्ततः . 
स्वान्यनीकानि मृद्नन्तः प्राद्रवन्कुञ्जरास्तव .. 60..\\
महावात इवाभ्राणि विधमित्वा स वारणान् . 
अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत् .. 61..\\
\medskip\hrule\medskip\centerline{\Largedvng 59}
 s

तस्मिन्हते गजानीके पुत्रो दुर्योधनस्तव . 
भीमसेनं घ्नतेत्येवं सव सैन्यान्यचोदयत् .. 1..\\
ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात् . 
अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् .. 2..\\
तं बलौघमपर्यन्तं देवैरपि दुरुत्सहम् . 
आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि .. 3..\\
रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् . 
अथानन्तमपारं च नरेन्द्र स्तिमितह्रदम् .. 4..\\
तं भीमसेनः समरे महोदधिमिवापरम् . 
सेनासागरमक्षोभ्यं वेलेव समवारयत् .. 5..\\
तदाश्चर्यमपश्याम श्रद्धेयमपि चाद्भुतम् . 
भीमसेनस्य समरे राजन्कर्मातिमानुषम् .. 6..\\
उदीर्णां पृथिवीं सर्वां साश्वां स रथकुञ्जराम् . 
असम्भ्रमं भीमसेनो गदया समताडयत् .. 7..\\
स संवार्य बलौघांस्तान्गदया रथिनां वरः . 
अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः .. 8..\\
तस्मिन्सुतुमुले घोरे काले परमदारुणे . 
भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः .. 9..\\
द्रौपदेयाभिमन्युश्च शिखण्डी च महारथः . 
न प्राजहन्भीमसेनं भये जाते महाबलम् .. 10..\\
ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम् . 
अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः . 
पोथयन्रथवृन्दानि वाजिवृन्दानि चाभिभूः .. 11..\\
व्यचरत्समरे भीमो युगाङ्गे पावको यथा . 
विनिघ्नन्समरे सर्वान्युगान्ते कालवद्विभुः .. 12..\\
ऊरुवेगेन सङ्कर्षन्रथजालानि पाण्डवः . 
प्रमर्दयन्गजान्सर्वान्नड्वलानीव कुञ्जरः .. 13..\\
मृद्नन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः . 
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चैव पदातिनः .. 14..\\
तत्र तत्र हतैश्चापि मनुष्यगजवाजिभिः . 
रणाङ्गणं तदभवन्मृत्योराघत संनिभम् .. 15..\\
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् . 
यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् . 
ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् .. 16..\\
आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः . 
बभौ रूपं महाघोरं कालस्येव युगक्षये .. 17..\\
तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः . 
दृष्ट्वा मृत्युमिवायान्तं सर्वे विमनसोऽभवन् .. 18..\\
यतो यतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः . 
तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत .. 19..\\
प्रदारयन्तं सैन्यानि बलौघेनापराजितम् . 
ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् .. 20..\\
तं तथा भीमकर्माणं प्रगृहीतमहागदम् . 
दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् .. 21..\\
महता मेघघोषेण रथेनादित्यवर्चसा . 
छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान् .. 22..\\
तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् . 
भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षणः .. 23..\\
तस्मिन्क्षणे सात्यकिः सत्यसन्धः 
शिनिप्रवीरोऽभ्यपतत्पितामहम् . 
निघ्नन्नमित्रान्धनुषा दृढेन 
स कम्पयंस्तव पुत्रस्य सेनाम् .. 24..\\
तं यान्तमश्वै रजतप्रकाशैः 
शरान्धमन्तं धनुषा दृढेन . 
नाशक्नुवन्वारयितुं तदानीं 
सर्वे गणा भारत ये त्वदीयाः .. 25..\\
अविध्यदेनं निशितैः शराग्रैर् 
अलम्बुसो राजवरार्श्यशृङ्गिः . 
तं वै चतुर्भिः प्रतिविध्य वीरो 
नप्ता शिनेरभ्यपतद्रथेन .. 26..\\
अन्वागतं वृष्णिवरं निशम्य 
मध्ये रिपूणां परिवर्तमानम् . 
प्रावर्तयन्तं कुरुपुङ्गवांश् च 
पुनः पुनश्च प्रणदन्तमाजौ .. 27..\\
नाशक्नुवन्वारयितुं वरिष्ठं 
मध्यन्दिने सूर्यमिवातपन्तम् . 
न तत्र कश्चिन्नविषण्ण आसीद् 
ऋते राजन्सोमदत्तस्य पुत्रात् .. 28..\\
स ह्याददानो धनुरुग्रवेगं 
भूरिश्रवा भारत सौमदत्तिः . 
दृष्ट्वा रथान्स्वान्व्यपनीयमानान् 
प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् .. 29..\\
\medskip\hrule\medskip\centerline{\Largedvng 60}
 s

ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः . 
अविध्यद्भृशसङ्क्रुद्धस्तोत्त्रैरिव महाद्विपम् .. 1..\\
कौरवं सात्यकिश्चैव शरैः संनतपर्वभिः . 
अवाकिरदमेयात्मा सर्वलोकस्य पश्यतः .. 2..\\
ततो दुयोधनो राजा सोदर्यैः परिवारितः . 
सौमदत्तिं रणे यत्तः समन्तात्पर्यवारयत् .. 3..\\
तथैव पाण्डवाः सर्वे सात्यकिं रभसं रणे . 
परिवार्य स्थिताः सङ्ख्ये समन्तात्सुमहौजसः .. 4..\\
भीमसेनस्तु सङ्क्रुद्धो गदामुद्यम्य भारत . 
दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारयत् .. 5..\\
रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः . 
नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम् . 
विव्याध निशितैः षड्भिः कङ्कपत्रैः शिलाशितैः .. 6..\\
दुर्योधनस्तु समरे भीमसेनं महाबलम् . 
आजघानोरसि क्रुद्धो मार्गणैर्निशितैस्त्रिभिः .. 7..\\
ततो भीमो महाबाहुः स्वरथं सुमहाबलः . 
आरुरोह रतः श्रेष्ठं विशोकं चेदमब्रवीत् .. 8..\\
एते महारथाः शूरा धार्तराष्ट्रा महाबलाः . 
मामेव भृशसङ्क्रुद्धा हन्तुमभ्युद्यता युधि .. 9..\\
एतानद्य हनिष्यामि पश्यतस्ते न संशयः . 
तस्मान्ममाश्वान्सङ्ग्रामे यत्तः संयच्छ सारथे .. 10..\\
एवमुक्त्वा ततः पार्थः पुत्रं दुर्योधनं तव . 
विव्याध दशभिस्तीक्ष्णैः शरैः कनकभूषणैः . 
नन्दकं च त्रिभिर्बाणैः पत्यविध्यत्स्तनान्तरे .. 11..\\
तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम् . 
त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत .. 12..\\
भीमस्य च रणे राजन्धनुश्चिछेद भास्वरम् . 
मुष्टिदेशे शरैस्तीक्ष्णैस्त्रिभी राजा हसन्निव .. 13..\\
भीमस्तु प्रेक्ष्य यन्तारं विशोकं संयुगे तदा . 
पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना .. 14..\\
अमृष्यमाणः सङ्क्रुद्धो धनुर्दिव्यं परामृशत् . 
पुत्रस्य ते महाराज वधार्थं भरतर्षभ .. 15..\\
समादत्त च संरब्धः क्षुरप्रं लोमवाहिनम् . 
तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम् .. 16..\\
सोऽपविध्य धनुश्छिन्नं क्रोधेन प्रज्वलन्निव . 
अन्यत्कार्मुकमादत्त स त्वरं वेगवत्तरम् .. 17..\\
सन्धत्त विशिखं घोरं कालमृत्युसमप्रभम् . 
तेनाजघान सङ्क्रुद्धो भीमसेनं स्तनान्तरे .. 18..\\
स गाढविद्धो व्यथितः स्यन्दनोपस्थ आविशत् . 
स निषण्णो रथोपस्थे मूर्छामभिजगाम ह .. 19..\\
तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः . 
नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः .. 20..\\
ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् . 
पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि .. 21..\\
प्रतिलभ्य ततः सञ्ज्ञां भीमसेनो महाबलः . 
दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः .. 22..\\
शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः . 
रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात् .. 23..\\
प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश . 
सेनापतिः सुषेणश्च जलसन्धः सुलोचनः .. 24..\\
उग्रो भीम रथो भीमो भीम बाहुरलोलुपः . 
दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः .. 25..\\
विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः . 
भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् .. 26..\\
पुत्रांस्तु तव सम्प्रेक्ष्य भीमसेनो महाबलः . 
सृक्किणी विलिहन्वीरः पशुमध्ये वृको यथा . 
सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः .. 27..\\
जलसन्धं विनिर्भिद्य सोऽनयद्यमसादनम् . 
सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे .. 28..\\
उग्रस्य स शिरस्त्राणं शिरश्चन्द्रोपमं भुवि . 
पातयामास भल्लेन कुण्डलाभ्यां विभूषितम् .. 29..\\
भीम बाहुं च सप्तत्या साश्वकेतुं स सारथिम् . 
निनाय समरे भीमः परलोकाय मारिष .. 30..\\
भीमं भीम रथं चोभौ भीमसेनो हसन्निव . 
भ्रातरौ रभसौ राजन्ननयद्यमसादनम् .. 31..\\
ततः सुलोचनं भीमः क्षुरप्रेण महामृधे . 
मिषतां सर्वसैन्यानामनयद्यमसादनम् .. 32..\\
पुत्रास्तु तव तं दृष्ट्वा भीमसेन पराक्रमम् . 
शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः . 
विप्रद्रुता दिशो राजन्वध्यमाना महात्मना .. 33..\\
ततोऽब्रवीच्छान्तनवः सर्वानेव महारथान् . 
एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् .. 34..\\
यथा प्राग्र्यान्यथा ज्येष्ठान्यथा शूरांश्च सङ्गतान् . 
निपातयत्युग्रधन्वा तं प्रमथ्नीत पार्थिवाः .. 35..\\
एवमुक्तास्ततः सर्वे धार्तराष्ट्रस्य सैनिकाः . 
अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनं महाबलम् .. 36..\\
भगदत्तः प्रभिन्नेन कुञ्जरेण विशां पते . 
अपतत्सहसा तत्र यत्र भीमो व्यवस्थितः .. 37..\\
आपतन्नेव च रणे भीमसेनं शिलाशितैः . 
अदृश्यं समरे चक्रे जीमूत इव भास्करम् .. 38..\\
अभिमन्युमुखास्तत्र नामृष्यन्त महारथाः . 
भीमस्याच्छादनं सङ्ख्ये स्वबाहुबलमाश्रिताः .. 39..\\
त एनं शरवर्षेण समन्तात्पर्यवारयन् . 
गजं च शरवृष्ट्या तं बिभिदुस्ते समन्ततः .. 40..\\
स शस्त्रवृष्ट्याभिहतः प्राद्रवद्द्विगुणं पदम् . 
प्राग्ज्योतिष गजो राजन्नाना लिङ्गैः सुतेजनैः .. 41..\\
सञ्जातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे . 
गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान् .. 42..\\
स चोदितो मदस्रावी भगदत्तेन वारणः . 
अभ्यधावत तान्सर्वान्कालोत्सृष्ट इवान्तकः . 
द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम् .. 43..\\
तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः . 
असह्यं मन्यमानास्ते नातिप्रमनसोऽभवन् .. 44..\\
ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे . 
आजघान नरव्याघ्र शरेण नतपर्वणा .. 45..\\
सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः . 
मूर्छयाभिपरीताङ्गो ध्वजयष्टिमुपाश्रितः .. 46..\\
तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्छितम् . 
ननाद बलवन्नादं भगदत्तः प्रतापवान् .. 47..\\
ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथागतम् . 
सङ्क्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत .. 48..\\
स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम् . 
अदृश्यत निमेषार्धाद्घोररूपं समाश्रितः .. 49..\\
ऐरावतं समारुह्य स्वयं मायामयं कृतम् . 
तस्य चान्येऽपि दिन्नागा बभूवुरनुयायिनः .. 50..\\
अञ्जनो वामनश्चैव महापद्मश्च सुप्रभः . 
त्रय एते महानागा राक्षसैः समधिष्ठिताः .. 51..\\
महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु . 
तेजो वीर्यबलोपेता महाबलपराक्रमाः .. 52..\\
घटोत्कचस्तु स्वं नागं चोदयामास तं ततः . 
स गजं भगदत्तं तु हन्तुकामः परन्तपः .. 53..\\
ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः . 
परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम् . 
भगदत्तस्य तं नागं विषाणैस्तेऽभ्यपीडयन् .. 54..\\
सम्पीड्यमानस्तैर्नागैर्वेदनार्तः शरातुरः . 
सोऽनदत्सुमहानादमिन्द्राशनिसमस्वनम् .. 55..\\
तस्य तं नदतो नादं सुघोरं भीमनिस्वनम् . 
श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम् .. 56..\\
एष युध्यति सङ्ग्रामे हैडिम्बेन दुरात्मना . 
भगदत्तो महेष्वासः कृच्छ्रेण परिवर्तते .. 57..\\
राक्षसश्च महामायः स च राजातिकोपनः . 
तौ समेतौ महावीर्यौ कालमृत्युसमावुभौ .. 58..\\
श्रूयते ह्येष हृष्टानां पाण्डवानां महास्वनः . 
हस्तिनश्चैव सुमहान्भीतस्य रुवतो ध्वनिः .. 59..\\
तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम् . 
अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यते .. 60..\\
ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे . 
महान्हि वर्तते रौद्रः सङ्ग्रामो लोमहर्षणः .. 61..\\
भक्तश्च कुलपुत्रश्च शूरश्च पृतना पतिः . 
युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युताः .. 62..\\
भीष्मस्य तद्वचः श्रुत्वा भारद्वाजपुरोगमाः . 
सहिताः सर्वराजानो भगदत्त परीप्सया . 
उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत् .. 63..\\
तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः . 
पाञ्चालाः पाण्डवैः सार्धं राक्षसेन्द्रः प्रतापवान् .. 64..\\
तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान् . 
ननाद सुमहानादं विस्फोटमशनेरिव .. 65..\\
तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः . 
भीष्मः शान्तनवो भूयो भारद्वाजमभाषत .. 66..\\
न रोचते मे सङ्ग्रामो हैडिम्बेन दुरात्मना . 
बलवीर्यसमाविष्टः स सहायश्च साम्प्रतम् .. 67..\\
नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम् . 
लब्धलक्ष्यः प्रहारी च वयं च श्रान्तवाहनाः . 
पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः .. 68..\\
तन्न मे रोचते युद्धं पाण्डवैर्जितकाशिभिः . 
घुष्यतामवहारोऽद्य श्वो योत्स्यामः परैः सह .. 69..\\
पितामहवचः श्रुत्वा तथा चक्रुः स्म कौरवाः . 
उपायेनापयानं ते घटोत्कच भयार्दिताः .. 70..\\
कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः . 
सिंहनादमकुर्वन्त शङ्खवेणुस्वनैः सह .. 71..\\
एवं तदभवद्युद्धं दिवसं भरतर्षभ . 
पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् .. 72..\\
कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम् . 
व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः .. 73..\\
शरविक्षत गात्राश्च पाण्डुपुत्रा महारथाः . 
युद्धे सुमनसो भूत्वा शिबिरायैव जग्मिरे .. 74..\\
पुरस्कृत्य महाराज भीमसेन घटोत्कचौ . 
पूजयन्तस्तदान्योन्यं मुदा परमया युताः .. 75..\\
नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान् . 
सिंहनादांश्च कुर्वाणा विमिश्राञ्शङ्खनिस्वनैः .. 76..\\
विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् . 
घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष . 
प्रयाताः शिबिरायैव निशाकाले परन्तपाः .. 77..\\
दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च . 
मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः .. 78..\\
ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि . 
प्रदध्यौ शोकसन्तप्तो भ्रातृव्यसनकर्शितः .. 79..\\
\medskip\hrule\medskip\centerline{\Largedvng 61}
 ध्र्

भयं मे सुमहज्जातं विस्मयश्चैव सञ्जय . 
श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम् .. 1..\\
पुत्राणां च पराभवं श्रुत्वा सञ्जय सर्वशः . 
चिन्ता मे महती सूत भविष्यति कथं त्विति .. 2..\\
ध्रुवं विदुर वाक्यानि धक्ष्यन्ति हृदयं मम . 
यथा हि दृश्यते सर्वं दैवयोगेन सञ्जय .. 3..\\
यत्र भीष्म मुखाञ्शूरानस्त्रज्ञान्योधसत्तमान् . 
पाण्डवानामनीकानि योधयन्ति प्रहारिणः .. 4..\\
केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः . 
केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते . 
येन क्षयं न गच्छन्ति दिवि तारागणा इव .. 5..\\
पुनः पुनर्न मृष्यामि हतं सैन्यं स्म पाण्डवैः . 
मय्येव दण्डः पतति दैवात्परमदारुणः .. 6..\\
यथावध्याः पाण्डुसुता यथा वध्याश्च मे सुताः . 
एतन्मे सर्वमाचक्ष्व यथातत्त्वेन सञ्जय .. 7..\\
न हि पारं प्रपश्यामि दुःखस्यास्य कथं चन . 
समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः .. 8..\\
पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम् . 
घातयिष्यति मे पुत्रान्सर्वान्भीमो न संशयः .. 9..\\
न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे . 
ध्रुवं विनाशः समरे पुत्राणां मम सञ्जय .. 10..\\
तस्मान्मे कारणं सूत युक्तिं चैव विशेषतः . 
पृच्छतोऽद्य यथातत्त्वं सर्वमाख्यातुमर्हसि .. 11..\\
दुर्योधनोऽपि यच्चक्रे दृष्ट्वा स्वान्विमुखान्रणे . 
भीष्मद्रोणौ कृपश्चैव सौबलेयो जयद्रथः . 
द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः .. 12..\\
निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मनाम् . 
विमुखेषु महाप्राज्ञ मम पुत्रेषु सञ्जय .. 13..\\

 s

शृणु राजन्नवहितः श्रुत्वा चैवावधारय . 
नैव मन्त्रकृतं किं चिन्नैव मायां तथाविधाम् . 
न वै विभीषिकां कां चिद्राजन्कुर्वन्ति पाण्डवाः .. 14..\\
युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे . 
धर्मेण सर्वकार्याणि कीर्तितानीति भारत . 
आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः .. 15..\\
न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः . 
श्रिया परमया युक्ता यतो धर्मस्ततो जयः . 
तेनावध्या रणे पार्था जय युक्ताश्च पार्थिव .. 16..\\
तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा . 
निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे .. 17..\\
सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वर . 
निकृतानीह पाण्डूनां नीचैरिव यथा नरैः .. 18..\\
सर्वं च तदनादृत्य पुत्राणां तव किल्बिषम् . 
सापह्नवाः सदैवासन्पाण्डवाः पाण्डुपूर्वज . 
न चैनान्बहु मन्यन्ते पुत्रास्तव विशां पते .. 19..\\
तस्य पापस्य सततं क्रियमाणस्य कर्मणः . 
सम्प्राप्तं सुमहद्घोरं फलं किं पाकसंनिभम् . 
स तद्भुङ्क्ष्व महाराज सपुत्रः स सुहृज्जनः .. 20..\\
नावबुध्यसि यद्राजन्वार्यमाणः सुहृज्जनैः . 
विदुरेणाथ भीष्मेण द्रोणेन च महात्मना .. 21..\\
तथा मया चाप्यसकृद्वार्यमाणो न गृह्णसि . 
वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम् . 
पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान् .. 22..\\
शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि . 
कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति . 
तत्तेऽहं कथयिष्यामि यथा श्रुतमरिन्दम .. 23..\\
दुर्योधनेन सम्पृष्ट एतमर्थं पितामहः . 
दृष्ट्वा भ्रातॄन्रणे सर्वान्निर्जितान्सुमहारथान् .. 24..\\
शोकसंमूढहृदयो निशाकाले स्म कौरवः . 
पितामहं महाप्राज्ञं विनयेनोपगम्य ह . 
यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर .. 25..\\

 dur

त्वं च द्रोणश्च शल्यश्च कृपो द्रौणिस्तथैव च . 
कृतवर्मा च हार्दिक्यः काम्बोजश्च सुदक्षिणः .. 26..\\
भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान् . 
महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः .. 27..\\
त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः . 
पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे .. 28..\\
तत्र मे संशयो जातस्तन्ममाचक्ष्व पृच्छतः . 
यं समाश्रित्य कौन्तेय जयन्त्यस्मान्पदे पदे .. 29..\\

 bhs

शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि कौरव . 
बहुशश्च ममोक्तोऽसि न च मे तत्त्वया कृतम् .. 30..\\
क्रियतां पाण्डवैः सार्धं शमो भरतसत्तम . 
एतत्क्षममहं मन्ये पृथिव्यास्तव चाभिभो .. 31..\\
भुञ्जेमां पृथिवीं राजन्भ्रातृभिः सहितः सुखी . 
दुर्हृदस्तापयन्सर्वान्नन्दयंश्चापि बान्धवान् .. 32..\\
न च मे क्रोशतस्तात श्रुतवानसि वै पुरा . 
तदिदं समनुप्राप्तं यत्पाण्डूनवमन्यसे .. 33..\\
यश्च हेतुरवध्यत्वे तेषामक्लिष्टकर्मणाम् . 
तं शृणुष्व महाराज मम कीर्तयतः प्रभो .. 34..\\
नास्ति लोकेषु तद्भूतं भविता नो भविष्यति . 
यो जयेत्पाण्डवान्सङ्ख्ये पालिताञ्शार्ङ्गधन्वना .. 35..\\
यत्तु मे कथितं तात मुनिभिर्भावितात्मभिः . 
पुराणगीतं धर्मज्ञ तच्छृणुष्व यथातथम् .. 36..\\
पुरा किल सुराः सर्वे ऋषयश्च समागताः . 
पितामहमुपासेदुः पर्वते गन्धमादने .. 37..\\
मध्ये तेषां समासीनः प्रजापतिरपश्यत . 
विमानं जाज्वलद्भासा स्थितं प्रवरमम्बरे .. 38..\\
ध्यानेनावेद्य तं ब्रह्मा कृत्वा च नियतोऽञ्जलिम् . 
नमश्चकार हृष्टात्मा परमं परमेश्वरम् .. 39..\\
ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् . 
स्थिताः प्राज्ञलयः सर्वे पश्यन्तो महदद्भुतम् .. 40..\\
यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः . 
जगाद जगतः स्रष्टा परं परमधर्मवित् .. 41..\\
विश्वावसुर्विश्वमूर्तिर्विश्वेशो 
विष्वक्सेनो विश्वकर्मा वशीच . 
विश्वेश्वरो वासुदेवोऽसि तस्माद् 
योगात्मानं दैवतं त्वाम् उपैमि .. 42..\\
जय विश्वमहादेव जय लोकहिते रत . 
जय योगीश्वर विभो जय योगपरावर .. 43..\\
पद्मगर्भविशालाक्ष जय लोकेश्वरेश्वर . 
भूतभव्य भवन्नाथ जय सौम्यात्मजात्मज .. 44..\\
असङ्ख्येयगुणाजेय जय सर्वपरायण . 
नारायण सुदुष्पार जय शार्ङ्गधनुर्धर .. 45..\\
सर्वगुह्य गुणोपेत विश्वमूर्ते निरामय . 
विश्वेश्वर महाबाहो जय लोकार्थ तत्पर .. 46..\\
महोरगवराहाद्य हरि केशविभो जय . 
हरि वासविशामीश विश्वावासामिताव्यय .. 47..\\
व्यक्ताव्यक्तामित स्थाननियतेन्द्रिय सेन्द्रिय . 
असङ्ख्येयात्म भावज्ञ जय गम्भीरकामद .. 48..\\
अनन्त विदितप्रज्ञ नित्यं भूतविभावन . 
कृतकार्यकृतप्रज्ञ धर्मज्ञ विजयाजय .. 49..\\
गुह्यात्मन्सर्वभूतात्मन्स्फुटसम्भूत सम्भव . 
भूतार्थ तत्त्वलोकेश जय भूतविभावन .. 50..\\
आत्मयोने महाभाग कल्पसङ्क्षेप तत्पर . 
उद्भावन मनोद्भाव जय ब्रह्म जनप्रिय .. 51..\\
निसर्ग सर्गाभिरत कामेश परमेश्वर . 
अमृतोद्भव सद्भाव युगाग्रे विजयप्रद .. 52..\\
प्रजापतिपते देव पद्मनाभ महाबल . 
आत्मभूतमहाभूतकर्मात्मञ् जय कर्मद .. 53..\\
पादौ तव धरा देवी दिशो बाहुर्दिवं शिरः . 
मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी .. 54..\\
बलं तपश्च सत्यं च धर्मः कामात्मजः प्रभो . 
तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसम्भवाः .. 55..\\
अश्विनौ श्रवणी नित्यं देवी जिह्वा सरस्वती . 
वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् .. 56..\\
न सङ्ख्यां न परीमाणं न तेजो न पराक्रमम् . 
न बलं योगयोगीश जानीमस्ते न सम्भवम् .. 57..\\
त्वद्भक्तिनिरता देव नियमैस्त्वा समाहिताः . 
अर्चयामः सदा विष्णो परमेशं महेश्वरम् .. 58..\\
ऋषयो देवगन्धर्वा यक्षराक्षस पन्नगाः . 
पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः .. 59..\\
एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् . 
पद्मनाभ विशालाक्ष कृष्ण दुःस्वप्ननाशन .. 60..\\
त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगन्मुखम् . 
त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा .. 61..\\
पृथिवी निर्भया देव त्वत्प्रसादात्सदाभवत् . 
तस्माद्देव विशालाक्ष यदुवंशविवर्धनः .. 62..\\
धर्मसंस्थापनार्थाय दैतेयानां वधाय च . 
जगतो धारणार्थाय विज्ञाप्यं कुरु मे प्रभो .. 63..\\
यदेतत्परमं गुह्यं त्वत्प्रसादमयं विभो . 
वासुदेवं तदेतत्ते मयोद्गीतं यथातथम् .. 64..\\
सृष्ट्वा सङ्कर्षणं देवं स्वयमात्मानमात्मना . 
कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसम्भवम् .. 65..\\
प्रद्युम्नाच्चानिरुद्धं त्वं यं विदुर्विष्णुमव्ययम् . 
अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम् .. 66..\\
वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः . 
विभज्य भागशोऽऽत्मानं व्रज मानुषतां विभो .. 67..\\
तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै . 
धर्मं स्थाप्य यशः प्राप्य योगं प्राप्स्यसि तत्त्वतः .. 68..\\
त्वां हि ब्रह्मर्षयो लोके देवाश्चामित्रविक्रम . 
तैस्तैश्च नामभिर्भक्ता गायन्ति परमात्मकम् .. 69..\\
स्थिताश्च सर्वे त्वयि भूतसङ्घाः 
कृत्वाश्रयं त्वां वरदं सुबाहो . 
अनादिमध्यान्तमपारयोगं 
लोकस्य सेतुं प्रवदन्ति विप्राः .. 70..\\
\medskip\hrule\medskip\centerline{\Largedvng 62}
 bhs

ततः स भगवान्देवो लोकानां परमेश्वरः . 
ब्रह्माणं प्रत्युवाचेदं स्निग्धगम्भीरया गिरा .. 1..\\
विदितं तात योगान्मे सर्वमेतत्तवेप्सितम् . 
तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत .. 2..\\
ततो देवर्षिगन्धर्वा विस्मयं परमं गताः . 
कौतूहलपराः सर्वे पितामहमथाब्रुवन् .. 3..\\
को न्वयं यो भगवता प्रणम्य विनयाद्विभो . 
वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम् .. 4..\\
एवमुक्तस्तु भगवान्प्रत्युवाच पितामहः . 
देवब्रह्मर्षिगन्धर्वान्सर्वान्मधुरया गिरा .. 5..\\
यत्तत्परं भविष्यं च भवितव्यं च यत्परम् . 
भूतात्मा यः प्रभुश्चैव ब्रह्म यच्च परं पदम् .. 6..\\
तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः . 
जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः .. 7..\\
मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः . 
असुराणां वधार्थाय सम्भवस्व महीतले .. 8..\\
सङ्ग्रामे निहता ये ते दैत्यदानवराक्षसाः . 
त इमे नृषु सम्भूता घोररूपा महाबलाः .. 9..\\
तेषां वधार्थं भगवान्नरेण सहितो वशी . 
मानुषीं योनिमास्थाय चरिष्यति महीतले .. 10..\\
नरनारायणौ यौ तौ पुराणावृषिसत्तमौ . 
सहितौ मानुषे लोके सम्भूतावमितद्युती .. 11..\\
अजेयौ समरे यत्तौ सहितावमरैरपि . 
मूढास्त्वेतौ न जानन्ति नरनारायणावृषी .. 12..\\
तस्याहमात्मजो ब्रह्मा सर्वस्य जगतः पतिः . 
वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः .. 13..\\
तथा मनुष्योऽयमिति कदा चित्सुरसत्तमाः . 
नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः .. 14..\\
एतत्परमकं गुह्यमेतत्परमकं यशः . 
एतत्परमकं ब्रह्म एतत्परमकं यशः .. 15..\\
एतदक्षरमव्यक्तमेतत्तच्छाश्वतं महत् . 
एतत्पुरुषसञ्ज्ञं वै गीयते ज्ञायते न च .. 16..\\
एतत्परमकं तेज एतत्परमकं सुखम् . 
एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा .. 17..\\
तस्मात्सर्वैः सुरैः सेन्द्रैर्लोकैश्चामितविक्रमः . 
नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः .. 18..\\
यश्च मानुषमात्रोऽयमिति ब्रूयात्सुमन्दधीः . 
हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम् .. 19..\\
योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम् . 
अवमन्येद्वासुदेवं तमाहुस्तामसं जनाः .. 20..\\
देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम् . 
पद्मनाभं न जानाति तमाहुस्तामसं जनाः .. 21..\\
किरीटकौस्तुभ धरं मित्राणामभयङ्करम् . 
अवजानन्महात्मानं घोरे तमसि मज्जति .. 22..\\
एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरः . 
वासुदेवो नमः कार्यः सर्वलोकैः सुरोत्तमाः .. 23..\\
एवमुक्त्वा स भगवान्सर्वान्देवगणान्पुरा . 
विसृज्य सर्वलोकात्मा जगाम भवनं स्वकम् .. 24..\\
ततो देवाः स गन्धर्वा मुनयोऽप्सरसोऽपि च . 
कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः .. 25..\\
एतच्छ्रुतं मया तात ऋषीणां भावितात्मना . 
वासुदेवं कथयतां समवाये पुरातनम् .. 26..\\
जामदग्न्यस्य रामस्य मार्कण्डेयस्य धीमतः . 
व्यास नारदयोश्चापि श्रुतं श्रुतविशारद .. 27..\\
एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम् . 
वासुदेवं महात्मानं लोकानामीश्वरेश्वरम् .. 28..\\
यस्यासावात्मजो ब्रह्मा सर्वस्य जगतः पिता . 
कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः .. 29..\\
वारितोऽसि पुरा तात मुनिभिर्वेदपारगैः . 
मा गच्छ संयुगं तेन वासुदेवेन धीमता . 
मा पाण्डवैः सार्थमिति तच्च मोहान्न बुध्यसे .. 30..\\
मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः . 
यस्माद्द्विषसि गोविन्दं पाण्डवं च धनञ्जयम् . 
नरनारायणौ देवौ नान्यो द्विष्याद्धि मानवः .. 31..\\
तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः . 
सर्वलोकमयो नित्यः शास्ता धाता धरो ध्रुवः .. 32..\\
लोकान्धारयते यस्त्रींश्चराचरगुरुः प्रभुः . 
योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः .. 33..\\
राजन्सत्त्वमयो ह्येष तमो रागविवर्जितः . 
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः .. 34..\\
तस्य माहात्म्य योगेन योगेनात्मन एव च . 
धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति .. 35..\\
श्रेयो युक्तां सदा बुद्धिं पाण्डवानां दधाति यः . 
बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति .. 36..\\
स एष शाश्वतो देवः सर्वगुह्यमयः शिवः . 
वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत .. 37..\\
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः . 
सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिः .. 38..\\
द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च . 
सात्वतं विधिमास्थाय गीतः सङ्कर्षणेन यः .. 39..\\
स एष सर्वासुरमर्त्यलोकं 
समुद्रकक्ष्यान्तरिताः पुरीश् च . 
युगे युगे मानुषं चैव वासं 
पुनः पुनः सृजते वासुदेवः .. 40..\\
\medskip\hrule\medskip\centerline{\Largedvng 63}
 dur

वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते . 
तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह .. 1..\\

 bhs

वासुदेवो महद्भूतं सम्भूतं सह दैवतैः . 
न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ . 
मार्कण्डेयश्च गोविन्दं कथयत्यद्भुतं महत् .. 2..\\
सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः . 
आपो वायुश्च तेजश् च त्रयमेतदकल्पयत् .. 3..\\
स सृष्ट्वा पृथिवीं देवः सर्वलोकेश्वरः प्रभुः . 
अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः . 
सर्वतोयमयो देवो योगात्सुष्वाप तत्र ह .. 4..\\
मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च . 
सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युतः .. 5..\\
एष लोकान्ससर्जादौ देवांश्चर्षिगणैः सह . 
निधनं चैव मृत्युं च प्रजानां प्रभवोऽव्ययः .. 6..\\
एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः . 
एष कर्ता च कार्यं च पूर्वदेवः स्वयम्प्रभुः .. 7..\\
भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत् . 
उभे सन्ध्ये दिशः खं च नियमं च जनार्दनः .. 8..\\
ऋषींश्चैव हि गोविन्दस्तपश्चैवानु कल्पयत् . 
स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः .. 9..\\
अग्रजं सर्वभूतानां सङ्कर्षणमकल्पयत् . 
शेषं चाकल्पयद्देवमनन्तमिति यं विदुः .. 10..\\
यो धारयति भूतानि धरां चेमां स पर्वताम् . 
ध्यानयोगेन विप्राश्च तं वदन्ति महौजसम् .. 11..\\
कर्ण स्रोत उद्भवं चापि मधुं नाम महासुरम् . 
तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् . 
ब्रह्मणोऽपचितिं कुर्वञ्जघान पुरुषोत्तमः .. 12..\\
तस्य तात वधादेव देवदानव मानवाः . 
मधुसूदनमित्याहुरृषयश्च जनार्दनम् . 
वराहश्चैव सिंहश्च त्रिविक्रम गतिः प्रभुः .. 13..\\
एष माता पिता चैव सर्वेषां प्राणिनां हरिः . 
परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति .. 14..\\
मुखतोऽसृजद्ब्राह्मणान्बाहुभ्यां क्षत्रियांस्तथा . 
वैश्यांश्चाप्युरुतो राजञ्शूद्रान्पद्भ्यां तथैव च . 
तपसा नियतो देवो निधानं सर्वदेहिनाम् .. 15..\\
ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च . 
योगभूतं परिचरन्केशवं महदाप्नुयात् .. 16..\\
केशवः परमं तेजः सर्वलोकपितामहः . 
एवमाहुर्हृषीकेशं मुनयो वै नराधिप .. 17..\\
एवमेनं विजानीहि आचार्यं पितरं गुरुम् . 
कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः .. 18..\\
यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् . 
सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् .. 19..\\
ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः . 
भये महति ये मग्नाः पाति नित्यं जनार्दनः .. 20..\\
एतद्युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत . 
सर्वात्मना महात्मानं केशवं जगदीश्वरम् . 
प्रपन्नः शरणं राजन्योगानामीश्वरं प्रभुम् .. 21..\\
\medskip\hrule\medskip\centerline{\Largedvng 64}
 bhs

शृणु चेदं महाराज ब्रह्मभूतस्तवं मम . 
ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि .. 1..\\
साध्यानामपि देवानां देवदेवेश्वरः प्रभुः . 
लोकभावन भावज्ञ इति त्वां नारदोऽब्रवीत् . 
भूतं भव्यं भविष्यं च मार्कण्डेयोऽभ्युवाच ह .. 2..\\
यज्ञानां चैव यज्ञं त्वां तपश्च तपसाम् अपि . 
देवानामपि देवं च त्वामाह भगवान्भृगुः . 
पुराणे भैरवं रूपं विष्णो भूतपते ति वै .. 3..\\
वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा . 
देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् .. 4..\\
पूर्वे प्रजा निसर्गेषु दक्षमाहुः प्रजापतिम् . 
स्रष्टारं सर्वभूतानामङ्गिरास्त्वां ततोऽब्रवीत् .. 5..\\
अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् . 
देवा वाक्सम्भवाश्चेति देवलस्त्वसितोऽब्रवीत् .. 6..\\
शिरसा ते दिवं व्याप्तं बाहुभ्यां पृथिवी धृता . 
जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः .. 7..\\
एवं त्वामभिजानन्ति तपसा भविता नराः . 
आत्मदर्शनतृप्तानामृषीणां चापि सत्तमः .. 8..\\
राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् . 
सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन .. 9..\\
एष ते विस्तरस्तात सङ्क्षेपश्च प्रकीर्तितः . 
केशवस्य यथातत्त्वं सुप्रीतो भव केशवे .. 10..\\

 s

पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव . 
केशवं बहु मेने स पाण्डवांश्च महारथान् .. 11..\\
तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः . 
माहात्म्यं ते श्रुतं राजन्केशवस्य महात्मनः .. 12..\\
नरस्य च यथातत्त्वं यन्मां त्वं परिपृच्छसि . 
यदर्थं नृषु सम्भूतौ नरनारायणावुभौ .. 13..\\
अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ . 
यथा च पाण्डवा राजन्नगम्या युधि कस्य चित् .. 14..\\
प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु . 
तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः .. 15..\\
पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी . 
नरनारायणौ देवाववज्ञाय नशिष्यसि .. 16..\\
एवमुक्त्वा तव पिता तूष्णीमासीद्विशां पते . 
व्यसर्जयच्च राजानं शयनं च विवेश ह .. 17..\\
राजापि शिबिरं प्रायात्प्रणिपत्य महात्मने . 
शिश्ये च शयने शुभ्रे तां रात्रिं भरतर्षभ .. 18..\\
\medskip\hrule\medskip\centerline{\Largedvng 65}
 s

व्युषितायां च शर्वर्यामुदिते च दिवाकरे . 
उभे सेने महाराज युद्धायैव समीयतुः .. 1..\\
अभ्यधावंश्च सङ्क्रुद्धाः परस्परजिगीषवः . 
ते सर्वे सहिता युद्धे समालोक्य परस्परम् .. 2..\\
पाण्डवा धार्तराष्ट्राश्च राजन्दुर्मन्त्रिते तव . 
व्यूहौ च व्यूह्य संरब्धाः सम्प्रयुद्धाः प्रहारिणः .. 3..\\
अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः . 
तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः .. 4..\\
स निर्ययौ रथानीकं पिता देवव्रतस्तव . 
महता रथवंशेन संवृतो रथिनां वरः .. 5..\\
इतरेतरमन्वीयुर्यथाभागमवस्थिताः . 
रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा .. 6..\\
तान्दृष्ट्वा प्रोद्यतान्सङ्ख्ये पाण्डवाश्च यशस्विनः . 
श्येनेन व्यूह राजेन तेनाजय्येन संयुगे .. 7..\\
अशोभत मुखे तस्य भीमसेनो महाबलः . 
नेत्रे शिखण्डी दुर्धर्षे धृष्टद्युम्नश्च पार्षतः .. 8..\\
शीर्षं तस्याभवद्वीरः सात्यकिः सत्यविक्रमः . 
विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा .. 9..\\
अक्षौहिण्या समग्रा या वामपक्षोऽभवत्तदा . 
महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे .. 10..\\
दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः . 
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान् .. 11..\\
पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरः . 
भ्रातृभ्यां सहितो धीमान्यमाभ्यां चारु विक्रमः .. 12..\\
प्रविश्य तु रणे भीमो मकरं मुखतस्तदा . 
भीष्ममासाद्य सङ्ग्रामे छादयामास सायकैः .. 13..\\
ततो भीष्मो महास्त्राणि पातयामास भारत . 
मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे .. 14..\\
संमुह्यति तदा सैन्ये त्वरमाणो धनञ्जयः . 
भीष्मं शरसहस्रेण विव्याध रणमूर्धनि .. 15..\\
परिसंवार्य चास्त्राणि भीष्म मुक्तानि संयुगे . 
स्वेनानीकेन हृष्टेन युद्धाय समवस्थितः .. 16..\\
ततो दुर्योधनो राजा भारद्वाजमभाषत . 
पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः . 
भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः .. 17..\\
आचार्य सततं त्वं हि हितकामो ममानघ . 
वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् .. 18..\\
देवानपि रणे जेतुं प्रार्थयामो न संशयः . 
किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् .. 19..\\
एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष . 
अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः .. 20..\\
सात्यकिस्तु तदा द्रोणं वारयामास भारत . 
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् .. 21..\\
शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापवान् . 
अविध्यन्निशितैर्बाणैर्जत्रु देशे हसन्निव .. 22..\\
भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत . 
संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात् .. 23..\\
ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष . 
भीमसेनं रणे क्रुद्धाश्छादयां चक्रिरे शरैः .. 24..\\
तत्राभिमन्युः सङ्क्रुद्धो द्रौपदेयाश्च मारिष . 
विव्यधुर्निशितैर्बाणैः सर्वांस्तानुद्यतायुधान् .. 25..\\
भीष्मद्रोणौ च सङ्क्रुद्धावापतन्तौ महाबलौ . 
प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे .. 26..\\
प्रगृह्य बलवद्वीरो धनुर्जलदनिस्वनम् . 
अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम् .. 27..\\
शिखण्डिनं समासाद्य भरतानां पितामहः . 
अवर्जयत सङ्ग्रामे स्त्रीत्वं तस्यानुसंस्मरन् .. 28..\\
ततो द्रोणो महाराज अभ्यद्रवत तं रणे . 
रक्षमाणस्ततो भीष्मं तव पुत्रेण चोदितः .. 29..\\
शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम् . 
अवर्जयत सङ्ग्रामे युगान्ताग्निमिवोल्बणम् .. 30..\\
ततो बलेन महता पुत्रस्तव विशां पते . 
जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः .. 31..\\
तथैव पाण्डवा राजन्पुरस्कृत्य धनञ्जयम् . 
भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम् .. 32..\\
तद्युद्धमभवद्घोरं देवानां दानवैरिव . 
जयं च काङ्क्षतां नित्यं यशश्च परमाद्भुतम् .. 33..\\
\medskip\hrule\medskip\centerline{\Largedvng 66}
 s

अकरोत्तुमुलं युद्धं भीष्मः शान्तनवस्तदा . 
भीमसेन भयादिच्छन्पुत्रांस्तारयितुं तव .. 1..\\
पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत . 
कुरूणां पाण्डवानां च मुख्यशूर विनाशनम् .. 2..\\
तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभये . 
अभवत्तुमुलः शब्दः संस्पृशन्गगनं महत् .. 3..\\
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः . 
भेरीशङ्खनिनादैश्च तुमुलः समपद्यत .. 4..\\
युयुत्सवस्ते विक्रान्ता विजयाय महाबलाः . 
अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महर्षभाः .. 5..\\
शिरसां पात्यमानानां समरे निशितैः शरैः . 
अश्मवृष्टिरिवाकाशे बभूव भरतर्षभ .. 6..\\
कुण्डलोष्णीष धारीणि जातरूपोज्ज्वलानि च . 
पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ .. 7..\\
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च स कार्मुकैः . 
स हस्ताभरणैश्चान्यैरभवच्छादिता मही .. 8..\\
कवचोपहितैर्गात्रैर्हस्तैश्च समलङ्कृतैः . 
मुखैश्च चन्द्रसङ्काशै रक्तान्तनयनैः शुभैः .. 9..\\
गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते . 
आसीत्सर्वा समाकीर्णा मुहूर्तेन वसुन्धरा .. 10..\\
रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशितैः . 
आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत् .. 11..\\
स सम्प्रहारस्तुमुलः कटुकः शोणितोदकः . 
प्रावर्तत कुरूणां च पाण्डवानां च भारत .. 12..\\
तस्मिन्महाभये घोरे तुमुले लोमहर्षणे . 
ववर्षुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः .. 13..\\
क्रोशन्ति कुञ्जरास्तत्र शरवर्ष प्रतापिताः . 
तावकानां परेषां च संयुगे भरतोत्तम . 
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश .. 14..\\
उत्पत्य निपतन्त्यन्ये शरघात प्रपीडिताः . 
तावकानां परेषां च योधानां भरतर्षभ .. 15..\\
अश्वानां कुञ्जराणां च रथानां चातिवर्तताम् . 
सङ्घाताः स्म प्रदृश्यन्ते तत्र तत्र विशां पते .. 16..\\
गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः . 
जघ्नुः परस्परं तत्र क्षत्रियाः कालचोदिताः .. 17..\\
अपरे बाहुभिर्वीरा नियुद्ध कुशला युधि . 
बहुधा समसज्जन्त आयसैः परिघैरिव .. 18..\\
मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशां पते . 
अन्योन्यं जघ्निरे वीरास्तावकाः पाण्डवैः सह .. 19..\\
विरथा रथिनश्चात्र निस्त्रिंशवरधारिणः . 
अन्योन्यमभिधावन्त परस्परवधैषिणः .. 20..\\
ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः . 
पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत .. 21..\\
तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम् . 
भीष्ममभ्यद्रवन्क्रुद्धा रणे रभस वाहनाः .. 22..\\
\medskip\hrule\medskip\centerline{\Largedvng 67}
 s

दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान् . 
तमभ्यधावद्गाङ्गेयमुद्यतास्त्रो धनञ्जयः .. 1..\\
पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च . 
ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् .. 2..\\
असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् . 
बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम् . 
अपश्याम महाराज ध्वजं गाण्डिवधन्वनः .. 3..\\
विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे . 
ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महारथे .. 4..\\
अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः . 
सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् .. 5..\\
चण्डवातो यथा मेघः स विद्युत्स्तनयित्नुमान् . 
दिशः सम्प्लावयन्सर्वाः शरवर्षैः समन्ततः .. 6..\\
अभ्यधावत गाङ्गेयं भैरवास्त्रो धनञ्जयः . 
दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः .. 7..\\
कान्दिग्भूताः श्रान्तपत्रा हतास्त्रा हतचेतसः . 
अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ .. 8..\\
भीष्ममेवाभिलीयन्त सह सर्वैस्तवात्मजैः . 
तेषामार्तायनमभूद्भीष्मः शन्तनवो रणे .. 9..\\
समुत्पतन्त वित्रस्ता रथेभ्यो रथिनस्तदा . 
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः .. 10..\\
श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः . 
सर्वसैन्यानि भीतानि व्यवलीयन्त भारत .. 11..\\
अथ काम्बोजमुख्यैस्तु बृहद्भिः शीघ्रगामिभिः . 
गोपानां बहुसाहस्रैर्बलैर्गोवासनो वृतः .. 12..\\
मद्रसौवीरगान्धारैस्त्रिगर्तैश्च विशां पते . 
सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः .. 13..\\
नागा नरगणौघाश्च दुःशासन पुरःसराः . 
जयद्रथश्च नृपतिः सहितः सर्वराजभिः .. 14..\\
हयारोह वराश्चैव तत पुत्रेण चोदिताः . 
चतुर्दशसहस्राणि सौबलं पर्यवारयन् .. 15..\\
ततस्ते सहिताः सर्वे विभक्तरथवाहनाः . 
पाण्डवान्समरे जग्मुस्तावका भरतर्षभ .. 16..\\
रथिभिर्वारणैरश्वैः पदातैश्च समीरितम् . 
घोरमायोधनं जज्ञे महाभ्रसदृशं रजः .. 17..\\
तोमरप्रासनाराच गजाश्वरथयोधिनाम् . 
बलेन महता भीष्मः समसज्जत्किरीटिना .. 18..\\
आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः . 
अजातशत्रुर्मद्राणामृषभेण यशस्विना . 
सह पुत्रः सहामात्यः शल्येन समसज्जत .. 19..\\
विकर्णः सहदेवेन चित्रसेनः शिखण्डिना . 
मत्स्या दुर्योधनं जग्मुः शकुनिं च विशां पते .. 20..\\
द्रुपदश्चेकितानश्च सात्यकिश्च महारथः . 
द्रोणेन समसज्जन्त सपुत्रेण महात्मना . 
कृपश्च कृतवर्मा च धृष्टकेतुमभिद्रुतौ .. 21..\\
एवं प्रजविताश्वानि भ्रान्तनागरथानि च . 
सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः .. 22..\\
निरभ्रे विद्युतस्तीव्रा दिशश्च रजसावृताः . 
प्रादुरासन्महोल्काश्च स निर्घाता विशां पते .. 23..\\
प्रववौ च महावातः पांसुवर्षं पपात च . 
नभस्यन्तर्दधे सूर्यः सैन्येन रजसावृतः .. 24..\\
प्रमोहः सर्वसत्त्वानामतीव समपद्यत . 
रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम् .. 25..\\
वीरबाहुविषृष्टानां सर्वावरणभेदिनाम् . 
सङ्घातः शरजालानां तुमुलः समपद्यत .. 26..\\
प्रकाशं चक्रुराकाशं युद्यतानि भुजोत्तमैः . 
नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ .. 27..\\
आर्षभाणि विचित्राणि रुक्मजालावृतानि च . 
सम्पेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ .. 28..\\
सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः . 
दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च .. 29..\\
भग्नचक्राक्ष नीडाश्च निपातितमहाध्वजाः . 
हताश्वाः पृथिवीं जग्मुस्तत्र तत्र महारथाः .. 30..\\
परिपेतुर्हयाश्चात्र के चिच्छत्रकृतव्रणाः . 
रथान्विपरिकर्षन्तो हतेषु रथयोधिषु .. 31..\\
शराहता भिन्नदेहा बद्धयोक्त्रा हयोत्तमाः . 
युगानि पर्यकर्षन्त तत्र तत्र स्म भारत .. 32..\\
अदृश्यन्त ससूताश्च साश्वाः स रथयोधिनः . 
एकेन बलिना राजन्वारणेन हता रथाः .. 33..\\
गन्धहस्तिमदस्रावमाघ्राय बहवो रणे . 
संनिपाते बलौघानां वीतमाददिरे गजाः .. 34..\\
स तोमरमहामात्रैर्निपतद्भिर्गतासुभिः . 
बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः .. 35..\\
संनिपाते बलौघानां प्रेषितैर्वरवारणैः . 
निपेतुर्युधि सम्भग्नाः स योधाः स ध्वजा रथाः .. 36..\\
नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे . 
व्यदृश्यन्त महाराज सम्भग्ना रथकूबराः .. 37..\\
विशीर्णरथजालाश्च केशेष्वाक्षिप्य दन्तिभिः . 
द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे .. 38..\\
रथेषु च रथान्युद्धे संसक्तान्वरवारणाः . 
विकर्षन्तो दिशः सर्वाः सम्पेतुः सर्वशब्दगाः .. 39..\\
तेषां तथा कर्षतां च गजानां रूपमाबभौ . 
सरःसु नलिनी जालं विषक्तमिव कर्षताम् .. 40..\\
एवं सञ्चादितं तत्र बभूवायोधनं महत् . 
सादिभिश्च पदातैश्च स ध्वजैश्च महारथैः .. 41..\\
\medskip\hrule\medskip\centerline{\Largedvng 68}
 s

शिखण्डी सह मत्स्येन विराटेन विशां पते . 
भीष्ममाशु महेष्वासमाससाद सुदुर्जयम् .. 1..\\
द्रोणं कृपं विकर्णं च महेष्वासान्महाबलान् . 
राज्ञश्चान्यान्रणे शूरान्बहूनार्छद्धनञ्जयः .. 2..\\
सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः . 
प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ .. 3..\\
पुत्रं च ते महेष्वासं दुर्योधनममर्षणम् . 
दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत .. 4..\\
सहदेवस्तु शकुनिमुलूकं च महारथम् . 
पिता पुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ .. 5..\\
युधिष्ठिरो महाराज गजानीकं महारथः . 
समवर्तत सङ्ग्रामे पुत्रेण निकृतस्तव .. 6..\\
माद्रीपुत्रस्तु नकुलः शूरः सङ्क्रन्दनो युधि . 
त्रिगर्तानां रथोदारैः समसज्जत पाण्डवः .. 7..\\
अभ्यवर्तन्त दुर्धर्षाः समरे शाल्व केकयान् . 
सात्यकिश्चेकितानश्च सौभद्रश्च महारथः .. 8..\\
धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः . 
पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः .. 9..\\
सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः . 
द्रोणेन समरे राजन्समियायेन्द्र कर्मणा .. 10..\\
एवमेते महेष्वासास्तावकाः पाण्डवैः सह . 
समेत्य समरे शूराः सम्प्रहारं प्रचक्रिरे .. 11..\\
मध्यन्दिन गते सूर्ये नभस्याकुलतां गते . 
कुरवः पाण्डवेयाश् च निजघ्नुरितरेतरम् .. 12..\\
ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे . 
स पताका रथा रेजुर्वैयाघ्रपरिवारणाः .. 13..\\
समेतानां च समरे जिगीषूणां परस्परम् . 
बभूव तुमुलः शब्दः सिंहानामिव नर्दताम् .. 14..\\
तत्राद्भुतमपश्याम सम्प्रहारं सुदारुणम् . 
यमकुर्वन्रणे वीराः सृञ्जयाः कुरुभिः सह .. 15..\\
नैव खं न दिशो राजन्न सूर्यं शत्रुतापन . 
विदिशो वाप्यपश्याम शरैर्मुक्तैः समन्ततः .. 16..\\
शक्तीनां विमलाग्राणां तोमराणां तथायताम् . 
निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः .. 17..\\
कवचानां विचित्राणां भूषणानां प्रभास्तथा . 
खं दिशः प्रदिशश्चैव भासयामासुरोजसा . 
विरराज तदा राजंस्तत्र तत्र रणाङ्गणम् .. 18..\\
रथसिंहासन व्याघ्राः समायान्तश्च संयुगे . 
विरेजुः समरे राजन्ग्रहा इव नभस्तले .. 19..\\
भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् . 
अवारयत सङ्क्रुद्धः सर्वसैन्यस्य पश्यतः .. 20..\\
ततो भीष्म विनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः . 
अभ्यघ्नन्समरे भीमं तैलधौताः सुतेजनाः .. 21..\\
तस्य शक्तिं महावेगां भीमसेनो महाबलः . 
क्रुद्धाशीविषसङ्काशां प्रेषयामास भारत .. 22..\\
तामापतन्तीं सहसा रुक्मदण्डां दुरासदाम् . 
चिच्छेद समरे भीष्मः शरैः संनतपर्वभिः .. 23..\\
ततोऽपरेण भल्लेन पीतेन निशितेन च . 
कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत .. 24..\\
सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे . 
शरैर्बहुभिरानर्छत्पितरं ते जनेश्वर .. 25..\\
ततः सन्धाय वै तीक्ष्णं शरं परमदारुणम् . 
वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम् .. 26..\\
तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ . 
तेन तेनैव धावन्ति मनोमारुतरंहसः .. 27..\\
ततः सर्वस्य सैन्यस्य निस्वनस्तुमुलोऽभवत् . 
हाहाकारश्च सञ्जज्ञे पाण्डवानां महात्मनाम् .. 28..\\
अभिद्रवत गृह्णीत हयान्यच्छत धावत . 
इत्यासीत्तुमुलः शब्दो युयुधान रथं प्रति .. 29..\\
एतस्मिन्नेव काले तु भीष्मः शान्तनवः पुनः . 
व्यहनत्पाण्डवीं सेनामासुरीमिव वृत्रहा .. 30..\\
ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह . 
आर्यां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः .. 31..\\
धृष्टद्युम्नमुखाश्चापि पार्थाः शान्तनवं रणे . 
अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम् .. 32..\\
तथैव तावका राजन्भीष्मद्रोणमुखाः परान् . 
अभ्यधावन्त वेगेन ततो युद्धमवर्तत .. 33..\\
\medskip\hrule\medskip\centerline{\Largedvng 69}
 s

विराटोऽथ त्रिभिर्बाणैर्भीष्ममार्छन्महारथम् . 
विव्याध तुरगांश्चास्य त्रिभिर्बाणैर्महारथः .. 1..\\
तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवः शरैः . 
रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः .. 2..\\
द्रौणिर्गाण्डीवधन्वानं भीम धन्वा महारथः . 
अविध्यदिषुभिः षड्भिर्दृढहस्तः स्तनान्तरे .. 3..\\
कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा . 
अविध्यच्च भृशं तीक्ष्णैर्पत्रिभिः शत्रुकर्शनः .. 4..\\
सोऽन्यत्कार्मुकमादाय वेगवत्क्रोधमूर्छितः . 
अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे .. 5..\\
अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः . 
वासुदेवं च सप्तत्या विव्याध परमेषुभिः .. 6..\\
ततः क्रोधाभिताम्राक्षः सह कृष्णेन फल्गुनः . 
दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा मुहुर्मुहुः .. 7..\\
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः . 
गाण्डीवधन्वा सङ्क्रुद्धः शितान्संनतपर्वणः . 
जीवितान्तकरान्घोरान्समादत्त शिलीमुखान् .. 8..\\
तैस्तूर्णं समरेऽविध्यद्द्रौणिं बलवतां वरम् . 
तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे .. 9..\\
न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना . 
तथैव शरवर्षाणि प्रतिमुञ्चन्नविह्वलः . 
तस्थौ स समरे राजंस्त्रातुमिच्छन्महाव्रतम् .. 10..\\
तस्य तत्सुमहत्कर्म शशंसुः पुरुषर्षभाः . 
यत्कृष्णाभ्यां समेताभ्यां नापत्रपत संयुगे .. 11..\\
स हि नित्यमनीकेषु युध्यतेऽभयमास्थितः . 
अस्त्रग्रामं स संहारं द्रोणात्प्राप्य सुदुर्लभम् .. 12..\\
ममायमाचार्य सुतो द्रोणस्यातिप्रियः सुतः . 
ब्राह्मणश्च विशेषेण माननीयो ममेति च .. 13..\\
समास्थाय मतिं वीरो बीभत्सुः शत्रुतापनः . 
कृपां चक्रे रथश्रेष्ठो भारद्वाज सुतं प्रति .. 14..\\
द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः शत्रुतापनः . 
युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी .. 15..\\
दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः . 
भीमसेनं महेष्वासं रुक्मपुङ्खैः समर्पयत् .. 16..\\
भीमसेनस्तु सङ्क्रुद्धः परासु करणं दृढम् . 
चित्रं कार्मुकमादत्त शरांश्च निशितान्दश .. 17..\\
आकर्णप्रहितैस्तीक्ष्णैर्वेगितैस्तिग्मतेजनैः . 
अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि .. 18..\\
तस्य काञ्चनसूत्रस्तु शरैः परिवृतो मणिः . 
रराजोरसि वै सूर्यो ग्रहैरिव समावृतः .. 19..\\
पुत्रस्तु तव तेजस्वी भीमसेनेन ताडितः . 
नामृष्यत यथा नागस्तलशब्दं समीरितम् .. 20..\\
ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः . 
भीमं विव्याध सङ्क्रुद्धस्त्रासयानो वरूथिनीम् .. 21..\\
तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ . 
पुत्रौ ते देवसङ्काशौ व्यरोचेतां महाबलौ .. 22..\\
चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा . 
अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः .. 23..\\
सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि . 
नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् .. 24..\\
तं प्रत्यविद्यद्दशभिश्चित्रसेनः शिलीमुखैः . 
सत्यव्रतश्च नवभिः पुरु पित्रश्च सप्तभिः .. 25..\\
स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत् . 
चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः . 
भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् .. 26..\\
ततस्ते तावका वीरा राजपुत्रा महारथाः . 
समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः . 
तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित् .. 27..\\
तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव . 
दहन्तं समरे सैन्यं तव कक्षं यथोल्बणम् .. 28..\\
अपेतशिशिरे काले समिद्धमिव पावकः . 
अत्यरोचत सौभद्रस्तव सैन्यानि शातयन् .. 29..\\
तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशां पते . 
लक्ष्मणोऽभ्यपतत्तूर्णं सात्वती पुत्रमाहवे .. 30..\\
अभिमन्युस्तु सङ्क्रुद्धो लक्ष्मणं शुभलक्षणम् . 
विव्याध विशिखैः षड्भिः सारथिं च त्रिभिः शरैः .. 31..\\
तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः . 
अविध्यत महाराज तदद्भुतमिवाभवत् .. 32..\\
तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः . 
अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः .. 33..\\
हताश्वे तु रथे तुष्ठँल्लक्ष्मणः परवीरहा . 
शक्तिं चिक्षेप सङ्क्रुद्धः सौभद्रस्य रथं प्रति .. 34..\\
तामापतन्तीं सहसा घोररूपां दुरासदाम् . 
अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् .. 35..\\
ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा . 
अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः .. 36..\\
ततः समाकुले तस्मिन्वर्तमाने महाभये . 
अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः .. 37..\\
तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः . 
जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम् .. 38..\\
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः . 
बाहुभिः समयुध्यन्त सृञ्जयाः कुरुभिः सह .. 39..\\
ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् . 
सेनां जघान सङ्क्रुद्धो दिव्यैरस्त्रैर्महाबलः .. 40..\\
हतेश्वरैर्गजैर्तत्र नरैरश्वैश्च पातितैः . 
रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी .. 41..\\
\medskip\hrule\medskip\centerline{\Largedvng 70}
 s

अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः . 
विकृष्य चापं समरे भारसाधनमुत्तमम् .. 1..\\
प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान् . 
प्रकाशं लघुचित्रं च दर्शयन्नस्त्रलाघवम् .. 2..\\
तस्य विक्षिपतश्चापं शरानन्यांश्च मुञ्चतः . 
आददानस्य भूयश्च सन्दधानस्य चापरान् .. 3..\\
क्षिपतश्च शरानस्य रणे शत्रून्विनिघ्नतः . 
ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः .. 4..\\
तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः . 
रथानामयुतं तस्य प्रेषयामास भारत .. 5..\\
तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः . 
जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् .. 6..\\
स कृत्वा दारुणं कर्म प्रगृहीतशरासनः . 
आससाद ततो वीरो भूरिश्रवसमाहवे .. 7..\\
स हि सन्दृश्य सेनां तां युयुधानेन पातितम् . 
अभ्यधावत सङ्क्रुद्धः कुरूणां कीर्तिवर्धनः .. 8..\\
इन्द्रायुधसवर्णं तत्स विस्फार्य महद्धनुः . 
व्यसृजद्वज्रसङ्काशाञ्शरानाशीविषोपमान् . 
सहस्रशो महाराज दर्शयन्पाणिलाघवम् .. 9..\\
शरांस्तान्मृत्युसंस्पर्शान्सात्यकेस्तु पदानुगाः . 
न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः . 
विहाय समरे राजन्सात्यकिं युद्धदुर्मदम् .. 10..\\
तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः . 
महारथाः समाख्याताश्चित्रवर्मायुध ध्वजाः .. 11..\\
समासाद्य महेष्वासं भूरिश्रवसमाहवे . 
ऊचुर्सर्वे सुसंरब्धा यूपकेतुं महारणे .. 12..\\
भो भो कौरव दायाद सहास्माभिर्महाबल . 
एहि युध्यस्व सङ्ग्रामे समस्तैः पृथगेव वा .. 13..\\
अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे . 
वयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः .. 14..\\
एवमुक्तस्तदा शूरैस्तानुवाच महाबलः . 
वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समुपस्थितान् .. 15..\\
साध्विदं कथ्यते वीरा यदेवं मतिरद्य वः . 
युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे .. 16..\\
एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः . 
महता शरवर्षेण अभ्यवर्षन्नरिन्दमम् .. 17..\\
अपराह्णे महाराज सङ्ग्रामस्तुमुलोऽभवत् . 
एकस्य च बहूनां च समेतानां रणाजिरे .. 18..\\
तमेकं रथिनां श्रेष्ठ शरवर्षैरवाकिरन् . 
प्रावृषीव महाशैलं सिषिचुर्जलदा नृप .. 19..\\
तैस्तु मुक्ताञ्शरौघांस्तान्यमदण्डाशनि प्रभान् . 
असम्प्राप्तानसं प्राप्तांश्चिच्छेदाशु महारथः .. 20..\\
तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम् . 
यदेको बहुभिर्युद्धे समसज्जदभीतवत् .. 21..\\
विसृज्य शरवृष्टिं तां दश राजन्महारथाः . 
परिवार्य महाबाहुं निहन्तुमुपचक्रमुः .. 22..\\
सौमदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत . 
चिच्छेद दशभिर्बाणैर्निमेषेण महारथः .. 23..\\
अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः . 
चिच्छेद समरे राजञ्शिरांसि निशितैः शरैः . 
ते हता न्यपतन्भूमौ वज्रभग्ना इव द्रुमाः .. 24..\\
तान्दृष्ट्वा निहतान्वीरान्रणे पुत्रान्महाबलान् . 
वार्ष्णेयो विनदन्राजन्भूरिश्रवसमभ्ययात् .. 25..\\
रथं रथेन समरे पीडयित्वा महाबलौ . 
तावन्योन्यस्य समरे निहत्य रथवाजिनः . 
विरथावभिवल्गन्तौ समेयातां महारथौ .. 26..\\
प्रगृहीतमहाखड्गौ तौ चर्म वरधारिणौ . 
शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ .. 27..\\
ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् . 
भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा .. 28..\\
तवापि तनयो राजन्भूरिश्रवसमाहवे . 
आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् .. 29..\\
तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम् . 
अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ .. 30..\\
लोहितायति चादित्ये त्वरमाणो धनञ्जयः . 
पञ्चविंशतिसाहस्रान्निजघान महारथान् .. 31..\\
ते हि दुर्योधनादिष्टास्तदा पार्थ निबर्हणे . 
सम्प्राप्यैव गता नाशं शलभा इव पावकम् .. 32..\\
ततो मत्स्याः केकयाश्च धनुर्वेद विशारदाः . 
परिवव्रुस्तदा पार्थं सह पुत्रं महारथम् .. 33..\\
एतस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति . 
सर्वेषामेव सैन्यानां प्रमोहः समजायत .. 34..\\
अवहारं ततश्चक्रे पिता देवव्रतस्तव . 
सन्ध्याकाले महाराज सैन्यानां श्रान्तवाहनः .. 35..\\
पाण्डवानां कुरूणां च परस्परसमागमे . 
ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् .. 36..\\
ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत . 
पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधि .. 37..\\
\medskip\hrule\medskip\centerline{\Largedvng 71}
 s

विहृत्य च ततो राजन्सहिताः कुरुपाण्डवाः . 
व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः .. 1..\\
तत्र शब्दो महानासीत्तव तेषां च भारत . 
युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् .. 2..\\
संनह्यतां पदातीनां हयानां चैव भारत . 
शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् .. 3..\\
ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत . 
व्यूहं व्यूह महाबाहो मकरं शत्रुतापनम् .. 4..\\
एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः . 
व्यादिदेश महाराज रथिनो रथिनां वरः .. 5..\\
शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनञ्जयः . 
चक्षुषी सहदेवश्च नकुलश्च महारथः . 
तुण्डमासीन्महाराज भीमसेनो महाबलः .. 6..\\
सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः . 
सात्यकिर्धर्मराजश्च व्यूह ग्रीवां समास्थिताः .. 7..\\
पृष्ठमासीन्महाराज विराटो वाहिनीपतिः . 
धृष्टद्युम्नेन सहितो महत्या सेनया वृतः .. 8..\\
केकया भ्रातरः पञ्च वामं पार्श्वं समाश्रिताः . 
धृष्टकेतुर्नरव्याघ्रः करकर्षश्च वीर्यवान् . 
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य रक्षणे .. 9..\\
पादयोस्तु महाराज स्थितः श्रीमान्महारथः . 
कुन्तिभोजः शतानीको महत्या सेनया वृतः .. 10..\\
शिखण्डी तु महेष्वासः सोमकैः संवृतो बली . 
इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ .. 11..\\
एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः . 
सूर्योदये महाराज पुनर्युद्धाय दंशिताः .. 12..\\
कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः . 
समुच्छ्रितैर्ध्वजैश्चित्रैः शस्त्रैश्च विमलैः शितैः .. 13..\\
व्यूहं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव . 
क्रौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् .. 14..\\
तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत . 
अश्वत्थामा कृपश्चैव चक्षुरास्तां नरेश्वर .. 15..\\
कृतवर्मा तु सहितः काम्बोजारट्ट बाह्लिकैः . 
शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् .. 16..\\
ग्रीवायां शूरसेनस्तु तव पुत्रश्च मारिष . 
दुर्योधनो महाराज राजभिर्बहुभिर्वृतः .. 17..\\
प्राग्ज्योतिषस्तु सहितो मद्रसौवीरकेकयैः . 
उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः .. 18..\\
स्वसेनया च सहितः सुशर्मा प्रस्थलाधिपः . 
वामं पक्षं समाश्रित्य दंशितः समवस्थितः .. 19..\\
तुषारा यवनाश्चैव शकाश्च सह चूचुपैः . 
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत .. 20..\\
श्रुतायुश्च शतायुश्च सौमदत्तिश्च मारिष . 
व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् .. 21..\\
ततो युद्धाय सञ्जग्मुः पाण्डवाः कौरवैः सह . 
सूर्योदये महाराज ततो युद्धमभून्महत् .. 22..\\
प्रतीयू रथिनो नागान्नागाश्च रथिनो ययुः . 
हयारोहा हयारोहान्रथिनश्चापि सादिनः .. 23..\\
सारथिं च रथी राजन्कुञ्जरांश्च महारणे . 
हस्त्यारोहा रथारोहान्रथिनश्चापि सादिनः .. 24..\\
रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः . 
अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः .. 25..\\
भीमसेनार्जुन यमैर्गुप्ता चान्यैर्महारथैः . 
शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी .. 26..\\
तथा भीष्म कृप द्रोण शल्य दुर्योधनादिभिः . 
तवापि विबभौ सेना ग्रहैर्द्यौरिव संवृता .. 27..\\
भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी . 
अभ्ययाज्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् .. 28..\\
द्रोणस्तु समरे क्रुद्धो भीमं नवभिरायसैः . 
विव्याध समरे राजन्मर्माण्युद्दिश्य वीर्यवान् .. 29..\\
दृढाहतस्ततो भीमो भारद्वाजस्य संयुगे . 
सारथिं प्रेषयामास यमस्य सदनं प्रति .. 30..\\
स सङ्गृह्य स्वयं वाहान्भारद्वाजः प्रतापवान् . 
व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः .. 31..\\
ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तम . 
सृञ्जयाः केकयैः सार्धं पलायनपराभवन् .. 32..\\
तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम् . 
मुह्यते तत्र तत्रैव समदेव वराङ्गना .. 33..\\
अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये . 
आसीद्व्यतिकरो घोरस्तव तेषां च भारत .. 34..\\
तदद्भुतमपश्याम तावकानां परैः सह . 
एकायनगताः सर्वे यदयुध्यन्त भारत .. 35..\\
प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशां पते . 
युयुधुः पाण्डवाश्चैव कौरवाश्च महारथाः .. 36..\\
\medskip\hrule\medskip\centerline{\Largedvng 72}
 धृतराष्ट्र उवाच

एवं बहुगुणं सैन्यमेवं बहुविधं परम् . 
व्यूढमेवं यथाशास्त्रममोघं चैव सञ्जय .. 1..\\
पुष्टमस्माकमत्यन्तमभिकामं च नः सदा . 
प्रह्वमव्यसनोपेतं पुरस्ताद्दृष्टविक्रमम् .. 2..\\
नातिवृद्धमबालं च न कृशं न च पीवरम् . 
लघुवृत्तायतप्रायं सारगात्रमनामयम् .. 3..\\
आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम् . 
असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् .. 4..\\
प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च . 
भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः .. 5..\\
कम्पनेषु च चापेषु कणपेषु च सर्वशः . 
क्षेपणीषु च चित्रासु मुष्टियुद्धेषु कोविदम् .. 6..\\
अपरोक्षं च विद्यासु व्यायामेषु कृतश्रमम् . 
शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम् .. 7..\\
आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते . 
सम्यक्प्रहरणे याने व्यपयाने च कोविदम् .. 8..\\
नागाश्वरथयानेषु बहुशः सुपरीक्षितम् . 
परीक्ष्य च यथान्यायं वेतनेनोपपादितम् .. 9..\\
न गोष्ठ्या नोपचारेण न च बन्धुनिमित्ततः . 
न सौहृदबलैश्चापि नाकुलीनपरिग्रहैः .. 10..\\
समृद्धजनमार्यं च तुष्टसत्कृतबान्धवम् . 
कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च .. 11..\\
सजयैश्च नरैर्मुख्यैर्बहुशो मुख्यकर्मभिः . 
लोकपालोपमैस्तात पालितं लोकविश्रुतैः .. 12..\\
बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः . 
अस्मानभिगतैः कामात्सबलैः सपदानुगैः .. 13..\\
महोदधिमिवापूर्णमापगाभिः समन्ततः . 
अपक्षैः पक्षसङ्काशै रथैर्नागैश्च संवृतम् .. 14..\\
नानायोधजलं भीमं वाहनोर्मितरङ्गिणम् . 
क्षेपण्यसिगदाशक्तिशरप्राससमाकुलम् .. 15..\\
ध्वजभूषणसम्बाधं रत्नपट्टेन सञ्चितम् . 
वाहनैः परिसर्पद्भिर्वायुवेगविकम्पितम् .. 16..\\
अपारमिव गर्जन्तं सागरप्रतिमं महत् . 
द्रोणभीष्माभिसङ्गुप्तं गुप्तं च कृतवर्मणा .. 17..\\
कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा . 
भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः .. 18..\\
गुप्तं प्रवीरैर्लोकस्य सारवद्भिर्महात्मभिः . 
यदहन्यत सङ्ग्रामे दिष्टमेतत्पुरातनम् .. 19..\\
नैतादृशं समुद्योगं दृष्टवन्तोऽथ मानुषाः . 
ऋषयो वा महाभागाः पुराणा भुवि सञ्जय .. 20..\\
ईदृशो हि बलौघस्तु युक्तः शस्त्रास्त्रसम्पदा . 
वध्यते यत्र सङ्ग्रामे किमन्यद्भागधेयतः .. 21..\\
विपरीतमिदं सर्वं प्रतिभाति स्म सञ्जय . 
यत्रेदृशं बलं घोरं नातरद्युधि पाण्डवान् .. 22..\\
अथ वा पाण्डवार्थाय देवास्तत्र समागताः . 
युध्यन्ते मामकं सैन्यं यदवध्यन्त सञ्जय .. 23..\\
उक्तो हि विदुरेणेह हितं पथ्यं च सञ्जय . 
न च गृह्णाति तन्मन्दः पुत्रो दुर्योधनो मम .. 24..\\
तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः . 
आसीद्यथागतं तात येन दृष्टमिदं पुरा .. 25..\\
अथ वा भाव्यमेवं हि सञ्जयैतेन सर्वथा . 
पुरा धात्रा यथा सृष्टं तत्तथा न तदन्यथा .. 26..\\
\medskip\hrule\medskip\centerline{\Largedvng 73}
 सञ्जय उवाच

आत्मदोषात्त्वया राजन्प्राप्तं व्यसनमीदृशम् . 
न हि दुर्योधनस्तानि पश्यते भरतर्षभ . 
यानि त्वं दृष्टवान्राजन्धर्मसङ्करकारिते .. 1..\\
तव दोषात्पुरा वृत्तं द्यूतमेतद्विशां पते . 
तव दोषेण युद्धं च प्रवृत्तं सह पाण्डवैः . 
त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना .. 2..\\
आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते . 
इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम् .. 3..\\
तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत् . 
शृणु युद्धं यथावृत्तं शंसतो मम मारिष .. 4..\\
भीमसेनस्तु निशितैर्बाणैर्भित्त्वा महाचमूम् . 
आससाद ततो वीरः सर्वान्दुर्योधनानुजान् .. 5..\\
दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम् . 
जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम् .. 6..\\
चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च . 
एतानन्यांश्च सुबहून्समीपस्थान्महारथान् .. 7..\\
धार्तराष्ट्रान्सुसङ्क्रुद्धान्दृष्ट्वा भीमो महाबलः . 
भीष्मेण समरे गुप्तां प्रविवेश महाचमूम् .. 8..\\
अथाह्वयन्त तेऽन्योन्यमयं प्राप्तो वृकोदरः . 
जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः .. 9..\\
स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः . 
प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः .. 10..\\
सम्प्राप्य मध्यं व्यूहस्य न भीः पाण्डवमाविशत् . 
यथा देवासुरे युद्धे महेन्द्रः प्राप्य दानवान् .. 11..\\
ततः शतसहस्राणि रथिनां सर्वशः प्रभो . 
छादयानं शरैर्घोरैस्तमेकमनुवव्रिरे .. 12..\\
स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः . 
जघान समरे शूरो धार्तराष्ट्रानचिन्तयन् .. 13..\\
तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम् . 
समस्तानां वधे राजन्मतिं चक्रे महामनाः .. 14..\\
ततो रथं समुत्सृज्य गदामादाय पाण्डवः . 
जघान धार्तराष्ट्राणां तं बलौघमहार्णवम् .. 15..\\
भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः . 
द्रोणमुत्सृज्य तरसा प्रययौ यत्र सौबलः .. 16..\\
विदार्य महतीं सेनां तावकानां नरर्षभः . 
आससाद रथं शून्यं भीमसेनस्य संयुगे .. 17..\\
दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् . 
धृष्टद्युम्नो महाराज दुर्मना गतचेतनः .. 18..\\
अपृच्छद्बाष्पसंरुद्धो निस्वनां वाचमीरयन् . 
मम प्राणैः प्रियतमः क्व भीम इति दुःखितः .. 19..\\
विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः . 
संस्थाप्य मामिह बली पाण्डवेयः प्रतापवान् .. 20..\\
प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम् . 
मामुक्त्वा पुरुषव्याघ्र प्रीतियुक्तमिदं वचः .. 21..\\
प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम् . 
यावदेतान्निहन्म्याशु य इमे मद्वधोद्यताः .. 22..\\
ततो दृष्ट्वा गदाहस्तं प्रधावन्तं महाबलम् . 
सर्वेषामेव सैन्यानां सन्धर्षः समजायत .. 23..\\
तस्मिंस्तु तुमुले युद्धे वर्तमाने भयानके . 
भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव .. 24..\\
विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽपि पार्षतः . 
प्रत्युवाच ततः सूतं रणमध्ये महाबलः .. 25..\\
न हि मे विद्यते सूत जीवितेऽद्य प्रयोजनम् . 
भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः .. 26..\\
यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति . 
एकायनगते भीमे मयि चावस्थिते युधि .. 27..\\
अस्वस्ति तस्य कुर्वन्ति देवाः साग्निपुरोगमाः . 
यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहान् .. 28..\\
मम भीमः सखा चैव सम्बन्धी च महाबलः . 
भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम् .. 29..\\
सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः . 
निघ्नन्तं मामरीन्पश्य दानवानिव वासवम् .. 30..\\
एवमुक्त्वा ततो वीरो ययौ मध्येन भारतीम् . 
भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः .. 31..\\
स ददर्श ततो भीमं दहन्तं रिपुवाहिनीम् . 
वातं वृक्षानिव बलात्प्रभञ्जन्तं रणे नृपान् .. 32..\\
ते हन्यमानाः समरे रथिनः सादिनस्तथा . 
पादाता दन्तिनश्चैव चक्रुरार्तस्वरं महत् .. 33..\\
हाहाकारश्च सञ्जज्ञे तव सैन्यस्य मारिष . 
वध्यतो भीमसेनेन कृतिना चित्रयोधिना .. 34..\\
ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम् . 
अभीताः समवर्तन्त शस्त्रवृष्ट्या समन्ततः .. 35..\\
अभिद्रुतं शस्त्रभृतां वरिष्ठं 
समन्ततः पाण्डवं लोकवीरैः . 
सैन्येन घोरेण सुसङ्गतेन 
दृष्ट्वा बली पार्षतो भीमसेनम् .. 36..\\
अथोपगच्छच्छरविक्षताङ्गं 
पदातिनं क्रोधविषं वमन्तम् . 
आश्वासयन्पार्षतो भीमसेनं 
गदाहस्तं कालमिवान्तकाले .. 37..\\
निःशल्यमेनं च चकार तूर्णम् 
आरोपयच्चात्मरथं महात्मा . 
भृशं परिष्वज्य च भीमसेनम् 
आश्वासयामास च शत्रुमध्ये .. 38..\\
भ्रातॄनथोपेत्य तवापि पुत्रस् 
तस्मिन्विमर्दे महति प्रवृत्ते . 
अयं दुरात्मा द्रुपदस्य पुत्रः 
समागतो भीमसेनेन सार्धम् . 
तं यात सर्वे सहिता निहन्तुं 
मा वो रिपुः प्रार्थयतामनीकम् .. 39..\\
श्रुत्वा तु वाक्यं तममृष्यमाणा 
ज्येष्ठाज्ञया चोदिता धार्तराष्ट्राः . 
वधाय निष्पेतुरुदायुधास्ते 
युगक्षये केतवो यद्वदुग्राः .. 40..\\
प्रगृह्य चित्राणि धनूंषि वीरा 
ज्यानेमिघोषैः प्रविकम्पयन्तः . 
शरैरवर्षन्द्रुपदस्य पुत्रं 
यथाम्बुदा भूधरं वारिजालैः . 
निहत्य तांश्चापि शरैः सुतीक्ष्णैर् 
न विव्यथे समरे चित्रयोधी .. 41..\\
समभ्युदीर्णांश्च तवात्मजांस्तथा 
निशाम्य वीरानभितः स्थितान्रणे . 
जिघांसुरुग्रं द्रुपदात्मजो युवा 
प्रमोहनास्त्रं युयुजे महारथः . 
क्रुद्धो भृशं तव पुत्रेषु राजन् 
दैत्येषु यद्वत्समरे महेन्द्रः .. 42..\\
ततो व्यमुह्यन्त रणे नृवीराः 
प्रमोहनास्त्राहतबुद्धिसत्त्वाः . 
प्रदुद्रुवुः कुरवश् चैव सर्वे 
सवाजिनागाः सरथाः समन्तात् . 
परीतकालानिव नष्टसञ्ज्ञान् 
मोहोपेतांस्तव पुत्रान्निशम्य .. 43..\\
एतस्मिन्नेव काले तु द्रोणः शस्त्रभृतां वरः . 
द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः .. 44..\\
सोऽतिविद्धस्तदा राजन्रणे द्रोणेन पार्थिवः . 
अपायाद्द्रुपदो राजन्पूर्ववैरमनुस्मरन् .. 45..\\
जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान् . 
तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः .. 46..\\
अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः . 
प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव .. 47..\\
ततो द्रोणो राजगृद्धी त्वरितोऽभिययौ रणात् . 
तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान् . 
धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे .. 48..\\
मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः . 
ततः प्रज्ञास्त्रमादाय मोहनास्त्रं व्यशातयत् .. 49..\\
अथ प्रत्यागतप्राणास्तव पुत्रा महारथाः . 
पुनर्युद्धाय समरे प्रययुर्भीमपार्षतौ .. 50..\\
ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान् . 
गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि .. 51..\\
सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः . 
प्रवृत्तिमधिगच्छन्तु न हि शुध्यति मे मनः .. 52..\\
त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः . 
बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः . 
मध्यन्दिनगते सूर्ये प्रययुः सर्व एव हि .. 53..\\
केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान् . 
अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः .. 54..\\
ते कृत्वा समरे व्यूहं सूचीमुखमरिन्दमाः . 
बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे .. 55..\\
तान्प्रयातान्महेष्वासानभिमन्युपुरोगमान् . 
भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता .. 56..\\
न सन्धारयितुं शक्ता तव सेना जनाधिप . 
मदमूर्छान्वितात्मानं प्रमदेवाध्वनि स्थिता .. 57..\\
तेऽभियाता महेष्वासाः सुवर्णविकृतध्वजाः . 
परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्नवृकोदरौ .. 58..\\
तौ च दृष्ट्वा महेष्वासानभिमन्युपुरोगमान् . 
बभूवतुर्मुदा युक्तौ निघ्नन्तौ तव वाहिनीम् .. 59..\\
दृष्ट्वा च सहसायान्तं पाञ्चाल्यो गुरुमात्मनः . 
नाशंसत वधं वीरः पुत्राणां तव पार्षतः .. 60..\\
ततो रथं समारोप्य केकयस्य वृकोदरम् . 
अभ्यधावत्सुसङ्क्रुद्धो द्रोणमिष्वस्त्रपारगम् .. 61..\\
तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान् . 
क्रुद्धश्चिच्छेद भल्लेन धनुः शत्रुनिषूदनः .. 62..\\
अन्यांश्च शतशो बाणान्प्रेषयामास पार्षते . 
दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन् .. 63..\\
अथान्यद्धनुरादाय पार्षतः परवीरहा . 
द्रोणं विव्याध सप्तत्या रुक्मपुङ्खैः शिलाशितैः .. 64..\\
तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनः . 
हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः .. 65..\\
वैवस्वतक्षयं घोरं प्रेषयामास वीर्यवान् . 
सारथिं चास्य भल्लेन प्रेषयामास मृत्यवे .. 66..\\
हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः . 
आरुरोह महाबाहुरभिमन्योर्महारथम् .. 67..\\
ततः सरथनागाश्वा समकम्पत वाहिनी . 
पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः .. 68..\\
तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा . 
नाशक्नुवन्वारयितुं समस्तास्ते महारथाः .. 69..\\
वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः . 
व्यभ्रमत्तत्र तत्रैव क्षोभ्यमाण इवार्णवः .. 70..\\
तथा दृष्ट्वा च तत्सैन्यं जहृषे च बलं तव . 
दृष्ट्वाचार्यं च सङ्क्रुद्धं दहन्तं रिपुवाहिनीम् . 
चुक्रुशुः सर्वतो योधाः साधु साध्विति भारत .. 71..\\
\medskip\hrule\medskip\centerline{\Largedvng 74}
 s

ततो दुर्योधनो राजा मोहात्प्रत्यागतस्तदा . 
शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम् .. 1..\\
एकीभूताः पुनश्चैव तव पुत्रा महारथाः . 
समेत्य समरे भीमं योधयामासुरुद्यताः .. 2..\\
भीमसेनोऽपि समरे सम्प्राप्य स्वरथं पुनः . 
समारुह्य महाबाहुर्ययौ येन तवात्मजः .. 3..\\
प्रगृह्य च महावेगं परासु करणं दृढम् . 
चित्रं शरासनं सङ्ख्ये शरैर्विव्याध ते सुतान् .. 4..\\
ततो दुर्योधनो राजा भीमसेनं महाबलम् . 
नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत् .. 5..\\
सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना . 
क्रोधसंरक्तनयनो वेगेनोत्क्षिप्य कार्मुकम् .. 6..\\
दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् . 
स तथाभिहतो राजा नाचलद्गिरिराड् इव .. 7..\\
तौ दृष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् . 
दुर्योधनानुजाः सर्वे शूराः सन्त्यक्तजीविताः .. 8..\\
संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः . 
निश्चयं मनसा कृत्वा निग्रहीतुं प्रचक्रमुः .. 9..\\
तानापतत एवाजौ भीमसेनो महाबलः . 
प्रत्युद्ययौ महाराज गजः प्रतिगजानिव .. 10..\\
भृशं क्रुद्धश्च तेजस्वी नाराचेन समर्पयत् . 
चित्रसेनं महाराज तव पुत्रं महायशाः .. 11..\\
तथेतरांस्तव सुतांस्ताडयामास भारत . 
शरैर्बहुविधैः सङ्ख्ये रुक्मपुङ्खैः सुवेगितैः .. 12..\\
ततः संस्थाप्य समरे स्वान्यनीकानि सर्वशः . 
अभिमन्युप्रभृतयस्ते द्वादश महारथाः .. 13..\\
प्रेषिता धर्मराजेन भीमसेनपदानुगाः . 
प्रत्युद्ययुर्महाराज तव पुत्रान्महाबलान् .. 14..\\
दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः . 
सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिया वृतान् .. 15..\\
महाहवे दीप्यमानान्सुवर्णकवचोज्ज्वलान् . 
तत्यजुः समरे भीमं तव पुत्रा महाबलाः .. 16..\\
तान्नामृष्यत कौन्तेयो जीवमाना गता इति . 
अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत् .. 17..\\
अथाभिमन्युं समरे भीमसेनेन सङ्गतम् . 
पार्षतेन च सम्प्रेक्ष्य तव सैन्ये महारथाः .. 18..\\
दुर्योधनप्रभृतयः प्रगृहीतशरासनाः . 
भृशमश्वैः प्रजवितैः प्रययुर्यत्र ते रथाः .. 19..\\
अपराह्णे ततो राजन्प्रावर्तत महान्रणः . 
तावकानां च बलिनां परेषां चैव भारत .. 20..\\
अभिमन्युर्विकर्णस्य हयान्हत्वा महाजवान् . 
अथैनं पञ्चविंशत्या क्षुद्रकाणां समाचिनोत् .. 21..\\
हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः . 
आरुरोह रथं राजंश्चित्रसेनस्य भास्वरम् .. 22..\\
स्थितावेकरथे तौ तु भ्रातरौ कुरुवर्धनौ . 
आर्जुनिः शरजालेन छादयामास भारत .. 23..\\
दुर्जयोऽथ विकर्णश्च कार्ष्णिं पञ्चभिरायसैः . 
विव्याधाते न चाकम्पत्कार्ष्णिर्मेरुरिवाचलः .. 24..\\
दुःशासनस्तु समरे केकयान्पञ्च मारिष . 
योधयामास राजेन्द्र तदद्भुतमिवाभवत् .. 25..\\
द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन् . 
एकैकस्त्रिभिरानर्छत्पुत्रं तव विशां पते .. 26..\\
पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान्रणे . 
सायकैर्निशितै राजन्नाजघान पृथक्पृथक् .. 27..\\
तैश्चापि विद्धः शुशुभे रुधिरेण समुक्षितः . 
गिरिप्रस्रवणैर्यद्वद्गिरिर्धातुमिमिश्रितैः .. 28..\\
भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम् . 
कालयामास बलवान्पालः पशुगणानिव .. 29..\\
ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशां पते . 
दक्षिणेन वरूथिन्याः पार्थस्यारीन्विनिघ्नतः .. 30..\\
उत्तस्थुः समरे तत्र कबन्धानि समन्ततः . 
कुरूणां चापि सैन्येषु पाण्डवानां च भारत .. 31..\\
शोणितोदं रथावर्तं गजद्वीपं हयोर्मिणम् . 
रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम् .. 32..\\
छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः . 
पतितास्तत्र दृश्यन्ते शतशोऽथ सहस्रशः .. 33..\\
निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः . 
भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा .. 34..\\
तत्राद्भुतमपश्याम तव तेषां च भारत . 
न तत्रासीत्पुमान्कश्चिद्यो योद्धुं नाभिकाङ्क्षति .. 35..\\
एवं युयुधिरे वीराः प्रार्थयाना महद्यशः . 
तावकाः पाण्डवैः सार्धं काङ्क्षमाणा जयं युधि .. 36..\\
\medskip\hrule\medskip\centerline{\Largedvng 75}
 s

ततो दुर्योधनो राजा लोहितायति भास्करे . 
सङ्ग्रामरभसो भीमं हन्तुकामोऽभ्यधावत .. 1..\\
तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम् . 
भीमसेनः सुसङ्क्रुद्ध इदं वचनमब्रवीत् .. 2..\\
अयं स कालः सम्प्राप्तो वर्षपूगाभिकाङ्क्षितः . 
अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् .. 3..\\
अद्य कुन्त्याः परिक्लेषं वनवासं च कृत्स्नशः . 
द्रौपद्याश्च परिक्लेशं प्रणोत्स्यामि हते त्वयि .. 4..\\
यत्त्वं दुरोदरो भूत्वा पाण्डवानवमन्यसे . 
तस्य पापस्य गान्धारे पश्य व्यसनमागतम् .. 5..\\
कर्णस्य मतमाज्ञाय सौबलस्य च यत्पुरा . 
अचिन्त्यपाण्डवान्कामाद्यथेष्टं कृतवानसि .. 6..\\
याचमानं च यन्मोहाद्दाशार्हमवमन्यसे . 
उलूकस्य समादेशं यद्ददासि च हृष्टवत् .. 7..\\
अद्य त्वा निहनिष्यामि सानुबन्धं स बान्धवम् . 
समीकरिष्ये तत्पापं यत्पुरा कृतवानसि .. 8..\\
एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत् . 
समादाय शरान्घोरान्महाशनि समप्रभान् .. 9..\\
षड्विंशत्तरसा क्रुद्धो मुमोचाशु सुयोधने . 
ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान् .. 10..\\
ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे . 
चतुर्भिरश्वाञ्जवनाननयद्यमसादनम् .. 11..\\
द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः . 
छत्रं चिच्छेद समरे राज्ञस्तस्य रथोत्तमात् .. 12..\\
त्रिभिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम् . 
छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः .. 13..\\
रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितः . 
पपात सहसा भूमिं विद्युज्जलधरादिव .. 14..\\
ज्वलन्तं सूर्यसङ्काशं नागं मणिमयं शुभम् . 
ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः .. 15..\\
अथैनं दशभिर्बाणैस्तोत्त्रैरिव महागजम् . 
आजघान रणे भीमः स्मयन्निव महारथः .. 16..\\
ततस्तु राजा सिन्धूनां रथश्रेष्ठो जयद्रथः . 
दुर्योधनस्य जग्राह पार्ष्णिसत्पुरुषोचिताम् .. 17..\\
कृपश्च रथिनां श्रेष्ठ कौरव्यममितौजसम् . 
आरोपयद्रथं राजन्दुर्योधनममर्षणम् .. 18..\\
स गाढविद्धो व्यथितो भीमसेनेन संयुगे . 
निषसाद रथोपस्थे राजा दुर्योधनस्तदा .. 19..\\
परिवार्य ततो भीमं हन्तुकामो जयद्रथः . 
रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः .. 20..\\
धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान् . 
केकया द्रौपदेयाश्च तव पुत्रानयोधयन् .. 21..\\
चित्रसेनः सुचित्रश्च चित्राश्वश्चित्रदर्शनः . 
चारु चित्रः सुचारुश्च तथा नन्दोपनन्दकौ .. 22..\\
अष्टावेते महेष्वासाः सुकुमारा यशस्विनः . 
अभिमन्युरथं राजन्समन्तात्पर्यवारयन् .. 23..\\
आजघान ततस्तूर्णमभिमन्युर्महामनाः . 
एकैकं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः . 
वज्रमृत्युप्रतीकाशैर्विचित्रायुध निःसृतैः .. 24..\\
अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम् . 
ववर्षुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः .. 25..\\
स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः . 
अभिमन्युर्महाराज तावकान्समकम्पयत् . 
यथा देवासुरे युद्धे वज्रपाणिर्महासुरान् .. 26..\\
विकर्णस्य ततो भल्लान्प्रेषयामास भारत . 
चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् . 
ध्वजं सूतं हयांश्चास्य छित्त्वा नृत्यन्निवाहवे .. 27..\\
पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान् . 
प्रेषयामास सौभद्रो विकर्णाय महाबलः .. 28..\\
ते विकर्णं समासाद्य कङ्कबर्हिण वाससः . 
भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः .. 29..\\
ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले . 
विकर्ण रुधिरक्लिन्ना वमन्त इव शोणितम् .. 30..\\
विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः . 
अभ्यद्रवन्त समरे सौभद्रप्रमुखान्रथान् .. 31..\\
अभियात्वा तथैवाशु रथस्थान्सूर्यवर्चसः . 
अविध्यन्समरेऽन्योन्यं संरब्धा युद्धदुर्मदाः .. 32..\\
दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः . 
ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तभिः .. 33..\\
अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः . 
जघान षड्भिरासाद्य सारथिं चाभ्यपातयत् .. 34..\\
स हताश्वे रथे तिष्ठञ्श्रुतकर्मा महारथ . 
शक्तिं चिक्षेप सङ्क्रुद्धो महोल्कां ज्वलिताम् इव .. 35..\\
सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः . 
विदार्य प्राविशद्भूमिं दीप्यमाना सुतेजना .. 36..\\
तं दृष्ट्वा विरथं तत्र सुत सोमो महाबलः . 
पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम् .. 37..\\
श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव . 
अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम् .. 38..\\
तस्य विक्षिपतश्चापं श्रुतकीर्तिर्महात्मनः . 
चिच्छेद समरे राजञ्जयत्सेनः सुतस्तव . 
क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत .. 39..\\
तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहोदरम् . 
अभ्यपद्यत तेजस्वी सिंहवद्विनदन्मुहुः .. 40..\\
शतानीकस्तु समरे दृढं विस्फार्य कार्मुकम् . 
विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः .. 41..\\
अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना . 
शतानीको जयत्सेनं विव्याध हृदये भृशम् .. 42..\\
तथा तस्मिन्वर्तमाने दुष्कर्णो भ्रातुरन्तिके . 
चिच्छेद समरे चापं नाकुलेः क्रोधमूर्छितः .. 43..\\
अथान्यद्धनुरादाय भारसाधनमुत्तमम् . 
समादत्त शितान्बाणाञ्शतानीको महाबलः .. 44..\\
तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः . 
मुमोच निशितान्बाणाञ्ज्वलितान्पन्नगानिव .. 45..\\
ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष . 
चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः .. 46..\\
अश्वान्मनोजवांश्चास्य कल्माषान्वीतकल्मषः . 
जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः .. 47..\\
अथापरेण भल्लेन सुमुक्तेन निपातिना . 
दुष्कर्णं समरे क्रुद्धो विव्याध हृदये भृशम् .. 48..\\
दुष्कर्णं निहतं दृष्ट्वा पञ्च राजन्महारथाः . 
जिघांसन्तः शतानीकं सर्वतः पर्यवारयन् .. 49..\\
छाद्यमानं शरव्रातैः शतानीकं यशस्विनम् . 
अभ्यधावन्त संरब्धाः केकयाः पञ्च सोदराः .. 50..\\
तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः . 
प्रत्युद्ययुर्महाराज गजा इव महागजान् .. 51..\\
दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा . 
शत्रुञ्जयः शत्रुसहः सर्वे क्रुद्धा यशस्विनः . 
प्रत्युद्याता महाराज केकयान्भ्रातरः समम् .. 52..\\
रथैर्नगरसङ्काशैर्हयैर्युक्तैर्मनोजवैः . 
नानावर्णविचित्राभिः पताकाभिरलङ्कृतैः .. 53..\\
वच चापधरा वीरा विचित्रकवच ध्वजाः . 
विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम् .. 54..\\
तेषां सुतुमुलं युद्धव्यतिषक्त रह द्विपम् . 
अवर्तत महारौद्रं निघ्नताम् इतरेतरम् . 
अन्योन्यागः कृतां राजन्यम राष्ट्रविवर्धनम् .. 55..\\
मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम् . 
रथिनः सादिनश्चैव व्यकीर्यन्त सहस्रशः .. 56..\\
ततः शान्तनवः क्रुद्धः शरैः संनतपर्वभिः . 
नाशयामास सेनां वै भीष्मस्तेषां महात्मनाम् . 
पाञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम् .. 57..\\
एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनाम् . 
कृत्वावहारं सैन्यानां ययौ स्वशिबिरं नृप .. 58..\\
धर्मराजोऽपि सम्प्रेक्ष्य धृष्टद्युम्न वृकोदरौ . 
मूर्ध्नि चैतावुपाघ्राय संहृष्टः शिबिरं ययौ .. 59..\\
\medskip\hrule\medskip\centerline{\Largedvng 76}
 s

अथ शूरा महाराज परस्परकृतागसः . 
जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः .. 1..\\
विश्रम्य च यथान्यायं पूजयित्वा परस्परम् . 
संनधाः समदृश्यन्त भूयो युद्धचिकीर्षया .. 2..\\
ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः . 
विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् .. 3..\\
सैन्यानि रौद्राणि भयानकानि 
व्यूढानि सम्यग्बहुल ध्वजानि . 
विदार्य हत्वा च निपीड्य शूरास् 
ते पाण्डवानां त्वरिता रथौघाः .. 4..\\
संमोह्य सर्वान्युधि कीर्तिमन्तो 
व्यूहं च तं मकरं वज्रकल्पम् . 
प्रविश्य भीमेन निबर्हितोऽस्मि 
घोरैः शरैर्मृत्युदण्डप्रकाशैः .. 5..\\
क्रुद्धं तमुद्वीक्ष्य भयेन राजन् 
संमूर्छितो नालभं शान्तिमद्य . 
इच्छे प्रसादात्तव सत्यसङ्घ 
प्राप्तुं जयं पाण्डवेयांश् च हन्तुम् .. 6..\\
तेनैवमुक्तः प्रहसन्महात्मा 
दुर्योधनं जातमन्युं विदित्वा . 
तं प्रत्युवाचाविमना मनस्वी 
गङ्गासुतः शस्त्रभृतां वरिष्ठः .. 7..\\
परेण यत्नेन विगाह्य सेनां 
सर्वात्मनाहं तव राजपुत्र . 
इच्छामि दातुं विजयं सुखं च 
न चात्मानं छादयेऽहं त्वदर्थे .. 8..\\
एते तु रौद्रा बहवो महारथा 
यशस्विनः शूरतमाः कृतास्त्राः . 
ये पाण्डवानां समरे सहाया 
जितक्लमाः क्रोधविषं वमन्ति .. 9..\\
ते नेह शक्याः सहसा विजेतुं 
वीर्योन्नद्धाः कृतवैरास्त्वया च . 
अहं ह्येतान्प्रतियोत्स्यामि राजन् 
सर्वात्मना जीवितं त्यज्य वीर .. 10..\\
रणे तवार्थाय महानुभाव 
न जीवितं रक्ष्यतमं ममाद्य . 
सर्वांस्तवार्थाय स देव दैत्याँल् 
लोकान्दहेयं किमु शत्रूंस्तवेह .. 11..\\
तत्पाण्डवान्योधयिष्यामि राजन् 
प्रियं च ते सर्वमहं करिष्ये . 
श्रुत्वैव चैतत्परमप्रतीतो 
दुर्योधनः प्रीतिमना बभूव .. 12..\\
सर्वाणि सैन्यानि ततः प्रहृष्टो 
निर्गच्छतेत्याह नृपांश्च सर्वान् . 
तदाज्ञया तानि विनिर्ययुर्द्रुतं 
रथाश्वपादातगजायुतानि .. 13..\\
प्रहर्षयुक्तानि तु तानि राजन् 
महान्ति नानाविध शस्त्रवन्ति . 
स्थितानि नागाश्वपदातिमन्ति 
विरेजुराजौ तव राजन्बलानि .. 14..\\
वृन्दैः स्थिताश्चापि सुसम्प्रयुक्ताश् 
चकाशिरे दन्ति गणाः समन्तात् . 
शस्त्रास्त्रविद्भिर्नरदेव योधैर् 
अधिष्ठिताः सैन्यगणास्त्वदीयाः .. 15..\\
रथैश्च पादातगजाश्वसङ्घैः 
प्रयाद्भिराजौ विधिवत्प्रणुन्नैः . 
समुद्धतं वै तरुणार्कवर्णं 
रजो बभौ छादयत्सूर्यरश्मीन् .. 16..\\
रेजुः पताका रथदन्त संस्था 
वातेरिता भ्राम्यमाणाः समन्तात् . 
नाना रङ्गाः समरे तत्र राजन् 
मेघैर्युक्ता विद्युतः खे यथैव .. 17..\\
धनूंषि विस्फारयतां नृपाणां 
बभूव शब्दस्तुमुलोऽतिघोरः . 
विमथ्यतो देवमहासुरौघैर् 
यथार्णवस्यादि युगे तदानीम् .. 18..\\
तदुग्रनादं बहुरूपवर्णं 
तवात्मजानां समुदीर्णमेव . 
बभूव सैन्यं रिपुसैन्यहन्तृ 
युगान्तमेघौघनिभं तदानीम् .. 19..\\
\medskip\hrule\medskip\centerline{\Largedvng 77}
 s

अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम् . 
अब्रवीद्भरतश्रेष्ठः सम्प्रहर्षकरं वचः .. 1..\\
अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः . 
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ सैन्धवः .. 2..\\
विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः . 
त्रिगर्तराजश्च बली मागधश्च सुदुर्जयः .. 3..\\
बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः . 
रथाश्च बहुसाहस्राः शोभमाना महाध्वजाः .. 4..\\
देवजाश्च हया राजन्स्वारूढा हयसादिभिः . 
गजेन्द्राश्च महोद्वृत्ताः प्रभिन्नकरटा मुखाः .. 5..\\
पदाताश्च तथा शूरा नानाप्रहरणायुधाः . 
नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः .. 6..\\
एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः . 
देवानपि रणे जेतुं समर्था इति मे मतिः .. 7..\\
अवश्यं तु मया राजंस्तव वाच्यं हितं सदा . 
अशक्याः पाण्डवा जेतुं देवैरपि स वासवैः . 
वासुदेवसहायाश्च महेन्द्रसमविक्रमाः .. 8..\\
सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव . 
पाण्डवान्वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः .. 9..\\
एवमुक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम् . 
ओषधीं वीर्यसम्पन्नां विशल्यश्चाभवत्तदा .. 10..\\
ततः प्रभाते विमले स्वेनानीकेन वीर्यवान् . 
अव्यूहत स्वयं व्यूहं भीष्मो व्यूह विशारदः .. 11..\\
मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम् . 
सम्पूर्णं योधमुख्यैश्च तथा दन्ति पदातिभिः .. 12..\\
रथैरनेकसाहस्रैः समन्तात्परिवारितम् . 
अश्वबृन्दैर्महद्भिश्च ऋष्टितोमरधारिभिः .. 13..\\
नागे नागे रथा सप्त सप्त चाश्वा रथे रथे . 
अन्वश्वं दश धानुष्का धानुष्के सप्त चर्मिणः .. 14..\\
एवं व्यूहं महाराज तव सैन्यं महारथैः . 
स्थितं रणाय महते भीष्मेण युधि पालितम् .. 15..\\
दशाश्वानां सहस्राणि दन्तिनां च तथैव च . 
रथानामयुतं चापि पुत्राश्च तव दंशिताः . 
चित्रसेनादयः शूरा अभ्यरक्षन्पितामहम् .. 16..\\
रक्ष्यमाणश्च तैः शूरैर्गोप्यमानाश् च तेन ते . 
संनद्धाः समदृश्यन्त राजानश्च महाबलाः .. 17..\\
दुर्योधनस्तु समरे दंशितो रथमास्थितः . 
व्यभ्राजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे .. 18..\\
ततः शब्दो महानासीत्पुत्राणां तव भारत . 
रथगोषश्च तुमुलो वादित्राणां च निस्वनः .. 19..\\
भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो युधि . 
मण्डलः सुमहाव्यूहो दुर्भेद्योऽमित्रघातिनम् . 
सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः .. 20..\\
मण्डलं तु समालोक्य व्यूहं परमदारुणम् . 
स्वयं युधिष्ठिरो राजा व्यूहं वज्रमथाकरोत् .. 21..\\
तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः . 
रथिनः सादिनश्चैव सिंहनादमथानदन् .. 22..\\
बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः . 
इतरेतरतः शूराः सह सैन्याः प्रहारिणः .. 23..\\
भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि शिखण्डिनम् . 
स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् .. 24..\\
नकुलः सहदेवश्च राजन्मद्रेशमीयतुः . 
विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ .. 25..\\
सर्वे नृपास्तु समरे धनञ्जयमयोधयन् . 
भीमसेनो रणे यत्तो हार्दिक्यं समवारयत् .. 26..\\
चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभो . 
आर्जुनिः समरे राजंस्तव पुत्रानयोधयत् .. 27..\\
प्राग्ज्योतिषं महेष्वासं हैडिम्बो राक्षसोत्तमः . 
अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् .. 28..\\
अलम्बुसस्ततो राजन्सात्यकिं युद्धदुर्मदम् . 
स सैन्यं समरे क्रुद्धो राक्षसः समभिद्रवत् .. 29..\\
भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत् . 
श्रुतायुषं तु राजानं धर्मपुत्रो युधिष्ठिरः .. 30..\\
चेकितानस्तु समरे कृपमेवान्य्वयोधयत् . 
शेषाः प्रतिययुर्यत्ता भीममेव महारथम् .. 31..\\
ततो राजसहस्राणि परिवव्रुर्धनञ्जयम् . 
शक्तितोमरनाराचगदापरिघपाणयः .. 32..\\
अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत् . 
पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे . 
व्यूढानि व्यूह विदुषा गाङ्गेयेन महात्मना .. 33..\\
युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान् . 
त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव .. 34..\\
अद्यैतान्पातयिष्यामि पश्यतस्ते जनार्दन . 
य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे .. 35..\\
एवमुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृज्य च . 
ववर्ष शरवर्षाणि नराधिप गणान्प्रति .. 36..\\
तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन् . 
तडागमिव धाराभिर्यथा प्रावृषि तोयदा .. 37..\\
हाहाकारो महानासीत्तव सैन्यविशां पते . 
छाद्यमानौ भृशं कृष्णौ शरैर्दृष्ट्वा महारणे .. 38..\\
देवा देवर्षयश्चैव गन्धर्वाश्च महोरगाः . 
विस्मयं परमं जग्मुर्दृट्वा कृष्णौ तथागतौ .. 39..\\
ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदीरयत् . 
तत्राद्भुतमपश्याम विजयस्य पराक्रमम् .. 40..\\
शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत् . 
न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशां पते .. 41..\\
तेषां राजसहस्राणां हयानां दन्तिनां तथा . 
द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष .. 42..\\
ते हन्यमानाः पार्थेन भीष्मं शान्तनवं ययुः . 
अगाधे मज्जमानानां भीष्मस्त्राताभवत्तदा .. 43..\\
आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम् . 
सञ्चुक्षुभे महाराज वातैरिव महार्णवः .. 44..\\
\medskip\hrule\medskip\centerline{\Largedvng 78}
 सञ्जय उवाच

तथा प्रवृत्ते सङ्ग्रामे निवृत्ते च सुशर्मणि . 
प्रभग्नेषु च वीरेषु पाण्डवेन महात्मना .. 1..\\
क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव . 
प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति .. 2..\\
दृष्ट्वा दुर्योधनो राजन्रणे पार्थस्य विक्रमम् . 
त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान् .. 3..\\
तेषां च प्रमुखे शूरं सुशर्माणं महाबलम् . 
मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्वचः .. 4..\\
एष भीष्मः शान्तनवो योद्धुकामो धनञ्जयम् . 
सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः .. 5..\\
तं प्रयान्तं परानीकं सर्वसैन्येन भारतम् . 
संयत्ताः समरे सर्वे पालयध्वं पितामहम् .. 6..\\
बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः . 
नरेन्द्राणां महाराज समाजग्मुः पितामहम् .. 7..\\
ततः प्रयातः सहसा भीष्मः शान्तनवोऽर्जुनम् . 
रणे भारतमायान्तमाससाद महाबलम् .. 8..\\
महाश्वेताश्वयुक्तेन भीम वानरकेतुना . 
महता मेघनादेन रथेनाति विराजत .. 9..\\
समरे सर्वसैन्यानामुपयातं धनञ्जयम् . 
अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम् .. 10..\\
अभीशु हस्तं कृष्णं च दृष्ट्वादित्यमिवापरम् . 
मध्यन्दिन गतं सङ्ख्ये न शेकुः प्रतिवीक्षितुम् .. 11..\\
तथा शान्तनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् . 
न शेकुः पाण्डवा द्रष्टुं श्वेतग्रहमिवोदितम् .. 12..\\
स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः . 
भ्रातृभिस्तव पुत्रैश्च तथान्यैश्च महारथैः .. 13..\\
भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा . 
ध्वजं चास्य शरेणाजौ धनुश् चैकेन चिच्छिदे .. 14..\\
तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः . 
अन्यदादत्त वेगेन धनुर्भारसहं दृढम् . 
शरांश्चाशीविषाकाराञ्ज्वलितान्पन्नगानिव .. 15..\\
द्रोणं त्रिभिः प्रविव्याध चतुर्भिश्चास्य वाजिनः . 
ध्वजमेकेन विव्याध सारथिं चास्य पञ्चभिः . 
धनुरेकेषुणाविध्यत्तत्राक्रुध्यद्द्विजर्षभः .. 16..\\
तस्य द्रोणोऽवधीदश्वाञ्शरैः संनतपर्वभिः . 
अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा .. 17..\\
स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः . 
आरुरोह रथं तूर्णं शङ्खस्य रथिनां वरः .. 18..\\
ततस्तु तौ पिता पुत्रौ भारद्वाजं रथे स्थितौ . 
महता शरवर्षेण वारयामासतुर्बलात् .. 19..\\
भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम् . 
चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वर .. 20..\\
स तस्य हृदयं भित्त्वा पीत्वा शोणितमाहवे . 
जगाम धरणिं बाणो लोहितार्द्रीकृतच्छविः .. 21..\\
स पपात रथात्तूर्णं भारद्वाजशराहतः . 
धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः .. 22..\\
हतं स्वमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात् . 
उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् .. 23..\\
भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम् . 
दारयामास समरे शतशोऽथ सहस्रशः .. 24..\\
शिखण्ड्यपि महाराज द्रौणिमासाद्य संयुगे . 
आजघान भ्रुवोर्मध्ये नाराचैस्त्रिभिराशुगैः .. 25..\\
स बभौ नरशार्दूलो ललाटे संस्थितैस्त्रिभिः . 
शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः .. 26..\\
अश्वत्थामा ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः . 
सूतं ध्वजमथो राजंस्तुरगानायुधं तथा . 
शरैर्बहुभिरुद्दिश्य पातयामास संयुगे .. 27..\\
स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः . 
खड्गमादाय निशितं विमलं च शरावरम् . 
श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः .. 28..\\
स खड्गस्य महाराज चरतस्तस्य संयुगे . 
नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत् .. 29..\\
ततः शरसहस्राणि बहूनि भरतर्षभ . 
प्रेषयामास समरे द्रौणिः परमकोपनः .. 30..\\
तामापतन्तीं समरे शरवृष्टिं सुदारुणाम् . 
असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः .. 31..\\
ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम् . 
चर्माच्छिनदसिं चास्य खण्डयामास संयुगे . 
शितैः सुबहुशो राजंस्तं च विव्याध पत्रिभिः .. 32..\\
शिखण्डी तु ततः खड्गं खण्डितं तेन सायकैः . 
आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् .. 33..\\
तमापतन्तं सहसा कालानलसमप्रभम् . 
चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् . 
शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः .. 34..\\
शिखण्डी तु भृशं राजंस्ताड्यमानः शितैः शरैः . 
आरुरोह रथं तूर्णं माधवस्य महात्मनः .. 35..\\
सात्यकिस्तु ततः क्रुद्धो राक्षसं क्रूरमाहवे . 
अलम्बुसं शरैर्घोरैर्विव्याध बलिनां बली .. 36..\\
राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत . 
अर्धचन्द्रेण समरे तं च विव्याध सायकैः . 
मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत् .. 37..\\
तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम् . 
नासम्भ्रमद्यत्समरे वध्यमानः शितैः शरैः .. 38..\\
ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत . 
विजयाद्यदनुप्राप्तं माधवेन यशस्विना .. 39..\\
तदस्त्रं भस्मसात्कृत्वा मायां तां राक्षसीं तदा . 
अलम्बुसं शरैर्घोरैरभ्याकिरत सर्वशः . 
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः .. 40..\\
तत्तथा पीडितं तेन माधवेन महात्मना . 
प्रदुद्राव भयाद्रक्षो हित्वा सात्यकिमाहवे .. 41..\\
तमजेयं राक्षसेन्द्रं सङ्ख्ये मघवता अपि . 
शैनेयः प्राणदज्जित्वा योधानां तव पश्यताम् .. 42..\\
न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः . 
निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः .. 43..\\
एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली . 
धृष्टद्युम्नो महाराज तव पुत्रं जनेश्वरम् . 
छादयामास समरे शरैः संनतपर्वभिः .. 44..\\
सञ्चाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत . 
विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वरः .. 45..\\
धृष्टद्युम्नं च समरे तूर्णं विव्याध सायकैः . 
षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् .. 46..\\
तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष . 
हयांश्च चतुरः शीघ्रं निजघान महारथः . 
शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः .. 47..\\
स हताश्वान्महाबाहुरवप्लुत्य रथाद्बली . 
पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति .. 48..\\
शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः . 
राजानं सर्वलोकस्य रथमारोपयत्स्वकम् .. 49..\\
ततो नृपं पराजित्य पार्षतः परवीरहा . 
न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरम् .. 50..\\
कृतवर्मा रणे भीमं शरैरार्च्छन्महारथम् . 
प्रच्छादयामास च तं महामेघो रविं यथा .. 51..\\
ततः प्रहस्य समरे भीमसेनः परन्तपः . 
प्रेषयामास सङ्क्रुद्धः सायकान्कृतवर्मणे .. 52..\\
तैरर्द्यमानोऽतिरथः सात्वतः शस्त्रकोविदः . 
नाकम्पत महाराज भीमं चार्छच्छितैः शरैः .. 53..\\
तस्याश्वांश्चतुरो हत्वा भीमसेनो महाबलः . 
सारथिं पातयामास ध्वजं च सुपरिष्कृतम् .. 54..\\
शरैर्बहुविधैश्चैनमाचिनोत्परवीहरा . 
शकलीकृतसर्वाङ्गः श्वाविद्वत्समदृश्यत .. 55..\\
हताश्वात्तु रथात्तूर्णं वृषकस्य रथं ययौ . 
स्यालस्य ते महाराज तव पुत्रस्य पश्यतः .. 56..\\
भीमसेनोऽपि सङ्क्रुद्धस्तव सैन्यमुपाद्रवत् . 
निजघान च सङ्क्रुद्धो दण्डपाणिरिवान्तकः .. 57..\\
\medskip\hrule\medskip\centerline{\Largedvng 79}
 ध्र्

बहूनीह विचित्राणि द्वैरथानि स्म सञ्जय . 
पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः .. 1..\\
न चैव मामकं कं चिद्धृष्टं शंससि सञ्जय . 
नित्यं पाण्डुसुतान्हृष्टानभग्नांश्चैव शंससि .. 2..\\
जीयमानान्विमनसो मामकान्विगतौजसः . 
वदसे संयुगे सूत दिष्टमेतदसंशयम् .. 3..\\

 s

यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः . 
दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ .. 4..\\
गङ्गायाः सुरनद्या वै स्वादु भूतं यथोदकम् . 
महोदधि गुणाभ्यासाल्लवणत्वं निगच्छति .. 5..\\
तथा तत्पौरुषं राजंस्तावकानां महात्मनाम् . 
प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे .. 6..\\
घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम् . 
न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि .. 7..\\
तवापराधात्सुमहान्सपुत्रस्य विशां पते . 
पृथिव्याः प्रक्षयो घोरो यम राष्ट्रविवर्धनः .. 8..\\
आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप . 
न हि रक्षन्ति राजानः सर्वार्थान्नापि जीवितम् .. 9..\\
युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः . 
चमूं विगाह्य युध्यन्ते नित्यं स्वर्गपरायणाः .. 10..\\
पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः . 
तन्ममैकमना भूत्वा शृणु देवासुरोपमम् .. 11..\\
आवन्त्यौ तु महेष्वासौ महात्मानौ महाबलौ . 
इरावन्तमभिप्रेक्ष्य समेयातां रणोत्कटौ . 
तेषां प्रववृते युद्धं तुमुलं लोमहर्षणम् .. 12..\\
इरावांस्तु सुसङ्क्रुद्धो भ्रातरौ देवरूपिणौ . 
विव्याध निशितैस्तूर्णं शरैः संनतपर्वभिः . 
तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ .. 13..\\
युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत . 
यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम् .. 14..\\
इरावांस्तु ततो राजन्ननुविन्दस्य सायकैः . 
चतुर्भिश्चतुरो वाहाननयद्यमसादनम् .. 15..\\
भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष . 
चिच्छेद समरे राजंस्तदद्भुतमिवाभवत् .. 16..\\
त्यक्त्वानुविन्दोऽथ रथं विन्दस्य रथमास्थितः . 
धनुर्गृहीत्वा नवमं भारसाधनमुत्तमम् .. 17..\\
तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ . 
शरान्मुमुचतुस्तूर्णमिरावति महात्मनि .. 18..\\
ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः . 
दिवाकरपथं प्राप्य छादयामासुरम्बरम् .. 19..\\
इरावांस्तु ततः क्रुद्धो भ्रातरौ तौ महारथौ . 
ववर्ष शरवर्षेण सारथिं चाप्यपातयत् .. 20..\\
तस्मिन्निपतिते भूमौ गतसत्त्वेऽथ सारथौ . 
रथः प्रदुद्राव दिशः समुद्भ्रान्त हयस्ततः .. 21..\\
तौ स जित्वा महाराज नागराजसुता सुतः . 
पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम् .. 22..\\
सा वध्यमाना समरे धार्तराष्ट्री महाचमूः . 
वेगान्बहुविधांश्चक्रे विषं पीत्वेव मानवः .. 23..\\
हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत् . 
रथेनादित्यवर्णेन स ध्वजेन महाबलः .. 24..\\
ततः प्राग्ज्योतिषो राजा नागराजं समास्थितः . 
यथा वज्रधरः पूर्वं सङ्ग्रमे तारकामये .. 25..\\
ततर्देवाः स गन्धर्वा ऋषयश्च समागताः . 
विशेषं न स्म विविदुर्हैडिम्ब भगदत्तयोः .. 26..\\
यथा सुरपतिः शक्रस्त्रासयामास दानवान् . 
तथैव समरे राजंस्त्रासयामास पाण्डवान् .. 27..\\
तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतोदिशम् . 
त्रातारं नाभ्यविन्दन्त स्वेष्वनीकेषु भारत .. 28..\\
भैमसेनिं रथस्थं तु तत्रापश्याम भारत . 
शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः .. 29..\\
निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत . 
आसीन्निष्टानको घोरस्तव सैन्येषु संयुगे .. 30..\\
घटोत्कचस्ततो राजन्भगदत्तं महारणे . 
शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः .. 31..\\
निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्च्युतान् . 
भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत् .. 32..\\
स ताड्यमानो बहुभिः शरैः संनतपर्वभिः . 
न विव्यथे राक्षसेन्द्रो भिद्यमान इवाचलः .. 33..\\
तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरान्स चतुर्दश . 
प्रेषयामास समरे तांश्च चिच्छेद राक्षसः .. 34..\\
स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः . 
भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः .. 35..\\
ततः प्राग्ज्योतिषो राजन्प्रहसन्निव भारत . 
तस्याश्वांश्चतुरः सङ्ख्ये पातयामास सायकैः .. 36..\\
स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् . 
शक्तिं चिक्षेप वेगेन प्राग्ज्योतिष गजं प्रति .. 37..\\
तामापतन्तीं सहसा हेमदण्डां सुवेगिनाम् . 
त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीम् .. 38..\\
शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् . 
यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्य सत्तमः .. 39..\\
तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् . 
अजेयं समरे राजन्यमेन वरुणेन च .. 40..\\
पाण्डवीं समरे सेनां संममर्द स कुञ्जरः . 
यथा वनगजो राजन्मृद्गंश्चरति पद्मिनीम् .. 41..\\
मद्रेश्वरस्तु समरे यमाभ्यां सह सङ्गतः . 
स्वस्रीयौ छादयां चक्रे शरौघैः पाण्डुनन्दनौ .. 42..\\
सहदेवस्तु समरे मातुलं वीक्ष्य सङ्गतम् . 
अवारयच्छरौघेण मेघो यद्वद्दिवाकरम् .. 43..\\
छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् . 
तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात् .. 44..\\
ततः प्रहस्य समरे नकुलस्य महारथः . 
अश्वान्वै चतुरो राजंश्चतुर्भिः सायकोत्तमैः . 
प्रेषयामास समरे यमस्य सदनं प्रति .. 45..\\
हयाश्वात्तु रथात्तूर्णमवप्लुत्य महारथः . 
आरुरोह ततो हानं भ्रातुरेव यशस्विनः .. 46..\\
एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके . 
मद्रराजरथं क्रुद्धौ छादयामासतुः क्षणात् .. 47..\\
स च्छाद्यमानो बहुभिः शरैः संनतपर्वभिः . 
स्वस्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाचलः . 
प्रहसन्निव तां चापि शरवृष्टिं जघान ह .. 48..\\
सहदेवस्ततः क्रुद्धः शरमुद्यम्य वीर्यवान् . 
मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत .. 49..\\
स शरः प्रेषितस्तेन गरुत्मानिव वेगवान् . 
मद्रराजं विनिर्भिद्य निपपात महीतले .. 50..\\
स गाढविद्धो व्यथितो रथोपस्थे महारथः . 
निषसाद महाराज कश्मलं च जगाम ह .. 51..\\
तं विसञ्ज्ञं निपतितं सूतः सम्प्रेक्ष्य संयुगे . 
अपोवाह रथेनाजौ यमाभ्यामभिपीडितम् .. 52..\\
दृट्ष्वा मद्रेश्वर रथं धार्तराष्ट्राः पराङ्मुखम् . 
सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन् .. 53..\\
निर्जित्य मातुलं सङ्ख्ये माद्रीपुत्रौ महारथौ . 
दध्मतुर्मुदितौ शङ्खौ सिंहनादं विनेदतुः .. 54..\\
अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशां पते . 
यथा दैत्य चमूं राजन्निन्द्रोपेन्द्राविवामरौ .. 55..\\
\medskip\hrule\medskip\centerline{\Largedvng 80}
 s

ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे . 
श्रुतायुषमभिप्रेक्ष्य चोदयामास वाजिनः .. 1..\\
अभ्यधावत्ततो राजा श्रुतायुषमरिन्दमम् . 
विनिघ्नन्सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः .. 2..\\
स संवार्य रणे राजा प्रेषितान्धर्मसूनुना . 
शरान्सप्त महेष्वासः कौन्तेयाय समर्पयत् .. 3..\\
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे . 
असूनिव विचिन्वन्तो देहे तस्य महात्मनः .. 4..\\
पाण्डवस्तुभृशं विद्धस्तेन राज्ञा महात्मना . 
रणे वराहकर्णेन राजानं हृदि विव्यधे .. 5..\\
अथापरेण भल्लेन केतुं तस्य महात्मनः . 
रथश्रेष्ठो रथात्तूर्णं भूमौ पार्थो न्यपातयत् .. 6..\\
केतुं निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः . 
पाण्डवं विशिखैस्तीक्ष्णै राजन्विव्याध सप्तभिः .. 7..\\
ततः क्रोधात्प्रजज्वाल धर्मपुत्रो युधिष्ठिरः . 
यथा युगान्ते भूतानि धक्ष्यन्निव हुताशनः .. 8..\\
क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसः . 
प्रविव्यथुर्महाराज व्याकुलं चाप्यभूज्जगत् .. 9..\\
सर्वेषां चैव भूतानामिदमासीन्मनोगतम् . 
त्रीँल्लोकानद्य सङ्क्रुद्धो नृपोऽयं धक्ष्यतीति वै .. 10..\\
ऋषयश्चैव देवाश्च चक्रुः स्वस्त्ययनं महत् . 
लोकानां नृप शान्त्यर्थं क्रोधिते पाण्डवे तदा .. 11..\\
स च क्रोधसमाविष्टः सृक्किणी परिलेलिहन् . 
दधारात्म वपुर्घोरं युगान्तादित्यसंनिभम् .. 12..\\
ततः सर्वाणि सैन्यानि तावकानि विशां पते . 
निराशान्यभवंस्तत्र जीवितं प्रति भारत .. 13..\\
स तु धैर्येण तं कोपं संनिवार्य महायशाः . 
श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महद्धनुः .. 14..\\
अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे . 
निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः .. 15..\\
स त्वरं चरणे राजंस्तस्य वाहान्महात्मनः . 
निजघान शरैः क्षिप्रं सूतं च सुमहाबलः .. 16..\\
हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञस्तु पौरुषम् . 
विप्रदुद्राव वेगेन श्रुतायुः समरे तदा .. 17..\\
तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे . 
दुर्योधन बलं राजन्सर्वमासीत्पराङ्मुखम् .. 18..\\
एतत्कृत्वा महाराज धर्मपुत्रो युधिष्ठिरः . 
व्यात्ताननो यथाकालस्तव सैन्यं जघान ह .. 19..\\
चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम् . 
प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः .. 20..\\
संनिवार्य शरांस्तांस्तु कृपः शारद्वतो युधि . 
चेकितानं रणे यत्तं राजन्विव्याध पत्रिभिः .. 21..\\
अथापरेण भल्लेन धनुश्चिच्छेद मारिष . 
सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत् . 
हयांश्चास्यावधीद्राजन्नुभौ च पार्ष्णिसारथी .. 22..\\
सोऽवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः . 
स तया वीर घातिन्या गदया गदिनां वरः . 
गौतमस्य हयान्हत्वा सारथिं च न्यपातयत् .. 23..\\
भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडश . 
ते शराः सात्वतं भित्त्वा प्राविशन्त धरातलम् .. 24..\\
चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम् . 
गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरन्दरः .. 25..\\
तामापतन्तीं विमलामश्मगर्भां महागदाम् . 
शरैरनेकसाहस्रैर्वारयामास गौतमः .. 26..\\
चेकितानस्ततः खड्गं कोशादुद्धृत्य भारत . 
लाघवं परमास्थाय गौतमं समुपाद्रवत् .. 27..\\
गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंशितम् . 
वेगेन महता राजंश्चेकितानमुपाद्रवत् .. 28..\\
तावुभौ बलसम्पन्नौ निस्त्रिंशवरधारिणौ . 
निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं सन्ततक्षतुः .. 29..\\
निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ . 
धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् . 
मूर्छयाभिपरीताङ्गौ व्यायामेन च मोहितौ .. 30..\\
ततोऽभ्यधावद्वेगेन करकर्षः सुहृत्तया . 
चेकितानं तथा भूतं दृष्ट्वा समरदुर्मदम् . 
रथमारोपयच्चैनं सर्वसैन्यस्य पश्यतः .. 31..\\
तथैव शकुनिः शूरः स्यालस्तव विशां पते . 
आरोपयद्रथं तूर्णं गौतमं रथिनां वरम् .. 32..\\
सौमदत्तिं तथा क्रुद्धो धृष्टकेतुर्महाबलः . 
नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि .. 33..\\
सौमदत्तिरुरःस्थैर्तैर्भृशं बाणैरशोभत . 
मध्यं दिने महाराज रश्मिभिस्तपनो यथा .. 34..\\
भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् . 
हतसूत हयं चक्रे विरथं सायकोत्तमैः .. 35..\\
विरथं चैनमालोक्य हताश्वं हतसारथिम् . 
महता शरवर्षेण छादयामास संयुगे .. 36..\\
स च तं रथमुत्सृज्य धृष्टकेतुर्महामनाः . 
आरुरोह ततो यानं शतानीकस्य मारिष .. 37..\\
चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा . 
रथिनो हेमसंनाहाः सौभद्रमभिदुद्रुवुः .. 38..\\
अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत . 
शरीरस्य यथा राजन्वातपित्त कफैस्त्रिभिः .. 39..\\
विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे . 
न जघान नरव्याघ्रः स्मरन्भीम वचस्तदा .. 40..\\
ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः . 
संवृतं समरे भीष्मं देवैरपि दुरासदम् .. 41..\\
प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव . 
अभिमन्युं समुद्दिश्य बालमेकं महारथम् . 
वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः .. 42..\\
चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः . 
एते हि बहवः शूरा कृतास्त्रा युद्धदुर्मदाः . 
यथा न हन्युर्नः सेनां तथा माधव चोदय .. 43..\\
एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा . 
रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे .. 44..\\
निष्टानको महानासीत्तव सैन्यस्य मारिष . 
यदर्जुन रणे क्रुद्धः संयातस्तावकान्प्रति .. 45..\\
समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः . 
सुशर्माणमथो राजन्निदं वचनमब्रवीत् .. 46..\\
जानामि त्वां युधि श्रेष्ठमत्यन्तं पूर्ववैरिणम् . 
पर्यायस्याद्य सम्प्राप्तं फलं पश्य सुदारुणम् . 
अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान् .. 47..\\
एवं सञ्जल्पतस्तस्य बीभत्सोः शत्रुघातिनः . 
श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः . 
न चैवमब्रवीत्किं चिच्छुभं वा यदि वाशुभम् .. 48..\\
अभि गत्वार्जुनं वीरं राजभिर्बहुभिर्वृतः . 
पुरस्तात्पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः .. 49..\\
परिवार्यार्जुनं सङ्ख्ये तव पुत्रैः सहानघ . 
शरैः सञ्चादयामास मेघैरिव दिवाकरम् .. 50..\\
ततः प्रवृत्तः सुमहान्सङ्ग्रामः शोणितोदकः . 
तावकानां च समरे पाण्डवानां च भारत .. 51..\\
\medskip\hrule\medskip\centerline{\Largedvng 81}
 s

स तुद्यमानस्तु शरैर्धनञ्जयः 
पदा हतो नाग इव श्वसन्बली . 
बाणेन बाणेन महारथानां 
चिच्छेद चापानि रणे प्रसह्य .. 1..\\
सञ्चिद्य चापानि च तानि राज्ञां 
तेषां रणे वीर्यवतां क्षणेन . 
विव्याध बाणैर्युगपन्महात्मा 
निःशेषतां तेष्वथ मन्यमानः .. 2..\\
निपेतुराजौ रुधिरप्रदिग्धास् 
ते ताडिताः शक्रसुतेन राजन् . 
विभिन्नगात्राः पतितोत्तमाङ्गा 
गतासवश्छिन्नतनुत्र कायाः .. 3..\\
महीं गताः पार्थ बलाभिभूता 
विचित्ररूपा युगपद्विनेशुः . 
दृष्ट्वा हतांस्तान्युधि राजपुत्रांस् 
त्रिगर्तराजः प्रययौ क्षणेन .. 4..\\
तेषां रथानामथ पृष्ठगोपा 
द्वात्रिंशदन्येऽब्यपतन्त पार्थम् . 
तथैव ते सम्परिवार्य वार्थं 
विकृष्य चापानि महारवाणि . 
अवीवृषन्बाणमहौघवृष्ट्या 
यथा गिरिं तोयधरा जलौघैः .. 5..\\
सम्पीड्य मानस्तु शरौघवृष्ट्या 
धनञ्जयस्तान्युधि जातरोषः . 
षष्ट्या शरैः संयति तैलधौतैर् 
जघान तानप्यथ पृष्ठगोपान् .. 6..\\
षष्टिं रथांस्तानवजित्य सङ्ख्ये 
धनञ्जयः प्रीतमना यशस्वी . 
अथात्वरद्भीष्म वधाय जिष्णुर् 
बलानि राज्ञां समरे निहत्य .. 7..\\
त्रिगर्तराजो निहतान्समीक्ष्य 
महारथांस्तानथ बन्धुवर्गान् . 
रणे पुरस्कृत्य नराधिपांस्ताञ् 
जगाम पार्थं त्वरितो वधाय .. 8..\\
अभिद्रुतं चास्त्रभृतां वरिष्ठं 
धनञ्जयं वीक्ष्य शिखण्डिमुख्याः . 
अभ्युद्ययुस्ते शितशस्त्रहस्ता 
रिरक्षिषन्तो रथमर्जुनस्य .. 9..\\
पार्थोऽपि तानापततः समीक्ष्य 
त्रिगर्तराज्ञा सहितान्नृवीरान् . 
विध्वंसयित्वा समरे धनुष्मान् 
गाण्डीवमुक्तैर्निशितैः पृषत्कैः . 
भीष्मं यियासुर्युधि सन्ददर्श 
दुर्योधनं सैन्धवादींश्च राज्ञः .. 10..\\
आवारयिष्णूनभिसम्प्रयाय 
मुहूर्तमायोध्य बलेन वीरः . 
उत्सृज्य राजानमनन्तवीर्यो 
जयद्रथादींश्च नृपान्महौजाः . 
ययौ ततो भीमबलो मनस्वी 
गाङ्गेयमाजौ शरचाप पाणिः .. 11..\\
युधिष्ठिरश्चोग्रबलो महात्मा 
समाययौ त्वरितो जातकोपः . 
मद्राधिपं समभित्यज्य सङ्ख्ये 
स्वभागमाप्तं तमनन्त कीर्तिः . 
सार्धं स माद्री सुत भीमसेनैर् 
भीष्मं ययौ शान्तनवं रणाय .. 12..\\
तैः सम्प्रयुक्तः स महारथाग्र्यैर् 
गङ्गासुतः समरे चित्रयोधी . 
न विव्यथे शान्तनवो महात्मा 
समागतैः पाण्डुसुतैः समस्तैः .. 13..\\
अथैत्य राजा युधि सत्यसन्धो 
जयद्रथोऽत्युग्र बलो मनस्वी . 
चिच्छेद चापानि महारथानां 
प्रसह्य तेषां धनुषा वरेण .. 14..\\
युधिष्ठिरं भीमसेनं यमौ च 
पार्थं तथा युधि सञ्जातकोपः . 
दुर्योधनः क्रोधविषो महात्मा 
जघान बाणैरनल प्रकाशैः .. 15..\\
कृपेण शल्येन शलेन चैव 
तथा विभो चित्रसेनेन चाजौ . 
विद्धाः शरैस्तेऽतिविवृद्धकोपैर् 
देवा यथा दैत्य गणैः समेतैः .. 16..\\
छिन्नायुधं शान्तनवेन राजा 
शिखण्डिनं प्रेक्ष्य च जातकोपः . 
अजातशत्रुः समरे महात्मा 
शिखण्डिनं क्रुद्ध उवाच वाक्यम् .. 17..\\
उक्त्वा तथा त्वं पितुरग्रतो माम् 
अहं हनिष्यामि महाव्रतं तम् . 
भीष्मं शरौघैर्विमलार्क वर्णैः 
सत्यं वदामीति कृता प्रतिज्ञा .. 18..\\
त्वया न चैनां सफलां करोषि 
देवव्रतं यन्न निहंसि युद्धे . 
मिथ्याप्रतिज्ञो भव मा नृवीर 
रक्षस्व धर्मं च कुलं यशश् च .. 19..\\
प्रेक्षस्व भीष्मं युधि भीमवेगं 
सर्वांस्तपन्तं मम सैन्यसङ्घान् . 
शरौघजालैरतितिग्म तेजैः 
कालं यथा मृत्युकृतं क्षणेन .. 20..\\
निकृत्तचापः समरानपेक्षः 
पराजितः शान्तनवेन राज्ञा . 
विहाय बन्धूनथ सोदरांश् च 
क्व यास्यसे नानुरूपं तवेदम् .. 21..\\
दृष्ट्वा हि भीष्मं तमनन्तवीर्यं 
भग्नं च सैन्यं द्रवमाणमेवम् . 
भीतोऽसि नूनं द्रुपदस्य पुत्र 
तथा हि ते मुखवर्णोऽप्रहृष्टः .. 22..\\
आज्ञायमानेऽपि धनञ्जयेन 
महाहवे सम्प्रसक्ते नृवीर . 
कथं हि भीष्मात्प्रथितः पृथिव्यां 
भयं त्वमद्य प्रकरोषि वीर .. 23..\\
स धर्मराजस्य वचो निशम्य 
रूक्षाक्षरं विप्रलापानुबद्धम् . 
प्रत्यादेशं मन्यमानो महात्मा 
प्रतत्वरे भीष्म वधाय राजन् .. 24..\\
तमापतन्तं महता जवेन 
शिखण्डिनं भीष्ममभिद्रवन्तम् . 
आवारयामास हि शल्य एनं 
शस्त्रेण घोरेण सुदुर्जयेन .. 25..\\
स चापि दृष्ट्वा समुदीर्यमाणम् 
अस्त्रं युगान्ताग्निसमप्रभावम् . 
नासौ व्यमुह्यद्द्रुपदस्य पुत्रो 
राजन्महेन्द्रप्रतिमप्रभावः .. 26..\\
तस्थौ च तत्रैव महाधनुष्माञ् 
शरैस्तदस्त्रं प्रतिबाधमानः . 
अथाददे वारुणमन्यदस्त्रं 
शिखण्ड्यथोग्रं प्रतिघाताय तस्य . 
तदस्त्रमस्त्रेण विदार्यमाणं 
स्वस्थाः सुरा ददृशुः पार्थिवाश् च .. 27..\\
भीष्मं तु राजन्समरे महात्मा 
धनुः सुचित्रं ध्वजमेव चापि . 
छित्त्वानदत्पाण्डुसुतस्य वीरो 
युधिष्ठिरस्याजमीढस्य राज्ञः .. 28..\\
ततः समुत्सृज्य धनुः स बाणं 
युधिष्ठिरं वीक्ष्य भयाभिभूतम् . 
गदां प्रगृह्याभिपपात सङ्ख्ये 
जयद्रथं भीमसेनः पदातिः .. 29..\\
तमापतन्तं महता जवेन 
जयद्रथः सगदं भीमसेनम् . 
विव्याध घोरैर्यमदण्डकल्पैः 
शितैः शरैः पञ्चशतैः समन्तात् .. 30..\\
अचिन्तयित्वा स शरांस्तरस्वी 
वृकोदरः क्रोधपरीत चेताः . 
जघान वाहान्समरे समस्तान् 
आरट्टजान्सिन्धुराजस्य सङ्ख्ये .. 31..\\
ततोऽभिवीक्ष्याप्रतिम प्रभावस् 
तवात्मजस्त्वरमाणो रथेन . 
अभ्याययौ भीमसेनं निहन्तुं 
समुद्यतास्त्रः सुरराजकल्पः .. 32..\\
भीमोऽप्यथैनं सहसा विनद्य 
प्रत्यौद्ययौ गदया तर्जमानः . 
समुद्यतां तां यमदण्डकल्पां 
दृष्ट्वा गदां ते कुरवः समन्तात् .. 33..\\
विहाय सर्वे तव पुत्रमुग्रं पातं 
गदायाः परिहर्तु कामाः . 
अपक्रान्तास्तुमुले संविमर्दे 
सुदारुणे भारत मोहनीये .. 34..\\
अमूढ चेतास्त्वथ चित्रसेनो 
महागदामापतन्तीं निरीक्ष्य . 
रथं समुत्सृज्य पदातिराजौ 
प्रगृह्य खड्गं विमलं च चर्म . 
अवप्लुतः सिंह इवाचलाग्राञ् 
जगाम चान्यं भुवि भूमिदेशम् .. 35..\\
गदापि सा प्राप्य रथं सुचित्रं 
साश्वं ससूतं विनिहत्य सङ्ख्ये . 
जगाम भूमिं ज्वलिता महोल्का 
भ्रष्टाम्बराद्गामिव सम्पतन्ती .. 36..\\
आश्चर्यभूतं सुमहत्त्वदीया 
दृष्ट्वैव तद्भारत सम्प्रहृष्टाः . 
सर्वे विनेदुः सहिताः समन्तात् 
पुपूजिरे तव पुत्रं स सैन्याः .. 37..\\
\medskip\hrule\medskip\centerline{\Largedvng 82}
 s

विरथं तं समासाद्य चित्रसेनं मनस्विनम् . 
रथमारोपयामास विकर्णस्तनयस्तव .. 1..\\
तस्मिंस्तथा वर्तमाने तुमुले सङ्कुले भृशम् . 
भीष्मः शान्तनवस्तूर्णं युधिष्ठिरमुपाद्रवत् .. 2..\\
ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः . 
मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम् .. 3..\\
यिधिष्ठिरोऽपि कौरव्य यमाभ्यां सहितः प्रभुः . 
महेष्वासं नरव्याघ्रं भीष्मं शान्तनवं ययौ .. 4..\\
ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि . 
भीष्मं सञ्चादयामास यथा मेघो दिवाकरम् .. 5..\\
तेन सम्यक्प्रणीतानि शरजालानि भारत . 
पतिजग्राह गाङ्गेयः शतशोऽथ सहस्रशः .. 6..\\
तथैव शरजालानि भीष्मेणास्तानि मारिष . 
आकाशे समदृश्यन्त खगमानां व्रजा इव .. 7..\\
निमेषार्धाच्च कौनेयं भीष्मः शान्तनवो युधि . 
अदृश्यं समरे चक्रे शरजालेन भागशः .. 8..\\
ततो युधिष्ठिरो राजा कौरव्यस्य महात्मनः . 
नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम् .. 9..\\
असम्प्राप्तं ततस्तं तु क्षुरप्रेण महारथः . 
चिच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम् .. 10..\\
तं तु छित्त्वा रणे भीष्मो नाराचं कालसंमितम् . 
निजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान् .. 11..\\
हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः . 
आरुरोह रथं तूर्णं नकुलस्य महात्मनः .. 12..\\
यमावपि सुसङ्क्रुद्धः समासाद्य रणे तदा . 
शरैः सञ्चादयामास भीष्मः परपुरञ्जयः .. 13..\\
तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ . 
जगामाथ परां चिन्तां भीष्मस्य वधकाङ्क्षया .. 14..\\
ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत् . 
भीष्मं शान्तनवं सर्वे निहतेति सुहृद्गणान् .. 15..\\
ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् . 
महता रथवंशेन परिवव्रुः पितामहम् .. 16..\\
स समन्तात्परिवृतः पिता देवव्रतस्तव . 
चिक्रीद धनुषा राजन्पातयानो महारथान् .. 17..\\
तं चरन्तं रणे पार्था ददृशुः कौरवं युधि . 
मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने .. 18..\\
तर्जयानं रणे शूरांस्त्रासयानं च सायकैः . 
दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव .. 19..\\
रणे भरत सिंहस्य ददृशुः क्षत्रिया गतिम् . 
अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः .. 20..\\
शिरांसि रथिनां भीष्मः पातयामास संयुगे . 
तालेभ्य इव पक्वानि फलानि कुशलो नरः .. 21..\\
पतद्भिश्च महाराज शिरोभिर्धरणीतले . 
बभूव तुमुलः शब्दः पततामश्मनाम् इव .. 22..\\
तस्मिंस्तु तुमुले युद्धे वर्तमाने सुदारुणे . 
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् .. 23..\\
भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम् . 
एकमेकं समाहूय युद्धायैवोपतस्थिरे .. 24..\\
शिखण्डी तु समासाद्य भरतानां पितामहम् . 
अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् .. 25..\\
अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे . 
प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं चिन्त्य शिखण्डिनः .. 26..\\
सृञ्जयास्तु ततो हृष्टा दृष्ट्वा भीष्मं महारथम् . 
सिंहनादान्बहुविधांश्चक्रुः शङ्खविमिश्रितान् .. 27..\\
ततः प्रववृते युद्धं व्यतिषक्त रथद्विपम् . 
अपरां दिशमास्थाय स्थिते सवितरि प्रभो .. 28..\\
धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः . 
पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः . 
शस्त्रैश्च बहुभी राजञ्जघ्नतुस्तावकान्रणे .. 29..\\
ते हन्यमानाः समरे तावकाः पुरुषर्षभ . 
आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम् . 
यथोत्साहं च समरे जघ्नुर्लोकं महारथाः .. 30..\\
तत्राक्रन्दो महानासीत्तावकानां महात्मनाम् . 
वध्यतां समरे राजन्पार्षतेन महात्मना .. 31..\\
तं श्रुत्वा निनदं घोरं तावकानां महारथौ . 
विन्दानुविन्दावावन्त्यौ पार्षतं पत्युपस्थितौ .. 32..\\
तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ . 
छादयामासतुरुभौ शरवर्षेण पार्षतम् .. 33..\\
अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महाबलः . 
आरुरोह रथं तूर्णं सात्यकेः सुमहात्मनः .. 34..\\
ततो युधिष्ठिरो राजा महत्या सेनया वृतः . 
आवन्त्यौ समरे क्रुद्धावभ्ययात्स परन्तपौ .. 35..\\
तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष . 
विन्दानुविन्दावावन्त्यौ परिवार्योपतस्थिवान् .. 36..\\
अर्जुनश्चापि सङ्क्रुद्धः क्षत्रियान्क्षत्रियर्षभ . 
अयोधयत सङ्ग्रामे वर्ज पाणिरिवासुरान् .. 37..\\
द्रोणश्च समरे क्रुद्धः पुत्रस्य प्रियकृत्तव . 
व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः .. 38..\\
दुर्योधन पुरोगास्तु पुत्रास्तव विशां पते . 
परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह .. 39..\\
ततो दुर्योधनो राजा लोहितायति भास्करे . 
अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत .. 40..\\
युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम् . 
अस्तं गिरिमथारूढे न प्रकाशति भास्करे .. 41..\\
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी . 
गोमायुगणसङ्कीर्णा क्षणेन रजनी मुखे .. 42..\\
शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम् . 
घोरमायोधनं जज्ञे भूतसङ्घ समाकुलम् .. 43..\\
राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशनाः . 
समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः .. 44..\\
अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान् . 
विजित्य पृतना मध्ये ययौ स्वशिबिरं प्रति .. 45..\\
युधिष्ठिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तदा . 
ययौ स्वशिबिरं राजा निशायां सेनया वृतः .. 46..\\
भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान् . 
अवजित्य ततः सङ्ख्ये ययौ स्वशिबिरं प्रति .. 47..\\
दुर्योधनोऽपि नृपतिः परिवार्य महारणे . 
भीष्मं शान्तनवं तूर्णं प्रयातः शिबिरं प्रति .. 48..\\
द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः . 
परिवार्य चमूं सर्वां प्रययुः शिबिरं प्रति .. 49..\\
तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः . 
परिवार्य रणे योधान्ययतुः शिबिरं प्रति .. 50..\\
एवमेते महाराज तावकाः पाण्डवैः सह . 
पर्यवर्तन्त सहिता निशाकाले परन्तपाः .. 51..\\
ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा . 
न्यविशन्त महाराज पूजयन्तः परस्परम् .. 52..\\
रक्षां कृत्वात्मनः शूरा न्यस्य गुल्मान्यथाविधि . 
अपनीय च शल्यांस्ते स्नात्वा च विविधैर्जलैः .. 53..\\
कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश्च बन्दिभिः . 
गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः .. 54..\\
मुहूर्तमिव तत्सर्वमभवत्स्वर्गसंनिभम् . 
न हि युद्धकथां कां चित्तत्र चक्रुर्महारथाः .. 55..\\
ते प्रसुप्ते बले तत्र परिश्रान्त जने नृप . 
हस्त्यश्वबहुले राजन्प्रेक्षणीये बभूवतुः .. 56..\\
\medskip\hrule\medskip\centerline{\Largedvng 83}
 s

परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः . 
कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः .. 1..\\
ततः शब्दो महानासीत्सेनयोरुभयोरपि . 
निर्गच्छमानयोर्सङ्ख्ये सागरप्रतिमो महान् .. 2..\\
ततो दुर्योधनो राजा चित्रसेनो विविंशतिः . 
भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः .. 3..\\
एकीभूताः सुसंयत्ताः कौरवाणां महाचमूः . 
व्यूहाय विदधू राजन्पाण्डवान्प्रति दंशिताः .. 4..\\
भीष्मः कृत्वा महाव्यूहं पिता तव विशां पते . 
सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् .. 5..\\
अग्रतः सर्वसैन्यानां भीष्मः शान्तनवो ययौ . 
मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः .. 6..\\
ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान् . 
पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः .. 7..\\
द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान् . 
मागधैश्च कलिङ्गैश्च पिशाचैश्च विशां पते .. 8..\\
प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः . 
मेकलैस्त्रैपुरैश्चैव चिच्छिलैश्च समन्वितः .. 9..\\
बृहद्बलात्ततः शूरस्त्रिगर्तः प्रस्थलाधिपः . 
काम्बोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः .. 10..\\
द्रौणिस्तु रभसः शूरस्त्रिगर्तादनु भारत . 
प्रययौ सिंहनादेन नादयानो धरातलम् .. 11..\\
तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा . 
द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः .. 12..\\
दुर्योधनादनु कृपस्ततः शारद्वतो ययौ . 
एवमेष महाव्यूहः प्रययौ सागरोपमः .. 13..\\
रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि चाभिभो . 
अङ्गदान्यथ चित्राणि महार्हाणि धनूंषि च .. 14..\\
तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः . 
युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतना पतिम् .. 15..\\
पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् . 
प्रतिव्यूहं त्वमपि हि कुरु पार्षत माचिरम् .. 16..\\
ततः स पार्षतः शूरो व्यूहं चक्रे सुदारुणम् . 
शृङ्गाटलं महाराज परव्यूहविनाशनम् .. 17..\\
शृङ्गेभ्यो भीमसेनश्च सात्यक्तिश्च महारथः . 
रथैरनेकसाहस्रैस्तथा हयपदातिभिः .. 18..\\
नाभ्यामभून्नरश्रेष्ठः श्वेताश्वो वानरध्वजः . 
मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ .. 19..\\
अथेतरे महेष्वासाः सह सैन्या नराधिपाः . 
व्यूहं तं पूरयामासुर्व्यूह शास्त्रविशारदाः .. 20..\\
अभिमन्युस्ततः पश्चाद्विराटश्च महारथः . 
द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः .. 21..\\
एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः . 
अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः .. 22..\\
भेरीशब्दाश्च तुमुला विमिश्राः शङ्खनिस्वनैः . 
क्ष्वेडितास्फोटितोत्क्रुष्टैः सुभीमाः सर्वतोदिशम् .. 23..\\
ततः शूराः समासाद्य समरे ते परस्परम् . 
नेत्रैरनिमिशै राजन्नवैक्षन्त प्रकोपिताः .. 24..\\
मनोभिस्ते मनुष्येन्द्र पूर्वं योधाः परस्परम् . 
युद्धाय समवर्तन्त समाहूयेतरेतरम् .. 25..\\
ततः प्रववृते युद्धं घोररूपं भयावहम् . 
तावकानां परेषां च निघ्नताम् इतरेतरम् .. 26..\\
नाराचा निशिताः सङ्ख्ये सम्पतन्ति स्म भारत . 
व्यात्तानना भयकरा उरगा इव सङ्घशः .. 27..\\
निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः . 
अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः .. 28..\\
गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः . 
पतन्त्यस्तत्र दृश्यन्ते गिरिशृङ्गोपमाः शुभाः . 
निस्त्रिंशाश्च व्यराजन्त विमलाम्बरसंनिभाः .. 29..\\
आर्षभाणि च चर्माणि शतचन्द्राणि भारत . 
अशोभन्त रणे राजन्पतमानानि सर्वशः .. 30..\\
तेऽन्योन्यं समरे सेने युध्यमाने नराधिप . 
अशोभेतां यथा दैत्य देव सेने समुद्यते . 
अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः .. 31..\\
रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे . 
युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः .. 32..\\
दन्तिनां युध्यमानानां सङ्घर्षात्पावकोऽभवत् . 
दन्तेषु भरतश्रेष्ठ स धूमः सर्वतोदिशम् .. 33..\\
प्रासैरभिहताः के चिद्गजयोधाः समन्ततः . 
पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव .. 34..\\
पादाताश्चाप्यदृश्यन्त निघ्नन्तो हि परस्परम् . 
चित्ररूपधराः शूरा नखरप्रासयोधिनः .. 35..\\
अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः . 
शस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम् .. 36..\\
ततः शान्तनवो भीष्मो रथघोषेण नादयन् . 
अभ्यागमद्रणे पाण्डून्धनुः शब्देन मोहयन् .. 37..\\
पाण्डवानां रथाश्चापि नदन्तो भैरवस्वनम् . 
अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः .. 38..\\
ततः प्रववृते युद्धं तव तेषां च भारत . 
नराश्वरथनागानां व्यतिषक्तं परस्परम् .. 39..\\
\medskip\hrule\medskip\centerline{\Largedvng 84}
 s

भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः . 
न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम् .. 1..\\
ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् . 
अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः .. 2..\\
स तु भीष्मो रणश्लाघी सोमकान्सह सृञ्जयान् . 
पाञ्चालांश्च महेष्वासान्पातयामास सायकैः .. 3..\\
ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह . 
भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम् .. 4..\\
स तेषां रथिनां वीरो भीष्मः शान्तनवो युधि . 
चिच्छेद सहसा राजन्बाहूनथ शिरांसि च .. 5..\\
विरथान्रथिनश्चक्रे पिता देवव्रतस्तव . 
पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम् .. 6..\\
निर्मनुष्यांश्च मातङ्गाञ्शयानान्पर्वतोपमान् . 
अपश्याम महाराज भीष्मास्त्रेण प्रमोहितान् .. 7..\\
न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशां पते . 
अन्यत्र रथिनां श्रेष्ठाद्भीमसेनान्महाबलात् .. 8..\\
स हि भीष्मं समासाद्य ताडयामास संयुगे . 
ततो निष्टानको घोरो भीष्म भीमं समागमे .. 9..\\
बभूव सर्वसैन्यानां घोररूपो भयानकः . 
तथैव पाण्डवा हृष्टाः सिंहनादमथानदन् .. 10..\\
ततो दुर्योधनो राजा सोदर्यैः परिवारितः . 
भीष्मं जुगोप समरे वर्तमाने जनक्षये .. 11..\\
भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः . 
विद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः . 
सुनाभस्य शरेणाशु शिरश्चिच्छेद चारिहा .. 12..\\
क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि . 
हते तस्मिन्महाराज तव पुत्रे महारथे . 
नामृष्यन्त रणे शूराः सोदर्याः सप्त संयुगे .. 13..\\
आदित्यकेतुर्बह्वाशीकुण्ड धारो महोदरः . 
अपराजितः पण्डितको विशालाक्षः सुदुर्जयः .. 14..\\
पाण्डवं चित्रसंनाहा विचित्रकवच ध्वजाः . 
अभ्यद्रवन्त सङ्ग्रामे योद्धुकामारिमर्दनाः .. 15..\\
महोदरस्तु समरे भीमं विव्याध पत्रिभिः . 
नवभिर्वज्रसङ्काशैर्नमुचिं वृत्रहा यथा .. 16..\\
आदित्यकेतुः सप्तत्या बह्वाशीचापि पञ्चभिः . 
नवत्या कुण्ड धारस्तु विशालाक्षश्च सप्तभिः .. 17..\\
अपराजितो महाराज पराजिष्णुर्महारथः . 
शरैर्बहुभिरानर्छद्भीमसेनं महाबलम् .. 18..\\
रणे पण्डितकश्चैनं त्रिभिर्बाणैः समर्दयत् . 
स तन्न ममृषे भीमः शत्रुभिर्वधमाहवे .. 19..\\
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः . 
शिरश्चिच्छेद समरे शरेण नतपर्वणा .. 20..\\
अपराजितस्य सुनसं तव पुत्रस्य संयुगे . 
पराजितस्य भीमेन निपपात शिरोमहीम् .. 21..\\
अथापरेण भल्लेन कुण्ड धारं महारथम् . 
प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः .. 22..\\
ततः पुनरमेयात्मा प्रसन्धाय शिलीमुखम् . 
प्रेषयामास समरे पण्डितं प्रति भारत .. 23..\\
स शरः पण्डितं हत्वा विवेश धरणीतलम् . 
यथा नरं निहत्याशु भुजगः कालचोदितः .. 24..\\
विशालाक्ष शिरश्छित्त्वा पातयामास भूतले . 
त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम् .. 25..\\
महोदरं महेष्वासं नाराचेन स्तनान्तरे . 
विव्याध समरे राजन्स हतो न्यपतद्भुवि .. 26..\\
आदित्यकेतोः केतुं च छित्त्वा बाणेन संयुगे . 
भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद चारिहा .. 27..\\
बह्वाशिनं ततो भीमः शरेण नतपर्वणा . 
प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति .. 28..\\
प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशां पते . 
मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम् .. 29..\\
ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः . 
अब्रवीत्तावकान्योधान्भीमोऽयं युधि वध्यताम् .. 30..\\
एवमेत महेष्वासाः पुत्रास्तव विशां पते . 
भ्रातॄन्सन्दृश्य निहतान्प्रास्मरंस्ते हि तद्वचः .. 31..\\
यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम् . 
तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः .. 32..\\
लोभमोहसमाविष्टः पुत्र प्रीत्या जनाधिप . 
न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत् .. 33..\\
तथैव हि वधार्थाय पुत्राणां पाण्डवो बली . 
नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान् .. 34..\\
ततो दुर्योधनो राजा भीष्ममासाद्य मारिष . 
दुःखेन महताविष्टो विललापातिकर्शितः .. 35..\\
निहता भ्रातरः शूरा भीमसेनेन मे युधि . 
यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः .. 36..\\
भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते . 
सोऽहं कापथमारूढः पश्य दैवमिदं मम .. 37..\\
एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव . 
दुर्योधनमिदं वाक्यमब्रवीत्साश्रुलोचनम् .. 38..\\
उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च . 
गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान् .. 39..\\
समयश्च मया पूर्वं कृतो वः शत्रुकर्शन . 
नाहं युधि विमोक्तव्यो नाप्याचार्यः कथं चन .. 40..\\
यं यं हि धार्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे . 
हनिष्यति रणे तं तं सत्यमेतद्ब्रवीमि ते .. 41..\\
स त्वं राजन्स्थिरो भूत्वा दृढां कृत्वा रणे मतिम् . 
योधयस्व रणे पार्थान्स्वर्गं कृत्वा परायणम् .. 42..\\
न शक्याः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः . 
तस्माद्युद्धे मतिं कृत्वा स्थिरां युध्यस्व भारत .. 43..\\
\medskip\hrule\medskip\centerline{\Largedvng 85}
 ध्र्

दृष्ट्वा मम हतान्पुत्रान्बहूनेकेन संशय . 
भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे .. 1..\\
अहन्यहनि मे पुत्राः क्षयं गच्छन्ति सञ्जय . 
मन्येऽहं सर्वथा सूत दैवेनौपहता भृशम् .. 2..\\
यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत . 
यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः .. 3..\\
सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः . 
अश्वत्थाम्नस्तथा तात शूराणां सुमहात्मनाम् .. 4..\\
अन्येषां चैव वीराणां मध्यगास्तनया मम . 
यदहन्यन्त सङ्ग्रामे किमन्यद्भागधेयतः .. 5..\\
न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत . 
वार्यमाणो मया तात भीष्मेण विदुरेण च .. 6..\\
गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया . 
नावबुध्यत्पुरा मोहात्तस्य प्राप्तमिदं फलम् .. 7..\\
यद्भीमसेनः समरे पुत्रान्मम विचेतसः . 
अहन्यहनि सङ्क्रुद्धो नयते यमसादनम् .. 8..\\

 s

इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम् . 
न बुद्धवानसि विभो प्रोच्यमानं हितं तदा .. 9..\\
निवारय सुतान्द्यूतात्पाण्डवान्मा द्रुहेति च . 
सुहृदां हितकामानां ब्रुवतां तत्तदेव च .. 10..\\
न शुश्रूषसि यद्वाक्यं मर्त्यः पथ्यमिवौषधम् . 
तदेव त्वामनुप्राप्तं वचनं साधु भाषितम् .. 11..\\
विदुर द्रोण भीष्माणां तथान्येषां हितैषिणाम् . 
अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः .. 12..\\
तदेतत्समतिक्रान्तं पूर्वमेव विशां पते . 
तस्मान्मे शृणु तत्त्वेन यथा युद्धमवर्तत .. 13..\\
मध्याह्ने सुमहारौद्रः सङ्ग्रामः समपद्यत . 
लोकक्षयकरो राजंस्तन्मे निगदतः शृणु .. 14..\\
ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् . 
संरब्धान्यभ्यधावन्त भीष्ममेव जिघांसया .. 15..\\
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः . 
युक्तानीका महाराज भीष्ममेव समभ्ययुः .. 16..\\
अर्जुनो द्रौपदेयाश्च चेकितानश्च संयुगे . 
द्रुयोधन समादिष्टान्राज्ञः सर्वान्समभ्ययुः .. 17..\\
अभिमन्युस्तथा वीरो हैडिम्बश्च महारथः . 
भीमसेनश्च सङ्क्रुद्धस्तेऽभ्यधावन्त कौरवान् .. 18..\\
त्रिधा भूतैरवध्यन्त पाण्डवैः कौरवा युधि . 
तथैव कौरवे राजन्नवध्यन्त परे रणे .. 19..\\
द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जयैः सह . 
अभ्यद्रवत सङ्क्रुद्धः प्रेषयिष्यन्यमक्षयम् .. 20..\\
तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मनाम् . 
वध्यतां समरे राजन्भारद्वाजेन धन्विना .. 21..\\
द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे . 
विवेष्टन्तः स्म दृश्यन्ते व्याधिक्लिष्टा नरा इव .. 22..\\
कूजतां क्रन्दतां चैव स्तनतां चैव संयुगे . 
अनिशं श्रूयते शब्दः क्षुत्कृशानां नृणाम् इव .. 23..\\
तथैव कौरवेयाणां भीमसेनो महाबलः . 
चकार कदनं घोरं क्रुद्धः काल इवापरः .. 24..\\
वध्यतां तत्र सैन्यानामन्योन्येन महारणे . 
प्रावर्तत नदी घोरा रुधिरौघप्रवाहिनी .. 25..\\
स सङ्ग्रामो महाराज घोररूपोऽभवन्महान् . 
कुरूणां पाण्डवानां च यम राष्ट्रविवर्धनः .. 26..\\
ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः . 
गजानीकं समासाद्य प्रेषयामास मृत्यवे .. 27..\\
तत्र भारत भीमेन नाराचाभिहता गजाः . 
पेतुः सेदुश्च नेदुश्च दिशश्च परिबभ्रमुः .. 28..\\
छिन्नहस्ता महानागाश्छिन्नपादाश्च मारिष . 
क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशिश्यिरे .. 29..\\
नकुलः सहदेवश्च हयानीकमभिद्रुतौ . 
ते हयाः काञ्चनापीडा रुक्मभाण्ड परिच्छदाः . 
वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः .. 30..\\
पतद्भिश्च हयै राजन्समास्तीर्यत मेदिनी . 
निर्जिह्वैर्श्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः . 
हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा .. 31..\\
अर्जुनेन हतैः सङ्ख्ये तथा भारत वाजिभिः . 
प्रबभौ वसुधा घोरा तत्र तत्र विशां पते .. 32..\\
रथैर्भग्नैर्ध्वजैश्छिन्नैश्छत्रैश्च सुमहाप्रभैः . 
हारैर्निष्कैः स केयूरैः शिरोभिश्च सकुण्डलैः .. 33..\\
उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वषः . 
अनुकर्षैः शुभौ राजन्योक्त्रैश्चव्यसुरश्मिभिः . 
सञ्चन्ना वसुधा भाति वसन्ते कुसुमैरिव .. 34..\\
एवमेष क्षयो वृत्तः पाण्डूनामपि भारत . 
क्रुद्धे शान्तनवे भीष्मे द्रोणे च रथसत्तमे .. 35..\\
अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि . 
तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः .. 36..\\
\medskip\hrule\medskip\centerline{\Largedvng 86}
 सञ्जय उवाच

वर्तमाने तथा रौद्रे राजन्वीरवरक्षये . 
शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् .. 1..\\
तथैव सात्वतो राजन्हार्दिक्यः परवीरहा . 
अभ्यद्रवत सङ्ग्रामे पाण्डवानामनीकिनीम् .. 2..\\
ततः काम्बोजमुख्यानां नदीजानां च वाजिनाम् . 
आरट्टानां महीजानां सिन्धुजानां च सर्वशः .. 3..\\
वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् . 
ये चापरे तित्तिरजा जवना वातरंहसः .. 4..\\
सुवर्णालङ्कृतैरेतैर्वर्मवद्भिः सुकल्पितैः . 
हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली . 
अभ्यवर्तत तत्सैन्यं हृष्टरूपः परन्तपः .. 5..\\
अर्जुनस्याथ दायाद इरावान्नाम वीर्यवान् . 
सुतायां नागराजस्य जातः पार्थेन धीमता .. 6..\\
ऐरावतेन सा दत्ता अनपत्या महात्मना . 
पत्यौ हते सुपर्णेन कृपणा दीनचेतना .. 7..\\
भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् . 
एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः .. 8..\\
स नागलोके संवृद्धो मात्रा च परिरक्षितः . 
पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना .. 9..\\
रूपवान्वीर्यसम्पन्नो गुणवान्सत्यविक्रमः . 
इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् .. 10..\\
सोऽभिगम्य महात्मानं पितरं सत्यविक्रमम् . 
अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः . 
इरावानस्मि भद्रं ते पुत्रश्चाहं तवाभिभो .. 11..\\
मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् . 
तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः .. 12..\\
परिष्वज्य सुतं चापि सोऽऽत्मनः सदृशं गुणैः . 
प्रीतिमानभवत्पार्थो देवराजनिवेशने .. 13..\\
सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप . 
प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत . 
युद्धकाले त्वयास्माकं साह्यं देयमिति प्रभो .. 14..\\
बाढमित्येवमुक्त्वा च युद्धकाल उपागतः . 
कामवर्णजवैरश्वैः संवृतो बहुभिर्नृप .. 15..\\
ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः . 
उत्पेतुः सहसा राजन्हंसा इव महोदधौ .. 16..\\
ते त्वदीयान्समासाद्य हयसङ्घान्महाजवान् . 
क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश् च परस्परम् . 
निपेतुः सहसा राजन्सुवेगाभिहता भुवि .. 17..\\
निपतद्भिस्तथा तैश्च हयसङ्घैः परस्परम् . 
शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा .. 18..\\
तथैव च महाराज समेत्यान्योन्यमाहवे . 
परस्परवधं घोरं चक्रुस्ते हयसादिनः .. 19..\\
तस्मिंस्तथा वर्तमाने सङ्कुले तुमुले भृशम् . 
उभयोरपि संशान्ता हयसङ्घाः समन्ततः .. 20..\\
प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः . 
विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् .. 21..\\
ततः क्षीणे हयानीके किं चिच्छेषे च भारत . 
सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि .. 22..\\
वायुवेगसमस्पर्शा जवे वायुसमांस्तथा . 
आरुह्य शीलसम्पन्नान्वयःस्थांस्तुरगोत्तमान् .. 23..\\
गजो गवाक्षो वृषकश्चर्मवानार्जवः शुकः . 
षडेते बलसम्पन्ना निर्ययुर्महतो बलात् .. 24..\\
वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः . 
संनद्धा युद्धकुशला रौद्ररूपा महाबलाः .. 25..\\
तदनीकं महाबाहो भित्त्वा परमदुर्जयम् . 
बलेन महता युक्ताः स्वर्गाय विजयैषिणः . 
विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः .. 26..\\
तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् . 
अब्रवीत्समरे योधान्विचित्राभरणायुधान् .. 27..\\
यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः . 
हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् .. 28..\\
बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः . 
जघ्नुस्ते वै परानीकं दुर्जयं समरे परैः .. 29..\\
तदनीकमनीकेन समरे वीक्ष्य पातितम् . 
अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे . 
इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् .. 30..\\
ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम् . 
ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् .. 31..\\
इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः . 
स्रवता रुधिरेणाक्तस्तोत्त्रैर्विद्ध इव द्विपः .. 32..\\
उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः . 
एको बहुभिरित्यर्थं धैर्याद्राजन्न विव्यथे .. 33..\\
इरावानथ सङ्क्रुद्धः सर्वांस्तान्निशितैः शरैः . 
मोहयामास समरे विद्ध्वा परपुरञ्जयः .. 34..\\
प्रासानुद्धृत्य सर्वांश्च स्वशरीरादरिन्दमः . 
तैरेव ताडयामास सुबलस्यात्मजान्रणे .. 35..\\
निवृष्य निशितं खड्गं गृहीत्वा च शरावरम् . 
पदातिस्तूर्णमागच्छज्जिघांसुः सौबलान्युधि .. 36..\\
ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः . 
भूयः क्रोधसमाविष्टा इरावन्तमथाद्रवन् .. 37..\\
इरावानपि खड्गेन दर्शयन्पाणिलाघवम् . 
अभ्यवर्तत तान्सर्वान्सौबलान्बलदर्पितः .. 38..\\
लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः . 
अन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः .. 39..\\
भूमिष्ठमथ तं सङ्ख्ये सम्प्रदृश्य ततः पुनः . 
परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः .. 40..\\
अथाभ्याशगतानां स खड्गेनामित्रकर्शनः . 
उपहस्तावहस्ताभ्यां तेषां गात्राण्यकृन्तत .. 41..\\
आयुधानि च सर्वेषां बाहूनपि च भूषितान् . 
अपतन्त निकृत्ताङ्गा गता भूमिं गतासवः .. 42..\\
वृषकस्तु महाराज बहुधा परिविक्षतः . 
अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् .. 43..\\
तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः . 
अभ्यभाषत सङ्क्रुद्धो राक्षसं घोरदर्शनम् .. 44..\\
आर्श्यशृङ्गिं महेष्वासं मायाविनमरिन्दमम् . 
वैरिणं भीमसेनस्य पूर्वं बकवधेन वै .. 45..\\
पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली . 
मायावी विप्रियं घोरमकार्षीन्मे बलक्षयम् .. 46..\\
त्वं च कामगमस्तात मायास्त्रे च विशारदः . 
कृतवैरश्च पार्थेन तस्मादेनं रणे जहि .. 47..\\
बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः . 
प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा .. 48..\\
स्वारूढैर्युद्धकुशलैर्विमलप्रासयोधिभिः . 
वीरैः प्रहारिभिर्युक्तः स्वैरनीकैः समावृतः . 
निहन्तुकामः समरे इरावन्तं महाबलम् .. 49..\\
इरावानपि सङ्क्रुद्धस्त्वरमाणः पराक्रमी . 
हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारयत् .. 50..\\
तमापतन्तं सम्प्रेक्ष्य राक्षसः सुमहाबलः . 
त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे .. 51..\\
तेन मायामयाः कॢप्ता हयास्तावन्त एव हि . 
स्वारूढा राक्षसैर्घोरैः शूलपट्टिशपाणिभिः .. 52..\\
ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः . 
अचिराद्गमयामासुः प्रेतलोकं परस्परम् .. 53..\\
तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ . 
सङ्ग्रामे व्यवतिष्ठेतां यथा वै वृत्रवासवौ .. 54..\\
आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् . 
इरावान्क्रोधसंरब्धः प्रत्यधावन्महाबलः .. 55..\\
समभ्याशगतस्याजौ तस्य खड्गेन दुर्मतेः . 
चिच्छेद कार्मुकं दीप्तं शरावापं च पञ्चकम् .. 56..\\
स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत् . 
इरावन्तमभिक्रुद्धं मोहयन्निव मायया .. 57..\\
ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम् . 
विमोहयित्वा मायाभिस्तस्य गात्राणि सायकैः . 
चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः .. 58..\\
तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः . 
सम्बभूव महाराज समवाप च यौवनम् .. 59..\\
माया हि सहजा तेषां वयो रूपं च कामजम् . 
एवं तद्राक्षसस्याङ्गं छिन्नं छिन्नं व्यरोहत .. 60..\\
इरावानपि सङ्क्रुद्धो राक्षसं तं महाबलम् . 
परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः .. 61..\\
स तेन बलिना वीरश्छिद्यमान इव द्रुमः . 
राक्षसो व्यनदद्घोरं स शब्दस्तुमुलोऽभवत् .. 62..\\
परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु . 
ततश्चुक्रोध बलवांश्चक्रे वेगं च संयुगे .. 63..\\
आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्जितम् . 
कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे . 
सङ्ग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम् .. 64..\\
तां दृष्ट्वा तादृशीं मायां राक्षसस्य महात्मनः . 
इरावानपि सङ्क्रुद्धो मायां स्रष्टुं प्रचक्रमे .. 65..\\
तस्य क्रोधाभिभूतस्य संयुगेष्वनिवर्तिनः . 
योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान् .. 66..\\
स नागैर्बहुशो राजन्सर्वतः संवृतो रणे . 
दधार सुमहद्रूपमनन्त इव भोगवान् . 
ततो बहुविधैर्नागैश्छादयामास राक्षसम् .. 67..\\
छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः . 
सौपर्णं रूपमास्थाय भक्षयामास पन्नगान् .. 68..\\
मायया भक्षिते तस्मिन्नन्वये तस्य मातृके . 
विमोहितमिरावन्तमसिना राक्षसोऽवधीत् .. 69..\\
सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् . 
इरावतः शिरो रक्षः पातयामास भूतले .. 70..\\
तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे . 
विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः .. 71..\\
तस्मिन्महति सङ्ग्रामे तादृशे भैरवे पुनः . 
महान्व्यतिकरो घोरः सेनयोः समपद्यत .. 72..\\
हया गजाः पदाताश्च विमिश्रा दन्तिभिर्हताः . 
रथाश्च दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः .. 73..\\
तथा पत्तिरथौघाश्च हयाश्च बहवो रणे . 
रथिभिर्निहता राजंस्तव तेषां च सङ्कुले .. 74..\\
अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम् . 
जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः .. 75..\\
तथैव तावका राजन्सृञ्जयाश्च महाबलाः . 
जुह्वतः समरे प्राणान्निजघ्नुरितरेतरम् .. 76..\\
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः . 
बाहुभिः समयुध्यन्त समवेताः परस्परम् .. 77..\\
तथा मर्मातिगैर्भीष्मो निजघान महारथान् . 
कम्पयन्समरे सेनां पाण्डवानां महाबलः .. 78..\\
तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः . 
दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा .. 79..\\
तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् . 
अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् .. 80..\\
तथैव भीमसेनस्य पार्षतस्य च भारत . 
रौद्रमासीत्तदा युद्धं सात्वतस्य च धन्विनः .. 81..\\
दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् . 
एक एव रणे शक्तो हन्तुमस्मान्स सैनिकान् .. 82..\\
किं पुनः पृथिवी शूरैर्योधव्रातैः समावृतः . 
इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः .. 83..\\
वर्तमाने तथा रौद्रे सङ्ग्रामे भरतर्षभ . 
उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् .. 84..\\
आविष्टा इव युध्यन्ते रक्षोभूता महाबलाः . 
तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः .. 85..\\
न स्म पश्यामहे कं चिद्यः प्राणान्परिरक्षति . 
सङ्ग्रामे दैत्यसङ्काशे तस्मिन्योद्धा नराधिप .. 86..\\
\medskip\hrule\medskip\centerline{\Largedvng 87}
 ध्र्

इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः . 
सङ्ग्रामे किमकुर्वन्त तन्ममाचक्ष सञ्जय .. 1..\\

 s

इरावन्तं तु निहतं सङ्ग्रामे वीक्ष्य राक्षसः . 
व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः .. 2..\\
नदतस्तस्य शब्देन पृथिवी सागराम्बरा . 
स पर्वत वना राजंश्चचाल सुभृशं तदा . 
अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा .. 3..\\
तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत . 
ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च .. 4..\\
सर्व एव च राजेन्द्र तावका दीनचेतसः . 
सर्पवत्समवेष्टन्त सिंहभीता गजा इव .. 5..\\
निनदत्सुमहानादं निर्घातमिव राक्षसः . 
ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् .. 6..\\
नानाप्रहरणैर्घोरैर्वृतो राक्षसपुङ्गवैः . 
आजगाम सुसङ्क्रुद्धः कालान्तकयमोपमः .. 7..\\
तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् . 
स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् .. 8..\\
ततो दुर्योधनो राजा घटोत्चकमुपाद्रवत् . 
प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः .. 9..\\
पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः . 
कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् .. 10..\\
तमापतन्तं सम्प्रेक्ष्य गजानीकेन संवृतम् . 
पुत्रं तव महाराज चुकोप स निशाचरः .. 11..\\
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् . 
राक्षसानां च राजेन्द्र दुर्योधन बलस्य च .. 12..\\
गजानीकं च सम्प्रेक्ष्य मेघवृन्दमिवोद्यतम् . 
अभ्यधावन्त सङ्क्रुद्धा राक्षसाः शस्त्रपाणयः .. 13..\\
नदन्तो विविधान्नादान्मेघा इव स विद्युतः . 
शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः .. 14..\\
भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वधैः . 
पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् .. 15..\\
भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् . 
अपश्याम महाराज वध्यमानान्निशाचरैः .. 16..\\
तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु . 
दुर्योधनो महाराज राक्षसान्समुपाद्रवत् .. 17..\\
अमर्षवशमापन्नस्त्यक्त्वा जीवितमात्मनः . 
मुमोच निशितान्बाणान्राक्षसेषु महाबलः .. 18..\\
जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् . 
सङ्क्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव .. 19..\\
वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् . 
शरैश्चतुर्भिश्चतुरो निजघान महारथः .. 20..\\
ततः पुनरमेयात्मा शरवर्षं दुरासदम् . 
मुमोच भरतश्रेष्ठ निशाचरबलं प्रति .. 21..\\
तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष . 
क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः .. 22..\\
विस्फार्य च महच्चापमिन्द्राशनिसमस्वनम् . 
अभिदुद्राव वेगेन दुर्योधनमरिन्दमम् .. 23..\\
तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम् . 
न विव्यथे महाराज पुत्रो दुर्योधनस्तव .. 24..\\
अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः . 
ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः . 
यच्च ते पाण्डवा राजंश्छल द्यूते पराजिताः .. 25..\\
यच्चैव द्रौपदी कृष्णा एकवस्त्रा रजस्वला . 
सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया .. 26..\\
तव च प्रियकामेन आश्रमस्था दुरात्मना . 
सैन्धवेन परिक्लिष्टा परिभूय पितॄन्मम .. 27..\\
एतेषामवमानानामन्येषां च कुलाधम . 
अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम् .. 28..\\
एवमुक्त्वा तु हैडिम्बो महद्विस्फार्य कार्मुकम् . 
सन्दश्य दशनैरोष्ठं सृक्किणी परिसंलिहन् .. 29..\\
शरवर्षेण महता दुर्योधनमवाकिरत् . 
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः .. 30..\\
\medskip\hrule\medskip\centerline{\Largedvng 88}
 s

ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि . 
दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः .. 1..\\
ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः . 
संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ .. 2..\\
मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम् . 
तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुङ्गवे . 
आशीविषा इव क्रुद्धाः पर्वते गन्धमादने .. 3..\\
स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः . 
दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः . 
जग्राह च महाशक्तिं गिरीणामपि दारणीम् .. 4..\\
सम्प्रदीप्तां महोल्काभामशनीं मघवानिव . 
समुद्यच्छन्महाबाहुर्जिघांसुस्तनयं तव .. 5..\\
तामुद्यतामभिप्रेक्ष्य वङ्गानाम् अधिपस्त्वरन् . 
कुञ्जरं गिरिसङ्काशं राक्षसं प्रत्यचोदयत् .. 6..\\
स नागप्रवरेणाजौ बलिना शीघ्रगामिना . 
यतो दुर्योधन रथस्तं मार्गं प्रत्यपद्यत . 
रथं च वारयामास कुञ्जरेण सुतस्य ते .. 7..\\
मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता . 
घटोत्कचो महाराज क्रोधसंरक्तलोचनः . 
उद्यतां तां महाशक्तिं तस्मिंश्चिक्षेप वारणे .. 8..\\
स तयाभिहतो राजंस्तेन बाहुविमुक्तया . 
सञ्जातरुधिरोत्पीडः पपात च ममार च .. 9..\\
पतत्यथ गजे चापि वङ्गानामीश्वरो बली . 
जवेन समभिद्रुत्य जगाम धरणीतलम् .. 10..\\
दुर्योधनोऽपि सम्प्रेक्ष्य पातितं वरवारणम् . 
प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् .. 11..\\
क्षत्रधर्मं पुरस्कृत्य आत्मनश्चाभिमानिताम् . 
प्राप्तेऽपक्रमणे राजा तस्थौ गिरिरिवाचलः .. 12..\\
सन्धाय च शितं बाणं कालाग्निसमतेजसम् . 
मुमोच परमक्रुद्धस्तस्मिन्घोरे निशाचरे .. 13..\\
तमापतन्तं सम्प्रेक्ष्य बाणमिन्द्राशनिप्रभम् . 
लाघवाद्वञ्चयामास महाकायो घटोत्कचः .. 14..\\
भूय एव ननादोग्रः क्रोधसंरक्तलोचनः . 
त्रासयन्सर्वभूतानि युगान्ते जलदो यथा .. 15..\\
तं श्रुत्वा निनदं घोरं तस्य भीष्मस्य रक्षसः . 
आचार्यमुपसङ्गम्य भीष्मः शान्तनवोऽब्रवीत् .. 16..\\
यथैष निनदो घोरः श्रूयते राक्षसेरितः . 
हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन ह .. 17..\\
नैष शक्यो हि सङ्ग्रामे जेतुं भूतेन केन चित् . 
तत्र गच्छत भद्रं वो राजानं परिरक्षत .. 18..\\
अभिद्रुतं महाभागं राक्षषेन दुरात्मना . 
एतद्धि परमं कृत्यं सर्वेषां नः परन्तपः .. 19..\\
पितामहवचः श्रुत्वा त्वरमाणा महारथाः . 
उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः .. 20..\\
द्रोणश्च सोमदत्तश्च बाह्लिकश्च जयद्रथः . 
कृपो भूरी श्रवाः शल्यश्चित्रसेनो विविंशतिः .. 21..\\
अश्वत्थामा विकर्णश्च आवन्त्यश्च बृहद्बलः . 
रथाश्चानेक साहस्रा ये तेषामनुयायिनः . 
अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव .. 22..\\
तदनीकमनाधृष्यं पालितं लोकसत्तमैः . 
आततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः . 
नाकम्पत महाबाहुर्मैनाक इव पर्वतः .. 23..\\
प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः . 
शूलमुद्गर हस्तैश्च नानाप्रहरणैरपि .. 24..\\
ततः समभवद्युद्धं तुमुलं लोमहर्षणम् . 
राक्षसानां च मुख्यस्य दुर्योधन बलस्य च .. 25..\\
धनुषां कूजतां शब्दः सर्वतस्तुमुलोऽभवत् . 
अश्रूयत महाराज वंशानां दह्यताम् इव .. 26..\\
शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम् . 
शब्दः समभवद्राजन्नद्रीणामिव दीर्यताम् .. 27..\\
वीरबाहुविसृष्टानां तोमराणां विशां पते . 
रूपमासीद्वियत्स्थानां सर्पाणां सर्पताम् इव .. 28..\\
ततः परमसङ्क्रुद्धो विस्फार्य सुमहद्धनुः . 
राक्षसेन्द्रो महाबाहुर्विनदन्भैरवं रवम् .. 29..\\
आचार्यस्यार्ध चन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् . 
सोमदत्तस्य भल्लेन ध्वजमुन्मथ्य चानदत् .. 30..\\
बाह्लिकं च त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे . 
कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः .. 31..\\
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च . 
जत्रु देशे समासाद्य विकर्णं समताडयत् . 
न्यषीदत्स रथोपस्थे शोणितेन परिप्लुतः .. 32..\\
ततः पुनरमेयात्मा नाराचान्दश पञ्च च . 
भूरिश्रवसि सङ्क्रुद्धः प्राहिणोद्भरतर्षभ . 
ते वर्म भित्त्वा तस्याशु प्राविशन्मेदिनी तलम् .. 33..\\
विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत् . 
तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् .. 34..\\
सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् . 
उन्ममाथ महाराज द्वितीयेनाछिनद्धनुः .. 35..\\
चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः . 
जघान चतुरो वाहान्क्रोधसंरक्तलोचनः .. 36..\\
पूर्णायतविसृष्टेन पीतेन निशितेन च . 
निर्बिभेद महाराज राजपुत्रं बृहद्बलम् . 
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् .. 37..\\
भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः . 
चिक्षेप निशितांस्तीक्ष्णाञ्शरानाशीविषोपमान् . 
विभिदुस्ते महाराज शल्यं युद्धविशारदम् .. 38..\\
\medskip\hrule\medskip\centerline{\Largedvng 89}
 s

विमुखीकृत्य तान्सर्वांस्तावकान्युधि राक्षसः . 
जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत् .. 1..\\
तमापतन्तं सम्प्रेक्ष्य राजानं प्रति वेगितम् . 
अभ्यधावज्जिघांसन्तस्तावका युद्धदुर्मदाः .. 2..\\
तालमात्राणि चापानि विकर्षन्तो महाबलाः . 
तमेकमभ्यधावन्त नदन्तः सिंहसङ्घवत् .. 3..\\
अथैनं शरवर्षेण समन्तात्पर्यवारयन् . 
पर्वतं वारिधाराभिः शरदीव बलाहकाः .. 4..\\
स गाढविद्धो व्यथितस्तोत्त्रार्दित इव द्विपः . 
उत्पपात तदाकाशं समन्ताद्वैनतेयवत् .. 5..\\
व्यनदत्सुमहानादं जीमूत इव शारदः . 
दिशः खं प्रदिशश्चैव नादयन्भैरवस्वनः .. 6..\\
राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः . 
उवाच भरतश्रेष्ठो भीमसेनमिदं वचः .. 7..\\
युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः . 
यथास्य श्रूयते शब्दो नदतो भैरवं स्वनम् . 
अतिभारं च पश्यामि तत्र तात समाहितम् .. 8..\\
पितामहश्च सङ्क्रुद्धः पाञ्चालान्हन्तुमुद्यतः . 
तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः .. 9..\\
एतच्छ्रुत्वा महाबाहो कार्यद्वयमुपस्थितम् . 
गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम् .. 10..\\
भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः . 
प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् . 
वेगेन महता राजन्पर्वकाले यथोदधिः .. 11..\\
तमन्वयात्सत्यघृतिः सौचित्तिर्युद्धदुर्मदः . 
श्रेणिमान्वसु दानश्च पुत्रः काश्यस्य चाभिभूः .. 12..\\
अभिमन्युमुखाश्चैव द्रौपदेया महारथाः . 
क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च .. 13..\\
अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः . 
महता रथवंशेन हैडिम्बं पर्यवारयन् .. 14..\\
कुञ्जरैश्च सदामत्तैः षट्सहस्रैः प्रहारिभिः . 
अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् .. 15..\\
सिंहनादेन महता नेमिघोषेण चैव हि . 
खुरशब्दनिनादैश्च कम्पयन्तो वसुन्धराम् .. 16..\\
तेमामापततां श्रुत्वा शब्दं तं तावकं बलम् . 
भीमसेन भयोद्विग्नं विवर्णवदनं तथा . 
परिवृत्तं महाराज परित्यज्य घटोत्कचम् .. 17..\\
ततः प्रववृते युद्धं तत्र तत्र महात्मनाम् . 
तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् .. 18..\\
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः . 
अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे . 
व्यतिषक्तं महारौद्रं युद्धं भीरु भयावहम् .. 19..\\
हया गजैः समाजग्मुः पादाता रथिभिः सह . 
अन्योन्यं समरे राजन्प्रार्थयाना महद्यशः .. 20..\\
सहसा चाभवत्तीव्रं संनिपातान्महद्रजः . 
रथाश्वजग पत्तीनां पदनेमि समुद्धतम् .. 21..\\
धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत् . 
नैव स्वे न परे राजन्समजानन्परस्परम् .. 22..\\
पिता पुत्रं न जानीते पुत्रो वा पितरं तथा . 
निर्मर्यादे तथा भूते वैशसे लोमहर्षणे .. 23..\\
शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम् . 
सुमहानभवच्छब्दो वंशानामिव दह्यताम् .. 24..\\
गजवाजिमनुष्याणां शोणितान्त्र तरङ्गिणी . 
प्रावर्तत नदी तत्र केशशैवलशाद्वला .. 25..\\
नराणां चैव कायेभ्यः शिरसां पततां रणे . 
शुश्रुवे सुमहाञ्शब्दः पततामश्मनाम् इव .. 26..\\
विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः . 
अश्वैः सम्भिन्नदेहैश्च सङ्कीर्णाभूद्वसुन्धरा .. 27..\\
नानाविधानि शस्त्राणि विसृजन्तो महारथाः . 
अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे .. 28..\\
हया हयान्समासाद्य प्रेषिता हयसादिभिः . 
समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः .. 29..\\
नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् . 
उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे .. 30..\\
प्रेषिताश्च महामात्रैर्वारणाः परवारणाः . 
अभिघ्नन्ति विषाणाग्रैर्वारणानेव संयुगे .. 31..\\
ते जातरुधिरापीडाः पताकाभिरलङ्कृताः . 
संसक्ताः प्रत्यदृश्यन्त मेघा इव स विद्युतः .. 32..\\
के चिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः . 
विनदन्तोऽभ्यधावन्त गर्जन्तो जलदा इव .. 33..\\
केचिद्धस्तैर्द्विधा छिन्नैश्छिन्नगात्रास्तथापरे . 
निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः .. 34..\\
पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः . 
मुमुचुः शोणितं भूरि धातूनिव महीधराः .. 35..\\
नाराचाभिहतास्त्वन्ये तथा विद्धाश्च तोमरैः . 
हतारोहा व्यदृश्यन्त विशृङ्गा इव पर्वताः .. 36..\\
के चित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः . 
रथान्हयान्पदातांश्च ममृदुः शतशो रणे .. 37..\\
तथा हया हयारोहैस्ताडिताः प्रासतोमरैः . 
तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः .. 38..\\
रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः . 
परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत् .. 39..\\
स्वयंवर इवामर्दे प्रजह्रुरितरेतरम् . 
प्रार्थयानां यशो राजन्स्वर्गं वा युद्धशालिनः .. 40..\\
तस्मिंस्तथा वर्तमाने सङ्ग्रामे लोमहर्षणे . 
धार्तराष्ट्रं महत्सैन्यं प्रायशो विमुखीकृतम् .. 41..\\
\medskip\hrule\medskip\centerline{\Largedvng 90}
 s

स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् . 
अभ्यधावत सङ्क्रुद्धो भीमसेनमरिन्दमम् .. 1..\\
प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् . 
महता शरवर्षेण पाण्डवं समवाकिरत् .. 2..\\
अर्धचन्द्रं च सन्धाय सुतीक्ष्णं लोमवाहिनम् . 
भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः .. 3..\\
तदन्तरं च सम्प्रेक्ष्य त्वरमाणो महारथः . 
सन्दधे निशितं बाणं गिरीणामपि दारणम् . 
तेनोरसि महाबाहुर्भीमसेनमताडयत् .. 4..\\
स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन् . 
समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् .. 5..\\
तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः . 
क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः .. 6..\\
अभिमन्युमुखाश्चैव पाण्डवानां महारथाः . 
समभ्यधावन्क्रोशन्तो राजानं जातसम्भ्रमाः .. 7..\\
सम्प्रेक्ष्य तानापततः सङ्क्रुद्धाञ्जातसम्भ्रमान् . 
भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् .. 8..\\
क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत . 
संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे .. 9..\\
एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः . 
भीमसेनं पुरस्कृत्य दुर्योधनमुपद्रुताः .. 10..\\
नानाविधानि शस्त्राणि विसृजन्तो जये रताः . 
नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिमाम् .. 11..\\
तदाचार्य वचः श्रुत्वा सोमदत्त पुरोगमाः . 
तावकाः समवर्तन्त पाण्डवानामनीकिनीम् .. 12..\\
कृपो भूरि श्वराः शल्यो द्रोणपुत्रो विविंशतिः . 
चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः . 
आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् .. 13..\\
ते विंशतिपदं गत्वा सम्प्रहारं प्रचक्रिरे . 
पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः .. 14..\\
एवमुक्त्वा महाबाहुर्महद्विस्फार्य कार्मुकम् . 
भारद्बाजस्ततो भीमं षड्विंशत्या समार्पयत् .. 15..\\
भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् . 
पर्वतं वारिधाराभिः शरदीव बलाहकः .. 16..\\
तं पत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः . 
त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः .. 17..\\
स गाढविद्धो व्यथितो वयोवृद्धश्च भारत . 
प्रनष्टसञ्ज्ञः सहसा रथोपस्थ उपाविशत् .. 18..\\
गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् . 
द्रौणायनिश्च सङ्क्रुद्धौ भीमसेनमभिद्रुतौ .. 19..\\
तावापतन्तौ सम्प्रेक्ष्य कालान्तकयमोपमौ . 
भीमसेनो महाबाहुर्गदामादाय स त्वरः .. 20..\\
अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः . 
समुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे .. 21..\\
तदुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् . 
कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् .. 22..\\
तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ . 
अभ्यधावत वेगेन त्वरमाणो वृकोदरः .. 23..\\
तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् . 
समभ्यधावंस्त्वरिताः कौरवाणां महारथाः .. 24..\\
भारद्वाज मुखाः सर्वे भीमसेनजिघांसया . 
नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् . 
सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः .. 25..\\
तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् . 
अभिमन्युप्रभृतयः पाण्डवानां महारथाः . 
अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् .. 26..\\
अनूपाधिपतिः शूरो भीमस्य दयितः सखा . 
नीलो नीलाम्बुदप्रख्यः सङ्क्रुद्धो द्रौणिमभ्ययात् . 
स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः .. 27..\\
स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा . 
यथा शक्रो महाराज पुरा विव्याध दानवम् .. 28..\\
विप्रचित्तिं दुराधर्षं देवतानां भयं ककम् . 
येन लोकत्रयं क्रोधात्त्रासितं स्वेन तेजसा .. 29..\\
तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा . 
सञ्जातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः .. 30..\\
स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् . 
दध्रे नीलविनाशाय मतिं मतिमतां वरः .. 31..\\
ततः सन्धाय विमलान्भल्लान्कर्मारपायितान् . 
जघान चतुरो वाहान्पातयामास च ध्वजम् .. 32..\\
सप्तमेन च भल्लेन नीलं विव्याध वक्षसि . 
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् .. 33..\\
मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम् . 
घटोत्कचोऽपि सङ्क्रुद्धो भ्रातृभिः परिवारितः .. 34..\\
अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् . 
तथेतरे अभ्यधावन्राक्षसो युद्धदुर्मदाः .. 35..\\
तमापतन्तं सम्प्रेक्ष्य राक्षसं घोरदर्शनम् . 
अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन् .. 36..\\
निजघान च सङ्क्रुद्धो राक्षसान्भीमदर्शनान् . 
योऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः .. 37..\\
विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः . 
अक्रुध्यत महाकायो भैमसेनिर्घटोत्कचः .. 38..\\
प्रादुश्चक्रे महामायां घोररूपां सुदारुणाम् . 
मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः .. 39..\\
ततस्ते तावकाः सर्वे मायया विमुखीकृताः . 
अन्योन्यं समपश्यन्त निकृत्तान्मेदिनी तले . 
विचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान् .. 40..\\
द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च . 
प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः .. 41..\\
विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः . 
हयाश्च सहयारोहा विनिकृत्ताः सहस्रशः .. 42..\\
तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति . 
मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च .. 43..\\
युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे . 
घटोत्कच प्रयुक्तेति नातिष्ठन्त विमोहिताः . 
नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः .. 44..\\
तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्तांश्च पाण्डवाः . 
घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे . 
शङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्भृशम् .. 45..\\
एवं तव बलं सर्वं हैडिम्बेन दुरात्मना . 
सूर्यास्तमय वेलायां प्रभग्नं विद्रुतं दिशः .. 46..\\
\medskip\hrule\medskip\centerline{\Largedvng 91}
 s

तस्मिन्महति सङ्क्रन्दे राजा दुर्योधनस्तदा . 
गाङ्गेयमुपसङ्गम्य विनयेनाभिवाद्य च .. 1..\\
तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे . 
घटोत्कचस्य विजयमात्मनश्च पराजयम् .. 2..\\
अक्थयामास दुर्धर्षो विनिःश्वस्य पुनः पुनः . 
अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम् .. 3..\\
भवन्तं समुपाश्रित्य वासुदेवं यथा परैः . 
पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो .. 4..\\
एकादश समाख्याता अक्षौहिण्यश्च या मम . 
निदेशे तव तिष्ठन्ति मया सार्धं परन्तप .. 5..\\
सोऽहं भरतशार्दूल भीमसेनपुरोगमैः . 
घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः .. 6..\\
तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः . 
तदिच्छामि महाभाग त्वत्प्रसादात्परन्तप .. 7..\\
राक्षसापसदं हन्तुं स्वयमेव पितामह . 
त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि .. 8..\\
एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम . 
दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् .. 9..\\
शृणु राजन्मम वचो यत्त्वा वक्ष्यामि कौरव . 
यथा त्वया महाराज वर्तितव्यं परन्तप .. 10..\\
आत्मा रक्ष्यो रणे तातः सर्वावस्थास्वरिन्दमम् . 
धर्मराजेन सङ्ग्रामस्त्वया कार्यः सदानघ .. 11..\\
अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः . 
राजधर्मं पुरस्कृत्य राजा राजानमृच्छति .. 12..\\
अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः . 
शल्यश्च सौमदत्तिश्च विकर्णश्च महारथः .. 13..\\
तव च भ्रातरः शूरा दुःशासन पुरोगमाः . 
त्वदर्थं प्रतियोत्स्यामो राक्षसं तं महाबलम् .. 14..\\
तस्मिन्रौद्रे राक्षसेन्द्रे यदि ते हृच्छयो महान् . 
अयं वा गच्छतु रणे तस्य युद्धाय दुर्मतेः . 
भगदत्तो महीपालः पुरन्दरसमो युधि .. 15..\\
एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत् . 
समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः .. 16..\\
गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम् . 
वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् . 
राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा .. 17..\\
तव दिव्यानि चास्त्राणि विक्रमश्च परन्तप . 
समागमश्च बहुभिः पुराभूदसुरैः सह .. 18..\\
त्वं तस्य राजशार्दूल प्रतियोद्धा महाहवे . 
स्वबलेन वृतो राजञ्जहि राक्षसपुङ्गवम् .. 19..\\
एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतना पतेः . 
प्रययौ सिंहनादेन परानभिमुखो द्रुतम् .. 20..\\
तमाद्रवन्तं सम्प्रेक्ष्य गर्जन्तमिव तोयदम् . 
अभ्यवर्तन्त सङ्क्रुद्धाः पाण्डवानां महारथाः .. 21..\\
भिमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः . 
द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च मारिष .. 22..\\
चेदिपो वसु दानश्च दशार्णाधिपतिस्तथा . 
सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् .. 23..\\
ततः समभवद्युद्धं घोररूपं भयानकम् . 
पाण्डूनां भगदत्तेन यम राष्ट्रविवर्धनम् .. 24..\\
प्रमुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः . 
ते निपेतुर्महाराज नागेषु च रथेषु च .. 25..\\
प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः . 
परस्परं समासाद्य संनिपेतुरभीतवत् .. 26..\\
मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे . 
विभिदुर्दन्तमुसलैः समासाद्य परस्परम् .. 27..\\
हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः . 
चोदिताः सादिभिः क्षिप्रं निपेतुरितरेतरम् .. 28..\\
पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः . 
न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः .. 29..\\
रथिनश्च तथा राजन्कर्णिनालीकसायकैः . 
निहत्य समरे वीरान्सिंहनादान्विनेदिरे .. 30..\\
तस्मिंस्तथा वर्तमाने सङ्ग्रामे लोमहर्षणे . 
भगदत्तो महेष्वासो भीमसेनमथाद्रवत् .. 31..\\
कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम् . 
पर्वतेन यथा तोयं स्रवमाणेन सर्वतः .. 32..\\
किरञ्शरसहस्राणि सुप्रतीक शिरो गतः . 
ऐरावतस्थो मघवान्वारिधारा इवानघ .. 33..\\
स भीमं शरधाराभिस्ताडयामास पार्थिवः . 
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः .. 34..\\
भीमसेनस्तु सङ्क्रुद्धः पादरक्षान्परःशतान् . 
निजघान महेष्वासः सङ्क्रुद्धः शरवृष्टिभिः .. 35..\\
तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् . 
चोदयामास नागेन्द्रं भीमसेनरथं प्रति .. 36..\\
स नागः प्रेषितस्तेन बाणो ज्या चोदितो यथा . 
अभ्यधावत वेगेन भीमसेनमरिन्दमम् .. 37..\\
तमापतन्तं सङ्क्रेप्ष्य पाण्डवानां महारथाः . 
अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः .. 38..\\
केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः . 
दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष . 
चेदिपश्चित्रकेतुश्च सङ्क्रुद्धाः सर्व एव ते .. 39..\\
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः . 
तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन् .. 40..\\
स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः . 
सञ्जातरुधिरोत्पीडो धातुचित्र इवाद्रिराट् .. 41..\\
दशार्णाधिपतिश्चापि गजं भूमिधरोपमम् . 
समास्थितोऽभिदुद्राव भगदत्तस्य वारणम् .. 42..\\
तमापतन्तं समरे गजं गजपतिः स च . 
दधार सुप्रतीकोऽपि वेलेव मकरालयम् .. 43..\\
वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः . 
साधु साध्विति सैन्यानि पाण्डवेयान्यपूजयन् .. 44..\\
ततः प्राग्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश . 
प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम .. 45..\\
तस्य वर्म मुखत्राणं शातकुम्भपरिष्कृतम् . 
विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः .. 46..\\
स गाढविद्धो व्यथितो नागो भरतसत्तम . 
उपावृत्त मदः क्षिप्रं स न्यवर्तत वेगतः .. 47..\\
प्रदुद्राव च वेगेन प्रणदन्भैरवं स्वनम् . 
स मर्दमानः स्वबलं वायुर्वृक्षानिवौजसा .. 48..\\
तस्मिन्पराजिते नागे पाण्डवानां महारथाः . 
सिंहनादं विनद्योच्चैर्युद्धायैवोपतस्थिरे .. 49..\\
ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन् . 
किरन्तो विविधान्बाणाञ्शस्त्राणि विविधानि च .. 50..\\
तेषामापततां राजन्सङ्क्रुद्धानाममर्षिणाम् . 
श्रुत्वा स निनदं घोरममर्षाद्गतसाध्वसः . 
भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् .. 51..\\
अङ्कुशाङ्गुष्ठ नुदितः स गजप्रवरो युधि . 
तस्मिन्क्षणे समभवत्संवर्तक इवानलः .. 52..\\
रथसङ्घांस्तथा नागान्हयांश्च सह सादिभिः . 
पादातांश्च सुसङ्क्रुद्धः शतशोऽथ सहस्रशः . 
अमृद्नात्समरे राजन्सम्प्रधावंस्ततस्ततः .. 53..\\
तेन संलोड्यमानं तु पाण्डूनां तद्वलं महत् . 
सञ्चुकोप महाराज चर्मेवाग्नौ समाहितम् .. 54..\\
भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता . 
घटोत्कचोऽथ सङ्क्रुद्धो भगदत्तमुपाद्रवत् .. 55..\\
विकटः पुरुषो राजन्दीप्तास्यो दीप्तलोचनः . 
रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव .. 56..\\
जग्राह विपुलं शूलं गिरीणामपि दारुणम् . 
नागं जिघांसुः सहसा चिक्षेप च महाबलः . 
सविष्फुलिङ्ग ज्वालाभिः समन्तात्परिवेष्टितम् .. 57..\\
तमापतन्तं सहसा दृष्ट्वा ज्वालाकुलं रणे . 
चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं स पार्थिवः . 
चिच्छेद सुमहच्छूलं तेन बाणेन वेगवत् .. 58..\\
निपपात द्विधा छिन्नं शूलं हेमपरिष्कृतम् . 
महाशनिर्यथा भ्रष्टा शक्र मुक्ता नभोगता .. 59..\\
शूलं निपतितं दृष्ट्वा द्विधाकृत्तं स पार्थिवः . 
रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमाम् . 
चिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत् .. 60..\\
तामापतन्तीं सम्प्रेक्ष्य वियत्स्थामशनीम् इव . 
उत्पत्य राक्षसत्तूर्णं जग्राह च ननाद च .. 61..\\
बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत . 
पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत् .. 62..\\
तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा . 
दिवि देवाः स गन्धर्वा मुनयश्चापि विस्मिताः .. 63..\\
पाण्डवाश्च महेष्वासा भीमसेनपुरोगमाः . 
साधु साध्विति नादेन पृथिवीमनुनादयन् .. 64..\\
तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् . 
नामृष्यत महेष्वासो भगदत्तः प्रतापवान् .. 65..\\
स विस्फार्य महच्चापमिन्द्राशनिसमस्वनम् . 
अभिदुद्राव वेगेन पाण्डवानां महारथान् . 
विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान् .. 66..\\
भीममेकेन विव्याध राक्षसं नवभिः शरैः . 
अभिमन्युं त्रिभिश्चैव केकयान्पञ्चभिस्तथा .. 67..\\
पूर्णायतविसृष्टेन स्वर्णपुङ्खेन पत्रिणा . 
बिभेद दक्षिणं बाहुं क्षत्रदेवस्य चाहवे . 
पपात सहसा तस्य स शरं धनुरुत्तमम् .. 68..\\
द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत् . 
भीमसेनस्य च क्रोधान्निजघान तुरङ्गमान् .. 69..\\
ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः . 
निर्बिभेद त्रिभिश्चान्यैः सारैथिं चास्य पत्रिभिः .. 70..\\
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् . 
विशोको भरतश्रेष्ठ भगदत्तेन संयुगे .. 71..\\
ततो भीमो महाराज विरथो रथिनां वरः . 
गदां प्रगृह्य वेगेन प्रचस्कन्द महारथात् .. 72..\\
तमुद्यतगदं दृष्ट्वा स शृङ्गमिव पर्वतम् . 
तावकानां भयं घोरं समपद्यत भारत .. 73..\\
एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः . 
आजगाम महाराज निघ्नञ्शत्रून्सहस्रशः .. 74..\\
यत्र तौ पुरुषव्याघ्रौ पिता पुत्रौ परन्तपौ . 
प्राग्ज्योतिषेण संसक्तौ भीमसेन घटोत्कचौ .. 75..\\
दृष्ट्वा तु पाण्डवो राजन्युध्यमानान्महारथान् . 
त्वरितो भरतश्रेष्ठ तत्रायाद्विकिरञ्शरान् .. 76..\\
ततो दुर्योधनो राजा त्वरमाणो महारथः . 
सेनामचोदयत्क्षिप्रं रथनागाश्वसङ्कुलाम् .. 77..\\
तामापतन्तीं सहसा कौरवाणां महाचमूम् . 
अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः .. 78..\\
भगदत्तोऽपि समरे तेन नागेन भारत . 
विमृद्न पाण्डव बलं युधिष्ठिरमुपाद्रवत् .. 79..\\
तदासीत्तुमुलं युद्धं भगदत्तस्य मारिष . 
पाञ्चालैः सृञ्जयैश्चैव केकयैश्चोद्यतायुधैः .. 80..\\
भीमसेनोऽपि समरे तावुभौ केशवार्जुनौ . 
आश्रावयद्यथावृत्तमिरावद्वधमुत्तमम् .. 81..\\
\medskip\hrule\medskip\centerline{\Largedvng 92}
 s

पुत्रं तु निहतं श्रुत्वा इरावन्तं धनञ्जयः . 
दुःखेन महताविष्टो निःश्वसन्पन्नगो यथा .. 1..\\
अब्रवीत्समरे राजन्वासुदेवमिदं वचः . 
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा .. 2..\\
कुरूणां पाण्डवानां च क्षयं घोरं महामतिः . 
ततो निवारयितवान्धृतराष्ट्रं जनेश्वरम् .. 3..\\
अवध्या बहवो वीराः सङ्ग्रामे मधुसूदन . 
निहताः कौरवैः सङ्ख्ये तथास्माभिश्च ते हताः .. 4..\\
अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम् . 
धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसङ्क्षयः .. 5..\\
अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्धनम् . 
किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् .. 6..\\
दुर्योधनापराधेन शकुनेः सौबलस्य च . 
क्षत्रिया निधनं यान्ति कर्ण दुर्मन्त्रितेन च .. 7..\\
इदानीं च विजानामि सुकृतं मधुसूदन . 
कृतं राज्ञा महाबाहो याचता स्म सुयोधनम् . 
राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिः .. 8..\\
दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले . 
निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम् .. 9..\\
अशक्तमिति मामेते ज्ञास्यन्ति क्षत्रिया रणे . 
युद्धं ममाभिरुचितं ज्ञातिभिर्मधुसूदन .. 10..\\
सञ्चोदय हयान्क्षिप्रं धार्तराष्ट्रचमूं प्रति . 
प्रतरिष्य महापारं भुजाभ्यां समरोदधिम् . 
नायं क्लीबयितुं कालो विद्यते माधव क्व चित् .. 11..\\
एवमुक्तस्तु पार्थेन केशवः परवीरहा . 
चोदयामास तानश्वान्पाण्डुरान्वातरंहसः .. 12..\\
अथ शब्दो महानासीत्तव सैन्यस्य भारत . 
मारुतोद्धूत वेगस्य सागरस्येव पर्वणि .. 13..\\
अपराह्णे महाराज सङ्ग्रामः समपद्यत . 
पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः .. 14..\\
ततो राजंस्तव सुता भीमसेनमुपाद्रवन् . 
परिवार्य रणे द्रोणं वसवो वासवं यथा .. 15..\\
ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः . 
भगदत्तः सुशर्मा च धनञ्जयमुपाद्रवन् .. 16..\\
हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ . 
अम्बष्ठकस्तु नृपतिरभिमन्युमवारयत् .. 17..\\
शेषास्त्वन्ये महाराज शेषानेव महारथान् . 
ततः प्रववृते युद्धं घोररूपं भयावहम् .. 18..\\
भीमसेनस्तु सम्प्रेक्ष्य पुत्रांस्तव जनेश्वर . 
प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाड् इव .. 19..\\
पुत्रास्तु तव कौन्तेयं छादयां चक्रिरे शरैः . 
प्रावृषीव महाराज जलदाः पर्वतं यथा .. 20..\\
स च्छाद्यमानो बहुधा पुत्रैस्तव विशां पते . 
सृक्किणी विलिहन्वीरः शार्दूल इव दर्पितः .. 21..\\
व्यूढोरस्कं ततो भीमः पातयामास पार्थिव . 
क्षुरप्रेण सुतीक्ष्णेन सोऽभवद्गतजीवितः .. 22..\\
अपरेण तु भल्लेन पीतेन निशितेन च . 
अपातयत्कुण्डलिनं सिंहः क्षुद्रमृगं यथा .. 23..\\
ततः सुनिशितान्पीतान्समादत्त शिलीमुखान् . 
स सप्त त्वरया युक्तः पुत्रांस्ते प्राप्य मारिष .. 24..\\
प्रेषिता भीमसेनेन शरास्ते दृढधन्वना . 
अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् .. 25..\\
अनाधृष्टिं कुण्ड भेदं वैराटं दीर्घलोचनम् . 
दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम् .. 26..\\
प्रपतन्त स्म ते वीरा विरेजुर्भरतर्षभ . 
वसन्ते पुष्पशबलाश्चूताः प्रपतिता इव .. 27..\\
ततः प्रदुद्रुवुः शेषाः पुत्रास्तव विशां पते . 
तं कालमिव मन्यन्तो भीमसेनं महाबलम् .. 28..\\
द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव . 
यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः .. 29..\\
तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् . 
द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव .. 30..\\
यथा हि गोवृषो वर्षं सन्धारयति खात्पतत् . 
भीमस्तथा द्रोण मुक्तं शरवर्षमदीधरत् .. 31..\\
अद्भुतं च महाराज तत्र चक्रे वृकोदरः . 
यत्पुत्रांस्तेऽवधीत्सङ्ख्ये द्रोणं चैव न्ययोधयत् .. 32..\\
पुत्रेषु तव वीरेषु चिक्रीडार्जुन पूर्वजः . 
मृगेष्विव महाराज चरन्व्याघ्रो महाबलः .. 33..\\
यथा वा पशुमध्यस्थो द्रावयेत पशून्वृकः . 
वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे .. 34..\\
गाङ्गेयो भगदत्तश्च गौतमश्च महारथः . 
पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् .. 35..\\
अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे . 
प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे .. 36..\\
अभिमन्युश्च राजानमम्बष्ठं लोकविश्रुतम् . 
विरथं रथिनां श्रेष्ठं कारयामास सायकैः .. 37..\\
विरथो वध्यमानः स सौभद्रेण यशस्विना . 
अवप्लुत्य रथात्तूर्णं सव्रीडो मनुजाधिपः .. 38..\\
असिं चिक्षेप समरे सौभद्रस्य महात्मनः . 
आरुरोह रथं चैव हार्दिक्यस्य महात्मनः .. 39..\\
आपतन्तं तु निस्त्रिंशं युद्धमार्ग विशारदः . 
लाघवाद्व्यंसयामास सौभद्रः परवीरहा .. 40..\\
व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा . 
साधु साध्विति सैन्यानां प्रणादोऽभूद्विशां पते .. 41..\\
धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन् . 
तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् .. 42..\\
तत्राक्रन्दो महानासीत्तव तेषां च भारत . 
निघ्नतां भृशमन्योन्यं कुर्वतां कर्म दुष्करम् .. 43..\\
अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्य मारिष . 
नखैर्दन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा .. 44..\\
बाहुभिश्च तलैश्चैव निस्त्रिंशैश्च सुसंशितैः . 
विवरं प्राप्य चान्योन्यमनयन्यमसादनम् .. 45..\\
न्यहनच्च पिता पुत्रं पुत्रश्च पितरं रणे . 
व्याकुलीकृतसङ्कल्पा युयुधुस्तत्र मानवाः .. 46..\\
रणे चारूणि चापानि हेमपृष्ठानि भारत . 
हतानामपविद्धानि कलापाश्च महाधनाः .. 47..\\
जातरूपमयैः पुङ्खै राजतैश्च शिताः शराः . 
तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः .. 48..\\
हस्तिदन्त त्सरून्खड्गाञ्जातरूपपरिष्कृतान् . 
चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम् .. 49..\\
सुवर्णविकृतप्रासान्पट्टिशान्हेमभूषितान् . 
जातरूपमयाश्चर्ष्टीः शक्त्यश्च कनकोज्ज्वलाः .. 50..\\
अपकृत्ताश्च पतिता मुसलानि गुरूणि च . 
परिघान्पट्टिशांश्चैव भिण्डिपालांश्च मारिष .. 51..\\
पतितांस्तोमरांश्चापि चित्रा हेमपरिष्कृताः . 
कुथाश्च बहुधाकाराश्चामरव्यजनानि च .. 52..\\
नानाविधानि शस्त्राणि विसृज्य पतिता नराः . 
जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः .. 53..\\
गदा विमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः . 
गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ .. 54..\\
तथैवाश्वनृनागानां शरीरैराबभौ तदा . 
सञ्चन्ना वसुधा राजन्पर्वतैरिव सर्वतः .. 55..\\
समरे पतितैश्चैव शक्त्यृष्टि शरतोमरैः . 
निस्त्रिंशैः पट्टिशैः प्रासैरयः कुन्तैः परश्वधैः .. 56..\\
परिघैर्भिण्डिपालैश्च शतघ्नीभिस्तथैव च . 
शरीरैः शस्त्रभिन्नैश्च समास्तीर्यत मेदिनी .. 57..\\
निःशब्दैरल्पशब्दैश्च शोणितौघपरिप्लुतैः . 
गतासुभिरमित्रघ्न विबभौ संवृता मही .. 58..\\
स तलत्रैः स केयूरैर्बाहुभिश्चन्दनोक्षितैः . 
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् .. 59..\\
बद्धचूडा मणिधरैः शिरोभिश्च सकुण्डलैः . 
पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी .. 60..\\
कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः . 
रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः .. 61..\\
विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः . 
विप्रकीर्णैः शरैश्चापि रुक्मपुङ्खैः समन्ततः .. 62..\\
रथैश्च बहुभिर्भग्नैः किङ्किणीजालमालिभिः . 
वाजिभिश्च हतैः कीर्णैः स्रस्तजिह्वैः स शोणितैः .. 63..\\
अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि . 
प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः .. 64..\\
स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही . 
नानारूपैरलङ्कारैः प्रमदेवाभ्यलङ्कृता .. 65..\\
दन्तिभिश्चापरैस्तत्र स प्रासैर्गाढवेदनैः . 
करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः . 
विबभौ तद्रणस्थानं धम्यमानैरिवाचलैः .. 66..\\
नाना रागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम् . 
वैडूय मणिदण्डैश्च पतितैरङ्कुशैः शुभैः .. 67..\\
घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः . 
विघाटित विचित्राभिः कुथाभी राङ्कवैस्तथा .. 68..\\
ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च . 
यन्त्रैश्च बहुधा छिन्नैस्तोमरैश्च स कम्पनैः .. 69..\\
अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः . 
सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा .. 70..\\
प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः . 
उष्णीषैश्च तथा छिन्नैः प्रविद्धैश्च ततस्ततः .. 71..\\
विचित्रैरर्धचन्द्रैश्च जातरूपपरिष्कृतैः . 
अश्वास्तर परिस्तोमै राङ्कवैर्मृदितैस्तथा .. 72..\\
नरेन्द्र चूडामणिभिर्विचित्रैश्च महाधनैः . 
छत्रैस्तथापविद्धैश्च चामरव्यजनैरपि .. 73..\\
पद्मेन्दु द्युतिभिश्चैव वदनैश्चारुकुण्डलैः . 
कॢप्त श्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः .. 74..\\
अपविद्धैर्महाराज सुवर्णोज्ज्वल कुण्डलैः . 
ग्रहनक्षत्रशबला द्यौरिवासीद्वसुन्धराः .. 75..\\
एवमेते महासेने मृदिते तत्र भारत . 
परस्परं समासाद्य तव तेषां च संयुगे .. 76..\\
तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत . 
रात्रिः समभवद्घोरा नापश्याम ततो रणम् .. 77..\\
ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः . 
घोरे निशामुखे रौद्रे वर्तमाने सुदारुणे .. 78..\\
अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः . 
न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा .. 79..\\
\medskip\hrule\medskip\centerline{\Largedvng 93}
 s

ततो दुर्योधनो राजा शकुनिश्चापि सौबलः . 
दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः .. 1..\\
समागम्य महाराज मन्त्रं चक्रूर्विवक्षितम् . 
कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति .. 2..\\
ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः . 
सूतपुत्रं समाभाष्य सौबलं च महाबलम् .. 3..\\
द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे . 
न पार्थान्प्रतिबाधन्ते न जाने तत्र कारणम् .. 4..\\
अवध्यमानास्ते चापि क्षपयन्ति बलं मम . 
सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे .. 5..\\
निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि . 
सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम् .. 6..\\
तम ब्रवीन्महाराज सूतपुत्रो नराधिपम् . 
मा शुचो भरतश्रेष्ठ प्रकरिष्ये प्रियं तव .. 7..\\
भीष्मः शान्तनवस्तूर्णमपयातु महारणात् . 
निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत .. 8..\\
अहं पार्थान्हनिष्यामि सनितान्सर्वसोमकैः . 
पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप .. 9..\\
पाण्डवेषु दयां राजन्सदा भीष्मः करोति वै . 
अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान् .. 10..\\
अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः . 
स कथं पाण्डवान्युद्धे जेष्यते तात सङ्गतान् .. 11..\\
स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति . 
अनुमान्य रणे भीष्मं शस्त्रं न्यासय भारत .. 12..\\
न्यस्तशस्ते ततो भीष्मे निहतान्पश्य पाण्डवान् . 
मयैकेन रणे राजन्ससुहृद्गणबान्धवान् .. 13..\\
एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव . 
अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः .. 14..\\
अनुयात्रं यथा सज्जं सर्वं भवति सर्वतः . 
दुःशासन तथा क्षिप्रं सर्वमेवोपपादय .. 15..\\
एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः . 
अनुमान्य रणे भीष्ममितोऽहं द्विपदां वरम् .. 16..\\
आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिन्दम . 
ततस्त्वं पुरुषव्याघ्र प्रकरिष्यसि संयुगम् .. 17..\\
निष्पपात ततस्तूर्णं पुत्रस्तव विशां पते . 
सहितो भ्रातृभिः सर्वैर्देवैरिव शतक्रतुः .. 18..\\
ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम् . 
आरोहयद्धयं तूर्णं भ्राता दुःशासनस्तदा .. 19..\\
अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृपः . 
धार्तराष्ट्रो महाराज विबभौ स महेन्द्रवत् .. 20..\\
भाण्डी पुष्पनिकाशेन तपनीयनिभेन च . 
अनुलिप्तः परार्घ्येन चन्दनेन सुगन्धिना .. 21..\\
अरजोऽम्बरसंवीतः सिंहखेल गतिर्नृपः . 
शुशुभे विमलार्चिष्मञ्शरदीव दिवाकरः .. 22..\\
तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति . 
अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः . 
भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम् .. 23..\\
हयानन्ये समारुह्य गजानन्ये च भारत . 
रथैरन्ये नरश्रेष्ठाः परिवव्रुः समन्ततः .. 24..\\
आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः . 
प्रादुर्बहूवुः सहिताः शक्रस्येवामरा दिवि .. 25..\\
सम्पूज्यमानः कुरुभिः कौरवाणां महारथः . 
प्रययौ सदनं राजन्गाङ्गेयस्य यशस्विनः . 
अन्वीयमानः सहितौ सोदरैः सर्वतो नृपः .. 26..\\
दक्षिणं दक्षिणः काले सम्भृत्य स्वभुजं तदा . 
हस्तिहस्तोपमं शैक्षं सर्वशत्रुनिबर्हणम् .. 27..\\
प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतोदिशम् . 
शुश्राव मधुरा वाचो नानादेशनिवासिनाम् .. 28..\\
संस्तूयमानः सूतैश्च मागधैश्च महायशाः . 
पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः .. 29..\\
प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचनैः . 
परिवव्रुर्महात्मानं प्रज्वलद्भिः समन्ततः .. 30..\\
स तैः परिवृतो राजा प्रदीपैः काञ्चनैः शुभैः . 
शुशुभे चन्द्रमा युक्तो दीप्तैरिव महाग्रहैः .. 31..\\
कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झर पाणयः . 
प्रोत्सारयन्तः शनकैस्तं जनं सर्वतोदिशम् .. 32..\\
सम्प्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् . 
अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः .. 33..\\
अभिवाद्य ततो भीष्मं निषण्णः परमासने . 
काञ्चने सर्वतोभद्रे स्पर्ध्यास्तरण संवृते . 
उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः .. 34..\\
त्वां वयं समुपाश्रित्य संयुगे शत्रुसूदन . 
उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् .. 35..\\
किमु पाण्डुसुतान्वीरान्ससुहृद्गणबान्धवान् . 
तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो . 
जहि पाण्डुसुतान्वीरान्महेन्द्र इव दानवान् .. 36..\\
पूर्वमुक्तं महाबाहो निहनिष्यामि सोमकान् . 
पाञ्चालान्पाण्डवैः सार्धं करूषांश्चेति भारत .. 37..\\
तद्वचः सत्यमेवास्तु जहि पार्थान्समागतान् . 
सोमकांश्च महेष्वासान्सत्यवाग्भव भारत .. 38..\\
दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो . 
मन्दभाग्यतया वापि मम रक्षसि पाण्डवान् .. 39..\\
अनुजानीहि समरे कर्णमाहवशोभिनम् . 
स जेष्यति रणे पार्थान्ससुहृद्गणबान्धवान् .. 40..\\
एतावदुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव . 
नोवाच वचनं किं चिद्भीष्मं भीमपराक्रमम् .. 41..\\
\medskip\hrule\medskip\centerline{\Largedvng 94}
 s

वाक्षल्यैस्तव पुत्रेण सोऽतिविद्धः पितामहः . 
दुःखेन महताविष्टो नोवाचाप्रियमण्वपि .. 1..\\
स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः . 
श्वसमानो यथा नागः प्रणुन्नो वै शलाकया .. 2..\\
उद्वृत्य चक्षुषी कोपान्निर्दहन्निव भारत . 
स देवासुरगन्धर्वं लोकं लोकविदां वरः . 
अब्रवीत्तव पुत्रं तु सामपूर्वमिदं वचः .. 3..\\
किं नु दुर्योधनैवं मां वाक्षल्यैरुपविध्यसि . 
घटमानं यथाशक्ति कुर्वाणं च तव प्रियम् . 
जुह्वानं समरे प्राणांस्तवैव हितकाम्यया .. 4..\\
यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत् . 
पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम् .. 5..\\
यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा . 
अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम् .. 6..\\
द्रवमाणेषु शूरेषु सोदरेषु तथाभिभो . 
सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम् .. 7..\\
यच्च नः सहितान्सर्वान्विराटनगरे तदा . 
एक एव समुद्यातः पर्याप्तं तन्निदर्शनम् .. 8..\\
द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे . 
कर्णं च त्वां च द्रौणिं च कृपं च सुमहारथम् . 
वासांसि स समादत्त पर्याप्तं तन्निदर्शनम् .. 9..\\
निवातकवचान्युद्धे वासवेनापि दुर्जयान् . 
जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम् .. 10..\\
को हि शक्तो रणे जेतुं पाण्डवं रभसं रणे . 
त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन .. 11..\\
मुमूर्षुर्हि नरः सर्वान्वृक्षान्पश्यति काञ्चनान् . 
तथा त्वमपि गान्धारे विपरीतानि पश्यसि .. 12..\\
स्वयं वैरं महत्कृत्वा पाण्डवैः सह सृञ्जयैः . 
युध्यस्व तानद्य रणे पश्यामः पुरुषो भव .. 13..\\
अहं तु सोमकान्सर्वान्सपाञ्चालान्समागतान् . 
निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम् .. 14..\\
तैर्वाहं निहतः सङ्ख्ये गमिष्ये यमसादनम् . 
तान्वा निहत्य सङ्ग्रामे प्रीतिं दास्यामि वै तव .. 15..\\
पूर्वं हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि . 
वरदानात्पुमाञ्जातः सैषा वै स्त्री शिखण्डिनी .. 16..\\
तामहं न हनिष्यामि प्राणत्यागेऽपि भारत . 
यासौ प्राङ्निर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी .. 17..\\
सुखं स्वपिहि गान्धारे श्वोऽस्मि कर्ता महारणम् . 
यज्जनाः कथयिष्यन्ति यावत्स्थास्यति मेदिनी .. 18..\\
एवमुक्तस्तव सुतो निर्जगाम जनेश्वर . 
अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम् .. 19..\\
आगम्य तु ततो राजा विसृज्य च महाजनम् . 
प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयं करः . 
प्रविष्टः स निशां तां च गमयामास पार्थिवः .. 20..\\
\medskip\hrule\medskip\centerline{\Largedvng 95}
 s

प्रभातायां तु शर्वर्यां प्रातरुत्थाय वै नृपः . 
राज्ञः समाज्ञापयत सेनां योजयतेति ह . 
अद्य भीष्मो रणे क्रुद्धो निहनिष्यति सोमकान् .. 1..\\
दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु . 
मन्यमानः स तं राजन्प्रत्यादेशमिवात्मनः .. 2..\\
निर्वेदं परमं गत्वा विनिन्द्य परवाच्यताम् . 
दीर्घं दध्यौ शान्तनवो योद्धुकामोऽर्जुनं रणे .. 3..\\
इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम् . 
दुर्योधनो महाराज दुःशासनमचोदयत् .. 4..\\
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः . 
द्वात्रिंशत्त्वमनीकानि सर्वाण्येवाभिचोदय .. 5..\\
इदं हि समनुप्राप्तं वर्षपूगाभिचिन्तितम् . 
पाण्डवानां स सैन्यानां वधो राज्यस्य चागमः .. 6..\\
तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् . 
सा नो गुप्तः सुखाय स्याद्धन्यात्पार्थांश्च संयुगे .. 7..\\
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् . 
स्त्रीपूर्वको ह्यसौ जातस्तस्माद्वर्ज्यो रणे मया .. 8..\\
लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया . 
राज्यं स्फीतं महाबाहो स्त्रियश्च त्यक्तवान्पुरा .. 9..\\
नैव चाहं स्त्रियं जातु न स्त्रीपूर्वं कथं चन . 
हन्यां युधि नरश्रेष्ठ सत्यमेतद्ब्रवीमि ते .. 10..\\
अयं स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः . 
उद्योगे कथितं यत्तत्तथा जाता शिखण्डिनी .. 11..\\
कन्या भूत्वा पुमाञ्जातः स च योत्स्यति भारत . 
तस्याहं प्रमुखे बाणान्न मुञ्चेयं कथं चन .. 12..\\
युद्धे तु क्षत्रियांस्तात पाण्डवानां जयैषिणः . 
सर्वानन्यान्हनिष्यामि सम्प्राप्तान्बाणगोचरान् .. 13..\\
एवं मां भरतश्रेष्ठो गाङ्गेयः प्राह शास्त्रवित् . 
तत्र सर्वात्मना मन्ये भीष्मस्यैवाभिपालनम् .. 14..\\
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महावने . 
मा वृकेणेव शार्दूलं घातयेम शिखण्डिना .. 15..\\
मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः . 
यत्ता रक्षन्तु गाङ्गेयं तस्मिन्गुप्ते ध्रुवो जयः .. 16..\\
एतच्छ्रुत्वा तु राजानो दुर्योधन वचस्तदा . 
सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन् .. 17..\\
पुत्राश्च तत्र गाङ्गेयं परिवार्य ययुर्मुदा . 
कम्पयन्तो भुवं द्यां च क्षोभयन्तश्च पाण्डवान् .. 18..\\
तै रथैश्च सुसंयुक्तैर्दन्तिभिश्च महारथाः . 
परिवार्य रणे भीष्मं दंशिताः समवस्थिताः .. 19..\\
यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम् . 
सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम् .. 20..\\
ततो दुर्योधनो राजा पुनर्भ्रातरमब्रवीत् . 
सव्यं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् . 
गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः .. 21..\\
स रक्ष्यमाणः पार्थेन तथास्माभिर्विवर्जितः . 
यथा भीष्मं न नो हन्याद्दुःशासन तथा कुरु .. 22..\\
भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुःशासनस्तव . 
भीष्मं प्रमुखतः कृत्वा प्रययौ सेनया सह .. 23..\\
भीष्मं तु रथवंशेन दृष्ट्वा तमभिसंवृतम् . 
अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह .. 24..\\
शिखण्डिनं नरव्याघ्र भीष्मस्य प्रमुखेऽनघ . 
स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताहमप्युत .. 25..\\
ततः शान्तनवो भीष्मो निर्ययौ सेनया सह . 
व्यूहं चाव्यूहत महत्सर्वतोभद्रमाहवे .. 26..\\
कृपश्च कृतवर्मा च शैब्यश्चैव महारथः . 
शकुनिः सैन्धवश्चैव काम्बोजश्च सुदक्षिणः .. 27..\\
भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत . 
अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः .. 28..\\
द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष . 
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः .. 29..\\
अश्वत्थामा सोमदत्त आवन्त्यौ च महारथौ . 
महत्या सेनया युक्ता वामं पक्षमपालयन् .. 30..\\
दुर्योधनो महाराज त्रिगर्तैः सर्वतोवृतः . 
व्यूहमध्ये स्थितो राजन्पाण्डवान्प्रति भारत .. 31..\\
अलम्बुसो रथश्रेष्ठः श्रुतायुश्च महारथः . 
पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ .. 32..\\
एवमेते तदा व्यूहं कृत्वा भारत तावकाः . 
संनद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः .. 33..\\
तथा युधिष्ठिरो राजा भीमसेनश्च पाण्डवः . 
नकुलः सहदेवश्च माद्रीपुत्रावुभावपि . 
अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः .. 34..\\
धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः . 
स्थिताः सैन्येन महता परानीक विनाशनाः .. 35..\\
शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः . 
चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान् . 
स्थिता रणे महाराज महत्या सेनया वृताः .. 36..\\
अभिमन्युर्महेष्वासो द्रुपदश्च महारथः . 
केकया भ्रातरः पञ्च स्थिता युद्धाय दंशिताः .. 37..\\
एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम् . 
पाण्डवाः समरे शूराः स्थिता युद्धाय मारिष .. 38..\\
तावकास्तु रणे यत्ताः सह सेना नराधिपाः . 
अभ्युद्ययू रणे पार्थान्भीष्मं कृत्वाग्रतो नृप .. 39..\\
तथैव पाण्डवा राजन्भीमसेनपुरोगमाः . 
भीष्मं युद्धपरिप्रेप्सुं सङ्ग्रामे विजिगीषवः .. 40..\\
क्ष्वेडाः किल किला शब्दान्क्रकचान्गोविषाणिकाः . 
भेरीमृदङ्गपणवान्नादयन्तश्च पुष्करान् . 
पाण्डवा अभ्यधावन्त नदन्तो भैरवान्रवान् .. 41..\\
भेरीमृदङ्गशङ्खानां दुन्दुभीनां च निस्वनैः . 
उत्क्रुष्ट सिंहनादैश्च वल्गितैश्च पृथग्विधैः .. 42..\\
वयं प्रतिनदन्तस्तानभ्यगच्छाम स त्वराः . 
सहसैवाभिसङ्क्रुद्धास्तदासीत्तुमुलं महत् .. 43..\\
ततोऽन्योन्यं प्रधावन्तः सम्प्रहारं प्रचक्रिरे . 
ततः शब्देन महता प्रचकम्पे वसुन्धरा .. 44..\\
पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः . 
सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यते .. 45..\\
ववुश्च तुमुला वाताः शंसन्तः सुमहद्भयम् . 
घोराश्च घोरनिर्ह्रादाः शिवास्तत्र ववाशिरे . 
वेदयन्त्यो महाराज महद्वैशसमागतम् .. 46..\\
दिशः प्रज्वलिता राजन्पांसुवर्षं पपात च . 
रुधिरेण समुन्मिश्रमस्थि वर्षं तथैव च .. 47..\\
रुदतां वाहनानां च नेत्रेभ्यः प्रापतज्जलम् . 
सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशां पते .. 48..\\
अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ . 
रक्षसां पुरुषादानां नदतां भैरवान्रवान् .. 49..\\
सम्पतन्तः स्म दृश्यन्ते गोमायुबकवायसाः . 
श्वानश्च विविधैर्नादैर्भषन्तस्तत्र तस्थिरे .. 50..\\
ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम् . 
निपेतुः सहसा भूमौ वेदयाना महद्भयम् .. 51..\\
महान्त्यनीकानि महासमुच्छ्रये 
समागमे पाण्डव धार्तराष्ट्रयोः . 
प्रकाशिरे शङ्खमृदङ्ग निस्वनैः 
प्रकम्पितानीव वनानि वायुना .. 52..\\
नरेन्द्र नागाश्वसमाकुलानाम् 
अभ्यायतीनामशिवे मुहूर्ते . 
बभूव घोषस्तुमुलश्चमूनां 
वातोद्धुतानामिव सागराणाम् .. 53..\\
\medskip\hrule\medskip\centerline{\Largedvng 96}
 s

अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः . 
अभिदुद्राव तेजस्वी दुर्योधन बलं महत् . 
विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः .. 1..\\
न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् . 
शस्त्रौघिणं गाहमानं सेनासागरमक्षयम् . 
निवारयितुमप्याजौ त्वदीयाः कुरुपुङ्गवाः .. 2..\\
तेन मुक्ता रणे राजञ्शराः शत्रुनिवर्हणाः . 
क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम् .. 3..\\
यमदण्डोपमान्घोराञ्ज्वलनाशीविषोपमान् . 
सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् .. 4..\\
रथिनं च रथात्तूर्णं हयपृष्ठा च सादिनम् . 
गजारोहांश्च स गजान्पातयामास फाल्गुनिः .. 5..\\
तस्य तत्कुर्वतः कर्म महत्सङ्ख्येऽद्भुतं नृपाः . 
पूजयां चक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् .. 6..\\
तान्यनीकानि सौभद्रो द्रावयन्बह्वशोभत . 
तूलराशिमिवाधूय मारुतः सर्वतोदिशम् .. 7..\\
तेन विद्राव्यमाणानि तव सैन्यानि भारत . 
त्रातारं नाध्यगच्छन्त पङ्के मग्ना इव द्विपाः .. 8..\\
विद्राव्य सर्वसैन्यानि तावकानि नरोत्तमः . 
अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् .. 9..\\
न चैनं तावकाः सर्वे विषेहुररिघातिनम् . 
प्रदीप्तं पावकं यद्वत्पतङ्गाः कालचोदिताः .. 10..\\
प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः . 
अदृश्यत महेष्वासः सवज्र इव वज्रभृत् .. 11..\\
हेमपृष्ठं धनुश्चास्य ददृशे चरतो दिशः . 
तोयदेषु यथा राजन्भ्राजमानाः शतह्वदाः .. 12..\\
शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे . 
वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः .. 13..\\
तथैव चरतस्तस्य सौभद्रस्य महात्मनः . 
रथेन मेघघोषेण ददृशुर्नान्तरं जनाः .. 14..\\
मोहयित्वा कृपं द्रोणं द्रौणिं च स बृहद्बलम् . 
सैन्धवं च महेष्वासं व्यचरल्लघु सुष्ठु च .. 15..\\
मण्डलीकृतमेवास्य धनुः पश्याम मारिष . 
सूर्यमण्डल सङ्काशं तपतस्तव वाहिनीम् .. 16..\\
तं दृष्ट्वा क्षत्रियाः शूराः प्रतपन्तं शरार्चिभिः . 
द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः .. 17..\\
तेनार्दिता महाराज भारती सा महाचमूः . 
बभ्राम तत्र तत्रैव योषिन्मदवशादिव .. 18..\\
द्रावयित्वा च तत्सैन्यं कम्पयित्वा महारथान् . 
नन्दयामास सुहृदो मयं जित्वेव वासवः .. 19..\\
तेन विद्राव्यमाणानि तव सैन्यानि संयुगे . 
चक्रुरार्तस्वरं घोरं पर्जन्यनिनदोपमम् .. 20..\\
तं श्रुत्वा निनदं घोरं तव सैन्यस्य मारिष . 
मारुतोद्धूत वेगस्य समुद्रस्येव पर्वणि . 
दुर्योधनस्तदा राजा आर्श्य शृङ्गिमभाषत .. 21..\\
एष कार्ष्णिर्महेष्वासो द्वितीय इव फल्गुनः . 
चमूं द्रावयते क्रोधाद्वृत्रो देव चमूम् इव .. 22..\\
तस्य नान्यं प्रपश्यामि संयुगे भेषजं महत् . 
ऋते त्वां राक्षसश्रेष्ठ सर्वविद्यासु पारगम् .. 23..\\
स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे . 
वयं पार्थान्हनिष्यामो भीष्मद्रोणपुरःसराः .. 24..\\
स एवमुक्तो बलवान्राक्षसेन्द्रः प्रतापवान् . 
प्रययौ समरे तूर्णं तव पुत्रस्य शासनात् . 
नर्दमानो महानादं प्रावृषीव बलाहकः .. 25..\\
तस्य शब्देन महता पाण्डवानां महद्बलम् . 
प्राचलत्सर्वतो राजन्पूर्यमाण इवार्णवः .. 26..\\
बहवश्च नरा राजंस्तस्य नादेन भीषिताः . 
प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले .. 27..\\
कार्ष्णिश्चापि मुदा युक्तः प्रगृहीतशरासनः . 
नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् .. 28..\\
ततः स राक्षसः क्रुद्धः सम्प्राप्यैवार्जुनिं रणे . 
नातिदूरे स्थितस्तस्य द्रावयामास वै चमूम् .. 29..\\
सा वध्यमाना समरे पाण्डवानां महाचमूः . 
प्रत्युद्ययौ रणे रक्षो देव सेना यथाबलिम् .. 30..\\
विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष . 
रक्षसा घोररूपेण वध्यमानस्य संयुगे .. 31..\\
ततः शरसहस्रैस्तां पाण्डवानां महाचमूम् . 
व्यद्रावयद्रणे रक्षो दर्शयद्वै पराक्रमम् .. 32..\\
सा वाध्यमाना च तथा पाण्डवानामनीकिनी . 
रक्षसा घोररूपेण प्रदुद्राव रणे भयात् .. 33..\\
तां प्रमृद्य ततः सेनां पद्मिनीं वारणो यथा . 
ततोऽभिदुद्राव रणे द्रौपदेयान्महाबलान् .. 34..\\
ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः . 
राक्षसं दुद्रुवुः सर्वे ग्रहाः पञ्च यथा रविम् .. 35..\\
वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः . 
यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः .. 36..\\
प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः . 
सर्वपारशवैस्तूर्णमकुण्ठाग्रैर्महाबलः .. 37..\\
स तैर्भिन्नतनु त्राणः शुशुभे राक्षसोत्तमः . 
मरीचिभिरिवार्कस्य संस्यूतो जलदो महान् .. 38..\\
विषक्तैः स शरैश्चापि तपनीयपरिच्छदैः . 
आर्श्यशृङ्गिर्बभौ राजन्दीप्तशृङ्ग इवाचलः .. 39..\\
ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे . 
विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः .. 40..\\
स निर्भिन्नः शरैर्घोरैर्भुजगैः कोपितैरिव . 
अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे .. 41..\\
सोऽतिविद्धो महाराज मुहूर्तमथ मारिष . 
प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः .. 42..\\
प्रतिलभ्य ततः सञ्ज्ञां क्रोधेन द्विगुणीकृतः . 
चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च .. 43..\\
एकैकं च त्रिभिर्बाणैराजघान स्मयन्निव . 
अलम्बुसो रथोपस्थे नृत्यन्निव महारथः .. 44..\\
त्वरमाणश्च सङ्क्रुद्धो हयांस्तेषां महात्मनाम् . 
जघान राक्षसः क्रुद्धः सारथींश्च महाबलः .. 45..\\
बिभेद च सुसंहृष्टः पुनश्चैनान्सुसंशितैः . 
शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः .. 46..\\
विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः . 
अभिदुद्राव वेगेन हन्तुकामो निशाचरः .. 47..\\
तानर्दितान्रणे तेन राक्षसेन दुरात्मना . 
दृष्ट्वार्जुन सुतः सङ्ख्ये राक्षसं समुपाद्रवत् .. 48..\\
तयोः समभवद्युद्धं वृत्रवासवयोरिव . 
ददृशुस्तावकाः सर्वे पाण्डवाश्च महारथाः .. 49..\\
तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम् . 
महाबलौ महाराज क्रोधसंरक्तलोचनौ . 
परस्परमवेक्षेतां कालानलसमौ युधि .. 50..\\
तयोः समागमो घोरो बभूव कटुकोदयः . 
यथा देवासुरे युद्धे शक्रशम्बरयोरिव .. 51..\\
\medskip\hrule\medskip\centerline{\Largedvng 97}
 ध्र्

आर्जुनिं समरे शूरं विनिघ्नन्तं महारथम् . 
अलम्बुसः कथं युद्धे प्रत्ययुध्यत सञ्जय .. 1..\\
आर्श्यशृङ्गिं कथं चापि सौभद्रः परवीरहा . 
तन्ममाचक्ष्व तत्त्वेन यथावृत्तं स्म संयुगे .. 2..\\
धनञ्जयश्च किं चक्रे मम सैन्येषु सञ्जय . 
भीमो वा बलिनां श्रेष्ठो राक्षसो वा घटोत्कचः .. 3..\\
नकुलः सहदेवो वा सात्यकिर्वा महारथः . 
एतदाचक्ष्व मे सर्वं कुशलो ह्यसि सञ्जय .. 4..\\

 s

हन्त तेऽहं प्रवक्ष्यामि सङ्ग्रामं लोमहर्षणम् . 
यथाभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष .. 5..\\
अर्जुनश्च यथा सङ्ख्ये भीमसेनश्च पाण्डवः . 
नकुलः सहदेवश्च रणे चक्रुः पराक्रमम् .. 6..\\
तथैव तावकाः सर्वे भीष्मद्रोणपुरोगमाः . 
अद्भुतानि विचित्राणि चक्रुः कर्माण्यभीतवत् .. 7..\\
अलम्बुसस्तु समरे अभिमन्युं महारथम् . 
विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः . 
अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् .. 8..\\
सौभद्रोऽपि रणे राजन्सिंहवद्विनदन्मुहुः . 
आर्श्यशृङ्गिं महेष्वासं पितुरत्यन्तवैरिणम् .. 9..\\
ततः समेयतुः सङ्ख्ये त्वरितौ नरराक्षसौ . 
रथाभ्यां रथिनां श्रेष्ठौ यथा वै देवदानवौ . 
मायावी राक्षसश्रेष्ठो दिव्यास्त्रज्ञश्च फाल्गुनिः .. 10..\\
ततः कार्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः . 
आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याध पञ्चभिः .. 11..\\
अलम्बुसोऽपि सङ्क्रुद्धः कार्ष्णिं नवभिराशुगैः . 
हृदि विव्याध वेगेन तोत्त्रैरिव महाद्विपम् .. 12..\\
अतः शरसहस्रेण क्षिप्रकारी निशाचरः . 
अर्जुनस्य सुतं सङ्ख्ये पीडयामास भारत .. 13..\\
अभिमन्युस्ततः क्रुद्धो नवतिं नतपर्वणाम् . 
चिक्षेप निशितान्बाणान्राक्षसस्य महोरसि .. 14..\\
ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मणि . 
स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः . 
पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः .. 15..\\
स धारयञ्शरान्हेमपुङ्खानपि महाबलः . 
विबभौ राक्षसश्रेष्ठः स ज्वाल इव पर्वतः .. 16..\\
ततः क्रुद्धो महाराज आर्श्यशृङ्गिर्महाबलः . 
महेन्द्रप्रतिमं कार्ष्णिं छादयामास पत्रिभिः .. 17..\\
तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः . 
अभिमन्युं विनिर्भिद्य प्राविशन्धरणीतलम् .. 18..\\
तथैवार्जुनिनिर्मुक्ताः शराः काञ्चनभूषणाः . 
अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् .. 19..\\
सौभद्रस्तु रणे रक्षः शरैः संनतपर्वभिः . 
चक्रे विमुखमासाद्य मयं शक्र इवाहवे .. 20..\\
विमुखं च ततो रक्षो वध्यमानं रणेऽरिणा . 
प्रादुश्चक्रे महामायां तामसीं परतापनः .. 21..\\
अतस्ते तमसा सर्वे हृता ह्यासन्महीतले . 
नाभिमन्युमपश्यन्त नैव स्यान्न परान्रणे .. 22..\\
अभिमन्युश्च तद्दृष्ट्वा घोररूपं महत्तमः . 
प्रादुश्चक्रेऽस्त्रमत्युग्रं भास्करं कुरुनन्दनः .. 23..\\
ततः प्रकाशमभवज्जगत्सर्वं महीपते . 
तां चापि जघ्निवान्मायां राक्षसस्य दुरात्मनः .. 24..\\
सङ्क्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः . 
छादयामास समरे शरैः संनतपर्वभिः .. 25..\\
बह्वीस्तथान्या मायाश्च प्रयुक्तास्तेन रक्षसा . 
सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः .. 26..\\
हतमायं ततो रक्षो वध्यमानं च सायकैः . 
रथं तत्रैव सन्त्यज्य प्राद्रवन्महतो भयात् .. 27..\\
तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे . 
आर्जुनिः समरे सैन्यं तावकं संममर्द ह . 
मदान्धो वन्यनागेन्द्रः स पद्मां पद्मिनीम् इव .. 28..\\
ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम् . 
महता रथवंशेन सौभद्रं पर्यवारयत् .. 29..\\
कोष्ठकी कृत्यतं वीरं धार्तराष्ट्रा महारथाः . 
एकं सुबहवो युद्धे ततक्षुः सायकैर्दृढम् .. 30..\\
स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः . 
सदृशो वासुदेवस्य विक्रमेण बलेन च .. 31..\\
उभयोः सदृशं कर्म स पितुर्मातुलस्य च . 
रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः .. 32..\\
ततो धनञ्जयो राजन्विनिघ्नंस्तव सैनिकान् . 
आससाद रणे भीष्मं पुत्र प्रेप्सुरमर्षणः .. 33..\\
तथैव समरे राजन्पिता देवव्रतस्तव . 
आससाद रणे पार्थं स्वर्भानुरिव भास्करम् .. 34..\\
ततः सरथनागाश्वाः पुत्रास्तव विशां पते . 
परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः .. 35..\\
तथैव पाण्डवा राजन्परिवार्य धनञ्जयम् . 
रणाय महते युक्ता दंशिता भरतर्षभ .. 36..\\
शादद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम् . 
अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् .. 37..\\
पत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः . 
पाण्डव प्रियकामार्थं शार्दूल इव कुञ्जरम् .. 38..\\
गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः . 
हृदि विव्याध सङ्क्रुद्धः कङ्कपत्र परिच्छदैः .. 39..\\
शैनेयोऽपि ततः क्रुद्धो भृशं विद्धो महारथः . 
गौतमान्त करं घोरं समादत्त शिलीमुखम् .. 40..\\
तमापतन्तं वेगेन शक्राशनिसमद्युतिम् . 
द्विधा चिच्छेद सङ्क्रुद्धो द्रौणिः परमकोपनः .. 41..\\
समुत्सृज्याथ शैनेयो गौतमं रथिनां वरम् . 
अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा .. 42..\\
तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत . 
अथैनं छिन्नधन्वानं ताडयामास सायकैः .. 43..\\
सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम् . 
द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् .. 44..\\
स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः . 
निषसाद रथोपस्थे ध्वजयष्टिमुपाश्रितः .. 45..\\
प्रतिलभ्य ततः सञ्ज्ञां द्रोणपुत्रः प्रतापवान् . 
वार्ष्णेयं समरे क्रुद्धो नाराचेन समर्दयत् .. 46..\\
शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम् . 
वसन्त काले बलवान्बिलं सर्वशिशुर्यथा .. 47..\\
ततोऽपरेण भल्लेन माधवस्य ध्वजोत्तमम् . 
चिच्छेद समरे द्रौणिः सिंहनादं ननाद च .. 48..\\
पुनर्चैनं शरैर्घोरैश्छादयामास भारत . 
निदाघान्ते महाराज यथा मेघो दिवाकरम् .. 49..\\
सात्यकिश्च महाराज शरजालं निहत्य तत् . 
द्रौणिमभ्यपतत्तूर्णं शरजालैरनेकधा .. 50..\\
तापयामास च द्रौणिं शैनेयः परवीरहा . 
विमुक्तो मेघजालेन यथैव तपनस्तथा .. 51..\\
शराणां च सहस्रेण पुनरेनं समुद्यतम् . 
सात्यकिश्छादयामास ननाद च महाबलः .. 52..\\
दृष्ट्वा पुत्रं तथा ग्रस्तं राहुणेव निशाकरम् . 
अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् .. 53..\\
विव्याध च पृषत्केन सुतीक्ष्णेन महामृधे . 
परीप्सन्स्वसुतं राजन्वार्ष्णेयेनाभितापितम् .. 54..\\
सात्यकिस्तु रणे जित्वा गुरुपुत्रं महारथम् . 
द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः .. 55..\\
तदन्तरममेयात्मा कौन्तेयः श्वेतवाहनः . 
अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः .. 56..\\
ततो द्रोणश्च पार्थश्च समेयातां महामृधे . 
यथा बुधश्च शुक्रश्च महाराज नभस्तले .. 57..\\
\medskip\hrule\medskip\centerline{\Largedvng 98}
 ध्र्

कथं द्रोणो महेष्वासः पाण्डवश्च धनञ्जयः . 
समीयतू रणे शूरौ तन्ममाचक्ष्व सञ्जय .. 1..\\
प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः . 
आचार्यःश्च रणे नित्यं प्रियः पार्थस्य सञ्जय .. 2..\\
तावुभौ रथिनौ सङ्ख्ये दृप्तौ सिंहाविवोत्कटौ . 
कथं समीयतुर्युद्धे भारद्वाज धनञ्जयौ .. 3..\\

 s

न द्रोणः समरे पार्थं जानीते प्रियमात्मनः . 
क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे .. 4..\\
न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम् . 
निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिः सह .. 5..\\
रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः . 
नाचिन्तयत तान्बाणान्पार्थ चापच्युतान्युधि .. 6..\\
शरवृष्ट्य पुनः पार्थश्छादयामास तं रणे . 
प्रजज्वाल च रोषेण गहनेऽग्निरिवोत्थितः .. 7..\\
ततोऽर्जुनं रणे द्रोणः शरैः संनतपर्वभिः . 
वारयामास राजेन्द्र नचिरादिव भारत .. 8..\\
ततो दुर्योधनो राजा सुशर्माणमचोदयत् . 
द्रोणस्य समरे राजन्पार्ष्णिग्रहण कारणात् .. 9..\\
त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम् . 
छादयामास समरे पार्थं बाणैरयोमुखैः .. 10..\\
ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे . 
हंसा इव महाराज शरत्काले नभस्तले .. 11..\\
ते शराः प्राप्य कौन्तेयं समस्ता विविशुः प्रभो . 
फलभार नतं यद्वत्स्वादु वृक्षं विहङ्गमाः .. 12..\\
अर्जुनस्तु रणे नादं विनद्य रथिनां वरः . 
त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः .. 13..\\
ते वध्यमानाः पार्थेन कालेनेव युगक्षये . 
पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः . 
मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति .. 14..\\
शरवृष्टिं ततस्तां तु शरवर्षेण पाण्डवः . 
प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः .. 15..\\
तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम् . 
विमुक्तां बहुभिः शूरैः शस्त्रवृष्टिं दुरासदम् .. 16..\\
यदेको वारयामास मारुतोऽभ्रगणानिव . 
कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः .. 17..\\
अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत . 
मुमोचास्त्रं महाराज वायव्यं पृतना मुखे .. 18..\\
प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम् . 
पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् .. 19..\\
ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम् . 
शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह .. 20..\\
द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे महामृधे . 
प्रशशाम ततो वायुः प्रसन्नाश्चाभवन्दिशः .. 21..\\
ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् . 
निरुत्साहान्रणे चक्रे विमुखान्विपराक्रमान् .. 22..\\
ततो दुर्योधनो राजा कृपश्च रथिनां वरः . 
अश्वत्थामा ततः शल्यः काम्बोजश्च सुदक्षिणः .. 23..\\
विन्दानुविन्दावावन्त्यौ बाह्लिकश्च स बाह्लिकः . 
महता रथवंशेन पार्थस्यावारयन्दिशः .. 24..\\
तथैव भगदत्तश्च श्रुतायुश्च महाबलः . 
गजानीकेन भीमस्य ताववारयतां दिशः .. 25..\\
भूरिश्रवाः शलश्चैव सौबलश्च विशां पते . 
शरौघैर्विविधैस्तूर्णं माद्रीपुत्राववारयन् .. 26..\\
भीष्मस्तु सहितः सर्वैर्धार्तराष्ट्रस्य सैनिकैः . 
युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत् .. 27..\\
आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः . 
लेलिहन्सृक्किणी वीरो मृगराडिव कानने .. 28..\\
ततस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे . 
अवप्लुत्य रथात्तूर्णं तव सैन्यमभीषयत् .. 29..\\
तमुदीक्ष्य गदाहस्तं ततस्ते गजसादिनः . 
परिवव्रू रणे यत्ता भीमसेनं समन्ततः .. 30..\\
गममध्यमनुप्राप्तः पाण्डवश्च व्यराजत . 
मेघजालस्य महतो यथा मध्यगतो रविः .. 31..\\
व्यधमत्स गजानीकं गदया पाण्डवर्षभः . 
महाभ्रजालमतुलं मातरिश्वेव सन्ततम् .. 32..\\
ते वध्यमाना बलिना भीमसेनेन दन्तिनः . 
आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव .. 33..\\
बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः . 
फुल्लाशोक निभः पार्थः शुशुभे रणमूर्धनि .. 34..\\
विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत् . 
विषाणेन च तेनैव कुम्भेऽभ्याहत्य दन्तिनम् . 
पातयामास समरे दण्डहस्त इवान्तकः .. 35..\\
शोणिताक्तां गदां बिभ्रन्मेदो मज्जा कृतच्छविः . 
कृताङ्गदः शोणितेन रुद्रवत्प्रत्यदृश्यत .. 36..\\
एवं ते वध्यमानास्तु हतशेषा महागजाः . 
प्राद्रवन्त दिशो राजन्विमृद्नन्तः स्वकं बलम् .. 37..\\
द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ . 
दुर्योधन बलं सर्वं पुनरासीत्परानुखम् .. 38..\\
\medskip\hrule\medskip\centerline{\Largedvng 99}
 s

मध्याह्ने तु महाराज सङ्ग्रामः समपद्यत . 
लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः .. 1..\\
गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम् . 
व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः .. 2..\\
संममर्द च तत्सैन्यं पिता देवव्रतस्तव . 
धान्यानामिव लूनानां प्रकरं गोगणा इव .. 3..\\
धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा . 
भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् .. 4..\\
धृष्टद्युम्नं ततो विद्ध्वा विराटं च त्रिभिः शरैः . 
द्रुपदस्य च नाराचं प्रेषयामास भारत .. 5..\\
तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना . 
चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः .. 6..\\
शिखण्डी तं च विव्याध भरतानां पितामहम् . 
स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः .. 7..\\
धृष्टद्युम्नस्तु समरे क्रोधादग्निरिव ज्वलन् . 
पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् .. 8..\\
द्रुपदः पञ्चविंशत्या विराटो दशभिः शरैः . 
शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः .. 9..\\
सोऽतिविद्धो महाराज भीष्मः सङ्ख्ये महात्मभिः . 
वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ .. 10..\\
तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः . 
द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष .. 11..\\
सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः . 
सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि .. 12..\\
ततो भीमो महाराज द्रौपद्याः पञ्च चात्मजाः . 
केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः .. 13..\\
अभ्यद्रवन्त गाङ्गेयं युधिष्ठिर हितेप्सया . 
रिरक्षिषन्तः पाञ्चाल्यं धृट द्युम्न मुखन्रणे .. 14..\\
तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः . 
प्रत्युद्ययुः पाण्डुसेनां सह सैन्या नराधिप .. 15..\\
तत्रासीत्सुमहद्युद्धं तव तेषां च सङ्कुलम् . 
नराश्वरथनागानां यम राष्ट्रविवर्धनम् .. 16..\\
रथी रथिनमासाद्य प्राहिणोद्यमसादनम् . 
तथेतरान्समासाद्य नरनागाश्वसादिनः .. 17..\\
अनयन्परलोकाय शरैः संनतपर्वभिः . 
अस्त्रैश्च विविधैर्घोरैस्तत्र तत्र विशां पते .. 18..\\
रथाश्च रथिभिर्हीना हतसारथयस्तथा . 
विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः .. 19..\\
मर्दमाना नरान्राजन्हयांश्च सुबहून्रणे . 
वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः .. 20..\\
रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः . 
कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषिताः .. 21..\\
देवपुत्रसमा रूपो शौर्ये शक्रसमा युधि . 
ऋद्ध्या वैश्रवणं चाति नयेन च बृहस्पतिम् .. 22..\\
सर्वलोकेश्वराः शूरास्तत्र तत्र विशां पते . 
विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः .. 23..\\
दन्तिनश्च नरश्रेष्ठ विहीना वरसादिभिः . 
मृद्नन्तः स्वान्यनीकानि सम्पेतुः सर्वशब्दगाः .. 24..\\
वर्मभिश्चामरैश्छत्रैः पताकाभिश्च मारिष . 
कक्ष्याभिरथ तोत्त्रैश्च घण्टाभिस्तोमरैस्तथा .. 25..\\
विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश . 
नगमेघप्रतीकाशैर्जलदोदय निस्वनैः .. 26..\\
तथैव दन्तिभिर्हीनान्गजारोहान्विशां पते . 
प्रधावन्तोऽन्वपश्याम तव तेषां च सङ्कुले .. 27..\\
नानादेशसमुत्थांश्च तुरगान्हेमभूषितान् . 
वातायमानानद्राक्षं शतशोऽथ सहस्रशः .. 28..\\
अश्वारोहान्हतैरश्वैर्गृहीतासीन्समन्ततः . 
द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे .. 29..\\
गजो गजं समासाद्य द्रवमाणं महारणे . 
ययौ विमृद्नंस्तरसा पदातीन्वाजिनस्तथा .. 30..\\
तथैव च रथान्राजन्संममर्द रणे गजः . 
रथश्चैव समासाद्य पदातिं तुरगं तथा .. 31..\\
व्यमृद्नात्समरे राजंस्तुरगांश्च नरान्रणे . 
एवं ते बहुधा राजन्प्रमृद्नन्तः परस्परम् .. 32..\\
तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये . 
प्रावर्तत नदी घोरा शोणितान्त्र तरङ्गिणी .. 33..\\
अस्थि सञ्चयसङ्घाटा केशशैवलशाद्वला . 
रथह्रदा शरावर्ता हयमीना दुरासदा .. 34..\\
शीर्षोपल समाकीर्णा हस्तिग्राहसमाकुला . 
कवचोष्णीष फेनाढ्या धनुर्द्वीपासि कच्छपा .. 35..\\
पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी . 
क्रव्यादसङ्घसङ्कीर्णा यम राष्ट्रविवर्धिनी .. 36..\\
तां नदीं क्षत्रियाः शूरा हयनागरथप्लवैः . 
प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महाहवे .. 37..\\
अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान् . 
यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति .. 38..\\
प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत् . 
दुर्योधनापराधेन क्षयं गच्छन्ति कौरवाः .. 39..\\
गुणवत्सु कथं द्वेषं धार्तराष्ट्रो जनेश्वरः . 
कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः .. 40..\\
एवं बहुविधा वाचः श्रूयन्ते स्मात्र भारत . 
पाण्डव स्वत संयुक्ताः पुत्राणां ते सुदारुणाः .. 41..\\
ता निशम्य तदा वाचः सर्वयोधैरुदाहृताः . 
आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव .. 42..\\
भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत . 
युध्यध्वमनहङ्काराः किं चिरं कुरुथेति च .. 43..\\
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह . 
अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा .. 44..\\
यत्पुरा न निगृह्णीषे वार्यमाणो महात्मभिः . 
वैचित्रवीर्य तस्येदं फलं पश्य तथाविधम् .. 45..\\
न हि पाण्डुसुता राजन्स सैन्याः सपदानुगाः . 
रक्षन्ति समरे प्राणान्कौरवा वा विशां पते .. 46..\\
एतस्मात्कारणाद्घोरो वर्तते स्म जनक्षयः . 
दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप .. 47..\\
\medskip\hrule\medskip\centerline{\Largedvng 100}
 s

अर्जुनस्तु नरव्याघ्र सुशर्मप्रमुखान्नृपान् . 
अनयत्प्रेतराजस्य भवनं सायकैः शितैः .. 1..\\
सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे . 
वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः .. 2..\\
तान्निवार्य शरौघेण शक्रसूनुर्महारथः . 
सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम् .. 3..\\
ते वध्यमानाः पार्थेन कालेनेव युगक्षये . 
व्यद्रवन्त रणे राजन्भये जाते महारथाः .. 4..\\
उत्सृज्य तुरगान्के चिद्रथान्के चिच्च मारिष . 
गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश .. 5..\\
अपरे तुद्यमानास्तु वाजिनार रथा रणात् . 
त्वरया परया युक्ताः प्राद्रवन्त विशां पते .. 6..\\
पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे . 
निरपेक्षा व्यधावन्त तेन तेन स्म भारत .. 7..\\
वार्यमाणाः स्म बहुशस्त्रैगर्तेन सुशर्मणा . 
तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे .. 8..\\
तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव . 
पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम् .. 9..\\
सर्वोद्योगेन महता धनञ्जयमुपाद्रवत् . 
त्रिगर्ताधिपतेरर्थे जीवितस्य विशां पते .. 10..\\
स एकः समरे तस्थौ किरन्बहुविधाञ्शरान् . 
भ्रातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः .. 11..\\
तथैव पण्डवा राजन्सर्वोद्योगेन दंशिताः . 
प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यवस्थितः .. 12..\\
जानन्तोऽपि रणे शौर्यं घोरं गाण्डीवधन्वनः . 
हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः .. 13..\\
ततस्तालध्वजः शूरः पाण्डवानामनीकिनीम् . 
छादयामास समरे शरैः संनतपर्वभिः .. 14..\\
एकीभूतास्ततः सर्वे कुरवः पाण्डवैः सह . 
अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे .. 15..\\
सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिरायसैः . 
अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः .. 16..\\
तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः . 
पुनर्विव्याध सप्तत्या सारथिं चास्य सप्तभिः .. 17..\\
भीमसेनस्तु राजानं बाह्लिकं प्रपितामहम् . 
विद्ध्वानदन्महानादं शार्दूल इव कानने .. 18..\\
आर्जुनिश्चित्रसेनेन विद्धो बहुभिराशुगैः . 
चित्रसेनं त्रिभिर्बाणैर्विव्याध हृदये भृशम् .. 19..\\
समागतौ तौ तु रणे महामात्रौ व्यरोचताम् . 
यथा दिवि महाघोरौ राजन्बुध शनैश्चरौ .. 20..\\
तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः . 
ननाद बलवन्नादं सौभद्रः परवीरहा .. 21..\\
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः . 
आरुरोह रथं तूर्णं दुर्मुखस्य विशां पते .. 22..\\
द्रोणश्च द्रुपदं विद्ध्वा शरैः संनतपर्वभिः . 
सारथिं चास्य विव्याध त्वरमाणः पराक्रमी .. 23..\\
पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे . 
अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन् .. 24..\\
भीमसेनस्तु राजानं मुहूरादिव बाह्लिकम् . 
व्यश्व सूत रथं चक्रे सर्वसैन्यस्य पश्यतः .. 25..\\
स सम्भ्रमो महाराज संशयं परमं गतः . 
अवप्लुत्य ततो वाहाद्बाह्लिकः पुरुषोत्तमः . 
आरुरोह रथं तूर्णं लक्ष्मणस्य महारथः .. 26..\\
सात्यकिः कृतवर्माणं वारयित्वा महारथः . 
शारैर्बहुविधै राजन्नाससाद पितामहम् .. 27..\\
स विद्ध्वा भारतं षष्ट्या निशितैर्लोमवाहिभिः . 
ननर्तेव रथोपस्थे विधुन्वानो महद्धनुः .. 28..\\
तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः . 
हेमचित्रां महावेगां नागकन्योपमां शुभाम् .. 29..\\
तामापतन्तीं सहसा मृत्युकल्पां सुतेजनाम् . 
ध्वंसयामास वार्ष्णेयो लाघवेन महायशाः .. 30..\\
अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा . 
न्यपतद्धरणी पृष्ठे महोल्केव गतप्रभा .. 31..\\
वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं घोरदर्शनाम् . 
वेगवद्गृह्य चिक्षेप पितामह रथं प्रति .. 32..\\
वार्ष्णेय भुजवेगेन प्रणुन्ना सा महाहवे . 
अभिदुद्राव वेगेन कालरात्रिर्यथा नरम् .. 33..\\
तामापतन्तीं सहसा द्विधा चिच्छेद भारत . 
क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले .. 34..\\
छित्त्वा तु शक्तिं गाङ्गेयः सात्यकिं नवभिः शरैः . 
आजघानोरसि क्रुद्धः प्रहसञ्शत्रुकर्शनः .. 35..\\
ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज . 
परिवव्रू रणे भीष्मं माधवत्राणकारणात् .. 36..\\
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् . 
पाण्डवानां कुरूणां च समरे विजयैषिणाम् .. 37..\\
\medskip\hrule\medskip\centerline{\Largedvng 101}
 s

दृष्ट्वा भीष्मं रणे क्रुद्धं पाण्डवैरभिसंवृतम् . 
यथा मेघैर्महाराज तपान्ते दिवि भास्करम् .. 1..\\
दुर्योधनो महाराज दुःशासनमभाषत . 
एष शूरो महेष्वासो भीष्मः शत्रुनिषूदनः .. 2..\\
छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ . 
तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः .. 3..\\
रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः . 
निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह .. 4..\\
तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् . 
गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं पितामहः .. 5..\\
स भवान्सर्वसैन्येन परिवार्य पितामहम् . 
समरे दुष्करं कर्म कुर्वाणं परिरक्षतु .. 6..\\
एवमुक्तस्तु समरे पुत्रो दुःशासनस्तव . 
परिवार्य स्थितो भीष्मं सैन्येन महता वृतः .. 7..\\
ततः शतसहस्रेण हयानां सुबलात्मजः . 
विमलप्रासहस्तानामृष्टितोमरधारिणाम् .. 8..\\
दर्पितानां सुवेगानां बलस्थानां पताकिनाम् . 
शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः .. 9..\\
नकुलं सहदेवं च धर्मराजं च पाण्डवम् . 
न्यवारयन्नरश्रेष्ठं परिवार्य समन्ततः .. 10..\\
ततो दुर्योधनो राजा शूराणां हयसादिनाम् . 
अयुतं प्रेषयामास पाण्डवानां निवारणे .. 11..\\
तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे . 
खुराहता धरा राजंश्चकम्पे च ननाद च .. 12..\\
खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा . 
महावंशवनस्येव दह्यमानस्य पर्वते .. 13..\\
उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः . 
दिवाकरपथं प्राप्य छादयामास भास्करम् .. 14..\\
वेगवद्भिर्हयैस्तैस्तु क्षोभितं पाण्डवं बलम् . 
निपतद्भिर्महावेगैर्हंसैरिव महत्सरः . 
हेषतां चैव शब्देन न प्राज्ञायत किं चन .. 15..\\
ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ . 
प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम् .. 16..\\
उद्वृत्तस्य महाराज प्रावृट्कालेन पूर्यतः . 
पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः .. 17..\\
ततस्ते रथिनो राजञ्शरैः संनतपर्वभिः . 
न्यकृन्तन्नुत्तमाङ्गानि कायेभ्यो हयसादिनाम् .. 18..\\
ते निपेतुर्महाराज निहता दृढधन्विभिः . 
नागैरिव महानागा यथा स्युर्गिरिगह्वरे .. 19..\\
तेऽपि प्रासैः सुनिशितैः शरैः संनतपर्वभिः . 
न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश .. 20..\\
अत्यासन्ना हयारोहा ऋष्टिभिर्भरतर्षभ . 
अच्छिनन्नुत्तमाङ्गानि फलानीव महाद्रुमात् .. 21..\\
स सादिनो हया राजंस्तत्र तत्र निषूदिताः . 
पतिताः पात्यमानाश्च शतशोऽथ सहस्रशः .. 22..\\
वध्यमाना हयास्ते तु प्राद्रवन्त भयार्दिताः . 
यथा सिंहान्समासाद्य मृगाः प्राणपरायणाः .. 23..\\
पाण्डवास्तु महाराज जित्वा शत्रून्महाहवे . 
दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे .. 24..\\
ततो दुर्योधनो दृष्ट्वा दीनं सैन्यमवस्थितम् . 
अब्रवीद्भरतश्रेष्ठ मद्रराजमिदं वचः .. 25..\\
एष पाण्डुसुतो ज्येष्ठो जित्वा मातुलमामकान् . 
पश्यतां नो महाबाहो सेनां द्रावयते बली .. 26..\\
तं वारय महाबाहो वेलेव मकरालयम् . 
त्वं हि संश्रूयसेऽत्यर्थमसह्य बलविक्रमः .. 27..\\
पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान् . 
प्रययौ रथवंशेन यत्र राजा युधिष्ठिरः .. 28..\\
तदापतद्वै सहसा शल्यस्य सुमहद्बलम् . 
महौघवेगं समरे वारयामास पाण्डवः .. 29..\\
मद्रराजं च समरे धर्मराजो महारथः . 
दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे . 
नकुलः सहदेवश्च त्रिभिस्त्रिभिरजिह्मगैः .. 30..\\
मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः . 
युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः . 
माद्रीपुत्रौ च संरब्धौ द्वाभ्यां द्वाभ्यामताडयत् .. 31..\\
ततो भीमो महाबाहुर्दृष्ट्वा राजानमाहवे . 
मद्रराजवशं प्राप्तं मृत्योरास्य गतं यथा . 
अभ्यद्रवत सङ्ग्रामे युधिष्ठिरममित्रजित् .. 32..\\
ततो युद्धं महाघोरं प्रावर्तत सुदारुणम् . 
अपरां दिशमास्थाय द्योतमाने दिवाकरे .. 33..\\
\medskip\hrule\medskip\centerline{\Largedvng 102}
 सञ्जय उवाच

ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः . 
आजघान रणे पार्थान्सहसेनान्समन्ततः .. 1..\\
भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः . 
नकुलं च त्रिभिर्बाणैः सहदेवं च सप्तभिः .. 2..\\
युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत् . 
धृष्टद्युम्नं ततो विद्ध्वा विननाद महाबलः .. 3..\\
तं द्वादशार्धैर्नकुलो माधवश्च त्रिभिः शरैः . 
धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च पञ्चभिः . 
युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम् .. 4..\\
द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यत . 
एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः .. 5..\\
तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः . 
तोत्त्रैरिव महानागं द्रोणं ब्राह्मणपुङ्गवम् .. 6..\\
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः . 
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः . 
सङ्ग्रामे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः .. 7..\\
तथैवान्ये वध्यमानाः पाण्डवेयैर्महात्मभिः . 
पाण्डवानभ्यवर्तन्त विविधायुधपाणयः . 
तथैव पाण्डवा राजन्परिवव्रुः पितामहम् .. 8..\\
स समन्तात्परिवृतो रथौघैरपराजितः . 
गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान् .. 9..\\
रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः . 
शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान् .. 10..\\
सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैः . 
कर्णिनालीकनाराचैश्छादयामास तद्बलम् .. 11..\\
अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैः . 
मुण्डतालवनानीव चकार स रथव्रजान् .. 12..\\
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे . 
अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः .. 13..\\
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः . 
निशम्य सर्वभूतानि समकम्पन्त भारत .. 14..\\
अमोघा ह्यपतन्बाणाः पितुस्ते भरतर्षभ . 
नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः .. 15..\\
हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैः . 
अपश्याम महाराज ह्रियमाणान्रणाजिरे .. 16..\\
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश . 
महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः . 
अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः .. 17..\\
सङ्ग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम् . 
निमग्नाः परलोकाय स वाजिरथकुञ्जराः .. 18..\\
भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च सर्वशः . 
अपश्याम रथान्राजञ्शतशोऽथ सहस्रशः .. 19..\\
सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः . 
शरैः सुकवचैश्छिन्नैः पट्टिशैश्च विशां पते .. 20..\\
गदाभिर्मुसलैश्चैव निस्त्रिंशैश्च शिलीमुखैः . 
अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष .. 21..\\
बाहुभिः कार्मुकैः खड्गैः शिरोभिश्च सकुण्डलैः . 
तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः . 
चापैश्च बहुधा छिन्नैः समास्तीर्यत मेदिनी .. 22..\\
हतारोहा गजा राजन्हयाश्च हतसादिनः . 
परिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः .. 23..\\
यतमानाश्च ते वीरा द्रवमाणान्महारथान् . 
नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् .. 24..\\
महेन्द्रसमवीर्येण वध्यमाना महाचमूः . 
अभज्यत महाराज न च द्वौ सह धावतः .. 25..\\
आविद्धरथनागाश्वं पतितध्वजकूबरम् . 
अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् .. 26..\\
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा . 
प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः .. 27..\\
विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः . 
प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत .. 28..\\
तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथकुञ्जरम् . 
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा .. 29..\\
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः . 
उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् .. 30..\\
अयं स कालः सम्प्राप्तः पार्थ यः काङ्क्षितस्तव . 
प्रहरास्मै नरव्याघ्र न चेन्मोहात्प्रमुह्यसे .. 31..\\
यत्पुरा कथितं वीर त्वया राज्ञां समागमे . 
विराटनगरे पार्थ सञ्जयस्य समीपतः .. 32..\\
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् . 
सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे .. 33..\\
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम . 
क्षत्रधर्ममनुस्मृत्य युध्यस्व भरतर्षभ .. 34..\\
इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः . 
अकाम इव बीभत्सुरिदं वचनमब्रवीत् .. 35..\\
अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् . 
दुःखानि वनवासे वा किं नु मे सुकृतं भवेत् .. 36..\\
चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव . 
पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् .. 37..\\
ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः . 
यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव .. 38..\\
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् . 
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे .. 39..\\
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः . 
धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत् .. 40..\\
क्षणेन स रथस्तस्य सहयः सहसारथिः . 
शरवर्षेण महता न प्रज्ञायत किं चन .. 41..\\
वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सात्वतः . 
चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः .. 42..\\
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् . 
पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः .. 43..\\
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः . 
निमेषान्तरमात्रेण सज्यं चक्रे पिता तव .. 44..\\
विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम् . 
अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः .. 45..\\
तस्य तत्पूजयामास लाघवं शन्तनोः सुतः . 
साधु पार्थ महाबाहो साधु कुन्तीसुतेति च .. 46..\\
समाभाष्यैनमपरं प्रगृह्य रुचिरं धनुः . 
मुमोच समरे भीष्मः शरान्पार्थरथं प्रति .. 47..\\
अदर्शयद्वासुदेवो हययाने परं बलम् . 
मोघान्कुर्वञ्शरांस्तस्य मण्डलानि विदर्शयन् .. 48..\\
शुशुभाते नरव्याघ्रौ भीष्मपार्थौ शरक्षतौ . 
गोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ .. 49..\\
वासुदेवस्तु सम्प्रेक्ष्य पार्थस्य मृदुयुद्धताम् . 
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि .. 50..\\
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः . 
वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् .. 51..\\
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले . 
नामृष्यत महाबाहुर्माधवः परवीरहा .. 52..\\
उत्सृज्य रजतप्रख्यान्हयान्पार्थस्य मारिष . 
क्रुद्धो नाम महायोगी प्रचस्कन्द महारथात् . 
अभिदुद्राव भीष्मं स भुजप्रहरणो बली .. 53..\\
प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः . 
दारयन्निव पद्भ्यां स जगतीं जगतीश्वरः .. 54..\\
क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः . 
ग्रसन्निव च चेतांसि तावकानां महाहवे .. 55..\\
दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यन्तमाहवे . 
हतो भीष्मो हतो भीष्म इति तत्र स्म सैनिकाः . 
क्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयान्नराः .. 56..\\
पीतकौशेयसंवीतो मणिश्यामो जनार्दनः . 
शुशुभे विद्रवन्भीष्मं विद्युन्माली यथाम्बुदः .. 57..\\
स सिंह इव मातङ्गं यूथर्षभ इवर्षभम् . 
अभिदुद्राव तेजस्वी विनदन्यादवर्षभः .. 58..\\
तमापतन्तं सम्प्रेक्ष्य पुण्डरीकाक्षमाहवे . 
असम्भ्रमं रणे भीष्मो विचकर्ष महद्धनुः . 
उवाच चैनं गोविन्दमसम्भ्रान्तेन चेतसा .. 59..\\
एह्येहि पुण्डरीकाक्ष देवदेव नमोऽस्तु ते . 
मामद्य सात्वतश्रेष्ठ पातयस्व महाहवे .. 60..\\
त्वया हि देव सङ्ग्रामे हतस्यापि ममानघ . 
श्रेय एव परं कृष्ण लोकेऽमुष्मिन्निहैव च . 
सम्भावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे .. 61..\\
अन्वगेव ततः पार्थस्तमनुद्रुत्य केशवम् . 
निजग्राह महाबाहुर्बाहुभ्याम्परिगृह्य वै .. 62..\\
निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः . 
जगाम चैनमादाय वेगेन पुरुषोत्तमः .. 63..\\
पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहा . 
निजघ्राह हृषीकेशं कथं चिद्दशमे पदे .. 64..\\
तत एनमुवाचार्तः क्रोधपर्याकुलेक्षणम् . 
निःश्वसन्तं यथा नागमर्जुनः परवीरहा .. 65..\\
निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि . 
यत्त्वया कथितं पूर्वं न योत्स्यामीति केशव .. 66..\\
मिथ्यावादीति लोकस्त्वां कथयिष्यति माधव . 
ममैष भारः सर्वो हि हनिष्यामि यतव्रतम् .. 67..\\
शपे माधव सख्येन सत्येन सुकृतेन च . 
अन्तं यथा गमिष्यामि शत्रूणां शत्रुकर्शन .. 68..\\
अद्यैव पश्य दुर्धर्षं पात्यमानं महाव्रतम् . 
तारापतिमिवापूर्णमन्तकाले यदृच्छया .. 69..\\
माधवस्तु वचः श्रुत्वा फल्गुनस्य महात्मनः . 
न किं चिदुक्त्वा सक्रोध आरुरोह रथं पुनः .. 70..\\
तौ रथस्थौ नरव्याघ्रौ भीष्मः शान्तनवः पुनः . 
ववर्ष शरवर्षेण मेघो वृष्ट्या यथाचलौ .. 71..\\
प्राणांश्चादत्त योधानां पिता देवव्रतस्तव . 
गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये .. 72..\\
यथा कुरूणां सैन्यानि बभञ्ज युधि पाण्डवः . 
तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता .. 73..\\
हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः . 
निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे . 
मध्यं गतमिवादित्यं प्रतपन्तं स्वतेजसा .. 74..\\
ते वध्यमाना भीष्मेण कालेनेव युगक्षये . 
वीक्षां चक्रुर्महाराज पाण्डवा भयपीडिताः .. 75..\\
त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव . 
पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे .. 76..\\
महारथं भारत दुष्प्रधर्षं 
शरौघिणं प्रतपन्तं नरेन्द्रान् . 
भीष्मं न शेकुः प्रतिवीक्षितुं ते 
शरार्चिषं सूर्यमिवातपन्तम् .. 77..\\
विमृद्नतस्तस्य तु पाण्डुसेनाम् 
अस्तं जगामाथ सहस्ररश्मिः . 
ततो बलानां श्रमकर्शितानां 
मनोऽवहारं प्रति सम्बभूव .. 78..\\
\medskip\hrule\medskip\centerline{\Largedvng 103}
 सञ्जय उवाच

युध्यतामेव तेषां तु भास्करेऽस्तमुपागते . 
सन्ध्या समभवद्घोरा नापश्याम ततो रणम् .. 1..\\
ततो युधिष्ठिरो राजा सन्ध्यां सन्दृश्य भारत . 
वध्यमानं बलं चापि भीष्मेणामित्रघातिना .. 2..\\
मुक्तशस्त्रं परावृत्तं पलायनपरायणम् . 
भीष्मं च युधि संरब्धमनुयान्तं महारथान् .. 3..\\
सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान् . 
चिन्तयित्वा चिरं ध्यात्वा अवहारमरोचयत् .. 4..\\
ततोऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः . 
तथैव तव सैन्यानामवहारो ह्यभूत्तदा .. 5..\\
ततोऽवहारं सैन्यानां कृत्वा तत्र महारथाः . 
न्यविशन्त कुरुश्रेष्ठ सङ्ग्रामे क्षतविक्षताः .. 6..\\
भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः . 
नालभन्त तदा शान्तिं भृशं भीष्मेण पीडिताः .. 7..\\
भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयैः . 
पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत .. 8..\\
न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः . 
ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी .. 9..\\
तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह . 
सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन् .. 10..\\
आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः . 
मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः .. 11..\\
ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप . 
वासुदेवं समुद्वीक्ष्य वाक्यमेतदुवाच ह .. 12..\\
पश्य कृष्ण महात्मानं भीष्मं भीमपराक्रमम् . 
गजं नलवनानीव विमृद्नन्तं बलं मम .. 13..\\
न चैवैनं महात्मानमुत्सहामो निरीक्षितुम् . 
लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम् .. 14..\\
यथा घोरो महानागस्तक्षको वै विषोल्बणः . 
तथा भीष्मो रणे कृष्ण तीष्क्णशस्त्रः प्रतापवान् .. 15..\\
गृहीतचापः समरे विमुञ्चंश्च शिताञ्शरान् . 
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट् .. 16..\\
वरुणः पाशभृद्वापि सगदो वा धनेश्वरः . 
न तु भीष्मः सुसङ्क्रुद्धः शक्यो जेतुं महाहवे .. 17..\\
सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे . 
आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे .. 18..\\
वनं यास्यामि दुर्धर्ष श्रेयो मे तत्र वै गतम् . 
न युद्धं रोचये कृष्ण हन्ति भीष्मो हि नः सदा .. 19..\\
यथा प्रज्वलितं वह्निं पतङ्गः समभिद्रवन् . 
एकतो मृत्युमभ्येति तथाहं भीष्ममीयिवान् .. 20..\\
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी . 
भ्रातरश्चैव मे शूराः सायकैर्भृशपीडिताः .. 21..\\
मत्कृते भ्रातृसौहार्दाद्राज्यात्प्रभ्रंशनं गताः . 
परिक्लिष्टा यथा कृष्णा मत्कृते मधुसूदन .. 22..\\
जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् . 
जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम् .. 23..\\
यदि तेऽहमनुग्राह्यो भ्रातृभिः सह केशव . 
स्वधर्मस्याविरोधेन तदुदाहर केशव .. 24..\\
एतच्छ्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम् . 
प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम् .. 25..\\
धर्मपुत्र विषादं त्वं मा कृथाः सत्यसङ्गर . 
यस्य ते भ्रातरः शूरा दुर्जयाः शत्रुसूदनाः .. 26..\\
अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ . 
माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिवेश्वरौ .. 27..\\
मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव . 
त्वत्प्रयुक्तो ह्यहं राजन्किं न कुर्यां महाहवे .. 28..\\
हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम् . 
पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः .. 29..\\
यदि भीष्मे हते राजञ्जयं पश्यसि पाण्डव . 
हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम् .. 30..\\
पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे . 
विमुञ्चन्तं महास्त्राणि पातयिष्यामि तं रथात् .. 31..\\
यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः . 
मदर्था भवदर्था ये ये मदीयास्तवैव ते .. 32..\\
तव भ्राता मम सखा सम्बन्धी शिष्य एव च . 
मांसान्युत्कृत्य वै दद्यामर्जुनार्थे महीपते .. 33..\\
एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत् . 
एष नः समयस्तात तारयेम परस्परम् . 
स मां नियुङ्क्ष्व राजेन्द्र यावद्द्वीपो भवाम्यहम् .. 34..\\
प्रतिज्ञातमुपप्लव्ये यत्तत्पार्थेन पूर्वतः . 
घातयिष्यामि गाङ्गेयमित्युलूकस्य संनिधौ .. 35..\\
परिरक्ष्यं च मम तद्वचः पार्थस्य धीमतः . 
अनुज्ञातं तु पार्थेन मया कार्यं न संशयः .. 36..\\
अथ वा फल्गुनस्यैष भारः परिमितो रणे . 
निहनिष्यति सङ्ग्रामे भीष्मं परपुरञ्जयम् .. 37..\\
अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः . 
त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः . 
निहन्यादर्जुनः सङ्ख्ये किमु भीष्मं नराधिप .. 38..\\
विपरीतो महावीर्यो गतसत्त्वोऽल्पजीवितः . 
भीष्मः शान्तनवो नूनं कर्तव्यं नावबुध्यते .. 39..\\

 युधिष्ठिर उवाच

एवमेतन्महाबाहो यथा वदसि माधव . 
सर्वे ह्येते न पर्याप्तास्तव वेगनिवारणे .. 40..\\
नियतं समवाप्स्यामि सर्वमेव यथेप्सितम् . 
यस्य मे पुरुषव्याघ्र भवान्नाथो महाबलः .. 41..\\
सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर . 
त्वया नाथेन गोविन्द किमु भीष्मं महाहवे .. 42..\\
न तु त्वामनृतं कर्तुमुत्सहे स्वार्थगौरवात् . 
अयुध्यमानः साहाय्यं यथोक्तं कुरु माधव .. 43..\\
समयस्तु कृतः कश्चिद्भीष्मेण मम माधव . 
मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथं चन . 
दुर्योधनार्थे योत्स्यामि सत्यमेतदिति प्रभो .. 44..\\
स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव . 
तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः . 
भवता सहिताः सर्वे पृच्छामो मधुसूदन .. 45..\\
तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम् . 
रुचिते तव वार्ष्णेय मन्त्रं पृच्छाम कौरवम् .. 46..\\
स वक्ष्यति हितं वाक्यं तथ्यं चैव जनार्दन . 
यथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे .. 47..\\
स नो जयस्य दाता च मन्त्रस्य च धृतव्रतः . 
बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम् .. 48..\\
तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव . 
पितुः पितरमिष्टं वै धिगस्तु क्षत्रजीविकाम् .. 49..\\

 सञ्जय उवाच

ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम् . 
रोचते मे महाबाहो सततं तव भाषितम् .. 50..\\
देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत् . 
गम्यतां स वधोपायं प्रष्टुं सागरगासुतः . 
वक्तुमर्हति सत्यं स त्वया पृष्टो विशेषतः .. 51..\\
ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम् . 
प्रणम्य शिरसा चैनं मन्त्रं पृच्छाम माधव . 
स नो दास्यति यं मन्त्रं तेन योत्स्यामहे परान् .. 52..\\
एवं संमन्त्र्य वै वीराः पाण्डवाः पाण्डुपूर्वज . 
जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् . 
विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति .. 53..\\
प्रविश्य च तदा भीष्मं शिरोभिः प्रतिपेदिरे . 
पूजयन्तो महाराज पाण्डवा भरतर्षभ . 
प्रणम्य शिरसा चैनं भीष्मं शरणमन्वयुः .. 54..\\
तानुवाच महाबाहुर्भीष्मः कुरुपितामहः . 
स्वागतं तव वार्ष्णेय स्वागतं ते धनञ्जय . 
स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा .. 55..\\
किं कार्यं वः करोम्यद्य युष्मत्प्रीतिविवर्धनम् . 
सर्वात्मना च कर्तास्मि यद्यपि स्यात्सुदुष्करम् .. 56..\\
तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनः पुनः . 
उवाच वाक्यं दीनात्मा धर्मपुत्रो युधिष्ठिरः .. 57..\\
कथं जयेम धर्मज्ञ कथं राज्यं लभेमहि . 
प्रजानां सङ्क्षयो न स्यात्कथं तन्मे वदाभिभो .. 58..\\
भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः . 
भवन्तं समरे राजन्विषहेम कथं वयम् .. 59..\\
न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह . 
मण्डलेनैव धनुषा सदा दृश्योऽसि संयुगे .. 60..\\
नाददानम्सन्दधानं विकर्षन्तं धनुर्न च . 
पश्यामस्त्वा महाबाहो रथे सूर्यमिव स्थितम् .. 61..\\
नराश्वरथनागानां हन्तारं परवीरहन् . 
क इवोत्सहते हन्तुं त्वां पुमान्भरतर्षभ .. 62..\\
वर्षता शरवर्षाणि महान्ति पुरुषोत्तम . 
क्षयं नीता हि पृतना भवता महती मम .. 63..\\
यथा युधि जयेयं त्वां यथा राज्यं भवेन्मम . 
भवेत्सैन्यस्य वा शान्तिस्तन्मे ब्रूहि पितामह .. 64..\\
ततोऽब्रवीच्छान्तनवः पाण्डवान्पाण्डुपूर्वज . 
न कथं चन कौन्तेय मयि जीवति संयुगे . 
युष्मासु दृश्यते वृद्धिः सत्यमेतद्ब्रवीमि वः .. 65..\\
निर्जिते मयि युद्धे तु ध्रुवं जेष्यथ कौरवान् . 
क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम् . 
अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् .. 66..\\
एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् . 
हते मयि हतं सर्वं तस्मादेवं विधीयताम् .. 67..\\

 युधिष्ठिर उवाच

ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि . 
भवन्तं समरे क्रुद्धं दण्डपाणिमिवान्तकम् .. 68..\\
शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा . 
न भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः .. 69..\\

 भीष्म उवाच

सत्यमेतन्महाबाहो यथा वदसि पाण्डव . 
नाहं शक्यो रणे जेतुं सेन्द्रैरपि सुरासुरैः .. 70..\\
आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः . 
न्यस्तशस्त्रं तु मां राजन्हन्युर्युधि महारथाः .. 71..\\
निष्किप्तशस्त्रे पतिते विमुक्तकवचध्वजे . 
द्रवमाणे च भीते च तवास्मीति च वादिनि .. 72..\\
स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रके . 
अप्रसूते च दुष्प्रेक्ष्ये न युद्धं रोचते मम .. 73..\\
इमं च शृणु मे पार्थ सङ्कल्पं पूर्वचिन्तितम् . 
अमङ्गल्यध्वजं दृष्ट्वा न युध्येयं कथं चन .. 74..\\
य एष द्रौपदो राजंस्तव सैन्ये महारथः . 
शिखण्डी समराकाङ्क्षी शूरश्च समितिञ्जयः .. 75..\\
यथाभवच्च स्त्री पूर्वं पश्चात्पुंस्त्वमुपागतः . 
जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम् .. 76..\\
अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम् . 
मामेव विशिखैस्तूर्णमभिद्रवतु दंशितः .. 77..\\
अमङ्गल्यध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः . 
न प्रहर्तुमभीप्सामि गृहीतेषुं कथं चन .. 78..\\
तदन्तरं समासाद्य पाण्डवो मां धनञ्जयः . 
शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ .. 79..\\
न तं पश्यामि लोकेषु यो मां हन्यात्समुद्यतम् . 
ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनञ्जयात् .. 80..\\
एष तस्मात्पुरोधाय कं चिदन्यं ममाग्रतः . 
मां पातयतु बीभत्सुरेवं ते विजयो भवेत् .. 81..\\
एतत्कुरुष्व कौन्तेय यथोक्तं वचनं मम . 
ततो जेष्यसि सङ्ग्रामे धार्तराष्ट्रान्समागतान् .. 82..\\

 सञ्जय उवाच

तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति . 
अभिवाद्य महात्मानं भीष्मं कुरुपितामहम् .. 83..\\
तथोक्तवति गाङ्गेये परलोकाय दीक्षिते . 
अर्जुनो दुःखसन्तप्तः सव्रीडमिदमब्रवीत् .. 84..\\
गुरुणा कुलवृद्धेन कृतप्रज्ञेन धीमता . 
पितामहेन सङ्ग्रामे कथं योत्स्यामि माधव .. 85..\\
क्रीडता हि मया बाल्ये वासुदेव महामनाः . 
पांसुरूषितगात्रेण महात्मा परुषीकृतः .. 86..\\
यस्याहमधिरुह्याङ्कं बालः किल गदाग्रज . 
तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः .. 87..\\
नाहं तातस्तव पितुस्तातोऽस्मि तव भारत . 
इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया .. 88..\\
कामं वध्यतु मे सैन्यं नाहं योत्स्ये महात्मना . 
जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे .. 89..\\

 श्रीकृष्ण उवाच

प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे . 
क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि .. 90..\\
पातयैनं रथात्पार्थ वज्राहतमिव द्रुमम् . 
नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति .. 91..\\
दिष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते . 
हन्ता भीष्मस्य पूर्वेन्द्र इति तन्न तदन्यथा .. 92..\\
न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम् . 
त्वदन्यः शक्नुयाद्धन्तुमपि वज्रधरः स्वयम् .. 93..\\
जहि भीष्मं महाबाहो शृणु चेदं वचो मम . 
यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः .. 94..\\
ज्यायांसमपि चेच्छक्र गुणैरपि समन्वितम् . 
आततायिनमामन्त्र्य हन्याद्घातकमागतम् .. 95..\\
शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनञ्जय . 
योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः .. 96..\\

 अर्जुन उवाच

शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् . 
दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते .. 97..\\
ते वयं प्रमुखे तस्य स्थापयित्वा शिखण्डिनम् . 
गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः .. 98..\\
अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः . 
शिखण्ड्यपि युधां श्रेष्ठो भीष्ममेवाभियास्यतु .. 99..\\
श्रुतं ते कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् . 
कन्या ह्येषा पुरा जाता पुरुषः समपद्यत .. 100..\\

 सञ्जय उवाच

इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः . 
शयनानि यथास्वानि भेजिरे पुरुषर्षभाः .. 101..\\
\medskip\hrule\medskip\centerline{\Largedvng 104}
 ध्र्

कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे . 
पाण्डवाश्च तथा भीष्मं तन्ममाचक्ष्व सञ्जय .. 1..\\

 s

ततः प्रभाते विमले सूर्यस्योदयनं प्रति . 
वाद्यमानासु भेरीषु मृदङ्गेष्वानकेषु च .. 2..\\
ध्मायत्सु दधि वर्णेषु जलजेषु समन्ततः . 
शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि .. 3..\\
कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम् . 
शिखण्डी सर्वसैन्यानामग्र आसीद्विशां पते .. 4..\\
चक्ररक्षौ ततस्तस्य भिमसेन धनञ्जयौ . 
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् .. 5..\\
सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः . 
धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः .. 6..\\
ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः . 
प्रययौ सिंहनादेन नादयन्भरतर्षभ .. 7..\\
विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृतः . 
द्रुपदश्च महाराज ततः पश्चादुपाद्रवत् .. 8..\\
केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान् . 
जघनं पालयामास पाण्डुसैन्यस्य भारत .. 9..\\
एवं व्यूह्य महत्सैन्यं पाण्डवास्तव वाहिनीम् . 
अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा जीवितमात्मनः .. 10..\\
तथैव कुरवो राजन्भीष्मं कृत्वा महाबलम् . 
अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति .. 11..\\
पुत्रैस्तव दुराधर्षै रक्षितः सुमहाबलैः . 
ततो द्रोणो महेष्वासः पुत्रश्चास्य महारथः .. 12..\\
भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः . 
कृपश्च कृप वर्मा च भगदत्तमनुव्रतौ .. 13..\\
काम्बोजराजो बलवांस्ततः पश्चात्सुदक्षिणः . 
मागधश्च जयत्सेनः सौबलश्च बृहद्बलः .. 14..\\
तथेतेरे महेष्वासाः सुशर्मप्रमुखा नृपाः . 
जघनं पालयामासुस्तव सैन्यस्य भारत .. 15..\\
दिवसे दिवसे प्राप्ते भीष्मः शान्तनवो युधि . 
आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् .. 16..\\
ततः प्रववृते युद्धं तव तेषां च भारत . 
अन्योन्यं निघ्नतां राजन्यमराष्ट्र विवर्धनम् .. 17..\\
अर्जुन प्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् . 
भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान् .. 18..\\
तत्र भारत भीमेन पीडितास्तावकाः शरैः . 
रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा .. 19..\\
नकुलः सहदेवश्च सात्यकिश्च महारथः . 
तव सैन्यं समासाद्य पीडयामासुरोजसा .. 20..\\
ते वध्यमानाः समरे तावका भरतर्षभ . 
नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम् .. 21..\\
ततस्तु तावकं सैन्यं वध्यमानं समन्ततः . 
सम्प्राद्रवद्दिशो राजन्काल्यमानं महारथैः .. 22..\\
त्रातारं नाध्यगच्छन्त तावका भरतर्षभ . 
वध्यमानाः शितैराणैः पाण्डवैः सह सृञ्जयैः .. 23..\\

 ध्र्

पीड्यमानं बलं पार्थैर्दृष्ट्वा भीष्मः पराक्रमी . 
यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व सञ्जय .. 24..\\
कथं वा पाण्डवान्युद्धे प्रत्युद्यातः परन्तपः . 
विनिघ्नन्सोमकान्वीरांस्तन्ममाचक्ष्व सञ्जय .. 25..\\

 s

आचक्षे ते महाराज यदकार्षीत्पितामहः . 
पीडिते तव पुत्रस्य सैन्ये पाण्डव सृञ्जयैः .. 26..\\
प्रहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज . 
अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् .. 27..\\
तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् . 
नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः .. 28..\\
स पाण्डवान्महेष्वासः पाञ्चालांश्च स सृञ्जयान् . 
अभ्यद्रवत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः .. 29..\\
स पाण्डवानां प्रवरान्पञ्च राजन्महारथान् . 
आत्तशस्त्रान्रणे यत्तान्वारयामास सायकैः . 
नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा .. 30..\\
निजघ्ने समरे क्रुद्धो हस्त्यश्वममितं बहु . 
रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभः .. 31..\\
सादिनश्चाश्वपृष्ठेभ्यः पदातींश्च समागतान् . 
गजारोहान्गजेभ्यश्च परेषां विदधद्भयम् .. 32..\\
तमेकं समरे भीष्मं त्वरमाणं महारथम् . 
पाण्डवाः समवर्तन्त वज्रपाणिमिवासुराः .. 33..\\
शक्राशनिसमस्पर्शान्विमुञ्चन्निशिकाञ्शरान् . 
दिक्ष्वदृश्यत सर्वासु घोरं सन्धरयन्वपुः .. 34..\\
मण्डलीकृतमेवास्य नित्यं धनुरदृश्यत . 
सङ्ग्रामे युध्यमानस्य शक्रचापनिभं महत् .. 35..\\
तद्दृष्ट्वा समरे कर्म तव पुत्रा विशां पते . 
विस्मयं परमं प्राप्ताः पितामहमपूजयन् .. 36..\\
पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव . 
युध्यमानं रणे शूरं विप्रचीतिमिवामराः . 
न चैनं वारयामासुर्व्यात्ताननमिवान्तकम् .. 37..\\
दशमेऽहनि सम्प्राप्ते रथानीकं शिखण्डिनः . 
अदहन्निशितैर्बाणैः कृष्ण वर्त्मेव काननम् .. 38..\\
तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे . 
आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् .. 39..\\
स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् . 
अनिच्छन्नपि सङ्क्रुद्धः प्रहसन्निदमब्रवीत् .. 40..\\
काममभ्यासवा मा वा न त्वां योत्स्ये कथं चन . 
यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी .. 41..\\
तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्छितः . 
उवाच भीष्मं समरे सृक्किणी परिलेहिहन् .. 42..\\
जानामि त्वां महाबाहो क्षत्रियाणां क्षयं करम् . 
मया श्रुतं च ते युद्धं जामदग्न्येन वै सह .. 43..\\
दिव्यश्च ते प्रभावोऽयं स मया बहुशः श्रुतः . 
जानन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह .. 44..\\
पाण्डवानां प्रियं कुर्वन्नात्मनश् च नरोत्तम . 
अद्य त्वा योधयिष्यामि रणे पुरुषसत्तम .. 45..\\
ध्रुवं च त्वा हनिष्यामि शपे सत्येन तेऽग्रतः . 
एतच्छ्रुत्वा वचो मह्यं यत्क्षमं तत्समाचर .. 46..\\
काममभ्यासवा मा वा न मे जीवन्विमोक्ष्यसे . 
सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिञ्जय .. 47..\\
एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः . 
अविध्यत रणे राजन्प्रणुन्नं वाक्यसायकैः .. 48..\\
तस्य तद्वचनं श्रुत्वा सव्यसाची परन्तपः . 
कालोऽयमिति सञ्चिन्त्य शिखण्डिनमचोदयत् .. 49..\\
अहं त्वामनुयास्यामि परान्विद्रावयञ्शरैः . 
अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् .. 50..\\
न हि ते संयुगे पीडां शक्तः कर्तुं महाबलः . 
तस्मादद्य महाबाहो वीर भीष्ममभिद्रव .. 51..\\
अहत्वा समरे भीष्मं यदि यास्यसि मारिष . 
अवहास्योऽस्य लोकस्य भविष्यसि मया सह .. 52..\\
नावहास्या यथा वीर भवेम परमाहवे . 
तथा कुरु रणे यत्नं साधयस्व पितामहम् .. 53..\\
अहं ते रक्षणं युद्धे करिष्यामि परन्तप . 
वारयन्रथिनः सर्वान्साधयस्व पितामहम् .. 54..\\
द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम् . 
चित्रसेनं विकर्णं च सैन्धवं च जयद्रथम् .. 55..\\
विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम् . 
भगदत्तं तथा शूरं मागधं च महारथम् .. 56..\\
सौमदत्तिं रणे शूरमार्श्यशृङ्गिं च राक्षसम् . 
त्रिगर्तराजं च रणे सह सर्वैर्महारथैः . 
अहमावारयिष्यामि वेलेव मकराकयम् .. 57..\\
कुरूंश्च सहितान्सर्वान्ये चैषां सैनिकाः स्थिताः . 
निवारयिष्यामि रणे साधयस्व पितामहम् .. 58..\\
\medskip\hrule\medskip\centerline{\Largedvng 105}
 ध्र्

कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम् . 
पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम् .. 1..\\
केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधम् . 
त्वरमाणास्त्वरा काले जिगीषन्तो महारथाः .. 2..\\
कथं शान्तनवो भीष्मः स तस्मिन्दमशेऽहनि . 
अयुध्यत महावीर्यः पाण्डवैः सह सृञ्जयैः .. 3..\\
न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिनम् . 
कच्चिन्न रथभङ्गोऽस्य धनुर्वाशीर्यतास्यतः .. 4..\\

 s

नाशीर्यत धनुस्तस्य रथभङ्गो नचाप्यभूत् . 
युध्यमानस्य सङ्ग्रामे भीष्मस्य भरतर्षभ . 
निघ्नतः समरे शत्रूञ्शरैः संनतपर्वभिः .. 5..\\
अनेकशतसाहस्रास्तावकानां महारथाः . 
रथदन्ति गणा राजन्हयाश्चैव सुसज्जिताः . 
अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम् .. 6..\\
यथाप्रतिज्ञं कौरव्य स चापि समितिञ्जयः . 
पार्थानामकरोद्भीष्मः सततं समितिक्षयम् .. 7..\\
युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः . 
पाञ्चालाः पाण्डवैः सार्धं सर्व एवाभ्यवारयन् .. 8..\\
दशमेऽहनि सम्प्राप्ते तताप रिपुवाहिनीम् . 
कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः .. 9..\\
न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज . 
अशक्नुवन्रणे जेतुं पाशहस्तमिवान्तकम् .. 10..\\
अथोपायान्महाराज सव्यसाची परन्तपः . 
त्रासयन्रथिनः सर्वान्बीभत्सुरपराजितः .. 11..\\
सिन्हवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः . 
शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे .. 12..\\
तस्य शब्देन वित्रस्तास्तावका भरतर्षभ . 
सिंहस्येव मृगा राजन्व्यद्रवन्त महाभयात् .. 13..\\
जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् . 
दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः .. 14..\\
एष पाण्डुरुतस्तात श्वेताश्वः कृष्णसारथिः . 
दहते मामकान्सर्वान्कृष्ण वर्त्मेव काननम् .. 15..\\
पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः . 
पाण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे .. 16..\\
यथा पशुगणानालः सङ्कालयति कानने . 
तथेदं मामकं सैन्यं काल्यते शत्रुतापन .. 17..\\
धनञ्जय शरैर्भग्नं द्रवमाणमितस्ततः . 
भीमो ह्येष दुराधर्षो विद्रावयति मे बलम् .. 18..\\
सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ . 
अभिमन्युश्च विक्रान्तो वाहिनीं दहते मम .. 19..\\
धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः . 
व्यद्रावयेतां सहसा सैन्यं मम महाबलौ .. 20..\\
वध्यमानस्य सैन्यस्य सर्वैरेतैर्महाबलैः . 
नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत .. 21..\\
ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रम . 
पर्याप्तश्च भवान्क्षिप्रं पीडितानां गतिर्भव .. 22..\\
एवमुक्तो महाराज पिता देवव्रतस्तव . 
चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः . 
तव सन्धरयन्पुत्रमब्रवीच्छन्तनोः सुतः .. 23..\\
दुर्योधन विजानीहि स्थिरो भव विशां पते . 
पूर्वकालं तव मया प्रतिज्ञातं महाबल .. 24..\\
हत्वा दशसहस्राणि क्षत्रियाणां महात्मनाम् . 
सङ्ग्रामाद्व्यपयातव्यमेतत्कर्म ममाह्निकम् . 
इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ .. 25..\\
अद्य चापि महत्कर्म प्रकरिष्ये महाहवे . 
अहं वा निहतः शिष्ये हनिष्ये वाद्य पाण्डवान् .. 26..\\
अद्य ते पुरुषव्याघ्र प्रतिमोक्ष्ये ऋणं महत् . 
भर्तृपिण्ड कृतं राजन्निहतः पृतना मुखे .. 27..\\
इत्युक्त्वा भरतश्रेष्ठः क्षत्रियान्प्रतपञ्शरैः . 
आससाद दुराधर्षः पाण्डवानामनीकिनीम् .. 28..\\
अनीकमध्ये तिष्ठन्तं गाङ्गेयं भरतर्षभ . 
आशीविषमिव क्रुद्धं पाण्डवाः पर्यवारयन् .. 29..\\
दशमेऽहनि तस्मिंस्तु दर्शयञ्शक्तिमात्मनः . 
राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन .. 30..\\
पञ्चालानां च ये श्रेष्ठा राजपुत्रा महाबलाः . 
तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः .. 31..\\
हत्वा दशसहस्राणि कुञ्जराणां तरस्विनाम् . 
सारोहणां महाराज हयानां चायुतं पुनः .. 32..\\
पूर्णे शतसहस्रे द्वे पदातीनां नरोत्तमः . 
प्रजज्वाल रणे भीष्मो विधूम इव पावकः .. 33..\\
न चैनं पाण्डवेयानां के चिच्छेकुर्निरीक्षितुम् . 
उत्तरं मार्गमास्थाय तपन्तमिव भास्करम् .. 34..\\
ते पाण्डवेयाः संरब्धा महेष्वासेन पीडिताः . 
वधायाभ्यद्रवन्भीष्मं सृञ्जयाश्च महारथाः .. 35..\\
स युध्यमानो बहुभिर्भीष्मः शान्तनवस्तदा . 
अवकीर्णो महाबाहुः शैलो मेघैरिवासितैः .. 36..\\
पुत्रास्तु तव गाङ्गेयं समन्तात्पर्यवारयन् . 
महत्या सेनया सार्धं ततो युद्धमवर्तत .. 37..\\
\medskip\hrule\medskip\centerline{\Largedvng 106}
 s

अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् . 
शिखण्डिनमथोवाच समभ्येहि पितामहम् .. 1..\\
न चापि भीस्त्वया कार्या भीष्मादद्य कथं चन . 
अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात् .. 2..\\
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ . 
अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् .. 3..\\
धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः . 
हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् .. 4..\\
विराटद्रुपदौ वृद्धौ कुन्तिभोजश्च दंशितः . 
अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः .. 5..\\
नकुलः सहदेवश्च धर्मराजश्च वीर्यवान् . 
तथेतराणि सैन्यानि सर्वाण्येव विशां पते . 
समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् .. 6..\\
प्रत्युद्ययुस्तावकाश्च समेतास्तान्महारथान् . 
यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु .. 7..\\
चित्रसेनो महाराज चेकितानं समभ्ययात् . 
भीष्म प्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा .. 8..\\
धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागमम् . 
त्वरमाणो रणे यत्तं कृतवर्मा न्यवारयत् .. 9..\\
भीमसेनं सुसङ्क्रुद्धं गाङ्गेयस्य वधैषिणम् . 
त्वरमाणो महाराज सौमदत्तिर्न्यवारयत् .. 10..\\
तथैव नकुलं वीरं किरन्तं सायकान्बहून् . 
विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम् .. 11..\\
सहदेवं तथा यान्तं यत्तं भीष्मरथं प्रति . 
वारयामास सङ्क्रुद्धः कृपः शारद्वतो युधि .. 12..\\
राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम् . 
भीष्मस्य निधनं प्रेप्सुं दुर्मुखोऽभ्यद्रवद्बली .. 13..\\
सात्यकिं समरे क्रुद्धमार्श्यशृङ्गिरवारयत् . 
अभिमन्युं महाराज यान्तं भीष्मरथं प्रति . 
सुदक्षिणो महाराज काम्बोजः प्रत्यवारयत् .. 14..\\
विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ . 
अश्वत्थामा ततः क्रुद्धो वारयामास भारत .. 15..\\
तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम् . 
भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत् .. 16..\\
अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् . 
भीष्म प्रेप्सुं महाराज तापयन्तं दिशो दश . 
दुःशासनो महेष्वासो वारयामास संयुगे .. 17..\\
अन्ये च तावका योधाः पाण्डवानां महारथान् . 
भीष्मायाभिमुखं यातान्वारयामासुराहवे .. 18..\\
धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशत पुनः पुनः . 
अभिद्रवत संरब्धा भीष्ममेकं महाबलम् .. 19..\\
एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः . 
अभिद्रवत मा भैष्ट भीष्मो न प्राप्स्यते हि वः .. 20..\\
अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः . 
किमु भीष्मो रणे वीरा गतसत्त्वोऽल्पजीवितः .. 21..\\
इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः . 
अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति .. 22..\\
आगच्छतस्तान्समरे वार्योघान्प्रबलानिव . 
न्यवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः .. 23..\\
दुःशासनो महाराज भयं त्यक्त्वा महारथः . 
भीष्मस्य जीविताकाङ्क्षी धनञ्जयमुपाद्रवत् .. 24..\\
तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति . 
अभ्यद्रवन्त सङ्ग्रामे तव पुत्रान्महारथान् .. 25..\\
तत्राद्भुतमपश्याम चित्ररूपं विशां पते . 
दुःशासन रथं प्राप्तो यत्पार्थो नात्यवर्तत .. 26..\\
यथा वारयते वेला क्षुभितं वै महार्णवम् . 
तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत् .. 27..\\
उभौ हि रथिनां श्रेष्ठावुभौ भारत दुर्जयौ . 
उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत .. 28..\\
तौ तथा जातसंरम्भावन्योन्यवधकाङ्क्षिणौ . 
समीयतुर्महासङ्ख्ये मय शक्रौ यथा पुरा .. 29..\\
दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः . 
वासुदेवं च विंशत्या ताडयामास संयुगे .. 30..\\
ततोऽर्जुनो शतेनाजौ नाराचानां समार्पयत् . 
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे .. 31..\\
दुःशासनस्ततः क्रुद्धः पार्थं विव्याध पञ्चभिः . 
ललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः .. 32..\\
ललटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवोत्तमः . 
यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः .. 33..\\
सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना . 
व्यराजत रणे पार्थः किंशुकः पुष्पवानिव .. 34..\\
दुःशासनं ततः क्रुद्धः पीडयामास पाण्डवः . 
पर्वणीव सुसङ्क्रुद्धो राहुरुग्रो निशाकरम् .. 35..\\
पीड्यमानो बलवता पुत्रस्तव विशां पते . 
विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः .. 36..\\
तस्य पार्थो धनुश्छित्त्वा त्वरमाणः पराक्रमी . 
आजघान ततः पश्चात्पुत्रं ते नवभिः शरैः .. 37..\\
सोऽन्यत्कार्मुकमादाय भीष्मस्य प्रमुखे स्थितः . 
अर्जुनं पञ्चविंशत्या बाह्वोरुरसि चार्पयत् .. 38..\\
तस्य क्रुद्धो महाराज पाण्डवः शत्रुकर्शनः . 
अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून् .. 39..\\
अप्राप्तानेव तान्बाणांश् चिच्छेद तनयस्तव . 
यतमानस्य पार्थस्य तदद्भुतमिवाभवत् . 
पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव .. 40..\\
ततः क्रुद्धो रणे पार्थः शरान्सन्धाय कार्मुके . 
प्रेषयामास समरे स्वर्णपुङ्खाञ्शिलाशितान् .. 41..\\
न्यमज्जंस्ते महाराज तस्य काये महात्मनः . 
यथा हंसा महाराज तडागं प्राप्य भारत .. 42..\\
पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना . 
हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाश्रयत् . 
अगाधे मज्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा .. 43..\\
प्रतिलभ्य ततः सञ्ज्ञां पुत्रस्तव विशां पते . 
अवारयत्ततः शूरो भूय एव पराक्रमी .. 44..\\
शरैः सुनिशितैः पार्थं यथा वृत्रः पुरन्दरम् . 
निर्बिभेद महावीर्यो विव्यथे नैव चार्जुनात् .. 45..\\
\medskip\hrule\medskip\centerline{\Largedvng 107}
 s

सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा . 
आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे .. 1..\\
माधवस्तु सुसङ्क्रुद्धो राक्षसं नवभिः शरैः . 
आजघान रणे राजन्प्रहसन्निव भारत .. 2..\\
तथैव राक्षसो राजन्माधवं निशितैः शरैः . 
अर्दयामास राजेन्द्र सङ्क्रुद्धः शिनिपुङ्गवम् .. 3..\\
शैनेयः शरसङ्घं तु प्रेषयामास संयुगे . 
राक्षसाय सुसङ्क्रुद्धो माधवः परि वीरहा .. 4..\\
ततो रक्षो महाबाहुं सात्यक्तिं सत्यविक्रमम् . 
विव्याध विशिखैर्तीक्ष्णैः सिंहनादं ननाद च .. 5..\\
माधवस्तु भृशं विद्धो राक्षसेन रणे तदा . 
धैर्यमालम्ब्य तेजस्वी जहास च ननाद च .. 6..\\
भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः . 
ताडयामास समरे तोत्त्रैरिव महागजम् .. 7..\\
विहाय राक्षसं युद्धे शैनेयो रथिनां वरः . 
प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः .. 8..\\
तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः . 
चिच्छेद शितधारेण भल्लेन हृतहस्तवत् .. 9..\\
अथान्यद्धनुरादाय वेगवत्परवीरहा . 
भगदत्तं रणे क्रुद्धो विव्याध निशितैः शरैः .. 10..\\
सोऽतिविद्धो महेष्वासः सृक्किणी संलिहन्मुहुः . 
शक्तिं कनकवैडूर्य भूषितामायसी दृढाम् . 
यमदण्डोपमां घोरां प्राहिणोत्सात्यकाय वै .. 11..\\
तामापतन्तां सहसा तस्य बाहोर्बलेरिताम् . 
सात्यकिः समरे राजंस्त्रिधा चिच्छेद सायकैः . 
सा पपात तदा भूमौ महोल्केव हतप्रभा .. 12..\\
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते . 
महता रथवंशेन वारयामास माधवम् .. 13..\\
तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम् . 
दुर्योधनो भृशं हृष्टो भ्रातॄन्सर्वानुवाच ह .. 14..\\
तथा कुरुत कौरव्या यथा वः सात्यको युधि . 
न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात् . 
अस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् .. 15..\\
तत्तथेति वचस्तस्य परिगृह्य महारथाः . 
शैनेयं योधयामासुर्भीष्मस्य प्रमुखे तदा .. 16..\\
अभिमन्युं तदायान्तं भीष्मायाभ्युद्यतं मृधे . 
काम्बोजराजो बलवान्वारयामास संयुगे .. 17..\\
आर्जुनिर्नृपतिं विद्ध्वा शैरः संनतपर्वभिः . 
पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृपम् .. 18..\\
सुदक्षिणस्तु समरे कार्ष्णिं विव्याध पञ्चभिः . 
सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् .. 19..\\
तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे . 
यदभ्यधावद्गाङ्गेयं शिखण्डी शत्रुतापनः .. 20..\\
विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम् . 
भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ .. 21..\\
अश्वत्थामा ततः क्रुद्धः समायाद्रथसत्तमः . 
ततः प्रववृते युद्धं तव तेषां च भारत .. 22..\\
विराटो दशभिर्भल्लैराजघान परन्तप . 
यतमानं महेष्वासं द्रौणिमाहवशोभिनम् .. 23..\\
द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तथा . 
गुरुपुत्रं समासाद्य भीष्मस्य पुरतः स्थितम् .. 24..\\
अश्वत्थामा ततस्तौ तु विव्याध दशभिः शरैः . 
विराटद्रुपदौ वृद्धौ भीष्मं प्रति समुद्यतौ .. 25..\\
तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत् . 
यद्द्रौणेः सायकान्घोरान्प्रत्यवारयतां युधि .. 26..\\
सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात् . 
यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् .. 27..\\
कृपश्च समरे राजन्माद्रीपुत्रं महारथम् . 
आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः .. 28..\\
तस्य माद्री सुतश्चापं द्विधा चिच्छेद सायकैः . 
अथैनं चिन्न धन्वानं विव्याध नवभिः शरैः .. 29..\\
सोऽन्यत्कार्मुकमादाय समरे भारसाधनम् . 
माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः . 
आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम् .. 30..\\
तथैव पाण्डवो राजञ्शारद्वतममर्षणम् . 
आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया . 
तयोर्युद्धं समभवद्घोररूपं भयावहम् .. 31..\\
नकुलं तु रणे क्रुद्धं विकर्णः शत्रुतापनः . 
विव्याध सायकैः षष्ट्या रक्षन्भीष्मस्य जीवितम् .. 32..\\
नकुलोऽपि भृशं विद्धस्तव पुत्रेण धन्विना . 
विकर्णं सप्त सप्तत्या निर्बिभेद शिलीमुखैः .. 33..\\
तत्र तौ नरशार्दूलौ गोष्ठे गोवृषभाविव . 
अन्योन्यं जघ्नतुर्वीरौ गोष्ठे गोवृषभाविव .. 34..\\
घटोत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम् . 
दुर्मुखः समरे प्रायाद्भीष्महेतोः पराक्रमी .. 35..\\
हैडिम्बस्तु ततो राजन्दुर्मुखं शत्रुतापनम् . 
आजघानोरसि क्रुद्धो नवत्या निशितैः शरैः .. 36..\\
भीमसेन सुतं चापि दुर्मुखः सुमुखैः शरैः . 
षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि .. 37..\\
धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाङ्क्षिणम् . 
हार्दिक्यो वारयामास रक्षन्भीष्मस्य जीवितम् .. 38..\\
वार्ष्णेयः पार्षतं शूरं विद्ध्वा पञ्चभिरायसैः . 
पुनः पञ्चाशता तूर्णमाजघान स्तनान्तरे .. 39..\\
तथैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः . 
विव्याध निशितैस्तीक्ष्णैः कङ्कपत्र परिच्छदैः .. 40..\\
तयोः समभवद्युद्धं भीष्महेतोर्महारणे . 
अन्योन्यातिशयैर्युक्तं यथा वृत्र महेन्द्रयोः .. 41..\\
भीमसेनमथायान्तं भीष्मं प्रति महाबलम् . 
भूरिश्रवाभ्ययात्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् .. 42..\\
सौमदत्तिरथो भीममाजघान स्तनान्तरे . 
नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे .. 43..\\
उरःस्थेन बभौ तेन भीमसेनः प्रतापवान् . 
स्कन्द शक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम .. 44..\\
तौ शरान्सूर्यसङ्काशान्कर्मार परिमार्जितान् . 
अन्योन्यस्य रणे क्रुद्धौ चिक्षिपाते मुहुर्मुहुः .. 45..\\
भीमो भीष्म वधाकान्ष्की सौमदत्तिं महारथम् . 
तथा भीष्म जये गृध्नुः सौमदत्तिश्च पाण्डवम् . 
कृतप्रतिकृते यत्तौ योधयामासतू रणे .. 46..\\
युधिष्ठिरं महाराज महत्या सेनया वृतम् . 
भीष्मायाभिमुखं यान्तं भारद्वाजो न्यवारयत् .. 47..\\
द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम् . 
श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष .. 48..\\
सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे . 
द्रोणेन वारिता यत्ता न चचाल पदात्पदम् .. 49..\\
चेकितानं रणे क्रुद्धं भीष्मं प्रति जनेश्वर . 
चित्रसेनस्तव सुतः क्रुद्ध रूपमवारयत् .. 50..\\
भीष्महेतोः पराक्रान्तश्चित्रसेनो महारथः . 
चेकितानं परं शक्त्या योधयामास भारत .. 51..\\
तथैव चेकितानोऽपि चित्रसेनमयोधयत् . 
तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे .. 52..\\
अर्जुनो वार्यमाणस्तु बहुशस्तनयेन ते . 
विमुखीकृत्य पुत्रं ते तव सेनां ममर्द ह .. 53..\\
दुःशासनोऽपि परया शक्त्या पार्थमवारयत् . 
कथं भीष्मं परो हन्यादिति निश्चित्य भारत .. 54..\\
सा वध्यमाना समरे पुत्रस्य तव वाहिनी . 
लोड्यते रथिभिः श्रेष्ठैस्तत्र तत्रैव भारत .. 55..\\
\medskip\hrule\medskip\centerline{\Largedvng 108}
 s

अथ वीरो महेष्वासो मत्तवारणविक्रमः . 
समादाय महच्चापं मत्तवारणवारणम् .. 1..\\
विधुन्वानो धनुःश्रेष्ठं द्रावयाणो महारथान् . 
पृतनां पाण्डवेयानां पातयानो महारथः .. 2..\\
निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् . 
प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत .. 3..\\
अयं स दिवसस्तात यत्र पार्थो महारथः . 
जिघांसुः समरे भीष्मं परं यत्नं करिष्यति .. 4..\\
उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव मे . 
योगमस्ताणि गच्छन्ति क्रूरे मे वर्तते मतिः .. 5..\\
दिक्षु शान्तासु घोराणि व्याहरन्ति मृगद्विजाः . 
नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति .. 6..\\
नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः . 
रसते व्यथते भूमिरनुष्टनति वाहनम् .. 7..\\
कङ्का गृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः . 
शिवाश्चाशिव निर्घोषा वेदयन्त्यो महद्भयम् .. 8..\\
पपात महती चोक्ला मध्येनादित्य मण्डलात् . 
स कबन्धश्च परिघो भानुमावृत्य तिष्ठति .. 9..\\
परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत् . 
वेदयानो भयं घोरं राज्ञां देहावकर्तनम् .. 10..\\
देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः . 
कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च .. 11..\\
अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं निशाकरम् . 
अवाक्षिराश्च भगवानुदतिष्ठत चन्द्रमाः .. 12..\\
वपूंषि च नरेन्द्राणां विगतानीव लक्षये . 
धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशितः .. 13..\\
सेनयोरुभयोश्चैव समन्ताच्छ्रूयते महान् . 
पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्वनः .. 14..\\
ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे . 
अपास्यान्यान्रणे योधानभ्यस्यति पितामहम् .. 15..\\
हृष्यन्ति रोमकूपानि सीदतीव च मे मनः . 
चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् .. 16..\\
तं चैव निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम् . 
पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः .. 17..\\
अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् . 
स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान् .. 18..\\
अमङ्गल्यध्वजश्चैव याज्ञसेनिर्महारथः . 
न चामङ्गल केतोः स प्रहरेदापगा सुतः .. 19..\\
एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् . 
अद्यैव तु रणे पार्थः कुरुवृद्धमुपाद्रवत् .. 20..\\
युधिष्ठिरस्य च क्रोधो भीष्मार्जुनसमागमः . 
मम चास्त्राभिसंरम्भः प्रजानामशुभं ध्रुवम् .. 21..\\
मनस्वी बलवाञ्शूरः कृतास्त्रो दृढविक्रमः . 
दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः .. 22..\\
अजेयः समरे चैव देवैरपि स वासवैः . 
बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः .. 23..\\
विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः . 
तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रतम् .. 24..\\
पश्य चैतन्महाबाहो वैशसं समुपस्थितम् . 
हेमचित्राणि शूराणां महान्ति च शुभानि च .. 25..\\
कवचान्यवदीर्यन्ते शरैः संनतपर्वभिः . 
छिद्यन्ते च ध्वजाग्राणि तोमराणि धनूंषि च .. 26..\\
प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः . 
वैजयन्त्यश्च नागानां सङ्क्रुद्धेन किरीटिना .. 27..\\
नायं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः . 
याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च .. 28..\\
हयनागरथावर्तां महाघोरां सुदुस्तराम् . 
रथेन सङ्ग्रामनदीं तरत्येष कपिध्वजः .. 29..\\
ब्रह्मण्यता दमो दानं तपश्च चरितं महत् . 
इहैव दृश्यते राज्ञो भ्राता यस्य धनञ्जयः .. 30..\\
भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ . 
वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः .. 31..\\
तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः . 
तपो दग्धशरीरस्य कोपो दहति भारतान् .. 32..\\
एष सन्दृश्यते पार्थो वासुदेव व्यपाश्रयः . 
दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः .. 33..\\
एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना . 
महोर्मिनद्धं सुमहत्तिमिनेव नदी मुखम् .. 34..\\
हाहा किल किला शब्दाः श्रूयन्ते च चमूमुखे . 
याहि पाञ्चाल दायादमहं यास्ये युधिष्ठिरम् .. 35..\\
दुर्लभं ह्यन्तरं राज्ञो व्यूहस्यामित तेजसः . 
समुद्रकुक्षिपतिमं सर्वतोऽतिरथैः स्थितैः .. 36..\\
सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ . 
परिरक्षन्ति राजानं यमौ च मनुजेश्वरम् .. 37..\\
उपेन्द्र सदृशः श्यामो महाशाल इवोद्गतः . 
एष गच्छत्यनीकानि द्वितीय इव फल्गुनः .. 38..\\
उत्तमास्त्राणि चादत्स्व गृहीत्वान्यन्महद्धनुः . 
पार्श्वतो याहि राजानं युध्यस्व च वृकोदरम् .. 39..\\
को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः . 
क्षत्रधर्मं पुरस्कृत्य ततस्त्वा विनियुज्महे .. 40..\\
एष चापि रणे भीष्मो दहते वै महाचमूम् . 
युद्धे सुसदृशस्तात यमस्य वरुणस्य च .. 41..\\
\medskip\hrule\medskip\centerline{\Largedvng 109}
 s

भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः . 
विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः .. 1..\\
चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा . 
दशैते तावका योधा भीमसेनमयोधयन् .. 2..\\
महत्या सेनया युक्ता नानादेशसमुत्थया . 
भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः .. 3..\\
शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत् . 
कृतवर्मा त्रिभिर्बाणैः कृपश्च नवभिः शरैः .. 4..\\
चित्रसेनो विकर्णश्च भगदत्तश्च मारिष . 
दशभिर्दशभिर्भल्लैर्भीमसेनमताडयन् .. 5..\\
सैन्धवश्च त्रिभिर्बाणैर्जत्रु देशेऽभ्यतादयत् . 
विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः . 
दुर्मर्षणश्च विंशत्या पाण्डवं निशितैः शरैः .. 6..\\
स तान्सर्वान्महाराज भ्राजमानान्पृथक्पृथक् . 
प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् . 
विव्याध बहुभिर्बाणैर्भीमसेनो महाबलः .. 7..\\
शल्यं पञ्चाशता विद्ध्वा कृतवर्माणमष्टभिः . 
कृपस्य स शरं चापं मध्ये चिच्छेद भारत . 
अथैनं छिन्नधन्वानं पुनर्विव्याध पञ्चभिः .. 8..\\
विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताटयत् . 
दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः .. 9..\\
विकर्णं दशभिर्बाणैः पञ्चभिश् च जयद्रथम् . 
विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः .. 10..\\
अथान्यद्धनुरादाय गौतमो रथिनां वरः . 
भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः .. 11..\\
स विद्धो बहुभिर्बाणैस्तोत्त्रैरिव महाद्विपः . 
ततः क्रुद्धो महाबाहुर्भीमसेनः प्रतापवान् . 
गौतमं ताडयामास शरैर्बहुभिराहवे .. 12..\\
सैन्धवस्य तथाश्वांश्च सारथिं च त्रिभिः शरैः . 
प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः .. 13..\\
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः . 
शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे .. 14..\\
तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद भारत . 
भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः .. 15..\\
स छिन्नधन्वा विरथो हताश्वो हतसारथिः . 
चित्रसेनरथं राजन्नारुरोह त्वरान्वितः .. 16..\\
अत्यद्भुतं रणे कर्मकृतवांस्तत्र पाण्डवः . 
महारथाञ्शरैर्विद्ध्वा वारयित्वा महारथः . 
विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः .. 17..\\
नातीव ममृषे शल्यो भीमसेनस्य विक्रमम् . 
स सन्धाय शरांस्तीक्ष्णान्कर्मार परिमार्जितान् . 
भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत् .. 18..\\
कृपश्च कृतवर्मा च भगदत्तश्च मारिष . 
विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे .. 19..\\
दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान् . 
भीमं ते विव्यधुस्तूर्णं शल्य हेतोररिन्दमाः .. 20..\\
स तु तान्प्रतिविव्याध पञ्चभिः पञ्चभिः शरैः . 
शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः .. 21..\\
तं शल्यो नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः . 
सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि .. 22..\\
विशोकं वीक्ष्य निर्भिन्नं भीमसेनः प्रतापवान् . 
मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् .. 23..\\
तथेतरान्महेष्वासांस्त्रिभिर्त्रिभिरजिह्मगैः . 
ताडयामास समरे सिंहवच्च ननाद च .. 24..\\
ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम् . 
त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन् .. 25..\\
तोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे . 
पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः .. 26..\\
शल्यं च नवभिर्बाणैर्भृशं विद्ध्वा महायशाः . 
प्राग्ज्योतिषं शतेनाजौ राजन्विव्याध वै दृढम् .. 27..\\
ततस्तु स शरं चापं सात्वतस्य महात्मनः . 
क्षुरप्रेण सुतीक्ष्णेन चिच्छेद हृतहस्तवत् .. 28..\\
अथान्यद्धनुरादाय कृतवर्मा वृकोदरम् . 
आजघान भ्रुवोर्मध्ये नाराचेन परन्तप .. 29..\\
भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः . 
भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः .. 30..\\
द्वाभ्यां द्वाभ्यां च विव्याध गौतमप्रभृतीन्रथान् . 
ते तु तं समरे राजन्विव्यधुर्निशितैः शरैः .. 31..\\
स तथा पीड्यमानोऽपि सर्वतस्तैर्महारथैः . 
मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः .. 32..\\
ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्शरान् . 
प्रेषयामासुरव्यग्राः शतशोऽथ सहस्रशः .. 33..\\
तस्य शक्तिं महावेगं भगदत्तो महारथः . 
चिक्षेप समरे वीरः स्वर्णदण्डां महाधनाम् .. 34..\\
तोमरं सैन्धवो राजा पट्टिषं च महाभुवः . 
शतघ्नीं च कृपो राजञ्शरं शल्यश्च संयुगे .. 35..\\
अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान् . 
भीमसेनं समुद्दिश्य प्रेषयामासुरोजसा .. 36..\\
तोमरं स द्विधा चक्रे क्षुरप्रेणानिलात्मजः . 
पट्टिशं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत् .. 37..\\
स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः . 
मद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः .. 38..\\
शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे . 
तथेतराञ्शरान्घोराञ्शरैः संनतपर्वभिः .. 39..\\
भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत् . 
तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत् .. 40..\\
ततो धनञ्जयस्तत्र वर्तमाने महारणे . 
जगाम स रथेनाजौ भीमं दृष्ट्वा महारथम् . 
निघ्नन्तं समरे शत्रून्योधयानं च सायकैः .. 41..\\
तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ . 
नाशशंसुर्जयं तत्र तावकाः पुरुषर्षभ .. 42..\\
अथार्जुनो रणे भीष्मं योधयन्वै महारथम् . 
भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम् .. 43..\\
आससाद रणे योधांस्तावकान्दश भारत . 
ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः . 
बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया .. 44..\\
ततो दुर्योधनो राजा सुशर्माणमचोदयत् . 
अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः .. 45..\\
सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः . 
जहि पाण्डुसुतावेतौ धनञ्जय वृकोदरौ .. 46..\\
तच्छ्रुत्वा शासनं तस्य त्रिगर्तः प्रस्थलाधिपः . 
अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ .. 47..\\
रथैरनेकसाहस्रैः परिवव्रे समन्ततः . 
ततः प्रववृते युद्धमर्जुनस्य परैः सह .. 48..\\
\medskip\hrule\medskip\centerline{\Largedvng 110}
 s

अर्जुनस्तु रणे शल्यं यतमानं महारथम् . 
छादयामास समरे शरैः संनतपर्वभिः .. 1..\\
सुशर्माणं कृपं चैव त्रिभिस्त्रिभिरविध्यत . 
प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम् .. 2..\\
चित्रसेनं विकर्णं च कृतवर्माणमेव च . 
दुर्मर्षणं च राजेन्द्र आवन्त्यौ च महारथौ .. 3..\\
एकैकं त्रिभिरानर्छत्कङ्कबर्हिण वाजितैः . 
शरैरतिरथो युद्धे पीडयन्वाहिनीं तव .. 4..\\
जयद्रथो रणे पार्थं भित्त्वा भारत सायकैः . 
भीमं विव्याध तरसा चित्रसेन रथे स्थितः .. 5..\\
शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः . 
विव्यधाते महाबाहुं बहुधा मर्मभेदिभिः .. 6..\\
चित्रसेनादयश्चैव पुत्रास्तव विशां पते . 
पञ्चभिः पञ्चभिस्तूर्णं संयुगे निशितैः शरैः . 
आजघ्नुरर्जुनं सङ्ख्ये भीमसेनं च मारिष .. 7..\\
तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ . 
अपीडयेतां समरे त्रिगर्तानां महद्बलम् .. 8..\\
सुशर्मापि रणे पार्थं विद्ध्वा बहुभिरायसैः . 
ननाद बलवन्नादं नादयन्वै नभस्तलम् .. 9..\\
अन्ये च रथिनः शूरा भीमसेनधनञ्जयौ . 
विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः .. 10..\\
तेषां तु रथिनां मध्ये कौन्तेयौ रथिनां वरौ . 
क्रीडमानौ रथोदारौ चित्ररूपौ व्यरोचताम् . 
आमिषेप्सू गवां मध्ये सिंहाविव बलोत्कटौ .. 11..\\
छित्त्वा धनूंषि वीराणां शरांश्च बहुधा रणे . 
पातयामासतुर्वीरौ शिरांसि शतशो नृणाम् .. 12..\\
रथाश्च बहवो भग्ना हयाश्च शतशो हताः . 
गजाश्च स गजारोहाः पेतुरुर्व्यां महामृधे .. 13..\\
रथिनः सादिनश्चैव तत्र तत्र निसूदिताः . 
दृश्यन्ते बहुधा राजन्वेष्टमानाः समन्ततः .. 14..\\
हतैर्गजपदात्योघैर्वाजिभिश्च निसूदितैः . 
रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी .. 15..\\
छत्रैश्च बहुधा छिन्नैर्ध्वजैश्च विनिपातितैः . 
अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत .. 16..\\
केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा . 
उष्णीषैरपविद्धैश्च चामरव्यजनैरपि .. 17..\\
तत्र तत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः . 
ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी .. 18..\\
तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम् . 
शरैः संवार्य तान्वीरान्निजघान बलं तव .. 19..\\
पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनसमागमम् . 
गाङ्गेयस्य रथाभ्याशमुपजग्मे महाभये .. 20..\\
कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः . 
विन्दानुविन्दावावन्त्यावाजग्मुः संयुगं तदा .. 21..\\
ततो भीमो महेष्वासः फल्गुनश्च महारथः . 
कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे .. 22..\\
ततो बर्हिणवाजानामयुतान्यर्बुदानि च . 
धनञ्जयरथे तूर्णं पातयन्ति स्म संयुगे .. 23..\\
ततस्ताञ्शरजालेन संनिवार्य महारथान् . 
पार्थः समन्तात्समरे प्रेषयामास मृत्यवे .. 24..\\
शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः . 
आजघानोरसि क्रुद्धो भल्लैः संनतपर्वभिः .. 25..\\
तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः . 
अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि .. 26..\\
अथान्यद्धनुरादाय समरे भर साधनम् . 
मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः .. 27..\\
त्रिभिः शरैर्महाराज वासुदेवं च पञ्चभिः . 
भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत् .. 28..\\
ततो द्रोणो महाराज मागधश्च महारथः . 
दुर्योधन समादिष्टौ तं देशमुपजग्मतुः .. 29..\\
यत्र पार्थो महाराज भीमसेनश्च पाण्डवः . 
कौरव्यस्य महासेनां जघ्नतुस्तौ महारथौ .. 30..\\
जयत्सेनस्तु समरे भीमं भीमायुधं युवा . 
विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ .. 31..\\
तं भीमो दशभिर्विद्ध्वा पुनर्विव्याध सप्तभिः . 
सारथिं चास्य भल्लेन रथनीडादपाहरत् .. 32..\\
उद्भ्रान्तैस्तुरगैः सोऽत द्रवमाणैः समन्ततः . 
मागधोऽपहृतो राजा सर्वसैन्यस्य पश्यतः .. 33..\\
द्रोणस्तु विवरं लब्ध्वा भीमसेनं शिलीमुखैः . 
विव्याध बाणैः सुशितैः पञ्चषष्ट्या तमायसैः .. 34..\\
तं भीमः समरश्लाघी गुरुं पितृसमं रणे . 
विव्याध नवभिर्भल्लैस्तथा षष्ट्या च भारत .. 35..\\
अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः . 
व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथानिलः .. 36..\\
ततो भीष्मश्च राजा च सौबलश्च बृहद्बलः . 
अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनधनञ्जयौ .. 37..\\
तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः . 
अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम् .. 38..\\
शिखण्डी तु समासाद्य भारतानां पितामहम् . 
अभ्यद्रवत संहृष्टो भयं त्यक्त्वा यतव्रतम् .. 39..\\
युधिष्ठिर मुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् . 
अयोधयन्रणे भीष्मं संहता सह सृञ्जयैः .. 40..\\
तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम् . 
शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे .. 41..\\
ततः प्रववृते युद्धं कौरवाणां भयावहम् . 
तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति .. 42..\\
तावकानां रणे भीष्मो ग्लह आसीद्विशां पते . 
तत्र हि द्यूतमायातं विजयायेतराय वा .. 43..\\
धृष्टद्युम्नो महाराज सर्वसैन्यान्यचोदयत् . 
अभिद्रवत गाङ्गेयं मा भैष्ट नरसत्तमाः .. 44..\\
सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी . 
भीष्ममेवाभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे .. 45..\\
भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् . 
आपतन्तीं महाराज वेलामिव महोदधिः .. 46..\\
\medskip\hrule\medskip\centerline{\Largedvng 111}
 धृतराष्ट्र उवाच

कथं शान्तनवो भीष्मो दशमेऽहनि सञ्जय . 
अयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः .. 1..\\
कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन् . 
आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः .. 2..\\

 सञ्जय उवाच

कुरवः पाण्डवैः सार्धं यथायुध्यन्त भारत . 
यथा च तदभूद्युद्धं तत्ते वक्ष्यामि शृण्वतः .. 3..\\
प्रेषिताः परलोकाय परमास्त्रैः किरीटिना . 
अहन्यहनि सम्प्राप्तास्तावकानां रथव्रजाः .. 4..\\
यथाप्रतिज्ञं कौरव्यः स चापि समितिञ्जयः . 
पार्थानामकरोद्भीष्मः सततं समितिक्षयम् .. 5..\\
कुरुभिः सहितं भीष्मं युध्यमानं महारथम् . 
अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः .. 6..\\
दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे . 
अवर्तत महारौद्रः सततं समितिक्षयः .. 7..\\
तस्मिन्नयुतशो राजन्भूयश्च स परन्तपः . 
भीष्मः शान्तनवो योधाञ्जघान परमास्त्रवित् .. 8..\\
येषामज्ञातकल्पानि नामगोत्राणि पार्थिव . 
ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः .. 9..\\
दशाहानि ततस्तप्त्वा भीष्मः पाण्डववाहिनीम् . 
निरविद्यत धर्मात्मा जीवितेन परन्तपः .. 10..\\
स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिमुखं रणे . 
न हन्यां मानवश्रेष्ठान्सङ्ग्रामेऽभिमुखानिति .. 11..\\
चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव . 
अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत् .. 12..\\
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद . 
शृणु मे वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः .. 13..\\
निर्विण्णोऽस्मि भृशं तात देहेनानेन भारत . 
घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे .. 14..\\
तस्मात्पार्थं पुरोधाय पाञ्चालान्सृञ्जयांस्तथा . 
मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम् .. 15..\\
तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः . 
भीष्मं प्रतिययौ यत्तः सङ्ग्रामे सह सृञ्जयैः .. 16..\\
धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः . 
श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम् .. 17..\\
अभिद्रवत युध्यध्वं भीष्मं जयत संयुगे . 
रक्षिताः सत्यसन्धेन जिष्णुना रिपुजिष्णुना .. 18..\\
अयं चापि महेष्वासः पार्षतो वाहिनीपतिः . 
भीमसेनश्च समरे पालयिष्यति वो ध्रुवम् .. 19..\\
न वै भीष्माद्भयं किं चित्कर्तव्यं युधि सृञ्जयाः . 
ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् .. 20..\\
तथा तु समयं कृत्वा दशमेऽहनि पाण्डवाः . 
ब्रह्मलोकपरा भूत्वा सञ्जग्मुः क्रोधमूर्छिताः .. 21..\\
शिखण्डिनं पुरस्कृत्य पाण्डवं च धनञ्जयम् . 
भीष्मस्य पातने यत्नं परमं ते समास्थिताः .. 22..\\
ततस्तव सुतादिष्टा नानाजनपदेश्वराः . 
द्रोणेन सहपुत्रेण सहसेना महाबलाः .. 23..\\
दुःशासनश्च बलवान्सह सर्वैः सहोदरैः . 
भीष्मं समरमध्यस्थं पालयां चक्रिरे तदा .. 24..\\
ततस्तु तावकाः शूराः पुरस्कृत्य यतव्रतम् . 
शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे .. 25..\\
चेदिभिश्च सपाञ्चालैः सहितो वानरध्वजः . 
ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम् .. 26..\\
द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम् . 
युधामन्युः सहामात्यं दुर्योधनमयोधयत् .. 27..\\
विराटस्तु सहानीकः सहसेनं जयद्रथम् . 
वृद्धक्षत्रस्य दायादमाससाद परन्तपः .. 28..\\
मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः . 
भीमसेनाभिगुप्तश्च नागानीकमुपाद्रवत् .. 29..\\
अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम् . 
द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोमकैः .. 30..\\
कर्णिकारध्वजं चापि सिंहकेतुररिन्दमः . 
प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः .. 31..\\
शिखण्डिनं च पुत्रास्ते पाण्डवं च धनञ्जयम् . 
राजभिः समरे सार्धमभिपेतुर्जिघांसवः .. 32..\\
तस्मिन्नतिमहाभीमे सेनयोर्वै पराक्रमे . 
सम्प्रधावत्स्वनीकेषु मेदिनी समकम्पत .. 33..\\
तान्यनीकान्यनीकेषु समसज्जन्त भारत . 
तावकानां परेषां च दृष्ट्वा शान्तनवं रणे .. 34..\\
ततस्तेषां प्रयततामन्योन्यमभिधावताम् . 
प्रादुरासीन्महाञ्शब्दो दिक्षु सर्वासु भारत .. 35..\\
शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः . 
सिंहनादैश्च सैन्यानां दारुणः समपद्यत .. 36..\\
सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा . 
वीराङ्गदकिरीटेषु निष्प्रभा समपद्यत .. 37..\\
रजोमेघाश्च सञ्जज्ञुः शस्त्रविद्युद्भिरावृताः . 
धनुषां चैव निर्घोषो दारुणः समपद्यत .. 38..\\
बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः . 
रथगोषश्च सञ्जग्मुः सेनयोरुभयोरपि .. 39..\\
प्रासशक्त्यृष्टिसङ्घैश्च बाणौघैश्च समाकुलम् . 
निष्प्रकाशमिवाकाशं सेनयोः समपद्यत .. 40..\\
अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे . 
कुञ्जराः कुञ्जराञ्जघ्नुः पदातींश्च पदातयः .. 41..\\
तदासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह . 
भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा .. 42..\\
तयोः समागमो घोरो बभूव युधि भारत . 
अन्योन्यस्य वधार्थाय जिगीषूणां रणाजिरे .. 43..\\
\medskip\hrule\medskip\centerline{\Largedvng 112}
 s

अभिमन्युर्महाराज तव पुत्रमयोधयत् . 
महत्या सेनया युक्तो भीष्महेतोः पराक्रमी .. 1..\\
दुर्योधनो रणे कार्ष्णिं नवभिर्नव पर्वभिः . 
आजघान रणे क्रुद्धः पुनश्चैनं त्रिभिः शरैः .. 2..\\
तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्घोरामिव स्वसाम् . 
प्रेषयामास सङ्क्रुद्धो दुर्योधन रथं प्रति .. 3..\\
तामापतन्तीं सहसा घोररूपां विशां पते . 
द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः .. 4..\\
तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः . 
दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् .. 5..\\
पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे . 
दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम् .. 6..\\
तद्युद्धमभवद्घोरं चित्ररूपं च भारत . 
ईक्षितृप्रीतिजननं सर्वपार्थिवपूजितम् .. 7..\\
भीष्मस्य निधनार्थाय पार्थस्य विजयाय च . 
युयुधाते रणे वीरौ सौभद्र कुरुपुङ्गवौ .. 8..\\
सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुङ्गवः . 
आजघानोरसि क्रुद्धो नाराचेन परन्तपः .. 9..\\
शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत . 
अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः .. 10..\\
अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः . 
त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् .. 11..\\
सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्वतः . 
द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः .. 12..\\
पौरवो धृष्टकेतुं च शरैरासाद्य संयुगे . 
बहुधा दारयां चक्रे महेष्वासं महारथम् .. 13..\\
तथैव पौरवं युद्धे धृष्टकेतुर्महारथः . 
त्रिंशता निशितैर्बाणैर्विव्याध सुमहाबलः .. 14..\\
पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः . 
ननाद बलवन्नादं विव्याध दशभिः शरैः .. 15..\\
सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैः . 
आजघान महाराज त्रिसप्तत्या शिलीमुखैः .. 16..\\
तौ तु तत्र महेष्वासौ महामात्रौ महारथौ . 
महता शरवर्षेण परस्परमवर्षताम् .. 17..\\
अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत . 
विरथावसियुद्धाय सङ्गतौ तौ महारथौ .. 18..\\
आर्षभे चर्मणी चित्रे शतचन्द्र परिष्कृते . 
तारका शतचित्रौ च निस्त्रिंशौ सुमहाप्रभौ .. 19..\\
प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ . 
वाशिता सङ्गमे यत्तौ सिंहाविव महावने .. 20..\\
मण्डलानि विचित्राणि गतप्रत्यागतानि च . 
चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् .. 21..\\
पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना . 
ताडयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् .. 22..\\
चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् . 
आजघान शिताग्रेण जत्रु देशे महासिना .. 23..\\
तावन्योन्यं महाराज समासाद्य महाहवे . 
अन्योन्यवेगाभिहतौ निपेततुररिन्दमौ .. 24..\\
ततः स्वरथमारोप्य पौरवं तनयस्तव . 
जयत्सेनो रथे राजन्नपोवाह रणाजिरात् .. 25..\\
धृष्टकेतुं च समरे माद्रीपुत्रः परन्तपः . 
अपोवाह रणे राजन्सहदेवः प्रतापवान् .. 26..\\
चित्रसेनः सुशर्माणं विद्ध्वा नवभिराशुगैः . 
पुनर्विव्याध तं षष्ट्या पुनश्च नवभिः शरैः .. 27..\\
सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशां पते . 
दशभिर्दशभिश्चैव विव्याध निशितैः शरैः .. 28..\\
चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वणाम् . 
आजघान रणे क्रुद्धः स च तं प्रत्यविध्यत . 
भीष्मस्य समरे राजन्यशो मानं च वर्धयन् .. 29..\\
सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् . 
आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः . 
पुनर्विव्याध विंशत्या शरैः संनतपर्वभिः .. 30..\\
बृहद्बलं च सौभद्रो विद्ध्वा नवभिरायसैः . 
नाकम्पयत सङ्ग्रामे विव्याध च पुनः पुनः .. 31..\\
कौसल्यस्य पुनश्चापि धनुश्चिच्छेद फाल्गुणिः . 
आजघान शरैश्चैव त्रिंशता कङ्कपत्रिभिः .. 32..\\
सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः . 
फाल्गुणिं समरे क्रुद्धो विव्याधबहुभिः शरैः .. 33..\\
तयोर्युद्धं समभवद्भीष्महेतोः परन्तप . 
संरब्धयोर्महाराज समरे चित्रयोधिनोः . 
यथा देवासुरे युद्धे मय वासवयोरभूत् .. 34..\\
भीमसेनो गजानीकं योधयन्बह्वशोभत . 
यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान् .. 35..\\
ते वध्यमाना भीमेन मातङ्गा गिरिसंनिभाः . 
निपेतुरुर्व्यां सहिता नादयन्तो वसुन्धराम् .. 36..\\
गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः . 
विरेजुर्वसुधां प्राप्य विकीर्णा इव पर्वतः .. 37..\\
युधिष्ठिरो महेष्वासो मद्रराजानमाहवे . 
महत्या सेनया गुप्तं पीडयामास सङ्गतः .. 38..\\
मद्रेश्वरश्च समरे धर्मपुत्रं महारथम् . 
पीडयामास संरब्धो भीष्महेतोः पराक्रमी .. 39..\\
विराटं सैन्धवो राजा विद्ध्वा संनतपर्वभिः . 
नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरर्दयत् .. 40..\\
विराटश्च महाराज सैन्धवं वाहिनीमुखे . 
त्रिंशता निशितैर्बाणैराजघान स्तनान्तरे .. 41..\\
चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुध ध्वजौ . 
रेजतुश्चित्ररूपौ तौ सङ्ग्रामे मत्स्यसैन्धवौ .. 42..\\
द्रोणः पाञ्चाल पुत्रेण समागम्य महारणे . 
महासमुदयं चक्रे शरैः संनतपर्वभिः .. 43..\\
ततो द्रोणो महाराज पार्षतस्य महद्धनुः . 
छित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत .. 44..\\
सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहा . 
द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान् .. 45..\\
ताञ्शराञ्शरसङ्घैस्तु संनिवार्य महारथः . 
द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान् .. 46..\\
तस्य क्रुद्धो महाराज पार्षतः परवीरहा . 
द्रोणाय चिक्षेप गदां यमदण्डोपमं रणे .. 47..\\
तामापतन्तीं सहसा हेमपट्ट विभूषिताम् . 
शरैः पञ्चाशता द्रोणो वारयामास संयुगे .. 48..\\
सा छिन्ना बहुधा राजन्द्रोण चापच्युतैः शरैः . 
चूर्णीकृता विशीर्यन्ती पपात वसुधातले .. 49..\\
गदां विनिहतां दृष्ट्वा पार्षतः शत्रुसूदनः . 
द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम् .. 50..\\
तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत . 
पार्षतं च महेष्वासं पीडयामास संयुगे .. 51..\\
एवमेतन्महद्युद्धं द्रोण पार्षतयोरभूत् . 
भीष्मं प्रति महाराज घोररूपां भयानकम् .. 52..\\
अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैः . 
अभ्यद्रवत संयत्तं वने मत्तमिव द्विपम् .. 53..\\
प्रत्युद्ययौ च तं पार्थं भगदत्तः प्रतापवान् . 
त्रिधा भिन्नेन नागेन मदान्धेन महाबलः .. 54..\\
तमापतन्तं सहसा महेन्द्र गजसंनिभम् . 
परं यत्नं समास्थाय बीभत्सुः प्रत्यपद्यत .. 55..\\
ततो गजगतो राजा भगदत्तः प्रतापवान् . 
अर्जुनं शरवर्षेण वारयामास संयुगे .. 56..\\
अर्जुनस्तु रणे नागमायान्तं रजतोपमम् . 
विमलैरायसैस्तीक्ष्णैरविध्यत महारणे .. 57..\\
शिखण्डिनं च कौन्तेयो याहि याहीत्यचोदयत् . 
भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत् .. 58..\\
प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज . 
प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति .. 59..\\
ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम् . 
शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत .. 60..\\
ततस्ते तावकाः शूराः पाण्डवं रभसं रणे . 
सर्वेऽभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत् .. 61..\\
नानाविधान्यनीकानि पुत्राणां ते जनाधिप . 
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः .. 62..\\
शिखण्डी तु समासाद्य भरतानां पितामहम् . 
इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत् .. 63..\\
सोमकांश्च रणे भीष्मो जघ्ने पार्थ पदानुगान् . 
न्यवारयत सैन्यं च पाण्डवानां महारथः .. 64..\\
रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः . 
शरसङ्घ महाज्वालः क्षत्रियान्समरेऽदहत् .. 65..\\
यथा हि सुमहानग्निः कक्षे चरति सानिलः . 
तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन् .. 66..\\
सुवर्णपुङ्खैरिषुभिः शितैः संनतपर्वभिः . 
नादयन्स दिशो भीष्मः प्रदिशश्च महायशाः .. 67..\\
पातयन्रथिनो राजन्गजांश्च सह सादिभिः . 
मुण्डतालवनानीव चकार स रथव्रजान् .. 68..\\
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे . 
चकार स तदा भीष्मः सर्वशस्त्रभृतां वरः .. 69..\\
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः . 
निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः .. 70..\\
अमोघा ह्यपतन्बाणाः पितुस्ते मनुजेश्वर . 
नासज्जन्त शरीरेषु भीष्मचापच्युताः शराः .. 71..\\
निर्मनुष्यान्रथान्राजन्सुयुक्ताञ्जवनैर्हयैः . 
वातायमानान्पश्याम ह्रियमाणान्विशां पते .. 72..\\
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश . 
महारथाः समाख्याताः कुलु पुत्रास्तनुत्यजः .. 73..\\
अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः . 
सङ्ग्रामे भीष्ममासाद्य स वाजिरथकुञ्जराः . 
जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम् .. 74..\\
न तत्रासीन्महाराज सोमकानां महारथः . 
यः सम्प्राप्य रणे भीष्मं जीविते स्म मनो दधे .. 75..\\
तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति . 
नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् .. 76..\\
न कश्चिदेनं समरे प्रत्युद्याति महारथः . 
ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् . 
शिखण्डिनं च समरे पाञ्चाल्यममितौजसम् .. 77..\\
शिखण्डी तु रणे भीष्ममासाद्य भरतर्षभ . 
दशभिर्दशभिर्बाणैराजघान महाहवे .. 78..\\
शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा . 
अवैक्षत कटाक्षेण निर्दहन्निव भारत .. 79..\\
स्त्रीत्वं तत्संस्मरन्राजन्सर्वलोकस्य पश्यतः . 
न जघान रणे भीष्मः स च तं नावबुद्धवान् .. 80..\\
अर्जुनस्तु महाराज शिखण्डिनमभाषत . 
अभित्वरस्व त्वरितो जहि चैनं पितामहम् .. 81..\\
किं ते विवक्षया वीर जहि भीष्मं महारथम् . 
न ह्यन्यमनुपश्यामि कं चिद्यौधिष्ठिरे बले .. 82..\\
यः शक्तः समरे भीष्मं योधयेत पितामहम् . 
ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते .. 83..\\
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ . 
शनैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत् .. 84..\\
अचिन्तयित्वा तान्बाणान्पिता देवव्रतस्तव . 
अर्जुनं समरे क्रुद्धं वारयामास सायकैः .. 85..\\
तथैव च चमूं सर्वां पाण्डवानां महारथः . 
अप्रैषीत्समरे तीक्ष्णैः परलोकाय मारिष .. 86..\\
तथैव पाण्डवा राजन्सैन्येन महता वृताः . 
भीष्मं प्रच्छादयामासुर्मेघा इव दिवाकरम् .. 87..\\
स समन्तात्परिवृतो भारतो भरतर्षभ . 
निर्ददाह रणे शूरान्वनं वह्निरिव ज्वलन् .. 88..\\
तताद्भुतमपश्याम तव पुत्रस्य पौरुषम् . 
अयोधयत यत्पार्थं जुगोप च यतव्रतम् .. 89..\\
कर्मणा तेन समरे तव पुत्रस्य धन्विनः . 
दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः .. 90..\\
यदेकः समरे पार्थान्सानुगान्समयोधयत् . 
न चैनं पाण्डवा युद्धे वायरामासुरुल्बणम् .. 91..\\
दुःशासनेन समरे रथिनो विरथी कृताः . 
सादिनश्च महाराज दन्तिनश्च महाबलाः .. 92..\\
विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्धरणीतले . 
शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः .. 93..\\
यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणः . 
तथा जज्वाल पुत्रस्ते पाण्डवान्वै विनिर्दहन् .. 94..\\
तं भारत महामात्रं पाण्डवानां महारथः . 
जेतुं नोत्सहते कश्चिन्नाप्युद्यातुं कथं चन . 
ऋते महेन्द्र तनयं श्वेताश्वं कृष्णसारथिम् .. 95..\\
स हि तं समरे राजन्विजित्य विजयोऽर्जुनः . 
भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः .. 96..\\
विजितस्तव पुत्रोऽपि भीष्म बाहुव्यपाश्रयः . 
पुनः पुनः समाश्वस्य प्रायुध्यत रणोत्कटः . 
अर्जुनं च रणे राजन्योधयन्स व्यराजत .. 97..\\
शिखण्डी तु रणे राजन्विव्याधैव पितामहम् . 
शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः .. 98..\\
न च तेऽस्य रुजं चक्रुः पितुस्तव जनेश्वर . 
स्मयमानश्च गाङ्गेयस्तान्बाणाञ्जगृहे तदा .. 99..\\
उष्णार्थो हि नरो यद्वज्जलधाराः पतीच्छति . 
तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः .. 100..\\
तं क्षत्रिया महाराज ददृशुर्घोरमाहवे . 
भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम् .. 101..\\
ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष . 
अभिद्रवत सङ्ग्रामे फल्गुनं सर्वतो रथैः .. 102..\\
भीष्मो वः समरे सर्वान्पलयिष्यति धर्मवित् . 
ते भयं सुमहत्त्वक्त्वा पाण्डवान्प्रतियुध्यत .. 103..\\
एष तालेन दीप्तेन भीष्मस्तिष्ठति पालयन् . 
सर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च .. 104..\\
त्रिदशापि समुद्युक्ता नालं भीष्मं समासितुम् . 
किमु पार्था महात्मानं मर्त्यभूतास्तथाबलाः . 
तस्माद्द्रवत हे योधाः फल्गुनं प्राप्य संयुगे .. 105..\\
अहमद्य रणे यत्तो योधयिष्यामि फल्गुनम् . 
सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपाः .. 106..\\
तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः . 
अर्जुनं प्रति संयत्ता बलवन्ति महारथाः .. 107..\\
ते विदेहाः कलिङ्गाश्च दाशेरक गणैः सह . 
अभिपेतुर्निषादाश्च सौवीराश्च महारणे .. 108..\\
बाह्लिका दरदाश्चैव प्राच्योदीच्याश्च मालवाः . 
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः .. 109..\\
शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह . 
अभिपेतू रणे पार्थं पतङ्गा इव पावकम् .. 110..\\
स तान्सर्वान्सहानीकान्महाराज महारथान् . 
दिव्यान्यस्त्राणि सञ्चिन्त्य प्रसन्धाय धनञ्जयः .. 111..\\
स तैरस्त्रैर्महावेगैर्ददाहाशु महाबलः . 
शरप्रतापैर्बीभत्सुः पतङ्गानिव पावकः .. 112..\\
तस्य बाणसहस्राणि सृजतो दृढधन्विनः . 
दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत .. 113..\\
ते शरार्ता महाराज विप्रकीर्णरथध्वजाः . 
नाब्यवर्तन्त राजानः सहिता वानरध्वजम् .. 114..\\
स ध्वजा रथिनः पेतुर्हयारोहा हयैः सह . 
गजाः सह गजारोहैः किरीटिशरताडिताः .. 115..\\
ततोऽर्जुन भुजोत्सृष्टैरावृतासीद्वसुन्धरा . 
विद्रवद्भिश्च बहुधा बलै राज्ञां समन्ततः .. 116..\\
अथ पार्थो महाबाहुर्द्रावयित्वा वरूथिनीम् . 
दुःशासनाय समरे प्रेषयामास सायकान् .. 117..\\
ते तु भित्त्वा तव सुतं दुःषासनमयोमुखाः . 
धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः . 
हयांश्चास्य ततो जघ्ने सारथिं चन्यपातयत् .. 118..\\
विविंशतिं च विंशत्या विरथं कृतवान्प्रभो . 
आजघान भृशं चैव पञ्चभिर्नतपर्वभिः .. 119..\\
कृपं शल्यं विकर्णं च विद्ध्वा बहुभिरायसैः . 
चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः .. 120..\\
एवं ते विरथाः पञ्च कृपः शल्यश्च मारिष . 
दुःशासनो विकर्णश्च तथैव च विविंशतिः . 
सम्प्राद्रवन्त समरे निर्जिताः सव्यसाचिना .. 121..\\
पूर्वाह्णे तु तथा राजन्पराजित्य महारथान् . 
प्रजज्वाल रणे पार्थो विधूम इव पावकः .. 122..\\
तथैव शरवर्षेण भास्करो रश्मिवानिव . 
अन्यानपि महाराज पातयामास पार्थिवान् .. 123..\\
पराङ्मुखी कृत्यतदा शरवर्षैर्महारथान् . 
प्रावर्तयत सङ्ग्रामे शोणितोदां महानदीम् . 
मध्येन कुरुसैन्यानां पाण्डवानां च भारत .. 124..\\
गजाश्च रथसङ्घाश्च बहुधा रथिभिर्हताः . 
रथाश्च निहता नागैर्नागा हयपदातिभिः .. 125..\\
अन्तरा छिध्यमानानि शरीराणि शिरांसि च . 
निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम् .. 126..\\
छन्नमायोधनं रेजे कुण्डलाङ्गद धारिभिः . 
पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः .. 127..\\
रथनेमि निकृत्ताश्च गजैश्चैवावपोथिताः . 
पादाताश्चाप्यदृश्यन्त साश्वाः सहयसादिनः .. 128..\\
गजाश्वरथसङ्घाश्च परिपेतुः समन्ततः . 
विशीर्णाश्च रथा भूमौ भग्नचक्रयुगध्वजाः .. 129..\\
तद्गजाश्वरथौघानां रुधिरेण समुक्षितम् . 
छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम् .. 130..\\
श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सह . 
प्रणेदुर्भक्ष्यमासाद्य विकृताश्च मृगद्विजाः .. 131..\\
ववुर्बहुविधाश्चैव दिक्षु सर्वासु मारुताः . 
दृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च .. 132..\\
काञ्चनानि च दामानि पताकाश्च महाधनाः . 
धूमायमाना दृश्यन्ते सहसा मारुतेरिताः .. 133..\\
श्वेतच्छत्रसहस्राणि स ध्वजाश्च महारथाः . 
विनिकीर्णाः स्म दृश्यन्ते शतशोऽथ सहस्रशः . 
स पताकाश्च मातङ्गा दिशो जग्मुः शरातुराः .. 134..\\
क्षत्रियाश्च मनुष्येन्द्र गदा शक्तिधनुर्धराः . 
समन्ततो व्यदृश्यन्त पतिता धरणीतले .. 135..\\
ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन् . 
अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम् .. 136..\\
तं शिखण्डी रणे यत्तमभ्यधावत दंशितः . 
सञ्जहार ततो भीष्मस्तदस्त्रं पावकोपमम् .. 137..\\
एतस्मिन्नेव काले तु कौन्तेयः श्वेतवाहनः . 
निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम् .. 138..\\
\medskip\hrule\medskip\centerline{\Largedvng 113}
 s

एवं व्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु . 
ब्रह्मलोकपराः सर्वे समपद्यन्त भारत .. 1..\\
न ह्यनीकमनीकेन समसज्जत सङ्कुले . 
न रथा रथिभिः सार्धं न पदाताः पदातिभिः .. 2..\\
अश्वा नाश्वैरयुध्यन्त न गजा गजयोधिभिः . 
महान्व्यतिकरो रौद्रः सेनयोः समपद्यत .. 3..\\
नरनागरथेष्वेवं व्यवकीर्णेषु सर्वशः . 
क्षये तस्मिन्महारौद्रे निर्विशेषमजायत .. 4..\\
ततः शल्यः कृपश्चैव चित्रसेनश्च भारत . 
दुःशासनो विकर्णश्च रथानास्थाय स त्वराः . 
पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन् .. 5..\\
सा वध्यमाना समरे पाण्डुसेना महात्मभिः . 
त्रातारं नाध्यगच्छद्वै मज्जमानेव नैर्जले .. 6..\\
यथा हि शैशिरः कालो गवां मर्माणि कृन्तति . 
तथा पाण्डुसुतानां वै भीष्मो मर्माण्यकृन्तत .. 7..\\
अतीव तव सैन्यस्य पार्थेन च महात्मना . 
नगमेघप्रतीकाशाः पतिता बहुधा गजाः .. 8..\\
मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः . 
इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः .. 9..\\
पेतुरार्तस्वरं कृत्वा तत्र तत्र महागजाः . 
आबद्धाभरणैः कायैर्निहतानां महात्मनाम् .. 10..\\
छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः . 
तस्मिन्नतिमहाभीमे राजन्वीरवरक्षये . 
भीष्मे च युधि विक्रान्ते पाण्डवे च धनञ्जये .. 11..\\
ते पराक्रान्तमालोक्य राजन्युधि पितामहम् . 
न न्यवर्तन्त कौरव्या ब्रह्मलोकपुरस्कृताः .. 12..\\
इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम् . 
पाण्डवानभ्यवर्तन्त तस्मिन्वीरवरक्षये .. 13..\\
पाण्डवापि महाराज स्मरन्तो विविधान्बहून् . 
क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप .. 14..\\
भयं त्यक्त्वा रणे शूरा ब्रह्मलोकपुरस्कृताः . 
तावकांस्तव पुत्रांश्च योधयन्ति स्म हृष्टवत् .. 15..\\
सेनापतिस्तु समरे प्राह सेनां महारथः . 
अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह .. 16..\\
सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जयैः . 
अभ्यद्रवन्त गाङ्गेयं शस्त्रवृष्ट्या समन्ततः .. 17..\\
वध्यमानस्ततो राजन्पिता शान्तनवस्तव . 
अमर्षवशमापन्नो योधयामास सृञ्जयान् .. 18..\\
तस्य कीर्तिमतस्तात पुरा राणेम धीमता . 
सम्प्रदत्तास्त्र शिक्षा वै परानीक विनाशिनी .. 19..\\
स तां शिक्षामधिष्ठाय कृत्वा परबलक्षयम् . 
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः . 
भीष्मो दशसहस्राणि जघान परवीरहा .. 20..\\
तस्मिंस्तु दिवसे प्राप्ते दशमे भरतर्षभ . 
भीष्मेणैकेन मत्स्येषु पाञ्चालेषु च संयुगे . 
गजाश्वममितं हत्वा हताः सप्त महारथाः .. 21..\\
हत्वा पञ्च सहस्राणि रथिनां प्रपितामहः . 
नराणां च महायुद्धे सहस्राणि चतुर्दश .. 22..\\
तथा दन्ति सहस्रं च हयानामयुतं पुनः . 
शिक्षा बलेन निहतं पित्रा तव विशां पते .. 23..\\
ततः सर्वमहीपानां क्षोभयित्वा वरूथिनीम् . 
विराटस्य प्रियो भ्राता शतानीको निपातितः .. 24..\\
शतानीकं च समरे हत्वा भीष्मः प्रतापवान् . 
सहस्राणि महाराज राज्ञां भल्लैर्न्यपातयत् .. 25..\\
ये च के चन पार्थानामभियाता धनञ्जयम् . 
राजानो भीष्ममासाद्य गतास्ते यमसादनम् .. 26..\\
एवं दश दिशो भीष्मः शरजालैः समन्ततः . 
अतीत्य सेनां पार्थानामवतस्थे चमूमुखे .. 27..\\
स कृता सुमहत्कर्म तस्मिन्वै दशमेऽहनि . 
सेनयोरन्तरे तिष्ठन्प्रगृहीतशरासनः .. 28..\\
न चैनं पाथिवा राजञ्शेकुः के चिन्निरीक्षितुम् . 
मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि .. 29..\\
यथा दैत्य चमूं शक्रस्तापयामास संयुगे . 
तथा भीष्मः पाण्डवेयांस्तापयामास भारत .. 30..\\
तथा च तं पराक्रान्तमालोक्य मधुसूदनः . 
उवाच देवकीपुत्रः प्रीयमाणो धनञ्जयम् .. 31..\\
एष शान्तनवो भीष्मः सेनयोरन्तरे स्थितः . 
नानिहत्य बलादेनं विजयस्ते भविष्यति .. 32..\\
यत्तः संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः . 
न हि भीष्म शरानन्यः सोढुमुत्सहते विभो .. 33..\\
ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः . 
स ध्वजं स रथं साश्वं भीष्ममन्तर्दधे शरैः .. 34..\\
स चापि कुरुमुख्यानामृषभः पाण्डवेरितान् . 
शरव्रातैः शरव्रातान्बहुधा विदुधाव तान् .. 35..\\
तेन पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान् . 
पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः .. 36..\\
यमौ च चेकितानश्च केकयाः पञ्च चैव ह . 
सात्यकिश्च महाराज सौभद्रोऽथ घटोत्कचः .. 37..\\
द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान् . 
सुशर्मा च विराटश्च पाण्डवेया महाबलाः .. 38..\\
एत चान्ये च बहवः पीडिता भीष्मसायकैः . 
समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे .. 39..\\
ततः शिखण्डी वेगेन प्रगृह्य परमायुधम् . 
भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना .. 40..\\
ततोऽस्यानुचरान्हत्व सर्वान्रणविभागवित् . 
भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः .. 41..\\
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः . 
विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ . 
दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना .. 42..\\
अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः . 
दुद्रुवुः समरे भीष्मं समुद्यतमहायुधाः .. 43..\\
ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः . 
बहुधा भीष्ममानर्छन्मार्गणैः कृतमार्गणाः .. 44..\\
विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः . 
पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् . 
कृत्वा शरविघातं च क्रीडन्निव पितामहः .. 45..\\
नाभिसन्धत्त पाञ्चाल्यं स्मयमानो मुहुर्मुहुः . 
स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाञ्शिखण्डिनः . 
जघान द्रुपदानीके रथान्सप्त महारथः .. 46..\\
ततः किल किला शब्दः क्षणेन समपद्यत . 
मत्स्यपाञ्चाल चेदीनां तमेकमभिधावताम् .. 47..\\
ते वराश्वरथव्रातैर्वारणैः स पदातिभिः . 
तमेकं छादयामासुर्मेघा इव दिवाकरम् . 
भीष्मं भागिरथी पुत्रं प्रतपन्तं रणे रिपून् .. 48..\\
ततस्तस्य च तेषां च युद्धे देवासुरोपमे . 
किरीटी भीष्ममानर्छत्पुरस्कृत्य शिखण्डिनम् .. 49..\\
\medskip\hrule\medskip\centerline{\Largedvng 114}
 सञ्जय उवाच

एवं ते पण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् . 
विव्यधुः समरे भीष्मं परिवार्य समन्ततः .. 1..\\
शतघ्नीभिः सुघोराभिः पट्टिशैः सपरश्वधैः . 
मुद्गरैर्मुसलैः प्रासैः क्षेपणीभिश्च सर्वशः .. 2..\\
शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः . 
नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च भारत . 
अताडयन्रणे भीष्मे सहिताः सर्वसृञ्जयाः .. 3..\\
स विशीर्णातनुत्राणः पीडितो बहुभिस्तदा . 
विव्यथे नैव गाङ्गेयो भिद्यमानेषु मर्मसु .. 4..\\
स दीप्तशरचापार्चिरस्त्रप्रसृतमारुतः . 
नेमिनिर्ह्रादसंनादो महास्त्रोदयपावकः .. 5..\\
चित्रचापमहाज्वालो वीरक्षयमहेन्धनः . 
युगान्ताग्निसमो भीष्मः परेषां समपद्यत .. 6..\\
निपत्य रथसङ्घानामन्तरेण विनिःसृतः . 
दृश्यते स्म नरेन्द्राणां पुनर्मध्यगतश् चरन् .. 7..\\
ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च . 
पाण्डवानीकिनीमध्यमाससाद स वेगितः .. 8..\\
ततः सात्यकिभीमौ च पाण्डवं च धनञ्जयम् . 
द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् .. 9..\\
भीमघोषैर्महावेगैर्वैरिवारणभेदिभिः . 
षडेतान्षड्भिरानर्छद्भास्करप्रतिमैः शरैः .. 10..\\
तस्य ते निशितान्बाणान्संनिवार्य महारथाः . 
दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा .. 11..\\
शिखण्डी तु रणे बाणान्यान्मुमोच महाव्रते . 
ते भीष्मं विविशुस्तूर्णं स्वर्णपुङ्खाः शिलाशिताः .. 12..\\
ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत . 
शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् .. 13..\\
भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः . 
द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः .. 14..\\
भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च . 
सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः .. 15..\\
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महारथाः . 
अभिपेतुर्भृशं क्रुद्धाश्छादयन्त स्म पाण्डवान् .. 16..\\
तेषामापततां शब्दः शुश्रुवे फल्गुनं प्रति . 
उद्वृत्तानां यथा शब्दः समुद्राणां युगक्षये .. 17..\\
हतानयत गृह्णीत युध्यतापि च कृन्तत . 
इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति .. 18..\\
तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः . 
अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ .. 19..\\
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः . 
विराटद्रुपदौ चोभौ राक्षसश्च घटोत्कचः .. 20..\\
अभिमन्युश्च सङ्क्रुद्धः सप्तैते क्रोधमूर्छिताः . 
समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः .. 21..\\
तेषां समभवद्युद्धं तुमुलं लोमहर्षणम् . 
सङ्ग्रामे भरतश्रेष्ठ देवानां दानवैरिव .. 22..\\
शिखण्डी तु रथश्रेष्ठो रक्ष्यमाणः किरीटिना . 
अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे . 
सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे .. 23..\\
सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम् . 
तदप्यस्य शितैर्भल्लैस्त्रिभिश्चिच्छेद फल्गुनः .. 24..\\
एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः . 
धनुर्भीष्मस्य चिच्छेद सव्यसाची परन्तपः .. 25..\\
स च्छिन्नधन्वा सङ्क्रुद्धः सृक्किणी परिसंलिहन् . 
शक्तिं जग्राह सङ्क्रुद्धो गिरीणामपि दारणीम् . 
तां च चिक्षेप सङ्क्रुद्धः फल्गुनस्य रथं प्रति .. 26..\\
तामापतन्तीं सम्प्रेक्ष्य ज्वलन्तीमशनीम् इव . 
समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः .. 27..\\
तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः . 
सङ्क्रुद्धो भरतश्रेष्ठ भीष्मबाहुबलेरिताम् .. 28..\\
सा पपात परिच्छिन्ना सङ्क्रुद्धेन किरीटिना . 
मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा .. 29..\\
छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः . 
अचिन्तयद्रणे वीरो बुद्ध्या परपुरञ्जयः .. 30..\\
शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् . 
यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः .. 31..\\
कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवैः . 
अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः .. 32..\\
पित्रा तुष्टेन मे पूर्वं यदा कालीमुदावहत् . 
स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा . 
तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः .. 33..\\
एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः . 
ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन् .. 34..\\
यत्ते व्यवसितं वीर अस्माकं सुमहत्प्रियम् . 
तत्कुरुष्व महेष्वास युद्धाद्बुद्धिं निवर्तय .. 35..\\
तस्य वाक्यस्य निधने प्रादुरासीच्छिवोऽनिलः . 
अनुलोमः सुगन्धी च पृषतैश्च समन्वितः .. 36..\\
देवदुन्दुभयश्चैव सम्प्रणेदुर्महास्वनाः . 
पपात पुष्पवृष्टिश्च भीष्मस्योपरि पार्थिव .. 37..\\
न च तच्छुश्रुवे कश्चित्तेषां संवदतां नृप . 
ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा .. 38..\\
सम्भ्रमश्च महानासीत्त्रिदशानां विशां पते . 
पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा .. 39..\\
इति देवगणानां च श्रुत्वा वाक्यं महामनाः . 
ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत . 
भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः .. 40..\\
शिखण्डी तु महाराज भरतानां पितामहम् . 
आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः .. 41..\\
स तेनाभिहतः सङ्ख्ये भीष्मः कुरुपितामहः . 
नाकम्पत महाराज क्षितिकम्पे यथाचलः .. 42..\\
ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः . 
गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समर्पयत् .. 43..\\
पुनः शरशतेनैवं त्वरमाणो धनञ्जयः . 
सर्वगात्रेषु सङ्क्रुद्धः सर्वमर्मस्वताडयत् .. 44..\\
एवमन्यैरपि भृशं वध्यमानो महारणे . 
न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः .. 45..\\
ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत . 
शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् .. 46..\\
अथैनं दशभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे . 
सारथिं विशिखैश्चास्य दशभिः समकम्पयत् .. 47..\\
सोऽन्यत्कार्मुकमादत्त गाङ्गेयो बलवत्तरम् . 
तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरुपानुदत् . 
निमेषान्तरमात्रेण आत्तमात्तं महारणे .. 48..\\
एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यपि . 
ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत .. 49..\\
अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्दयत् . 
सोऽतिविद्धो महेष्वासो दुःशासनमभाषत .. 50..\\
एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः . 
शरैरनेकसाहस्रैर्मामेवाभ्यसते रणे .. 51..\\
न चैष शक्यः समरे जेतुं वज्रभृता अपि . 
न चापि सहिता वीरा देवदानवराक्षसाः . 
मां चैव शक्ता निर्जेतुं किमु मर्त्याः सुदुर्बलाः .. 52..\\
एवं तयोः संवदतोः फल्गुनो निशितैः शरैः . 
शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे .. 53..\\
ततो दुःशासनं भूयः स्मयमानोऽभ्यभाषत . 
अतिविद्धः शितैर्बाणैर्भृशं गाण्डीवधन्वना .. 54..\\
वज्राशनिसमस्पर्शाः शिताग्राः सम्प्रवेशिताः . 
विमुक्ता अव्यवच्छिन्ना नेमे बाणाः शिखण्डिनः .. 55..\\
निकृन्तमाना मर्माणि दृढावरणभेदिनः . 
मुसलानीव मे घ्नन्ति नेमे बाणाः शिखण्डिनः .. 56..\\
ब्रह्मदण्डसमस्पर्शा वज्रवेगा दुरासदाः . 
मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः .. 57..\\
भुजगा इव सङ्क्रुद्धा लेलिहाना विषोल्बणाः . 
ममाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः .. 58..\\
नाशयन्तीव मे प्राणान्यमदूता इवाहिताः . 
गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः .. 59..\\
कृन्तन्ति मम गात्राणि माघमासे गवाम् इव . 
अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः .. 60..\\
सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाः . 
वीरं गण्डीवधन्वानमृते जिष्णुं कपिध्वजम् .. 61..\\
इति ब्रुवञ्शान्तनवो दिधक्षुरिव पाण्डवम् . 
सविष्फुलिङ्गां दीप्ताग्रां शक्तिं चिक्षेप भारत .. 62..\\
तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत् . 
पश्यतां कुरुवीराणां सर्वेषां तत्र भारत .. 63..\\
चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम् . 
खड्गं चान्यतरं प्रेप्सुर्मृत्योरग्रे जयाय वा .. 64..\\
तस्य तच्छतधा चर्म व्यधमद्दंशितात्मनः . 
रथादनवरूढस्य तदद्भुतमिवाभवत् .. 65..\\
विनद्योच्चैः सिंह इव स्वान्यनीकान्यचोदयत् . 
अभिद्रवत गाङ्गेयं मां वोऽस्तु भयमण्वपि .. 66..\\
अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः . 
पट्टिशैश्च सनिस्त्रिंशैर्नानाप्रहरणैस्तथा .. 67..\\
वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः . 
सिंहनादस्ततो घोरः पाण्डवानामजायत .. 68..\\
तथैव तव पुत्राश्च राजन्भीष्मजयैषिणः . 
tamekamabhyavartanta si.nhanAdAMsh cha nedire .. 69..\\
तत्रासीत्तुमुलं युद्धं तावकानां परैः सह . 
दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे .. 70..\\
आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव . 
सैन्यानां युध्यमानानां निघ्नताम् इतरेतरम् .. 71..\\
अगम्यरूपा पृथिवी शोणिताक्ता तदाभवत् . 
समं च विषमं चैव न प्राज्ञायत किं चन .. 72..\\
योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि . 
अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु .. 73..\\
ततः सेनामुखे तस्मिन्स्थितः पार्थो धनञ्जयः . 
मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम् .. 74..\\
वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनञ्जयात् . 
पीड्यमानाः शितैः शस्त्रैः प्रद्रवाम महारणात् .. 75..\\
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः . 
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः .. 76..\\
शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह . 
द्वादशैते जनपदाः शरार्ता व्रणपीडिताः . 
सङ्ग्रामे न जहुर्भीष्मं युध्यमानं किरीटिना .. 77..\\
ततस्तमेकं बहवः परिवार्य समन्ततः . 
परिकाल्य कुरून्सर्वाञ्शरवर्षैरवाकिरन् .. 78..\\
निपातयत गृह्णीत विध्यताथ च कर्षत . 
इत्यासीत्तुमुलः शब्दो राजन्भीष्मरथं प्रति .. 79..\\
अभिहत्य शरौघैस्तं शतशोऽथ सहस्रशः . 
न तस्यासीदनिर्भिन्नं गात्रेष्वङ्गुलमात्रकम् .. 80..\\
एवंविभो तव पिता शरैर्विशकली कृतः . 
शिताग्रैः फल्गुनेनाजौ प्राक्षिराः प्रापतद्रथात् . 
किञ्चिच्छेषे दिनकरे पुत्राणां तव पश्यताम् .. 81..\\
हाहेति दिवि देवानां पार्थिवानां च सर्वशः . 
पतमाने रथाद्भीष्मे बभूव सुमहान्स्वनः .. 82..\\
तं पतन्तमभिप्रेक्ष्य महात्मानं पितामहम् . 
सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः .. 83..\\
स पपात महाबाहुर्वसुधामनुनादयन् . 
इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् . 
धरणीं नास्पृशच्चापि शरसङ्घैः समाचितः .. 84..\\
शरतल्पे महेष्वासं शयानं पुरुषर्षभम् . 
रथात्प्रपतितं चैनं दिव्यो भावः समाविशत् .. 85..\\
अभ्यवर्षत पर्जन्यः प्राकम्पत च मेदिनी . 
पतन्स ददृशे चापि खर्वितं च दिवाकरम् .. 86..\\
सञ्ज्ञां चैवालभद्वीरः कालं सञ्चिन्त्य भारत . 
अन्तरिक्षे च शुश्राव दिव्यां वाचं समन्ततः .. 87..\\
कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः . 
कालं कर्ता नरव्याघ्रः सम्प्राप्ते दक्षिणायने .. 88..\\
स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत् . 
धारयामास च प्राणान्पतितोऽपि हि भूतले . 
उत्तरायणमन्विच्छन्भीष्मः कुरुपितामहः .. 89..\\
तस्य तन्मतमाज्ञाय गङ्गा हिमवतः सुता . 
महर्षीन्हंसरूपेण प्रेषयामास तत्र वै .. 90..\\
ततः सम्पातिनो हंसास्त्वरिता मानसौकसः . 
आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम् . 
यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः .. 91..\\
ते तु भीष्मं समासाद्य मुनयो हंसरूपिणः . 
अपश्यञ्शरतल्पस्थं भीष्मं कुरुपितामहम् .. 92..\\
ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम् . 
गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम् .. 93..\\
इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः . 
भीष्म एव महात्मा सन्संस्थाता दक्षिणायने .. 94..\\
इत्युक्त्वा प्रस्थितान्हंसान्दक्षिणामभितो दिशम् . 
सम्प्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत .. 95..\\
तानब्रवीच्छान्तनवो नाहं गन्ता कथं चन . 
दक्षिणावृत्त आदित्य एतन्मम मनैः स्थितम् .. 96..\\
गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम् . 
उदगावृत्त आदित्ये हंसाः सत्यं ब्रवीमि वः .. 97..\\
धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया . 
ऐश्वर्यभूतः प्राणानाम् उत्सर्गे नियतो ह्यहम् . 
तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने .. 98..\\
यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना . 
छन्दतो मृत्युरित्येवं तस्य चास्तु वरस्तथा .. 99..\\
धारयिष्ये ततः प्राणानुत्सर्गे नियते सति . 
इत्युक्त्वा तांस्तदा हंसानशेत शरतल्पगः .. 100..\\
एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि . 
पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे .. 101..\\
तस्मिन्हते महासत्त्वे भरतानाम् अमध्यमे . 
न किं चित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ . 
संमोहश्चैव तुमुलः कुरूणामभवत्तदा .. 102..\\
नृपा दुर्योधनमुखा निःश्वस्य रुरुदुस्ततः . 
विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः .. 103..\\
दध्युश्चैव महाराज न युद्धे दधिरे मनः . 
ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् .. 104..\\
अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि . 
अभावः सुमहान्राजन्कुरूनागादतन्द्रितः .. 105..\\
हतप्रवीराश्च वयं निकृत्ताश्च शितैः शरैः . 
कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना .. 106..\\
पाण्डवास्तु जयं लब्ध्वा परत्र च परां गतिम् . 
सर्वे दध्मुर्महाशङ्खाञ्शूराः परिघबाहवः . 
सोमकाश्च सपञ्चालाः प्राहृष्यन्त जनेश्वर .. 107..\\
ततस्तूर्यसहस्रेषु नदत्सु सुमहाबलः . 
आस्फोटयामास भृशं भीमसेनो ननर्त च .. 108..\\
सेनयोरुभयोश्चापि गाङ्गेये विनिपातिते . 
संन्यस्य वीराः शस्त्राणि प्राध्यायन्त समन्ततः .. 109..\\
प्राक्रोशन्प्रापतंश्चान्ये जग्मुर्मोहं तथापरे . 
क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चैकेऽभ्यपूजयन् .. 110..\\
ऋषयः पितरश्चैव प्रशशंसुर्महाव्रतम् . 
भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे .. 111..\\
महोपनिषदं चैव योगमास्थाय वीर्यवान् . 
जपञ्शान्तनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत् .. 112..\\
\medskip\hrule\medskip\centerline{\Largedvng 115}
 धृतराष्ट्र उवाच

कथमासंस्तदा योधा हीना भीष्मेण सञ्जय . 
बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा .. 1..\\
तदैव निहतान्मन्ये कुरूनन्यांश्च पार्थिवान् . 
न प्राहरद्यदा भीष्मो घृणित्वाद्द्रुपदात्मजे .. 2..\\
ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति . 
यदद्य पितरं श्रुत्वा निहतं मम दुर्मतेः .. 3..\\
अश्मसारमयं नूनं हृदयं मम सञ्जय . 
श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते .. 4..\\
पुनः पुनर्न मृष्यामि हतं देवव्रतं रणे . 
न हतो जामदग्न्येन दिव्यैरस्त्रैः स्म यः पुरा .. 5..\\
यदद्य निहतेनाजौ भीष्मेण जयमिच्छता . 
चेष्टितं नरसिंहेन तन्मे कथय सञ्जय .. 6..\\

 सञ्जय उवाच

सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन् . 
पाञ्चालानां ददद्धर्षं कुरुवृद्धः पितामहः .. 7..\\
स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा . 
भीष्मो रथात्प्रपतितः प्रच्युतो धरणीतले .. 8..\\
हाहेति तुमुलः शब्दो भूतानां समपद्यत . 
सीमावृक्षे निपतिते कुरूणां समितिक्षये .. 9..\\
उभयोः सेनयो राजन्क्षत्रियान्भयमाविशत् . 
भीष्मं शन्तनवं दृष्ट्वा विशीर्णकवचध्वजम् . 
कुरवः पर्यवर्तन्त पाण्डवाश्च विशां पते .. 10..\\
खं तमोवृतमासीच्च नासीद्भानुमतः प्रभा . 
ररास पृथिवी चैव भीष्मे शान्तनवे हते .. 11..\\
अयं ब्रह्मविदां श्रेष्ठो अयं ब्रह्मविदां गतिः . 
इत्यभाषन्त भूतानि शयानं भरतर्षभम् .. 12..\\
अयं पितरमाज्ञाय कामार्तं शन्तनुं पुरा . 
ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः .. 13..\\
इति स्म शरतल्पस्थं भरतानाम् अमध्यमम् . 
ऋषयः पर्यधावन्त सहिताः सिद्धचारणैः .. 14..\\
हते शान्तनवे भीष्मे भरतानां पितामहे . 
न किं चित्प्रत्यपद्यन्त पुत्रास्तव च भारत .. 15..\\
विवर्णवदनाश्चासन्गतश्रीकाश्च भारत . 
अतिष्ठन्व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः .. 16..\\
पाण्डवाश्च जयं लब्ध्वा सङ्ग्रामशिरसि स्थिताः . 
सर्वे दध्मुर्महाशङ्खान्हेमजालपरिष्कृतान् .. 17..\\
भृशं तूर्यनिनादेषु वाद्यमानेषु चानघ . 
अपश्याम रणे राजन्भीमसेनं महाबलम् . 
आक्रीडमानं कौन्तेयं हर्षेण महता युतम् .. 18..\\
निहत्य समरे शत्रून्महाबलसमन्वितान् . 
संमोहश्चापि तुमुलः कुरूणामभवत्तदा .. 19..\\
कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर्मुहुः . 
तथा निपतिते भीष्मे कौरवाणां धुरन्धरे . 
हाहाकारमभूत्सर्वं निर्मर्यादमवर्तत .. 20..\\
दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव . 
उत्तमं जवमास्थाय द्रोणानीकं समाद्रवत् .. 21..\\
भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः . 
प्रययौ पुरुषव्याघ्रः स्वसैन्यमभिचोदयन् .. 22..\\
तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन् . 
दुःशासनं महाराज किमयं वक्ष्यतीति वै .. 23..\\
ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः . 
द्रोणस्तदप्रियं श्रुत्वा सहसा न्यपतद्रथात् .. 24..\\
स सञ्ज्ञामुपलभ्याथ भारद्वाजः प्रतापवान् . 
निवारयामास तदा स्वान्यनीकानि मारिष .. 25..\\
विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवापि स्वसैनिकान् . 
दूतैः शीघ्राश्वसंयुक्तैरवहारमकारयन् .. 26..\\
विनिवृत्तेषु सैन्येषु पारम्पर्येण सर्वशः . 
विमुक्तकवचाः सर्वे भीष्ममीयुर्नराधिपाः .. 27..\\
व्युपारम्य ततो युद्धाद्योधाः शतसहस्रशः . 
उपतस्थुर्महात्मानं प्रजापतिमिवामराः .. 28..\\
ते तु भीष्मं समासाद्य शयानं भरतर्षभम् . 
अभिवाद्य व्यतिष्ठन्त पाण्डवाः कुरुभिः सह .. 29..\\
अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतः स्थितान् . 
अभ्यभाषत धर्मात्मा भीष्मः शान्तनवस्तदा .. 30..\\
स्वागतं वो महाभागाः स्वागतं वो महारथाः . 
तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः .. 31..\\
अभिनन्द्य स तानेवं शिरसा लम्बताब्रवीत् . 
शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम् .. 32..\\
ततो नृपाः समाजह्रुस्तनूनि च मृदूनि च . 
उपधानानि मुख्यानि नैच्छत्तानि पितामहः .. 33..\\
अब्रवीच्च नरव्याघ्रः प्रहसन्निव तान्नृपान् . 
नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः .. 34..\\
ततो वीक्ष्य नरश्रेष्ठमभ्यभाषत पाण्डवम् . 
धनञ्जयं दीर्घबाहुं सर्वलोकमहारथम् .. 35..\\
धनञ्जय महाबाहो शिरसो मेऽस्य लम्बतः . 
दीयतामुपधानं वै यद्युक्तमिह मन्यसे .. 36..\\
स संन्यस्य महच्चापमभिवाद्य पितामहम् . 
नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् .. 37..\\
आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर . 
प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह .. 38..\\
तमब्रवीच्छान्तनवः शिरो मे तात लम्बते . 
उपधानं कुरुश्रेष्ठ फल्गुनोपनयस्व मे . 
शयनस्यानुरूपं हि शीघ्रं वीर प्रयच्छ मे .. 39..\\
त्वं हि पार्थ महाबाहो श्रेष्ठः सर्वधनुष्मताम् . 
क्षत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः .. 40..\\
फल्गुनस्तु तथेत्युक्त्वा व्यवसायपुरोजवः . 
प्रगृह्यामन्त्र्य गाण्डीवं शरांश्च नतपर्वणः .. 41..\\
अनुमान्य महात्मानं भरतानाम् अमध्यमम् . 
त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरः शरैः .. 42..\\
अभिप्राये तु विदिते धर्मात्मा सव्यसाचिना . 
अतुष्यद्भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित् .. 43..\\
उपधानेन दत्तेन प्रत्यनन्दद्धनञ्जयम् . 
कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम् .. 44..\\
अनुरूपं शयानस्य पाण्डवोपहितं त्वया . 
यद्यन्यथा प्रवर्तेथाः शपेयं त्वामहं रुषा .. 45..\\
एवमेतन्महाबाहो धर्मेषु परिनिष्ठितम् . 
स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै .. 46..\\
एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः . 
राज्ञश्च राजपुत्रांश्च पाण्डवेनाभि संस्थितान् .. 47..\\
शयेयमस्यां शय्यायां यावदावर्तनं रवेः . 
ये तदा पारयिष्यन्ति ते मां द्रक्ष्यन्ति वै नृपाः .. 48..\\
दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः . 
अर्चिष्मान्प्रतपँल्लोकान्रथेनोत्तमतेजसा . 
विमोष्क्येऽहं तदा प्राणान्सुहृदः सुप्रियानपि .. 49..\\
परिखा खन्यतामत्र ममावसदने नृपाः . 
उपासिष्ये विवस्वन्तमेवं शरशताचितः . 
उपारमध्वं सङ्ग्रामाद्वैराण्युत्सृज्य पार्थिवाः .. 50..\\
उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः . 
सर्वोपकरणैर्युक्ताः कुशलास्ते सुशिक्षिताः .. 51..\\
तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच वचनं तदा . 
दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः .. 52..\\
एवङ्गते न हीदानीं वैद्यैः कार्यमिहास्ति मे . 
क्षत्रधर्मप्रशस्तां हि प्राप्तोऽस्मि परमां गतिम् .. 53..\\
नैष धर्मो महीपालाः शरतल्पगतस्य मे . 
एतैरेव शरैश्चाहं दग्धव्योऽन्ते नराधिपाः .. 54..\\
तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव . 
वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः .. 55..\\
ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः . 
स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः .. 56..\\
उपधानं ततो दत्त्वा पितुस्तव जनेश्वर . 
सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः .. 57..\\
उपगम्य महात्मानं शयानं शयने शुभे . 
तेऽभिवाद्य ततो भीष्मं कृत्वा चाभिप्रदक्षिणम् .. 58..\\
विधाय रक्षां भीष्मस्य सर्व एव समन्ततः . 
वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः . 
निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः .. 59..\\
निविष्टान्पाण्डवांश्चापि प्रीयमाणान्महारथान् . 
भीष्मस्य पतनाद्धृष्टानुपगम्य महारथान् . 
उवाच यादवः काले धर्मपुत्रं युधिष्ठिरम् .. 60..\\
दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः . 
अवध्यो मानुषैरेष सत्यसन्धो महारथः .. 61..\\
अथ वा दैवतैः पार्थ सर्वशस्त्रास्त्रपारगः . 
त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुषा .. 62..\\
एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम् . 
तव प्रसादाद्विजयः क्रोधात्तव पराजयः . 
त्वं हि नः शरणं कृष्ण भक्तानामभयङ्करः .. 63..\\
अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव . 
रष्किता समरे नित्यं नित्यं चापि हिते रतः . 
सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः .. 64..\\
एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः . 
त्वय्येवैतद्युक्तरूपं वचनं पार्थिवोत्तम .. 65..\\
\medskip\hrule\medskip\centerline{\Largedvng 116}
 सञ्जय उवाच

व्युष्टायां तु महाराज रजन्यां सर्वपार्थिवाः . 
पाण्डवा धार्तराष्ट्राश्च अभिजग्मुः पितामहम् .. 1..\\
तं वीरशयने वीरं शयानं कुरुसत्तमम् . 
अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम् .. 2..\\
कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः . 
स्त्रियो बालास्तथा वृद्धाः प्रेक्षकाश्च पृथग्जनाः . 
समभ्ययुः शान्तनवं भूतानीव तमोनुदम् .. 3..\\
तूर्याणि गणिका वारास्तथैव नटनर्तकाः . 
उपानृत्यञ्जगुश्चैव वृद्धं कुरुपितामहम् .. 4..\\
उपारम्य च युद्धेभ्यः संनाहान्विप्रमुच्य च . 
आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः .. 5..\\
अन्वासत दुराधर्षं देवव्रतमरिन्दमम् . 
अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः .. 6..\\
सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता . 
शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम् .. 7..\\
विबभौ च नृपाणां सा पितामहमुपासताम् . 
देवानामिव देवेशं पितामहमुपासताम् .. 8..\\
भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ . 
अभितप्तः शरैश्चैव नातिहृष्टमनाब्रवीत् .. 9..\\
शराभितप्तकायोऽहं शरसन्तापमूर्छितः . 
पानीयमभिकाङ्क्षेऽहं राज्ञस्तान्प्रत्यभाषत .. 10..\\
ततस्ते क्षत्रिया राजन्समाजह्रुः समन्ततः . 
भक्ष्यानुच्चावचांस्तत्र वारिकुम्भांश्च शीतलान् .. 11..\\
उपनीतं च तद्दृष्ट्वा भीष्मः शान्तनवोऽब्रवीत् . 
नाद्य तात मया शक्यं भोगान्कांश्चन मानुषान् .. 12..\\
उपभोक्तुं मनुष्येभ्यः शरशय्यागते ह्यहम् . 
प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः .. 13..\\
एवमुक्त्वा शान्तनवो दीनवाक्सर्वपार्थिवान् . 
धनञ्जयं महाबाहुमभ्यभाषत भारत .. 14..\\
अथोपेत्य महाबाहुरभिवाद्य पितामहम् . 
अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत् .. 15..\\
तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम् . 
अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनञ्जयम् .. 16..\\
दह्यतेऽदः शरीरं मे संस्यूतोऽस्मि महेषुभिः . 
मर्माणि परिदूयन्ते वदनं मम शुष्यति .. 17..\\
ह्लादनार्थं शरीरस्य प्रयच्छापो ममार्जुन . 
त्वं हि शक्तो महेष्वास दातुमम्भो यथाविधि .. 18..\\
अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान् . 
अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः .. 19..\\
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः . 
वित्रेसुः सर्वभूतानि श्रुत्वा सर्वे च पार्थिवाः .. 20..\\
ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः . 
शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम् .. 21..\\
सन्धाय च शरं दीप्तमभिमन्त्र्य महायशाः . 
पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः . 
अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे .. 22..\\
उत्पपात ततो धारा विमला वारिणः शिवा . 
शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च .. 23..\\
अतर्पयत्ततः पार्थः शीतया वारिधारया . 
भीष्मं कुरूणामृषभं दिव्यकर्मपराक्रमः .. 24..\\
कर्मणा तेन पार्थस्य शक्रष्येव विकुर्वतः . 
विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः .. 25..\\
तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुषमद्भुतम् . 
सम्प्रावेपन्त कुरवो गावः शीतार्दिता इव .. 26..\\
विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः . 
शङ्खदुन्दुभिनिर्घोषैस्तुमुलं सर्वतोऽभवत् .. 27..\\
तृप्तं शान्तनवश्चापि राजन्बीभत्सुमब्रवीत् . 
सर्वपार्थिववीराणां संनिधौ पूजयन्निव .. 28..\\
नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन . 
कथितो नारदेनासि पूर्वर्षिरमितद्युतिः .. 29..\\
वासुदेवसहायस्त्वं महत्कर्म करिष्यसि . 
यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम् .. 30..\\
विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः . 
धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु .. 31..\\
मनुष्या जगति श्रेष्ठाः पक्षिणां गरुडो वरः . 
सरसां सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् .. 32..\\
आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान्वरः . 
जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनाम् .. 33..\\
न वै श्रुतं धार्तराष्ट्रेण वाक्यं 
सम्बोध्यमानं विदुरेण चैव . 
द्रोणेन रामेण जनार्दनेन 
मुहुर्मुहुः सञ्जयेनापि चोक्तम् .. 34..\\
परीतबुद्धिर्हि विसञ्ज्ञकल्पो 
दुर्योधनो नाभ्यनन्दद्वचो मे . 
स शेष्यते वै निहतश्चिराय 
शास्तातिगो भीमबलाभिभूतः .. 35..\\
ततः श्रुत्वा तद्वचः कौरवेन्द्रो 
दुर्योधनो दीनमना बभूव . 
तमब्रवीच्छान्तनवोऽभिवीक्ष्य 
निबोध राजन्भव वीतमन्युः .. 36..\\
दृष्टं दुर्योधनेदं ते यथा पार्थेन धीमता . 
जलस्य धारा जनिता शीतस्यामृतगन्धिनः . 
एतस्य कर्ता लोकेऽस्मिन्नान्यः कश् चन विद्यते .. 37..\\
आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् . 
ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः . 
धातुस्त्वष्टुश्च सवितुर्दिव्यान्यस्त्राणि सर्वशः .. 38..\\
सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनञ्जयः . 
कृष्णो वा देवकीपुत्रो नान्यो वै वेद कश् चन . 
न शक्याः पाण्डवास्तात युद्धे जेतुं कथं चन .. 39..\\
अमानुषाणि कर्माणि यस्यैतानि महात्मनः . 
तेन सत्त्ववता सङ्ख्ये शूरेणाहवशोभिना . 
कृतिना समरे राजन्सन्धिस्ते तात युज्यताम् .. 40..\\
यावत्कृष्णो महाबाहुः स्वाधीनः कुरुसंसदि . 
तावत्पार्थेन शूरेण सन्धिस्ते तात युज्यताम् .. 41..\\
यावच्चमूं न ते शेषां शरैः संनतपर्वभिः . 
नाशयत्यर्जुनस्तावत्सन्धिस्ते तात युज्यताम् .. 42..\\
यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः . 
नृपाश्च बहवो राजंस्तावत्सन्धिः प्रयुज्यताम् .. 43..\\
न निर्दहति ते यावत्क्रोधदीप्तेक्षणश्चमूम् . 
युधिष्ठिरो हि तावद्वै सन्धिस्ते तात युज्यताम् .. 44..\\
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः . 
यावच्चमूं महाराज नाशयन्ति न सर्वशः . 
तावत्ते पाण्डवैः सार्धं सौभ्रात्रं तात रोचताम् .. 45..\\
युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः . 
एतत्ते रोचतां वाक्यं यदुक्तोऽसि मयानघ . 
एतत्क्षेममहं मन्ये तव चैव कुलस्य च .. 46..\\
त्यक्त्वा मन्युमुपशाम्यस्व पार्थैः 
पर्याप्तमेतद्यत्कृतं फल्गुनेन . 
भीष्मस्यान्तादस्तु वः सौहृदं वा 
सम्प्रश्लेषः साधु राजन्प्रसीद .. 47..\\
राज्यस्यार्धं दीयतां पाण्डवानाम् 
इन्द्रप्रस्थं धर्मराजोऽनुशास्तु . 
मा मित्रध्रुक्पार्थिवानां जघन्यः 
पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र .. 48..\\
ममावसानाच्छान्तिरस्तु प्रजानां 
सङ्गच्छन्तां पार्थिवाः प्रीतिमन्तः . 
पिता पुत्रं मातुलं भागिनेयो 
भ्राता चैव भ्रातरं प्रइतु राजन् .. 49..\\
न चेदेवं प्राप्तकालं वचो मे 
मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या . 
भीष्मस्यान्तादेतदन्ताः स्थ सर्वे 
सत्यामेतां भारतीमीरयामि .. 50..\\
एतद्वाक्यं सौहृदादापगेयो 
मध्ये राज्ञां भारतं श्रावयित्वा . 
तूष्णीमासीच्छल्यसन्तप्तमर्मा 
यत्वात्मानं वेदनां संनिगृह्य .. 51..\\
\medskip\hrule\medskip\centerline{\Largedvng 117}
 s

ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः . 
तूष्णीम्भूते महाराजे भीष्मे शन्तनुनन्दने .. 1..\\
श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः . 
ईषदागतसन्त्रासस्त्वरयोपजगाम ह .. 2..\\
स ददर्श महात्मानं शरतल्पगतं तदा . 
जन्म शय्या गतं देवं कार्त्तिकेयमिव प्रभुम् .. 3..\\
निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषः . 
अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः .. 4..\\
राधेयोऽहं कुरुश्रेष्ठ नित्यं चाष्कि गतस्तव . 
द्वेष्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह .. 5..\\
तच्छ्रुत्वा कुरुवृद्धः सबलात्संवृत्त लोचनः . 
शनैरुद्वीक्ष्य स स्नेहमिदं वचनमब्रवीत् .. 6..\\
रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः . 
पितेव पुत्रं गाङ्गेयः परिष्वज्यैक बाहुना .. 7..\\
एह्येहि मे विप्रतीप स्पर्धसे त्वं मया सह . 
यदि मां नाभिगच्छेथा न ते श्रेयो भवेद्ध्रुवम् .. 8..\\
कौन्तेयस्त्वं न राधेयो विदितो नारदान्मम . 
कृष्णद्वैपायनाच्चैव केशवाच्च न संशयः .. 9..\\
न च द्वेषोऽस्ति मे तात त्वयि सत्यं ब्रवीमि ते . 
तेजोवधनिमित्तं तु परुषाण्यहमुक्तवान् .. 10..\\
अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम . 
येनासि बहुषो रूक्षं चोदितः सूर्यनन्दन .. 11..\\
जानामि समरे वीर्यं शत्रुभिर्दुःसहं तव . 
ब्रह्मण्यतां च शौर्यं च दाने च परमां गतिम् .. 12..\\
न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम . 
कुलभेदं च मत्वाहं सदा परुषमुक्तवान् .. 13..\\
इष्वस्ते भारसन्धाने लाघवेऽस्त्रबले तथा . 
सदृशः फल्गुनेनासि कृष्णेन च महात्मना .. 14..\\
कर्ण राजपुरं गत्वा त्वयैकेन धनुष्मता . 
तस्यार्थे कुरुराजस्य राजानो मृदिता युधि .. 15..\\
तथा च बलवान्राजा जला सन्धो दुरासदः . 
समरे समरश्लाघी त्वया न सदृशोऽभवत् .. 16..\\
ब्रह्मण्यः सत्यवादी च तेजसार्क इवापरः . 
देवगर्भोऽजितः सङ्ख्ये मनुष्यैरधिको भुवि .. 17..\\
व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः . 
दैवं पुरुषकारेण न शक्यमतिवर्तितुम् .. 18..\\
सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन . 
सङ्गच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम् .. 19..\\
मया भवतु निर्वृत्तं वैरमादित्यनन्दन . 
पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः .. 20..\\

 कर्न

जानाम्यहं महाप्राज्ञ सर्वमेतन्न संशयः . 
यथा वदसि दुर्धर्ष कौन्तेयोऽहं न सूतजः .. 21..\\
अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः . 
भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे .. 22..\\
वसु चैव शरीरं च यदुदारं तथा यशः . 
सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण . 
कोपिताः पाण्डवा नित्यं मयाश्रित्य सुयोधनम् .. 23..\\
अवश्य भावी वै योऽर्थो न स शक्योनिवर्तितुम् . 
दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् .. 24..\\
पृथिवी क्षयशंसीनि निमित्तानि पितामह . 
भवद्भिरुपलब्धानि कथितानि च संसदि .. 25..\\
पाण्डवा वासुदेवश्च विदिता मम सर्वशः . 
अजेयाः पुरुषैरन्यैरिति तांश्चोत्सहामहे .. 26..\\
अनुजानीष्व मां तात युद्धे प्रीतमनाः सदा . 
अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः .. 27..\\
दुरुक्तं विप्रतीपं वा संरम्भाच्चापलात्तथा . 
यन्मयापकृतं किं चित्तदनुक्षन्तुमर्हसि .. 28..\\

 bhs

न चेच्छक्यमथोत्स्रष्टुं वैरमेतत्सुदारुणम् . 
अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया .. 29..\\
विमन्युर्गतसंरम्भः कुरु कर्म नृपस्य हि . 
यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् .. 30..\\
अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि . 
क्षत्रधर्मजिताँल्लोकान्सम्प्राप्स्यसि न संशयः .. 31..\\
युध्यस्व निरहङ्कारो बलवीर्य व्यपाश्रयः . 
धर्मो हि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते .. 32..\\
प्रशमे हि कृतो यत्नः सुचिरात्सुचिरं मया . 
न चैव शकितः कर्तुं यतो धर्मस्ततो जयः .. 33..\\

 s

एवं ब्रुवन्तं गाङ्गेयमभिवाद्य प्रसाद्य च . 
राधेयो रथमारुह्य प्रायात्तव सुतं प्रति .. 34..\\

##\end{multicols}##
##
\medskip\hrule\medskip
Last updated on \today ; Send corrections to sanskrit@cheerful.com
\end{document}