j

प्राप्य राज्यं महाभागाः पाण्डवा मे पितामहाः . 
कथमासन्महाराजे धृतराष्ट्रे महात्मनि .. 1..\\
स हि राजा हतामात्यो हतपुत्रो नराश्रयः . 
कथमासीद्धतैश्वर्यो गान्धारी च यशस्विनी .. 2..\\
कियन्तं चैव कालं ते पितरो मम पूर्वकाः . 
स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि .. 3..\\

 वै

प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः . 
धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन् .. 4..\\
धृतराष्ट्रमुपातिष्ठद्विदुरः सञ्जयस्तथा . 
युयुत्सुश्चापि मेधावी वैश्यापुत्रः स कौरवः .. 5..\\
पाण्डवः सर्वकार्याणि सम्पृच्छन्ति स्म तं नृपम् . 
चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च .. 6..\\
सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम् . 
पादाभिवन्दनं कृत्वा धर्मराज मते स्थिताः . 
ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे .. 7..\\
कुन्तिभोजसुता चैव गन्धारीम् अन्ववर्तत . 
द्रौपदी च सुभद्रा च याश्चान्याः पाण्डव स्त्रियः . 
समां वृत्तिमवर्तन्त तयोः श्वश्रोर्यथाविधि .. 8..\\
शयनानि महार्हाणि वासांस्याभरणानि च . 
राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः . 
युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत् .. 9..\\
तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत . 
विदुरः सञ्जयश्चैव युयुत्सुश्चैव कौरवः . 
उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम् .. 10..\\
स्यालो द्रुणस्य यश्चैको दयितो ब्राह्मणो महान् . 
स च तस्मिन्महेष्वासः कृपः समभवत्तदा .. 11..\\
व्यासस्य भगवान्नित्यं वासं चक्रे नृपेण ह . 
कथाः कुर्वन्पुराणर्षिर्देवर्षिनृप रक्षसाम् .. 12..\\
धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च . 
धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत् .. 13..\\
सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुगुरूण्यपि . 
प्राप्यन्तेऽर्थैः सुलघुभिः प्रभावाद्विदुरस्य वै .. 14..\\
अकरोद्बन्धमोक्षांश्च वध्यानां मोक्षणं तथा . 
न च धर्मात्मजो राजा कदा चित्किं चिदब्रवीत् .. 15..\\
विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः . 
सर्वान्कामान्महातेजाः प्रददावम्बिका सुते .. 16..\\
आरालिकाः सूपकारा रागखाण्डविकास्तथा . 
उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा .. 17..\\
वासांसि च महार्हाणि माल्यानि विविधानि च . 
उपाजह्रुर्यथान्यायं धृतराष्ट्रस्य पाण्डवाः .. 18..\\
मैरेयं मधु मांसानि पानकानि लघूनि च . 
चित्रान्भक्ष्यविकारांश्च चक्रुरस्य यथा पुरा .. 19..\\
ये चापि पृथिवीपालाः समाजग्मुः समन्ततः . 
उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा .. 20..\\
कुन्ती च द्रौपदी चैव सात्वती चैव भामिनी . 
उलूपी नागकन्या च देवी चित्रङ्गदा तथा .. 21..\\
धृष्टकेतोश्च भगिनी जरा सन्धस्य चात्मजा . 
किङ्कराः स्मोपतिष्ठन्ति सर्वाः सुबलजां तथा .. 22..\\
यथा पुत्र वियुक्तोऽयं न किं चिद्दुःखमाप्नुयात् . 
इति राजन्वशाद्भ्रातॄन्नित्यमेव युधिष्ठिरः .. 23..\\
एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत् . 
सविशेषमवर्तन्त भीममेकं विना तदा .. 24..\\
न हि तत्तस्य वीरस्य हृदयादपसर्पति . 
धृतराष्ट्रस्य दुर्बुद्धेर्यद्वृत्तं द्यूतकारितम् .. 25..\\
\medskip\hrule\medskip\centerline{\Largedvng 2}
 वै

एवं सम्पूजितो राजा पाण्डवैरम्बिका सुतः . 
विजहार यथापूर्वमृषिभिः पर्युपासितः .. 1..\\
ब्रह्म देयाग्र हारांश्च प्रददौ स कुरूद्वहः . 
तच्च कुन्तीसुतो राजा सर्वमेवान्वमोदत .. 2..\\
आनृशंस्य परो राजा प्रीयमाणो युधिष्ठिरः . 
उवाच स तदा भ्रातॄनमात्यांश्च महीपतिः .. 3..\\
मया चैव भवद्भिश्च मान्य एष नराधिपः . 
निदेशे धृतराष्ट्रस्य यः स्थास्यति स मे सुहृत् . 
विपरीतश्च मे शत्रुर्निरस्यश्च भवेन्नरः .. 4..\\
परिदृष्टेषु चाहःसु पुत्राणां श्राद्धकर्मणि . 
ददातु राजा सर्वेषां यावदस्य चिकीर्षितम् .. 5..\\
ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः . 
ब्राह्मणेभ्यो महार्हेभ्यो ददौ वित्तान्यनेकशः .. 6..\\
धर्मराजश्च भीमश्च सव्यसाची यमावपि . 
तत्सर्वमन्ववर्तन्त धृतराष्ट्र व्यपेक्षया .. 7..\\
कथं नु राजा वृद्धः सन्पुत्रशोकसमाहतः . 
शोकमस्मत्कृतं प्राप्य न म्रियेतेति चिन्त्यते .. 8..\\
यावद्धि कुरुमुख्यस्य जीवत्पुत्रस्य वै सुखम् . 
बभूव तदवाप्नोतु भोगांश्चेति व्यवस्थिताः .. 9..\\
ततस्ते सहिताः सर्वे भ्रातरः पञ्च पाण्डवाः . 
तथा शीलाः समातस्थुर्धृतराष्ट्रस्य शासने .. 10..\\
धृतराष्ट्रश्च तान्वीरान्विनीतान्विनये स्थितान् . 
शिष्यवृत्तौ स्थितान्नित्यं गुरुवत्पर्यपश्यत .. 11..\\
गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः . 
आनृष्यमगमत्कामान्विप्रेभ्यः प्रतिपाद्य वै .. 12..\\
एवं धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः . 
भ्रातृभिः सहितो धीमान्पूजयामास तं नृपम् .. 13..\\
\medskip\hrule\medskip\centerline{\Largedvng 3}
 वै

स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः . 
नापश्यत तदा किं चिदप्रियं पाण्डुनन्दने .. 1..\\
वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु . 
प्रीतिमानभवद्राजा धृतराष्ट्रोऽम्बिका सुतः .. 2..\\
सौबलेयी च गान्धारी पुत्रशोकमपास्य तम् . 
सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव .. 3..\\
प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वह . 
वैचित्रवीर्ये नृपतौ समाचरति नित्यदा .. 4..\\
यद्यद्ब्रूते च किं चित्सा धृतराष्ट्रो नराधिपः . 
गुरु वा लघु वा कार्यं गान्धारी च यशस्विनी .. 5..\\
तत्स राजा महाराज पाण्ण्डवानां धुरन्धरः . 
पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा .. 6..\\
तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः . 
अन्वतप्यच्च संस्मृत्य पुत्रं मन्दमचेतसम् .. 7..\\
सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः . 
आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम् .. 8..\\
ब्राह्मणान्वाचयित्वा च हुत्वा चैव हुताशनम् . 
आयुष्यं पाण्डुपुत्राणामाशास्ते स नराधिपः .. 9..\\
न तां प्रीतिं मरामाप पुत्रेभ्यः स महीपतिः . 
यां प्रीतिं पाण्डुपुत्रेभ्यः समवाप तदा नृपः .. 10..\\
ब्राह्मणानां च वृद्धानां क्षत्रियाणां च भारत . 
तथा विट्शूद्र सङ्घानामभवत्सुप्रियस्तदा .. 11..\\
यच्च किं चित्पुरा पापं धृतराष्ट्र सुतैः कृतम् . 
अकृत्वा हृदि तद्राजा तं नृपं सोऽन्ववर्तत .. 12..\\
यश्च कश्चिन्नरः किं चिदप्रियं चाम्बिका सुते . 
कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः .. 13..\\
न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै . 
उवाच दुष्कृतं किं चिद्युधिष्ठिर भयान्नरः .. 14..\\
धृत्या तुष्टो नरेन्द्रस्य गान्धारी विदुरस्तथा . 
शौचेन चाजात शत्रोर्न तु भीमस्य शत्रुहन् .. 15..\\
अन्ववर्तत भीमोऽपि निष्टनन्धर्मजं नृपम् . 
धृतराष्ट्रं च सम्प्रेक्ष्य सदा भवति दुर्मनाः .. 16..\\
राजानमनुवर्तन्तं धर्मपुत्रं महामतिम् . 
अन्ववर्तत कौरव्यो हृदयेन पराङ्मुखः .. 17..\\
\medskip\hrule\medskip\centerline{\Largedvng 4}
 वै

युधिष्ठिरस्य नृपतेर्दुर्योधन पितुस्तथा . 
नान्तरं ददृशू राजन्पुरुषाः प्रणयं प्रति .. 1..\\
यदा तु कौरवो राजा पुत्रं सस्मार बालिशम् . 
तदा भीमं हृदा राजन्नपध्याति स पार्थिवः .. 2..\\
तथैव भीमसेनोऽपि धृतराष्ट्रं जनाधिपम् . 
नामर्षयत राजेन्द्र सदैवातुष्टवद्धृदा .. 3..\\
अप्रकाशान्यप्रियाणि चकारास्य वृकोदरः . 
AGYAM प्रत्यहरच्चापि कृतकैः पुरुषैः सदा .. 4..\\
अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरोत् . 
संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः .. 5..\\
स्मृत्वा दुर्योधनं शत्रुं कर्ण दुःशासनावपि . 
प्रोवाचाथ सुसंरब्धो भीमः स परुषं वचः .. 6..\\
अन्धस्य नृपतेः पुत्रा मया परिघबाहुना . 
नीता लोकममुं सर्वे नानाशस्त्रात्त जीविताः .. 7..\\
इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ . 
ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः .. 8..\\
ताविमौ चन्दनेनाक्तौ वन्दनीयौ च मे भुजौ . 
याभ्यां दुर्योधनो नीतः क्षयं ससुत बान्धवः .. 9..\\
एताश्चान्याश्च विविधाः शल्य भूता जनाधिपः . 
वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत् .. 10..\\
सा च बुद्धिमती देवी कालपर्याय वेदिनी . 
गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे .. 11..\\
ततः पञ्चदशे वर्षे समतीते नराधिपः . 
राजा निर्वेदमापेदे भीम वाग्बाणपीडितः .. 12..\\
नान्वबुध्यत तद्राजा कुन्तीपुत्रो युधिष्ठिरः . 
श्वेताश्वो वाथ कुन्ती वा द्रौपदी व यशस्विनी .. 13..\\
माद्रीपुत्रौ च भीमस्य चित्तज्ञावन्वमोदताम् . 
राज्ञस्तु चित्तं रक्षन्तौ नोचतुः किं चिदप्रियम् .. 14..\\
ततः समानयामास धृतराष्ट्रः सुहृज्जनम् . 
बाष्पसन्दिग्धमत्यर्थमिदमाह वचो भृशम् .. 15..\\
\medskip\hrule\medskip\centerline{\Largedvng 5}
 ध्र्

विदितं भवतामेतद्यथावृत्तः कुरु क्षयः . 
ममापराधात्तत्सर्वमिति ज्ञेयं तु कौरवाः .. 1..\\
योऽहं दुष्टमतिं मूढं ज्ञातीनां भयवर्धनम् . 
दुर्योधनं कौरवाणामाधिपत्येऽभ्यषेचयम् .. 2..\\
यच्चाहं वासुदेवस्य वाक्यं नाश्रौषमर्थवत् . 
वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः .. 3..\\
पुत्रस्नेहाभिभूतश्च हितमुक्तो मनीषिभिः . 
विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च .. 4..\\
पदे पदे भगवता व्यासेन च महात्मना . 
सञ्जयेनाथ गान्धार्या तदिदं तप्यतेऽद्य माम् .. 5..\\
यच्चाहं पाण्डुपुत्रेण गुणवत्सु महात्मसु . 
न दत्तवाञ्श्रियं दीप्तां पितृपैतामहीमिमाम् .. 6..\\
विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः . 
एतच्छ्रेयः स परमममन्यत जनार्दनः .. 7..\\
सोऽहमेतान्यलीकानि निवृत्तान्यात्मनः सदा . 
हृदये शल्य भूतानि धारयामि सहस्रशः .. 8..\\
विशेषतस्तु दह्यामि वर्षं पञ्चदशं हि वै . 
अस्य पापस्य शुद्ध्यर्थं नियतोऽस्मि सुदुर्मतिः .. 9..\\
चतुर्थे नियते काले कदा चिदपि चाष्टमे . 
तृष्णा विनयनं भुञ्जे गान्धारी वेद तन्मम .. 10..\\
करोत्याहारमिति मां सर्वः परिजनः सदा . 
युधिष्ठिर भयाद्वेत्ति भृशं तप्यति पाण्डवः .. 11..\\
भूमौ शये जप्यपरो दर्भेष्वजिन संवृतः . 
नियमव्यपदेशेन गान्धारी च यशस्विनी .. 12..\\
हतं पुत्रशतं शूरं सङ्ग्रामेष्वपलायिनम् . 
नानुतप्यामि तच्चाहं क्षत्रधर्मं हि तं विदुः . 
इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः .. 13..\\
भद्रं ते यादवी मातर्वाक्यं चेदं निबोध मे . 
सुखमस्म्युषितः पुत्र त्वया सुपरिपालितः .. 14..\\
महादानानि दत्तानि श्राद्धानि च पुनः पुनः . 
प्रकृष्टं मे वयः पुत्र पुण्यं चीर्णं यथाबलम् . 
गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम् .. 15..\\
द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः . 
समतीता नृशंसास्ते धर्मेण निहता युधि .. 16..\\
न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन . 
सर्वे शस्त्रजिताँल्लोकान्गतास्तेऽभिमुखं हताः .. 17..\\
आत्मनस्तु हितं मुख्यं प्रतिकर्तव्यमद्य मे . 
गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि .. 18..\\
त्वं हि धर्मभृतां श्रेष्ठः सततं धर्मवत्सलः . 
राजा गुरुः प्राणभृतां तस्मादेतद्ब्रवीम्यहम् .. 19..\\
अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम् . 
चीरवल्कल भृद्राजन्गान्धार्या सहितोऽनया . 
तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः .. 20..\\
उचितं नः कुले तात सर्वेषां भरतर्षभ . 
पुत्रेष्वैश्वर्यमाधाय वयसोऽन्ते वनं नृप .. 21..\\
तत्राहं वायुभक्षो वा निराहारोऽपि वा वसन् . 
पत्न्या सहानया वीर चरिष्यामि तपः परम् .. 22..\\
त्वं चापि फलभाक्तात तपसः पार्थिवो ह्यसि . 
फलभाजो हि राजानः कल्याणस्येतरस्य वा .. 23..\\
\medskip\hrule\medskip\centerline{\Largedvng 6}
 y

न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप . 
धिन्मामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम् .. 1..\\
योऽहं भवन्तं दुःखार्तमुपवासकृशं नृप . 
यताहारं क्षितिशयं नाविन्दं भ्रातृभिः सह .. 2..\\
अहोऽस्मि वञ्चितो मूढो भवता गूढबुद्धिना . 
विश्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथाः .. 3..\\
किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा . 
यस्य मे त्वं महीपाल दुःखान्येतान्यवाप्तवान् .. 4..\\
पीडितं चापि जानामि राज्यमात्मानमेव च . 
अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर .. 5..\\
भवान्पिता भवान्माता भवान्नः परमो गुरुः . 
भवता विप्रहीणा हि क्व नु तिष्ठामहे वयम् .. 6..\\
औरसो भवतः पुत्रो युयुत्सुर्नृपसत्तम . 
अस्तु राजा महाराज यं चान्यं मन्यते भवान् .. 7..\\
अहं वनं गमिष्यामि भवान्राज्यं प्रशास्त्विदम् . 
न मामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि .. 8..\\
नाहं राजा भवान्राजा भवता परवानहम् . 
कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे .. 9..\\
न मन्युर्हृदि नः कश्चिद्दुर्योधनकृतेऽनघ . 
भवितव्यं तथा तद्धि वयं ते चैव मोहिताः .. 10..\\
वयं हि पुत्रा भवतो यथा दुर्योधनादयः . 
गान्धारी चैव कुन्ती च निर्वेशेषे मते मम .. 11..\\
स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि . 
पृष्ठतस्त्वानुयास्यामि सत्येनात्मानमालभे .. 12..\\
इयं हि वसुसम्पूर्णा मही सागरमेखला . 
भवता विप्रहीणस्य न मे प्रीतिकरी भवेत् .. 13..\\
भवदीयमिदं सर्वं शिरसा त्वां प्रसादये . 
त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः .. 14..\\
भवितव्यमनुप्राप्तं मन्ये त्वां तज्जनाधिप . 
दिष्ट्या शुश्रूषमाणस्त्वां मोक्ष्यामि मनसो ज्वरम् .. 15..\\

 ध्र्

तापस्ये मे मनस्तात वर्तते कुरुनन्दन . 
उचितं हि कुलेऽस्माकमरण्यगमनं प्रभो .. 16..\\
चिरमस्म्युषितः पुत्र चिरं शुश्रूषितस्त्वया . 
वृद्धं मामभ्यनुज्ञातुं त्वमर्हसि जनाधिप .. 17..\\

 वै

इत्युक्त्वा धर्मराजानं वेपमानः कृताञ्जलिम् . 
उवाच वचनं राजा धृतराष्ट्रोऽम्बिका सुतः .. 18..\\
सञ्जयं च महामात्रं कृपं चापि महारथम् . 
अनुनेतुमिहेच्छामि भवद्भिः पृथिवीपतिम् .. 19..\\
ग्लायते मे मनो हीदं मुखं च परिशुष्यति . 
वयसा च प्रकृष्टेन वाग्व्यायामेन चैव हि .. 20..\\
इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः . 
गान्धारीं शिश्रिये धीमान्सहसैव गतासुवत् .. 21..\\
तं तु दृष्ट्वा तथासीनं निश्चेष्टं कुरु पार्थिवम् . 
आर्तिं राजा ययौ तूर्णं कौन्तेयः परवीरहा .. 22..\\

 y

यस्य नागसहस्रेण दश सङ्ख्येन वै बलम् . 
सोऽयं नारीमुपाश्रित्य शेते राजा गतासुवत् .. 23..\\
आयसी प्रतिमा येन भीमसेनस्य वै पुरा . 
चूर्णीकृता बलवता सबलार्थी श्रितः स्त्रियम् .. 24..\\
धिगस्तु मामधर्मज्ञं धिग्बुद्धिं धिक्च मे श्रुतम् . 
यत्कृते पृथिवीपालः शेतेऽयमतथोचितः .. 25..\\
अहमप्युपवत्स्यामि यथैवायं गुरुर्मम . 
यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी .. 26..\\

 वै

ततोऽस्य पाणिना राजा जलशीतेन पाण्डवः . 
उरो मुखं च शनकैः पर्यमार्जत धर्मवित् .. 27..\\
तेन रत्नौषधिमता पुण्येनच सुगन्धिना . 
पाणिस्पर्शेन राज्ञस्तु राजा सञ्ज्ञामवाप ह .. 28..\\
\medskip\hrule\medskip\centerline{\Largedvng 7}
 ध्र्

स्पृश मां पाणिना भूयः परिष्वज च पाण्डव . 
जीवामीव हि संस्पर्शात्तव राजीवलोचन .. 1..\\
मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप . 
पाणिभ्यां च परिस्प्रष्टुं प्राणा हि न जहुर्मम .. 2..\\
अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे . 
येनाहं कुरुशार्दूल न शक्नोमि विचेष्टितुम् .. 3..\\
व्यायामश्चायमत्यर्थं कृतस्त्वामभियाचता . 
ततो ग्लान मनास्तात नष्टसञ्ज्ञ इवाभवम् .. 4..\\
तवामृत समस्पर्शं हस्तस्पर्शमिमं विभो . 
लब्ध्वा सञ्जीवितोऽस्मीति मन्ये कुरुकुलोद्वह .. 5..\\

 वै

एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत . 
पस्पर्श सर्वगात्रेषु सौहार्दात्तं शनैस्तदा .. 6..\\
उपलभ्य तथ प्राणान्धृतराष्ट्रो महीपतिः . 
बाहुभ्यां सम्परिष्वज्य मूर्ध्न्याजिघ्रत पाण्डवम् .. 7..\\
विदुरादयश्च ते सर्वे रुरुदुर्दुःखिता भृशम् . 
अतिदुःखाच्च राजानं नोचुः किं चन पाण्डवाः .. 8..\\
गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम् . 
दुःखान्यवारयद्राजन्मैवमित्येव चाब्रवीत् .. 9..\\
इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदुःखिताः . 
नेत्रैरागतविक्लेशैः परिवार्य स्थिताभवन् .. 10..\\
अथाब्रवीत्पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम् . 
अनुजानीहि मां राजंस्तापस्ये भरतर्षभ .. 11..\\
ग्लायते मे मनस्तात भूयो भूयः प्रजल्पतः . 
न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि .. 12..\\
तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम् . 
सर्वेषामवरोधानामार्तनादो महानभूत् .. 13..\\
दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम् . 
उपवासपरिश्रान्तं त्वगस्थि परिवारितम् .. 14..\\
धर्मपुत्रः स पितरं परिष्वज्य महाभुजः . 
शोकजं बाष्पमुत्सृज्य पुनर्वचनमब्रवीत् .. 15..\\
न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा . 
यथा तव प्रियं राजंश्चिकीर्षामि परन्तप .. 16..\\
यदि त्वहमनुग्राह्यो भवतो दयितोऽपि वा . 
क्रियतां तावदाहारस्ततो वेत्स्यामहे वयम् .. 17..\\
ततोऽब्रवीन्महातेजा धर्मपुत्रं स पार्थिवः . 
अनुज्ञातस्त्वया पुत्र भुञ्जीयामिति कामये .. 18..\\
इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम् . 
ऋषिः सत्यवती पुत्रो व्यासोऽभ्येत्य वचोऽब्रवीत् .. 19..\\
\medskip\hrule\medskip\centerline{\Largedvng 8}
 व्यास

युधिष्ठिर महाबाहो यदाह कुरुनन्दनः . 
धृतराष्ट्रो महात्मा त्वां तत्कुरुष्वाव्विचारयन् .. 1..\\
अयं हि वृद्धो नृपतिर्हतपुत्रो विशेषतः . 
नेदं कृच्छ्रं चिरतरं सहेदिति मतिर्मम .. 2..\\
गान्धारी च महाभागा प्राज्ञा करुणवेदिनी . 
पुत्रशोकं महाराज धैर्येणोद्वहते भृशम् .. 3..\\
अहामप्येतदेव त्वां ब्रवीमि कुरु मे वचः . 
अजुज्ञां लभतां राजा मा वृथेह मरिष्यति .. 4..\\
राजर्षीणां पुराणानामनुयातु गतिं नृपः . 
राजर्षीणां हि सर्वेषामन्ते वनमुपाश्रयः .. 5..\\

 वै

इत्युक्तः स तदा राजा व्यासेनाद्भुत कर्मणा . 
प्रत्युवाच महातेजा धर्मराजो युधिष्ठिरः .. 6..\\
भगवानेव नो मान्यो भगवानेव नो गुरुः . 
भगवानस्य राज्यस्य कुलस्य च परायणम् .. 7..\\
अहं तु पुत्रो भगवान्पिता राजा गुरुश् च मे . 
निदेशवर्ती च पितुः पुत्रो भवति धर्मतः .. 8..\\
इत्युक्तः स तु तं प्राह व्यासो धर्मभृतां वरः . 
युधिष्ठिरं महातेजाः पुनरेव विशां पते .. 9..\\
एवमेतन्महाबाहो यथा वदसि भारत . 
राजायं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः .. 10..\\
सोऽयं मयाभ्यनुज्ञातस्त्वया च पृथिवीपते . 
करोतु स्वमभिप्राय मास्य विघ्नकरो भव .. 11..\\
एष एव परो धर्मो राजर्षीणां युधिष्ठिर . 
समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम् .. 12..\\
पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता . 
शिष्यभूतेन राजायं गुरुवत्पर्युपासितः .. 13..\\
क्रतुभिर्दक्षिणावद्भिरन्नपर्वत शोभितैः . 
महद्भिरिष्टं भोगश्च भुक्ताश्पुत्रश्च पालिताः .. 14..\\
पुत्र संस्थं च विपुलं राज्यं विप्रोषिते त्वयि . 
त्रयोदश समा भुक्तं दत्तं च विविधं वसु .. 15..\\
त्वया चायं नरव्याघ्र गुरुशुश्रूषया नृपः . 
आराधितः सभृत्येन गान्धारी च यशस्विनी .. 16..\\
अनुजानीहि पितरं समयोऽस्य तपो विधौ . 
न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर .. 17..\\
एतावदुक्त्वा वचनमनुज्ञाप्य च पार्थिवम् . 
तथास्त्विति च तेनोक्तः कौन्तेयेन ययौ वनम् .. 18..\\
गते भगवति व्यासे राजा पाण्डुसुतस्ततः . 
प्रोवाच पितरं वृद्धं मन्दं मन्दमिवानतः .. 19..\\
यदाह भगवान्व्यासो यच्चापि भवतो मतम् . 
यदाह च महेष्वासः कृपो विदुर एव च .. 20..\\
युयुत्सुः सञ्जयश्चैव तत्कर्तास्म्यहमञ्जसा . 
सर्वे ह्येतेऽनुमान्या मे कुलस्यास्य हितैषिणः .. 21..\\
इदं तु याचे नृपते त्वामहं शिरसा नतः . 
क्रियतां तावदाहारस्ततो गच्छाश्रमं प्रति .. 22..\\
\medskip\hrule\medskip\centerline{\Largedvng 9}
 वै

ततो राज्ञाभ्यनुज्ञातो धृतराष्ट्रः प्रतापवान् . 
ययौ स्वभवनं राजा गान्धार्यानुगतस्तदा .. 1..\\
मन्दप्राणगतिर्धीमान्कृच्छ्रादिव समुद्धरन् . 
पदातिः स महीपालो जीर्णो गजपतिर्यथा .. 2..\\
तमन्वगच्छद्विदुरो विद्वान्सूतश्च सञ्जयः . 
स चापि परमेष्वासः कृपः शारद्वतस्तथा .. 3..\\
स प्रविश्य गृहं राजा कृतपूर्वाह्णिक क्रियः . 
तर्पयित्वा द्विजश्रेष्ठानाहारमकरोत्तदा .. 4..\\
गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी . 
वधूभिरुपचारेण पूजिताभुङ्क्त भारत .. 5..\\
कृताहारं कृताहाराः सर्वे ते विदुरादयः . 
पाण्डवाश्च कुरुश्रेष्ठमुपातिष्ठन्त तं नृपम् .. 6..\\
ततोऽब्रवीन्महाराज कुन्तीपुत्रमुपह्वरे . 
निषण्णं पाणिना पृष्ठे संस्पृशन्नम्बिका सुतः .. 7..\\
अप्रमादस्त्वया कार्यः सर्वथा कुरुनन्दन . 
अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते .. 8..\\
तत्तु शक्यं यथा तात रक्षितुं पाण्डुनन्दन . 
राज्यं धर्मं च कौन्तेय विद्वानसि निबोध तत् .. 9..\\
विद्या वृद्धान्सदैव त्वमुपासीथा युधिष्ठिर . 
शृणुयास्ते च यद्ब्रूयुः कुर्याश्चैवाविचारयन् .. 10..\\
प्रातरुत्थाय तान्राजन्पूजयित्वा यथाविधि . 
कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः .. 11..\\
ते तु संमानिता राजंस्त्वया राज्यहितार्थिना . 
प्रवक्ष्यन्ति हितं तात सर्वं कौरवनन्दन .. 12..\\
इन्द्रियाणि च सर्वाणि वाजिवत्परिपालय . 
हिताय वै भविष्यन्ति रक्षितं द्रविणं यथा .. 13..\\
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् . 
दान्तान्कर्मसु सर्वेषु मुख्यान्मुख्येषु योजयेः .. 14..\\
चारयेथाश्च सततं चारैरव्विदितैः परान् . 
परीक्षितैर्बहुविधं स्वराष्ट्रेषु परेषु च .. 15..\\
पुरं च ते सुगुप्तं स्याद्दृढप्राकारतोरणम् . 
अट्टाट्टालक सम्बाधं षट्पथं सर्वतोदिशम् .. 16..\\
तस्य द्वाराणि कार्याणि पर्याप्तानि बृहन्ति च . 
सर्वतः सुविभक्तानि यन्त्रैरारक्षितानि च .. 17..\\
पुरुषैरलमर्थज्ञैर्विदितैः कुलशीलतः . 
आत्मा च रक्ष्यः सततं भोजनादिषु भारत .. 18..\\
विहाराहार कालेषु माल्यशय्यासनेषु च . 
स्त्रियश्च ते सुगुप्ताः स्युर्वृद्धैराप्तैरधिष्ठिताः . 
शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर .. 19..\\
मन्त्रिणश्चैव कुर्वीथा द्विजान्विद्या विशारदान् . 
विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून् .. 20..\\
तैः सार्धं मन्त्रयेथास्त्वं नात्यर्थं बहुभिः सह . 
samastairapi cha vyastairvyapadeshena kena chit .. 21..\\
सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः . 
अरण्ये निःशलाके वा न च रात्रौ कथं चन .. 22..\\
वानराः पक्षिणश्चैव ये मनुष्यानुकारिणः . 
सर्वे मन्त्रगृहे वर्ज्या ये चापि जड पङ्गुकाः .. 23..\\
मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीक्षिताम् . 
न ते शक्याः समाधातुं कथं चिदिति मे मतिः .. 24..\\
दोषांश्च मन्त्रभेदेषु ब्रूयास्त्वं मन्त्रिमण्डले . 
अभेदे च गुणान्राजन्पुनः पुनररिन्दम .. 25..\\
पौरजानपदानां च शौचाशौचं युधिष्ठिरः . 
यथा स्याद्विदितं राजंस्तथा कार्यमरिन्दम .. 26..\\
\medskip\hrule\medskip\centerline{\Largedvng 10}
 ध्र्

व्यवहाराश्च ते तात नित्यमाप्तैरधिष्ठिताः . 
योज्यास्तुष्टैर्हितै राजन्नित्यं चारैरनुष्ठिताः .. 1..\\
परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत . 
प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर .. 2..\\
आदान रुचयश्चैव परदाराभिमर्शनः . 
उग्रदण्डप्रधानाश्च मिथ्या व्याहारिणस्तथा .. 3..\\
आक्रोष्टारश्च लुब्धाश्च हन्तारः साहस प्रियाः . 
सभा विहारभेत्तारो वर्णानां च प्रदूषकाः . 
हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः .. 4..\\
प्रातरेव हि पश्येथा ये कुर्युर्व्ययकर्म ते . 
अलङ्कारमथो भोज्यमत ऊर्ध्वं समाचरेः .. 5..\\
पश्येथाश्च ततो योधान्सदा त्वं परिहर्षयन् . 
दूतानां च चराणां च प्रदोषस्ते सदा भवेत् .. 6..\\
सदा चापररात्रं ते भवेत्कार्यार्थनिर्णये . 
मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत् .. 7..\\
सर्वे त्वात्ययिकाः कालाः कार्याणां भरतर्षभ . 
तथैवालङ्कृतः काले तिष्ठेथा भूरि रक्षिणः . 
चक्रवत्कर्मणां ताथ पर्यायो ह्येष नित्यशः .. 8..\\
कोशस्य सञ्च्चये यत्नं कुर्वीथा न्यायतः सदा . 
द्विविधस्य महाराज विपरीतं विवर्जयेः .. 9..\\
चारैर्विदित्वा शत्रूंश्च ये ते राज्यान्तरायिणः . 
तानाप्तैः पुरुषैर्दूराद्घातयेथाः परस्परम् .. 10..\\
कर्म दृष्ट्याथ भृत्यांस्त्वं वरयेथाः कुरूद्वह . 
कारयेथाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः .. 11..\\
सेना प्रणेता च भवेत्तव तात दृढव्रतः . 
शूरः क्लेशसहश्चैव प्रियश्च तव मानवः .. 12..\\
सर्वे जानपदाश्चैव तव कर्माणि पाण्डव . 
पौरोगवाश्च सभ्याश्च कुर्युर्ये व्यवहारिणः .. 13..\\
स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च . 
उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर .. 14..\\
देशान्तरस्थाश्च नरा विक्रान्ताः सर्वकर्मसु . 
मात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया .. 15..\\
गुणार्थिनां गुणः कार्यो विदुषां ते जनाधिप . 
अविचाल्याश्च ते ते स्युर्यथा मेरुर्महागिरिः .. 16..\\
\medskip\hrule\medskip\centerline{\Largedvng 11}
 ध्र्

मण्डलानि च बुध्येथाः परेषामात्मनस्तथा . 
उदासीनगुणानां च मध्यमानां तथैव च .. 1..\\
चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम् . 
मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन .. 2..\\
तथामात्या जनपदा दुर्गाणि विषमाणि च . 
बलानिच कुरुश्रेष्ठ भवन्त्येषां यथेच्च्छकम् .. 3..\\
ते च द्वादश कौन्तेय राज्ञां वै विविधात्मकाः . 
मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो .. 4..\\
एतान्मण्डलमित्याहुराचार्या नीतिकोविदाः . 
अत्र षाड्गुण्यमायत्तं युधिष्ठिर निबोध तत् .. 5..\\
वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुनन्दन . 
द्विसप्तत्या महाबाहो ततः षाड्गुण्य चारिणः .. 6..\\
यदा स्वपक्षो बलवान्परपक्षस्तथा बलः . 
विगृह्य शत्रून्कौन्तेय यायात्क्षितिपतिस्तदा . 
यदा स्वपक्षेऽबलवांस्तदा सन्धिं समाश्रयेत् .. 7..\\
द्रव्याणां सञ्चयश्चैव कर्तव्यः स्यान्महांस्तथा . 
यदा समर्थो यानाय नचिरेणैव भारत .. 8..\\
तदा सर्वं विधेयं स्यात्स्थानं च न विभाजयेत् . 
भूमिरल्पफला देया विपरीतस्य भारत .. 9..\\
हिरण्यं कुप्य भूयिष्ठं मित्रं क्षीणमकोशवत् . 
विपरीतान्न गृह्णीयात्स्वयं सन्धिविशारदः .. 10..\\
सन्ध्यर्थं राजपुत्रं च लिप्सेथा भरतर्षभ . 
व्विपरीतस्तु तेऽदेयः पुत्र कस्यां चिदापदि . 
तस्य प्रमोक्षे यत्नं च कुर्याः सोपाय मन्त्रवित् .. 11..\\
प्रकृतीनां च कौन्तेय राजा दीनां विभावयेत् . 
क्रमेण युगपद्द्वन्द्वं व्यसनानां बलाबलम् .. 12..\\
पीडनं स्तम्भनं चैव कोशभङ्गस्तथैव च . 
कार्यं यत्नेन शत्रूणां स्वराष्ट्रं रक्षता स्वयम् .. 13..\\
न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिछता . 
कौन्तेय तं न हिंसेत यो महीं विजिगीषते .. 14..\\
गणानां भेदने योगं गच्छेथाः सह मन्त्रिभिः . 
साधु सङ्ग्रहणाच्चैव पापनिग्रहणात्तथा .. 15..\\
दुर्बलाश्चापि सततं नावष्टभ्या बलीयसा . 
तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः .. 16..\\
यद्येवमभियायाच्च दुर्बलं बलवान्नृपः . 
सामादिभिरुपायैस्तं क्रमेण विनिवर्तयेत् .. 17..\\
अशक्नुवंस्तु युद्धाय निस्पतेत्सह मन्त्रिभिः . 
कोशेन पौरैर्दण्डेन ये चान्ये प्रियकारिणः .. 18..\\
असम्भवे तु सर्वस्य यथामुख्येन निष्पतेत् . 
क्रमेणानेन मोक्षः स्याच्छरीरमपि केवलम् .. 19..\\
\medskip\hrule\medskip\centerline{\Largedvng 12}
 ध्र्

सन्धिविग्रहमप्यत्र पश्येथा राजसत्तम . 
द्वियोनिं त्रिविधोपायं बहु कल्पं युधिष्ठिर .. 1..\\
राजेन्द्र पर्युपासीथाश्छित्त्वा द्वैविध्यमात्मनः . 
तुष्टपुष्टबलः शत्रुरात्मवानिति च स्मरेत् .. 2..\\
पर्युपासन काले तु विपरीतं विधीयते . 
आमर्द काले राजेन्द्र व्यपसर्पस्ततो वरः .. 3..\\
व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः . 
कर्शनं भीषणं चैव युद्धि चापि बहु क्षयम् .. 4..\\
प्रयास्यमानो नृपतिस्त्रिविधं परिचिन्तयेत् . 
आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः .. 5..\\
उत्साहप्रभु शक्तिभ्यां मन्त्रशक्त्या च भारत . 
उपपन्नो नरो यायाद्विपरीतमतोऽन्यथा .. 6..\\
आददीत बलं राजा मौलं मित्रबलं तथा . 
अटवी बलं भृतं चैव तथा श्रेणी बलं च यत् .. 7..\\
तत्र मित्रबलं राजन्मौलेन न विशिष्यते . 
श्रेणी बलं भृतं चैव तुल्य एवेति मे मतिः .. 8..\\
तथा चारबलं चैव परस्परसमं नृप . 
विज्ञेयं बलकालेषु रज्ञा काल उपस्थिते .. 9..\\
आपदश्चापि बोद्ध्यव्या बहुरूपा नराधिप . 
भवन्ति राज्ञां कौरव्य यास्ताः पृथगतः शृणु .. 10..\\
विकल्पा बहवो राजन्नापदां पाण्डुनन्दन . 
सामादिभिरुपन्यस्य शमयेत्तान्नृपः सदा .. 11..\\
यात्रां यायाद्बलैर्युक्तो राजा षड्भिः परन्तप . 
संयुक्तो देशकालाभ्यां बलैरात्मगुणैस्तथा .. 12..\\
तुष्टपुष्टबलो यायाद्राजा वृद्ध्युदये रतः . 
आहूतश्चाप्यथो यायादनृतावपि पार्थिवः .. 13..\\
स्थूणाश्मानं वाजिरथप्रधानां 
ध्वजद्रुमैः संवृतकूलरोधसम् . 
पदातिनागैर्बहु कर्दमां नदीं 
सपत्ननाशे नृपतिः प्रयायात् .. 14..\\
अथोपपत्त्या शकटं पद्मं वज्रं च भारत . 
उशना वेद यच्छास्त्रं तत्रैतद्विहितं विभो .. 15..\\
सादयित्वा परबलं कृत्वा च बलहर्षणम् . 
स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च .. 16..\\
लब्धं प्रशमयेद्राजा निक्षिपेद्धनिनो नरान् . 
ज्ञात्वा स्वविषयं तं च सामादिभिरुपक्रमेत् .. 17..\\
सर्तथैव महाराज शरीरं धारयेदिह . 
प्रेत्येह चैव कर्तव्यमात्मनिःश्रेयसं परम् .. 18..\\
एवं कुर्वञ्शुभा वाचो लोकेऽस्मिञ्शृणुते नृपः . 
प्रेत्य स्वर्गं तथाप्नोति प्रजा धर्मेण पालयन् .. 19..\\
एवं त्वया कुरु श्रेठ वर्तितव्यं प्रजाहितम् . 
उभयोर्लोकयोस्तात प्राप्तये नित्यमेव च .. 20..\\
भीष्मेण पूर्वमुक्तोऽसि कृष्णेन विदुरेण च . 
मयाप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम .. 21..\\
एतत्सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण . 
प्रियस्तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि .. 22..\\
अश्वमेध सहस्रेण यो यजेत्पृथिवीपतिः . 
पालयेद्वापि धर्मेण प्रजास्तुल्यं फलं लभेत् .. 23..\\
\medskip\hrule\medskip\centerline{\Largedvng 13}
 y

एवमेतत्करिष्यामि यथात्थ पृथिवीपते . 
भूयश्चैवानुशास्योऽहं भवता पार्थिवर्षभ .. 1..\\
भीष्मे स्वर्गमनुप्राप्ते गते च मधुसूदने . 
विदुरे सञ्जये चैव कोऽन्यो मां वक्तुमर्हति .. 2..\\
यत्तु मामनुशास्तीह भवानद्य हिते स्थितः . 
कर्तास्म्येतन्महीपाल निर्वृतो भव भारत .. 3..\\

 वै

एवमुक्तः स राजर्षिर्धर्मराजेन धीमता . 
कौन्तेयं समनुज्ञातुमियेष भरतर्षभ .. 4..\\
पुत्र विश्रम्यतां तावन्ममापि बलवाञ्श्रमः . 
इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा .. 5..\\
तमासनगतं देवी गान्धारी धर्मचारिणी . 
उवाच काले कालज्ञा प्रजापतिसमं पतिम् .. 6..\\
अनुज्ञातः स्वयं तेन व्यासेनापि महर्षिणा . 
युधिष्ठिरस्यानुमते कदारण्यं गमिष्यसि .. 7..\\

 ध्र्

गान्धार्यहमनुज्ञातः स्वयं पित्रा महात्मना . 
युधिष्ठिरस्यानुमते गन्तास्मि नचिराद्वनम् .. 8..\\
अहं हि नाम सर्वेषां तेषां दुर्द्यूत देविनाम् . 
पुत्राणां दातुमिच्छामि प्रेत्य भावानुगं वसुम् . 
सर्वप्रकृतिसांनिध्यं कारयित्वा स्ववेश्मनि .. 9..\\

 वै

इत्युक्त्वा धर्मराजाय प्रेषयामास पार्थिवः . 
स च तद्वचनात्सर्वं समानिन्ये महीपतिः .. 10..\\
ततो निष्क्रम्य नृपतिस्तस्मादन्तःपुरात्तदा . 
सर्वं सुहृज्जनं चैव सर्वश्च प्रकृतीस्तथा . 
समवेतांश्च तान्सर्वान्पौरजान पदानथ .. 11..\\
ब्राह्मणांश्च महीपालान्नानादेशसमागतान् . 
ततः प्राह महातेजा धृतराष्ट्रो महीपतिः .. 12..\\
शृण्वन्त्येकाग्रमनसो ब्राह्मणाः कुरुजाङ्गलाः . 
क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समागताः .. 13..\\
भवन्तः कुरवश्चैव बहु कालं सहोषिताः . 
परस्परस्य सुहृदः परस्परहिते रताः .. 14..\\
यदिदानीमहं ब्रूयामस्मिन्काल उपस्थिते . 
तथा भवद्भिः कर्तव्यमविचार्य वचो मम .. 15..\\
अरण्यगमने बुद्धिर्गान्धारी सहितस्य मे . 
व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य च . 
भवन्तोऽप्यनुजानन्तु मा वोऽन्या भूद्विचारणा .. 16..\\
अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती . 
न चान्येष्वस्ति देशेषु राज्ञाम् इति मतिर्मम .. 17..\\
श्रान्तोऽस्मि वयसानेन तथा पुत्र विनाकृतः . 
उपवासकृशश्चास्मि गान्धारी सहितोऽनघाः .. 18..\\
युधिष्ठिर गते राज्ये प्राप्तश्चास्मि सुखं महत् . 
मन्ये दुर्योधनैश्वर्याद्विशिष्टमिति सत्तमाः .. 19..\\
मम त्वन्धस्य वृद्धस्य हतपुत्रस्य कागतिः . 
ऋते वनं महाभागास्तन्मानुज्ञातुमर्हथ .. 20..\\
तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः . 
बाष्पसन्दिग्धया वाचा रुरुदुर्भरतर्षभ .. 21..\\
तानविब्रुवतः किं चिद्दुःखशोकपरायणान् . 
पुनरेव महातेजा धृतराष्ट्रोऽब्रवीदिदम् .. 22..\\
\medskip\hrule\medskip\centerline{\Largedvng 14}
 ध्र्

शन्तनुः पालयामास यथावत्पृथिवीमिमाम् . 
तथा विचित्रवीर्यश्च भीष्मेण परिपालितः . 
पालयामास वस्तातो विदितं वो नसंशयः .. 1..\\
यथा च पाण्डुर्भ्राता मे दयितो भवतामभूत् . 
स चापि पालयामास यथावत्तच्च वेत्थ ह .. 2..\\
मया च भवतां सम्यक्षुश्रूषा या कृतानघाः . 
असम्यग्वा महाभागास्तत्क्षन्तव्यमतन्द्रितैः .. 3..\\
यच्च दुर्योधनेनेदं राज्यं भुक्तमकण्टलम् . 
अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान् .. 4..\\
तस्यापराधाद्दुर्बुद्धेरभिमानान्महीक्षिताम् . 
विमर्दः सुमहानासीदनयान्मत्कृतादथ .. 5..\\
तन्मया साधु वापीदं यदि वासाधु वै कृतम् . 
तद्वो हृदि न कर्तव्यं मामनुज्ञातुमर्हथ .. 6..\\
वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं जनाधिपः . 
पूर्वराज्ञां च पुत्रोऽयमिति कृत्वानुजानत .. 7..\\
इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी . 
गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया .. 8..\\
हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा . 
अनुजानीत भद्रं वो व्रजावः शरणं च वः .. 9..\\
अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः . 
सर्वैर्भवद्भिर्द्रष्टव्यः समेषु विषमेषु च . 
न जातु विषमं चैव गमिष्यति कदा चन .. 10..\\
चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः . 
लोकपालोपमा ह्येते सर्वे धर्मार्थदर्शिनः .. 11..\\
ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः . 
युधिष्ठिरो महातेजा भवतः पालयिष्यति .. 12..\\
अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः . 
एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः . 
भवन्तोऽस्य च वीरस्य न्यासभूता मया कृताः .. 13..\\
यद्येव तैः कृतं किं चिद्व्यलीकं वा सुतैर्मम . 
यद्यन्येन मदीयेन तदनुज्ञातुमर्हथ .. 14..\\
भवद्भिर्हि न मे मन्युः कृतपूर्वः कथं चन . 
अत्यन्तगुरु भक्तानामेषोऽञ्जलिरिदं नमः .. 15..\\
तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम् . 
कृते याचामि वः सर्वान्गान्धारी सहितोऽनघाः .. 16..\\
इत्युक्तास्तेन ते राज्ञा पौरजानपदा जनाः . 
नोचुर्बाष्पकलाः किं चिद्वीक्षां चक्रुः परस्परम् .. 17..\\
\medskip\hrule\medskip\centerline{\Largedvng 15}
 वै

एवमुक्तास्तु ते तेन पौरजानपदा जनाः . 
वृद्धेन राज्ञा कौरव्य नष्टसञ्ज्ञा इवाभवन् .. 1..\\
तूष्णीम्भूतांस्ततस्तांस्तु बाष्पकण्ठान्महीपतिः . 
धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत .. 2..\\
वृद्धं मां हतपुत्रं च धर्मपत्न्या सहानया . 
विलपन्तं बहुविधं कृपणं चैव सत्तमाः .. 3..\\
पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै . 
वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण च .. 4..\\
सोऽहं पुनः पुनर्याचे शिरसावनतोऽनघाः . 
गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ .. 5..\\
श्रुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते . 
रुरुदुः सर्वतो राजन्समेताः कुरुजाङ्गलाः .. 6..\\
उत्तरीयैः करैश्चापि सञ्चाद्य वदनानि ते . 
रुरुदुः शोकसन्तप्ता मुहूर्तं पितृमातृवत् .. 7..\\
हृदयैः शून्यभूतैस्ते धृतराष्ट्र प्रवासजम् . 
दुःखं सन्धारयन्तः स्म नष्टसञ्ज्ञा इवाभवन् .. 8..\\
ते विनीय तमायासं कुरुराजवियोगजम् . 
शनैः शनैस्तदान्योन्यमब्रुवन्स्वमतान्युत .. 9..\\
ततः सन्धाय ते सर्वे वाक्यान्यथ समासतः . 
एकस्मिन्ब्राह्मणे राजन्नावेश्योचुर्नराधिपम् .. 10..\\
ततः स्वचरणे वृद्धः संमतोऽर्थविशारदः . 
साम्बाख्यो बह्वृचो राजन्वक्तुं समुपचक्रमे .. 11..\\
अनुमान्य महाराजं तत्सदः सम्प्रभाष्य च . 
विप्रः प्रगल्भो मेधावी स राजानमुवाच ह .. 12..\\
राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम् . 
वक्ष्यामि तदहं वीर तज्जुषस्व नराधिप .. 13..\\
यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो . 
नात्र मिथ्या वचः किं चित्सुहृत्त्वं नः परस्परम् .. 14..\\
न जात्वस्य तु वंशस्य राज्ञां कश्चित्कदा चन . 
राजासीद्यः प्रजा पालः प्रजानाम् अप्रियो भवेत् .. 15..\\
पितृवद्भ्रातृवच्चैव भवन्तः पालयन्ति नः . 
न च दुर्योधनः किं चिदयुक्तं कृतवान्नृप .. 16..\\
यथा ब्रवीति धर्मज्ञो मुनिः सत्यवती सुतः . 
तथा कुरु महाराज स हि नः परमो गुरुः .. 17..\\
त्यक्ता वयं तु भवता दुःखशोकपरायणाः . 
भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः .. 18..\\
यथा शन्तनुना गुप्ता राज्ञा चित्राङ्गदेन च . 
भीष्म वीर्योपगूढेन पित्रा च तव पार्थिव .. 19..\\
भवद्बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता . 
तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः .. 20..\\
न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप . 
पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे . 
वयमास्म यथा सम्यग्भवतो विदितं तथा .. 21..\\
तथा वर्षसहस्राय कुन्तीपुत्रेण धीमता . 
पाल्यमाना धृतिमता सुखं विन्दामहे नृप .. 22..\\
राजर्षीणां पुराणानां भवतां वंशधारिणाम् . 
कुरु संवरणादीनां भरतस्य च धीमतः .. 23..\\
वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः . 
नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते .. 24..\\
उषिताः स्म सुखं नित्यं भवता परिपालिताः . 
सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते .. 25..\\
यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति . 
भवन्तमनुनेष्यामि तत्रापि कुरुनन्दन .. 26..\\
\medskip\hrule\medskip\centerline{\Largedvng 16}
 ब्राह्मन

न तद्दुर्योधनकृतं न च तद्भवता कृतम् . 
न कर्ण सौबलाभ्यां च कुरवो यत्क्षयं गताः .. 1..\\
दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुम् . 
दैवं पुरुषकारेण न शक्यमतिवर्तितुम् .. 2..\\
अक्षौहिण्यो महाराज दशाष्टौ च समागताः . 
अष्टादशाहेन हता दशभिर्योधपुङ्गवैः .. 3..\\
भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना . 
युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह .. 4..\\
चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैर्नृप . 
जनक्षयोऽयं नृपते कृतो दैवबलात्कृतैः .. 5..\\
अवश्यमेव सङ्ग्रामे क्षत्रियेण विशेषतः . 
कर्तव्यं निधनं लोके शस्त्रेण क्षत्रबन्धुना .. 6..\\
तैरियं पुरुषव्याघ्रैर्विद्या बाहुबलान्वितैः . 
पृथिवी निहता सर्वा सहया सरथ द्विपा .. 7..\\
न स राजापराध्नोति पुत्रस्तव महामनाः . 
न भवान्न च ते भृत्या न कर्णो न च सौबलः .. 8..\\
यद्विनष्टाः कुरुश्रेष्ठा राजानश्च सहस्रशः . 
सर्वं दैवकृतं तद्वै कोऽत्र किं वक्तुमर्हति .. 9..\\
गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः . 
धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम् .. 10..\\
लभतां वीरलोकान्स ससहायो नराधिपः . 
द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखी .. 11..\\
प्राप्स्यते च भवान्पुण्यं धर्मे च परमां स्थितिम् . 
वेद पुण्यं च कार्त्स्न्येन सम्यग्भरतसत्तम .. 12..\\
दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः . 
समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः .. 13..\\
अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च . 
प्रजाः कुरु कुलश्रेष्ठ पाण्डवाञ्शीलभूषणान् .. 14..\\
ब्रह्म देयाग्रहारांश्च परिहारांश्च पार्थिव . 
पूर्वराजातिसर्गांश्च पालयत्येव पाण्डवः .. 15..\\
दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणो यथा . 
अक्षुद्र सच्चिवश्चायं कुन्तीपुत्रो महामनाः .. 16..\\
अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभ . 
ऋजु पश्यति मेघावी पुत्रवत्पाति नः सदा .. 17..\\
विप्रियं च जनस्यास्य संसर्गाद्धर्मजस्य वै . 
न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः .. 18..\\
मन्दा मृदुषु कौरव्यास्तीक्ष्णेष्वाशीविषोपमाः . 
वीर्यवन्तो महात्मानो पौराणां च हिते रताः .. 19..\\
न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती . 
अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हि चित् .. 20..\\
भवत्कृतमिमं स्नेहं युधिष्ठिर विवर्धितम् . 
न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः .. 21..\\
अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः . 
मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः .. 22..\\
स राजन्मानसं दुःखमपनीय युधिष्ठिरात् . 
कुरु कार्याणि धर्म्याणि नमस्ते भरतर्षभ .. 23..\\

 वै

तस्य तद्वचनं धर्म्यमनुबन्ध गुणोत्तरम् . 
साधु साध्विति सर्वः सजनः प्रतिगृहीतवान् .. 24..\\
धृतराष्ट्रश्च तद्वाक्यमभिपूज्य पुनः पुनः . 
विसर्जयामास तदा सर्वास्तु प्रकृतीः शनैः .. 25..\\
स तैः सम्पूजितो राजा शिवेनावेक्षितस्तदा . 
प्राञ्जलिः पूजयामास सजनं भरतर्षभ .. 26..\\
ततो विवेश भुवनं गान्धार्या सहितो नृपः . 
व्युष्टायां चैव शर्वर्या यच्चकार निबोध तत् .. 27..\\
\medskip\hrule\medskip\centerline{\Largedvng 17}
 वै

व्युषितायां रजन्यां तु धृतराष्ट्रोऽम्बिका सुतः . 
विदुरं प्रेषयामास युधिष्ठिर निवेशनम् .. 1..\\
स गत्वा राजवचनादुवाचाच्युतमीश्वरम् . 
युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः .. 2..\\
धृतराष्ट्रो महाराज वनवासाय दीक्षितः . 
गमिष्यति वनं राजन्कार्तिकीमागतामिमाम् .. 3..\\
स त्वा कुरु कुलश्रेष्ठ किं चिदर्थमभीप्सति . 
श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः .. 4..\\
द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः . 
पुत्राणां चैव सर्वेषां ये चास्य सुहृदो हताः . 
यदि चाभ्यनुजानीषे सैन्धवापसदस्य च .. 5..\\
एतच्छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः . 
हृष्टः सम्पूजयामास गुडा केशश्च पाण्डवः .. 6..\\
न तु भीमो दृढक्रोधस्तद्वचो जगृहे तदा . 
विदुरस्य महातेजा दुर्योधनकृतं स्मरन् .. 7..\\
अभिप्रायं विदित्वा तु भीमसेनस्य फल्गुनः . 
किरीटी किं चिदानम्य भीमं वचनमब्रवीत् .. 8..\\
भीम राजा पिता वृद्धो वनवासाय दीक्षितः . 
दातुमिच्छति सर्वेषां सुहृदामौर्ध्व देहिकाम् .. 9..\\
भवता निर्जितं वित्तं दातुमिच्छति कौरवः . 
भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि .. 10..\\
दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचति . 
याचितो यः पुरास्माभिः पश्य कालस्य पर्ययम् .. 11..\\
योऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः . 
परैर्विनिहतापत्यो वनं गन्तुमभीप्सति .. 12..\\
मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम् . 
अयशस्यमतोऽन्यत्स्यादधर्म्यं च महाभुज .. 13..\\
राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम् . 
अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ . 
एवं ब्रुवाणं कौन्तेयं धर्मराजोऽभ्यपूजयत् .. 14..\\
भीमसेनस्तु सक्रोधः प्रोवाचेदं वचस्तदा . 
वयं भीष्मस्य कुर्मेह प्रेतकार्याणि फल्गुन .. 15..\\
सोमदत्तस्य नृपतेर्भूरिश्रवस एव च . 
बाह्लीकस्य च राजर्षेर्द्रोणस्य च महात्मनः .. 16..\\
अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति . 
श्राद्धानि पुरुषव्याघ्र मादात्कौरवको नृपः .. 17..\\
इति मे वर्तते बुद्धिर्मा वो नन्दन्तु शत्रवः . 
कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः . 
यैरियं पृथिवी सर्वा घातिता कुलपांसनैः .. 18..\\
कुतस्त्वमद्य विस्मृत्य वैरं द्वादश वार्षिकम् . 
अज्ञातवास गमनं द्रौपदी शोकवर्धनम् . 
क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मास्वभवत्तदा .. 19..\\
कृष्णाजिनोपसंव्वीतो हृताभरण भूषणः . 
सार्धं पाञ्चाल पुत्र्या त्वं राजानमुपजग्मिवान् . 
क्व तदा द्रोण भीष्मौ तौ सोमदत्तोऽपि वाभवत् .. 20..\\
यत्र त्रयोदश समा वने वन्येन जीवसि . 
न तदा त्वा पिता ज्येष्ठः पितृत्वेनाभिवीक्षते .. 21..\\
किं ते तद्विस्मृतं पार्थ यदेष कुलपांसनः . 
दुर्वृत्तो विदुरं प्राह द्यूते किं जितमित्युत .. 22..\\
तमेवं वादिनं राजा कुन्तीपुत्रो युधिष्ठिरः . 
उवाच भ्रातरं धीमाञ्जोषमास्वेति भर्त्सयन् .. 23..\\
\medskip\hrule\medskip\centerline{\Largedvng 18}
 अर्ज्

भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद्वक्तुमुत्सहे . 
धृतराष्ट्रो हि राजर्षिः सर्वथा मानमर्हति .. 1..\\
न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतानि च . 
असम्भिन्नार्थ मर्यादाः साधवः पुरुषोत्तमाः .. 2..\\
इदं मद्वचनात्क्षत्तः कौरवं ब्रूहि पार्थिवम् . 
यावदिच्छति पुत्राणां दातुं तावद्ददाम्यहम् .. 3..\\
भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम् . 
मम कोशादिति विभो मा भूद्भीमः सुदुर्मनाः .. 4..\\

 वै

इत्युक्ते धर्मराजस्तमर्जुनं प्रत्यपूजयत् . 
भीमसेनः कटाक्षेण वीक्षां चक्रे धनञ्जयम् .. 5..\\
ततः स विदुरं धीमान्वाक्यमाह युधिष्ठिरः . 
न भीमसेने कोपं स नृपतिः कर्तुमर्हति .. 6..\\
परिक्लिष्टो हि भीमोऽयं हिमवृष्ट्यातपादिभिः . 
दुःखैर्बहुविधैर्धीमानरण्ये विदितं तव .. 7..\\
किं तु मद्वचनाद्ब्रूहि राजानं भरतर्षभम् . 
यद्यदिच्छसि यावच्च गृह्यतां मद्गृहादिति .. 8..\\
यन्मात्सर्यमयं भीमः करोति भृशदुःखितः . 
न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः .. 9..\\
यन्ममास्ति धनं किं चिदर्जुनस्य च वेश्मनि . 
तस्य स्वामी महाराज इति वाच्यः स पार्थिवः .. 10..\\
ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः . 
पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः .. 11..\\
इदं चापि शरीरं मे तवायत्तं जनाधिप . 
धनानि चेति विद्धि त्वं क्षत्तर्नास्त्यत्र संशयः .. 12..\\
\medskip\hrule\medskip\centerline{\Largedvng 19}
 वै

एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः . 
धृतराष्ट्रमुपेत्येदं वाक्यमाह महार्थवत् .. 1..\\
उक्तो युधिष्ठिरो राजा भवद्वचनमादितः . 
स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः .. 2..\\
बीभत्सुश्च महातेजा निवेदयति ते गृहान् . 
वसु तस्य गृहे यच्च प्राणानपि च केवलान् .. 3..\\
धर्मराजश्च पुत्रस्ते राज्यं प्राणान्धनानि च . 
अनुजानाति राजर्षे यच्चान्यदपि किं चन .. 4..\\
भीमस्तु सर्वदुःखानि संस्मृत्य बहुलान्युत . 
कृच्छ्रादिव महाबाहुरनुमन्य विनिःश्वसन् .. 5..\\
स राज्ञा धर्मशीलेन भ्रात्रा बीभत्सुना तथा . 
अनुनीतो महाबाहुः सौहृदे स्थापितोऽपि च .. 6..\\
न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट् . 
संस्मृत्य भीमस्तद्वैरं यदन्यायवदाचरेत् .. 7..\\
एवं प्रायो हि धर्मोऽयं क्षत्रियाणां नराधिप . 
युद्धे क्षत्रिय धर्मे च निरतोऽयं वृकोदरः .. 8..\\
वृकोदर कृते चाहमर्जुनश्च पुनः पुनः . 
प्रसादयाव नृपते भवान्प्रभुरिहास्ति यत् .. 9..\\
प्रददातु भवान्वित्तं यावदिच्छसि पार्थिव . 
त्वमीश्वरो नो राज्यस्य प्राणानां चेति भारत .. 10..\\
ब्रह्म देयाग्रहारांश्च पुत्राणां चौर्ध्व देहिकम् . 
इतो रत्नानि गाश्चैव दासीदासमजाविकम् .. 11..\\
आनयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु . 
दीनान्ध कृपणेभ्यश्च तत्र तत्र नृपाज्ञया .. 12..\\
बह्वन्नरसपानाढ्याः सभा विदुर कारय . 
गवां निपानान्यन्यच्च विविधं पुण्यकर्म यत् .. 13..\\
इति मामब्रवीद्राजा पार्थैश्चैव धनञ्जयः . 
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति .. 14..\\
इत्युक्तो विदुरेणाथ धृतराष्ट्रोऽभिनन्द्य तत् . 
मनश्चक्रे महादाने कार्तिक्यां जनमेजय .. 15..\\
\medskip\hrule\medskip\centerline{\Largedvng 20}
 वै

विदुरेणैवमुक्तस्तु धृतराष्ट्रो जनाधिपः . 
प्रीतिमानभवद्राजा राज्ञो जिष्णोश्च कर्मणा .. 1..\\
ततोऽभिरूपान्भीष्माय ब्राह्मणानृषिसत्तमान् . 
पुत्रार्थे सुहृदां चैव स समीक्ष्य सहस्रशः .. 2..\\
कारयित्वान्न पानानि यानान्याच्छादनानि च . 
सुवर्णमणिरत्नानि दासीदास परिच्छदान् .. 3..\\
कम्बलाजिन रत्नानि ग्रामान्क्षेत्रानजाविकम् . 
अलङ्कारान्गजानश्वान्कन्याश्चैव वरस्त्रियः . 
आदिश्यादिश्य विप्रेभ्यो ददौ स नृपसत्तमः .. 4..\\
द्रोणं सङ्कीर्त्य भीष्मं च सोमदत्तं च बाह्लिकम् . 
दुर्योधनं च राजानं पुत्रांश्चैव पृथक्पृथक् . 
जयद्रथ पुरोगाश्च सुहृदश्चैव सर्वशः .. 5..\\
स श्राद्धयज्ञो ववृधे बहु गोधनदक्षिणः . 
अनेकधनरत्नौघो युधिष्ठिर मते तदा .. 6..\\
अनिशं यत्र पुरुषा गणका लेखकास्तथा . 
युधिष्ठिरस्य वचनात्तदापृच्छन्ति तं नृपम् .. 7..\\
आज्ञापय किमेतेभ्यः प्रदेयं दीयताम् इति . 
तदुपस्थितमेवात्र वचनान्ते प्रदृश्यते .. 8..\\
शते देये दशशतं सहस्रे चायुतं तथा . 
दीयते वचनाद्राज्ञः कुन्तीपुत्रस्य धीमतः .. 9..\\
एवं स वसु धाराभिर्वर्षमाणो नृपाम्बुदः . 
तर्पयामास विप्रांस्तान्वर्षन्भूमिमिवाम्बुदः .. 10..\\
ततोऽनन्तरमेवात्र सर्ववर्णान्महीपतिः . 
अन्नपानरसौघेन प्लावयामास पार्थिवः .. 11..\\
सवस्त्र फेनरत्नौघो मृदङ्गनिनद स्वनः . 
गवाश्वमकरावर्तो नारीरत्नमहाकरः .. 12..\\
ग्रामाग्रहार कुल्याढ्यो मणिहेमजलार्णवः . 
जगत्सम्प्लावयामास धृतराष्ट्र दयाम्बुधिः .. 13..\\
एवं सपुत्रपौत्राणां पितॄणामात्मनस्तथा . 
गान्धार्याश्च महाराज प्रददावउर्ध्व देहिकम् .. 14..\\
परिश्रान्तो यदासीत्स ददद्दानान्यनेकशः . 
ततो निर्वर्तयामास दानयज्ञं कुरूद्वहः .. 15..\\
एवं स राजा कौरव्यश्चक्रे दानमहोत्सवम् . 
नटनर्तक लास्याढ्यं बह्वन्नरसदक्षिणम् .. 16..\\
दशाहमेवं दानानि दत्त्वा राजाम्बिका सुतः . 
बभूव पुत्रपौत्राणामनृणो भरतर्षभ .. 17..\\
\medskip\hrule\medskip\centerline{\Largedvng 21}
 वै

ततः प्रभाते राजा स धृतराष्ट्रोऽम्बिका सुतः . 
आहूय पाण्डवान्वीरान्वनवास कृतक्षणः .. 1..\\
गान्धारी सहितो धीमानभिनन्द्य यथाविधि . 
कार्त्तिक्यां कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः .. 2..\\
अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः . 
वधू परिवृतो राजा निर्ययौ भवनात्ततः .. 3..\\
ततः स्त्रियः कुरव पाण्डवानां 
याश्चाप्यन्याः कौरव राजवंश्याः . 
तासां नादः प्रादुरासीत्तदानीं 
वैचित्रवीर्ये नृपतौ प्रयाते .. 4..\\
ततो लाजैः सुमनोभिश्च राजा 
विचित्राभिस्तद्गृहं पूजयित्वा . 
संयोज्यार्थैर्भृत्यजनं च सर्वं 
ततः समुत्सृज्य ययौ नरेन्द्रः .. 5..\\
ततो राजा प्राञ्जलिर्वेपमानो 
युधिष्ठिरः सस्वनं बाष्पकण्ठः . 
विलप्योच्चैर्हा महाराज साधो 
क्व गन्तासीत्यपतत्तात भूमौ .. 6..\\
तथार्जुनस्तीव्रदुःखाभितप्तो 
मुहुर्मुहुर्निःश्वसन्भरताग्र्यः . 
युधिष्ठिरं मैवमित्येवमुक्त्वा 
निगृह्याथोदीधरत्सीदमानः .. 7..\\
वृकोदरः फल्गुनश्चैव वीरौ 
माद्रीपुत्रौ विदुरः सञ्जयश् च . 
वैश्यापुत्रः सहितो गौतमेन 
धौम्यो विप्राश्चान्वयुर्बाष्पकण्ठाः .. 8..\\
कुन्ती गान्धारीं बद्धनेत्रां व्रजन्तीं 
स्कन्धासक्तं हस्तमथोद्वहन्ती . 
राजा गान्धार्याः स्कन्धदेशेऽवसज्य 
पाणिं ययौ धृतराष्ट्रः प्रतीतः .. 9..\\
तथा कृष्णा द्रौपदी यादवी च 
बालापत्या चोत्तरा कौरवी च . 
चित्राङ्गदा याश्च काश्चित्स्त्रियोऽन्याः 
सार्धं राज्ञा प्रस्थितास्ता वधूभिः .. 10..\\
तासां नादो रुदतीनां तदासीद् 
राजन्दुःखात्कुररीणामिवोच्चैः . 
ततो निष्पेतुर्ब्राह्मणक्षत्रियाणां 
विट्शूद्राणां चैव नार्यः समन्तात् .. 11..\\
तन्निर्याणे दुःखितः पौरवर्गो 
गहाह्वयेऽतीव बभूव राजन् . 
यथापूर्वं गच्छतां पाण्डवानां 
द्यूते राजन्कौरवाणां सभायाम् .. 12..\\
या नापश्यच्चन्द्रमा नैव सूर्यो 
रामाः कदा चिदपि तस्मिन्नरेन्द्रे . 
महावनं गच्छति कौरवेन्द्रे 
शोकेनार्ता राजमार्गं प्रपेदुः .. 13..\\
\medskip\hrule\medskip\centerline{\Largedvng 22}
 वै

ततः प्रासादहर्म्येषु वसुधायां च पार्थिव . 
स्त्रीणां च पुरुषाणां च सुमहान्निःस्वनोऽभवत् .. 1..\\
स राजा राजमार्गेण नृनारी सङ्कुलेन च . 
कथं चिन्निर्ययौ धीमान्वेपमानः कृताञ्जलिः .. 2..\\
स वर्धमानद्वारेण निर्ययौ गजसाह्वयात् . 
विसर्जयामास च तं जनौघं स मुहुर्मुहुः .. 3..\\
वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः . 
सञ्जयश्च महामात्रः सूतो गावल्गणिस्तथा .. 4..\\
कृपं निवर्तयामास युयुत्सुं च महारथम् . 
धृतराष्ट्रो महीपालः परिदाय युधिष्ठिरे .. 5..\\
निवृत्ते पौरवर्गे तु राजा सान्तःपुरस्तदा . 
धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष सः .. 6..\\
सोऽब्रवीन्मातरं कुन्तीमुपेत्य भरतर्षभ . 
अहं राजानमन्विष्ये भवती विनिवर्तताम् .. 7..\\
वधू परिवृता राज्ञि नगरं गन्तुमर्हसि . 
राजा यात्वेष धर्मात्मा तपसे धृतनिश्चयः .. 8..\\
इत्युक्ता धर्मराजेन बाष्पव्याकुललोचना . 
जगादैवं तदा कुन्ती गान्धारीं परिगृह्य ह .. 9..\\
सहदेवे महाराज मा प्रमादं कृथाः क्व चित् . 
एष मामनुरक्तो हि राजंस्त्वां चैव नित्यदा .. 10..\\
कर्णं स्मरेथाः सततं सङ्ग्रामेष्वपलायिनम् . 
अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा .. 11..\\
आयसं हृदयं नूनं मन्दाया मम पुत्रक . 
यत्सूर्यजमपश्यन्त्याः शतधा न विदीर्यते .. 12..\\
एवङ्गते तु किं शक्यं मया कर्तुमरिन्दम . 
मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः . 
तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम् .. 13..\\
सदैव भ्रातृभिः सार्धमग्रजस्यारि मर्दन . 
द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन .. 14..\\
भीमसेनार्जुनौ चैव नकुलश्च कुरूद्वह . 
समाधेयास्त्वया वीर त्वय्यद्य कुलधूर्गता .. 15..\\
श्वश्रू श्वशुरयोः पादाञ्शुश्रूषन्ती वने त्वहम् . 
गान्धारी सहिता वत्स्ये तापसी मलपङ्किनी .. 16..\\
एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी . 
विषादमगमत्तीव्रं न च किं चिदुवाच ह .. 17..\\
स मुहूर्तमिव ध्यात्वा धर्मपुत्रो युधिष्ठिरः . 
उवाच मातरं दीनश्चिन्ताशोकपरायणः .. 18..\\
किमिदं ते व्यवसितं नैवं त्वं वक्तुमर्हसि . 
न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि .. 19..\\
व्यरोचयः पुरा ह्यस्मानुत्साह्य प्रियदर्शने . 
विदुराया वचोभिस्त्वमस्मान्न त्यक्तुमर्हसि .. 20..\\
निहत्य पृथिवीपालान्राज्यं प्राप्तमिदं मया . 
तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात् .. 21..\\
क्व सा बुद्धिरियं चाद्य भवत्या या श्रुता मया . 
क्षत्रधर्मे स्थितिं ह्युक्त्वा तस्याश् चलितुमिच्छसि .. 22..\\
अस्मानुत्सृज्य राज्यं च स्नुषां चेमां यशस्विनीम् . 
कथं वत्स्यसि शून्येषु वनेष्वम्ब प्रसीद मे .. 23..\\
इति बाष्पकलां वाचं कुन्तीपुत्रस्य शृण्वती . 
जगामैवाश्रु पूर्णाक्षी भीमस्तामिदमब्रवीत् .. 24..\\
यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्र निर्जितम् . 
प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः .. 25..\\
किं वयं कारिताः पूर्वं भवत्या पृथिवी क्षयम् . 
कस्य हेतोः परित्यज्य वनं गन्तुमभीप्ससि .. 26..\\
वनाच्चापि किमानीता भवत्या बालका वयम् . 
दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा .. 27..\\
प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि . 
श्रियं यौधिष्ठिरीं तावद्भुङ्क्ष्व पार्थ बलार्जिताम् .. 28..\\
इति सा निश्चितैवाथ वनवास कृतक्षणा . 
लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः .. 29..\\
द्रौपदी चान्वयाच्छ्वश्रूं विषण्णवदना तदा . 
वनवासाय गच्छन्तीं रुदती भद्रया सह .. 30..\\
सा पुत्रान्रुदतः सर्वान्मुहुर्मुहुरवेक्षती . 
जगामैव महाप्राज्ञा वनाय कृतनिश्चया .. 31..\\
अन्वयुः पाण्डवास्तां तु सभृत्यान्तःपुरास्तदा . 
ततः प्रमृज्य साश्रूणि पुत्रान्वचनमब्रवीत् .. 32..\\
\medskip\hrule\medskip\centerline{\Largedvng 23}
 कुन्ती

एवमेतन्महाबाहो यथा वदसि पाण्डव . 
कृतमुद्धर्षणं पूर्वं मया वः सीदतां नृप .. 1..\\
द्यूतापहृत राज्यानां पतितानां सुखादपि . 
ज्ञातिभिः परिभूतानां कृतमुद्धर्षणं मया .. 2..\\
कथं पाण्डोर्न नश्येत सन्ततिः पुरुषर्षभाः . 
यशश्च वो न नश्येत इति चोद्धर्षणं कृतम् .. 3..\\
यूयमिन्द्रसमाः सर्वे देवतुल्यपराक्रमाः . 
मा परेषां मुखप्रेक्षाः स्थेत्येवं तत्कृतं मया .. 4..\\
कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः . 
पुनर्वने न दुःखी स्या इति चोद्धर्षणं कृतम् .. 5..\\
नागायुत समप्राणः ख्यातिविक्रमपौरुषः . 
नायं भीमोऽत्ययं गच्छेदिति चोद्धर्षणं कृतम् .. 6..\\
भीमसेनादवरजस्तथायं वासवोपमः . 
विजयो नावसीदेत इति चोद्धर्षणं कृतम् .. 7..\\
नकुलः सहदेवश् च तथेमौ गुरुवर्तिनौ . 
क्षुधा कथं न सीदेतामिति चोद्धर्षणं कृतम् .. 8..\\
इयं च बृहती श्यामा श्रीमत्यायतलोचना . 
वृथा सभा तले क्लिष्टा मा भूदिति च तत्कृतम् .. 9..\\
प्रेक्षन्त्या मे तदा हीमां वेपन्तिं कदलीम् इव . 
स्त्री धर्मिणीमनिन्द्याङ्गीं तथा द्यूतपराजिताम् .. 10..\\
दुःशासनो यदा मौढ्याद्दासीवत्पर्यकर्षत . 
तदैव विदितं मह्यं पराभूतमिदं कुलम् .. 11..\\
विषण्णाः कुरवश्चैव तदा मे श्वशुरादयः . 
यथैषा नाथमिच्छन्ती व्यलपत्कुररी यथा .. 12..\\
केशपक्षे परामृष्टा पापेन हतबुद्धिना . 
यदा दुःशासनेनेषा तदा मुह्याम्यहं नृप .. 13..\\
युष्मत्तेजो विवृद्ध्यर्थं मया ह्युद्धर्षणं कृतम् . 
तदानीं विदुरा वाक्यैरिति तद्वित्तपुत्रकाः .. 14..\\
कथं न राजवंशोऽयं नश्येत्प्राप्य सुतान्मम . 
पाण्डोरिति मया पुत्र तस्मादुद्धर्षणं कृतम् .. 15..\\
न तस्य पुत्रः पौत्रौ वा कृत एव स पार्थिव . 
लभते सुकृताँल्लोकान्यस्माद्वंशः प्रणश्यति .. 16..\\
भुक्तं राज्यफलं पुत्रा भर्तुर्मे विपुलं पुरा . 
महादानानि दत्तानि पीतः सोमो यथाविधि .. 17..\\
साहं नात्म फलार्थं वै वासुदेवमचूचुदम् . 
विदुरायाः प्रलापैस्तैः प्लावनार्थ तु तत्कृतम् .. 18..\\
नाहं राज्यफलं पुत्र कामये पुत्र निर्जितम् . 
पतिलोकानहं पुण्यान्कामये तपसा विभो .. 19..\\
श्वश्रू श्वशुरयोः कृत्वा शुश्रूषां वनवासिनोः . 
तपसा शोषयिष्यामि युधिष्ठिर कलेवरम् .. 20..\\
निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह . 
धर्मे ते धीयतां बुद्धिर्मनस्ते महदस्तु च .. 21..\\
\medskip\hrule\medskip\centerline{\Largedvng 24}
 वै

कुन्त्यास्तु वचनं श्रुत्वा पण्डवा राजसत्त्नम . 
व्रीडिताः संन्यवर्तन्त पाञ्चाल्या साहितानघाः .. 1..\\
ततः शब्दो महानासीत्सर्वेषामेव भारत . 
अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथागताम् .. 2..\\
प्रदक्षिणमथावृत्य राजानं पाण्डवास्तदा . 
अभिवाद्य न्यवर्तन्त पृथां ताम् अनिवर्त्य वै .. 3..\\
ततोऽब्रवीन्महाराजो धृतराष्ट्रोऽम्बिका सुतः . 
गान्धारीं विदुरं चैव समाभाष्य निगृह्य च .. 4..\\
युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम् . 
यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि .. 5..\\
पुत्रैश्वर्यं महदिदमपास्या च महाफलम् . 
का नु गच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत् .. 6..\\
राज्यस्थया तपस्तप्तं दानं दत्तं व्रतं कृतम् . 
अनया शक्यमद्येह श्रूयतां च वचो मम .. 7..\\
गान्धारि परितुष्टोऽस्मि वध्वाः शुश्रूषणेन वै . 
तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि .. 8..\\
इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह . 
तत्सर्वं राजवचनं स्वं च वाक्यां विशेषवत् .. 9..\\
न च सा वनवासाय देवीं कृतमतिं तदा . 
शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम् .. 10..\\
तस्यास्तु तं स्थिरं ज्ञात्वा व्यवसायं कुरु स्त्रियः . 
निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा .. 11..\\
उपावृत्तेषु पार्थेषु सर्वेष्वन्तःपुरेषु च . 
ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा .. 12..\\
पाण्डवा अपि दीनास्ते दुःखशोकपरायणाः . 
यानैः स्त्री सहिताः सर्वे पुरं प्रविविशुस्तदा .. 13..\\
तमहृष्टमिवाकूजं गतोत्सावमिवाभवत् . 
नगरं हास्तिनपुरं सस्त्री वृद्धकुमारकम् .. 14..\\
सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः . 
कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः .. 15..\\
धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम् . 
ततो भागी रथी तीरे निवासमकरोत्प्रभुः .. 16..\\
प्रादुष्कृता याथा न्यायमग्नयो वेदपारगैः . 
व्यराजन्त द्विज श्रेष्ठैस्तत्र तत्र तपोधनैः . 
प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः .. 17..\\
स राजाग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा . 
सन्ध्यागतं सहस्रांशुमूपातिष्ठत भारत .. 18..\\
विदुरः सञ्जयश्चैव राज्ञः शय्यां कुशैस्ततः . 
चक्रतुः कुरुवीरस्य गान्धार्या चाविदूरतः .. 19..\\
गान्धार्याः संनिकर्षे तु निषसाद कुशेष्वथ . 
युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता .. 20..\\
तेषां सांश्रवणे चापि निषेदुर्व्विदुरादयः . 
याजकश्च यथोद्देशं द्विजा ये चानुयायिनः .. 21..\\
प्राधीत द्विजमुख्या सा सम्प्रज्वालित पावका . 
बभूव तेषां रजनी ब्रह्मीव प्रीतिवर्धनी .. 22..\\
ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिक क्रियाः . 
हुत्वाग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम् . 
उदङ्मुखा निरीक्षन्त उपवासा परायणाः .. 23..\\
स तेषामतिदुःखोऽब्भून्निवासः प्रथमेऽहनि . 
शोचतां शोच्यमानानां पौरजानपदैर्जनैः .. 24..\\
\medskip\hrule\medskip\centerline{\Largedvng 25}
 वै

ततो भागी रथी तीरे मेध्ये पुण्यजनोचिते . 
निवासमकरोद्राजा विदुरस्या मते स्थिताः .. 1..\\
तत्रैनं पर्युपातिष्ठन्ब्राह्मणा राष्ट्रवासिनः . 
क्षत्रविट्शूद्र सङ्घाश्च बहवो भरतर्षभ .. 2..\\
स तैः परिवृतो राजा कथाभिरभिनन्द्य तान् . 
अनुजज्ञे सशिष्यान्वै विधिवत्प्रतिपूज्य च .. 3..\\
सायाह्ने स महीपालस्ततो गङ्गाम् उपेत्य ह . 
चकार विधिवच्छौचं गान्धारी च यशस्विनी .. 4..\\
तथैवान्ये पृथक्सर्वे तीर्थेष्वाप्लुत्य भारत . 
चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः .. 5..\\
कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा . 
गान्धारीं च पृथा राजन्गङ्गातीरमुपानयत् .. 6..\\
राज्ञस्तु याजकैस्तत्र कृतो वेदी परिस्तरः . 
जुहाव तत्र वह्निं स नृपतिः सत्यसङ्गरः .. 7..\\
ततो भागी रथी तीरात्कुरु क्षेत्रं जगाम सः . 
सानुगो नृपतिर्विद्वान्नियतः संयतेन्द्रियः .. 8..\\
तत्राश्रमपदं धीमानभिगम्य स पार्थिवः . 
आससादाथ राजर्षिः शतयूपं मनीषिणम् .. 9..\\
स हि राजा महानासीत्केकयेषु परन्तपः . 
सपुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत् .. 10..\\
तेनासौ सहितो राजा ययौ व्यासाश्रमं तदा . 
तत्रैनं विधिवद्राजन्प्रत्यगृह्णात्कुरूद्वहम् .. 11..\\
स दीक्षां तत्र सम्प्राप्य राजा कौरवनन्दनः . 
शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा .. 12..\\
तस्मै सर्वं विधिं राजन्राजाचख्यौ महामतिः . 
आरण्यकं महाराज व्यासास्यानुमते तदा .. 13..\\
एवं स तपसा राजा धृतराष्ट्रो महामनाः . 
योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा .. 14..\\
तथैव देवी गान्धारी वल्कलाजिनवासिनी . 
कुन्त्या सह महाराज समानव्रतचारिणी .. 15..\\
कर्मणा मनसा वाचा चक्षुषा चापि ते नृप . 
संनियम्येन्द्रियग्राममास्थिताः परमं तपः .. 16..\\
त्वगस्थि भूतः परिशुष्कमांसो 
जटाजिनी वल्कलसंवृताङ्गः . 
स पार्थिवस्तत्र तपश्चकार 
महर्षिवत्तीव्रमपेतदोषः .. 17..\\
क्षत्ता च धर्मार्थविदग्र्यबुद्धिः 
ससञ्जयस्तं नृपतिं सदारम् . 
उपाचरद्घोरतपो जितात्मा 
तदा कृशो वल्कलचीरवासाः .. 18..\\
\medskip\hrule\medskip\centerline{\Largedvng 26}
 वै

ततस्तस्मिन्मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः . 
नारदः पर्वतश्चैव देवलश्च महातपाः .. 1..\\
द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः . 
शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः .. 2..\\
तेषां कुन्ती महाराज पूजां चक्रे यथाविधि . 
ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया .. 3..\\
तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः . 
रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम् .. 4..\\
कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्तदा . 
कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान् .. 5..\\
पुरा प्रजापतिसमो राजासीदकुतोभयः . 
सहस्रचित्य इत्युक्तः शतयूप पितामहः .. 6..\\
सा पुत्रे राज्यमासज्य ज्येष्ठे परमधार्मिके . 
सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः .. 7..\\
स गत्वा तपसः पारं दीप्तस्य स नराधिपः . 
पुरन्दरस्य संस्थानं प्रतिपेदे महामनाः .. 8..\\
दृष्टपूर्वः स बहुशो राजन्सम्पतता मया . 
महेन्द्र सदने राजा तपसा दग्धकिल्बिषः .. 9..\\
तथा शैलालयो राजा भगदत्तपितामहाः . 
तपोबलेनैव नृपो महेन्द्र सदनं गतः .. 10..\\
तथा पृषध्रो नामासीद्राजा वज्रधरोपमः . 
स चापि तपसा लेभे नाकपृष्ठमितो नृपः .. 11..\\
अस्मिन्नरण्ये नृपते मान्धातुरपि चात्मजः . 
पुरु कुत्सो नृपः सिद्धिं महतीं समवाप्तवान् .. 12..\\
भार्या सामभवद्यस्य नर्मदा सरितां वरा . 
सोऽस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः .. 13..\\
शशलोमा च नामासीद्राजा परमधार्मिकः . 
स चाप्यस्मिन्वने तप्त्वा तपो दिवमवाप्तवान् .. 14..\\
द्वैपायन प्रसादाच्च त्वमपीदं तपोवनम् . 
राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि .. 15..\\
त्वं चापि राजशार्दूल तपसोऽन्ते श्रिया वृतः . 
गान्धारी साहितो गन्ता गतिं तेषां महात्मनाम् .. 16..\\
पाण्डुः स्मरतिनित्यं च बलहन्तुः समीपतः . 
त्वां सदैव महीपाल स त्वां श्रेयसि योक्ष्यति .. 17..\\
तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी . 
भर्तुः सालोकतां कुन्ती गमिष्यति वधूस्तव .. 18..\\
युधिष्ठिरस्य जननी स हि धार्मः सनातनः . 
वयमेतत्प्रपश्यामो नृपते दिव्यचक्षुषा .. 19..\\
प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम् . 
सञ्जयस्त्वदनुध्यानात्पूतः स्वर्गमवाप्स्यति .. 20..\\
एतच्छ्रुत्वा कौरवेन्द्रो महात्मा 
सहैव पत्न्या प्रीतिमान्प्रत्यगृह्णात् . 
विद्वान्वाक्यं नारदस्या प्रशस्य 
चक्रे पूजां चातुलां नारदाय .. 21..\\
तथा सर्वे नारदं विप्रसङ्घाः 
सम्पूजयामासुरतीव राजन् . 
राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै 
पुनः पुनः समहृष्टास्तदानीम् .. 22..\\
\medskip\hrule\medskip\centerline{\Largedvng 27}
 वै

नारदस्य तु तद्वाक्यं प्रशशंसुर्द्विजोत्तमाः . 
शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत् .. 1..\\
अहो भगवता श्रद्धा कुरुराजस्य वर्धिता . 
सर्वस्या च जनस्यास्य मम चैव महाद्युते .. 2..\\
अस्ति का चिद्विवक्षा तु मम तां गदतः शृणु . 
धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित .. 3..\\
सर्ववृत्तान्ततत्त्वज्ञो भवान्दिव्येन चक्षुषा . 
युक्तः पश्यसि देवर्षे गतीर्वै विविधा नृणाम् .. 4..\\
उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम् . 
न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने .. 5..\\
स्थानमस्य क्षितिपतेः श्रोतुमिच्छाम्यहं विभो . 
त्वत्तः कीदृक्कदा वेति तन्ममाचक्ष्व पृच्छतः .. 6..\\
इत्युक्तो नारदस्तेन वाक्यं सार्व मनोऽनुगम् . 
व्याजहार सतां मध्ये दिव्यदर्शी महातपाः .. 7..\\
यदृच्छया शक्र सदो गत्वा शक्रं शचीपतिम् . 
दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम् .. 8..\\
तत्रेयं धृतराष्ट्रस्य कथा समभवन्नृप . 
तपसो दुश्चरस्यास्य यदयं तप्यते नृपः . 
तत्राहमिदमश्रौषं शक्रस्य वदतो नृप .. 9..\\
वर्षाणि त्रीणि शिष्टानि राज्ञोऽस्य परमायुषः .. 10..\\
ततः कुबेरभवनं गान्धारी साहितो नृपः . 
विहर्ता धृतराष्ट्रोऽयं राजराजाभिपूजितः .. 11..\\
कामगेन विमानेन दिव्याभरणभूषितः . 
ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः .. 12..\\
सञ्चरिष्यति लोकांश्च देवगन्धर्वरक्षसाम् . 
स्वच्छन्देनेति धर्मात्मा यन्मां त्वं परिपृच्छसि .. 13..\\
देव गुह्यमिदां प्रीत्या मया वः कथितं महत् . 
भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः .. 14..\\
इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः . 
सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः .. 15..\\
एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणः . 
विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः .. 16..\\
\medskip\hrule\medskip\centerline{\Largedvng 28}
 वै

वनं गते कौरवेन्द्रे दुःखशोकसमाहताः . 
बभूवुः पाण्डवा राजन्मातृशोकेन चार्दिताः .. 1..\\
तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम् . 
कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति .. 2..\\
कथं नु राजा वृद्धः स वने वसति निर्जने . 
गान्धारी च महाभागा सा च कुन्ती पृथा कथम् .. 3..\\
सुखार्हः स हि राजर्षिर्न सुखं तन्महावनम् . 
किमवस्थः समासाद्य प्रज्ञा चक्षुर्हतात्मजः .. 4..\\
सुदुष्करं कृतवती कुन्तीपुत्रानपश्यती . 
राज्यश्रियं परित्यज्य वनवासमरोचयत् .. 5..\\
विदुरः किमवस्थश्च भ्रातुः शुश्रूषुरात्मवान् . 
स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः .. 6..\\
आकुमारं च पौरास्ते चिन्ताशोकसमाहताः . 
तत्र तत्र कथाश्चक्रुः समासाद्य परस्परम् .. 7..\\
पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः . 
शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे .. 8..\\
तथैव पितरं वृद्धं हतपुत्रं जनेश्वरम् . 
गान्धारीं च महाभागां विदुरं च महामतिम् .. 9..\\
नैषां बभूव सम्प्रीतिस्तान्विचिन्तयतां तदा . 
न राज्ये न च नारीषु न वेदाध्ययने तथा .. 10..\\
परं निर्वेदमगमंश्चिन्तयन्तो नराधिपम् . 
तच्च ज्ञातिवधं घोरं संस्मरन्तः पुनः पुनः .. 11..\\
अभिमन्योश्च बालस्य विनाशं रणमूर्धनि . 
कर्णस्य च महाबाहोः सङ्ग्रामेष्वपलायिनः .. 12..\\
तथैव द्रौपदेयानामन्येषां सुहृदाम् अपि . 
वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन् .. 13..\\
हतप्रवीरां पृथिवीं हतरत्नां च भारत . 
सदैव चिन्तयन्तस्ते न निद्राम् उपलेभिरे .. 14..\\
द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी . 
नातिप्रीति युते देव्यौ तदास्तामप्रहृष्टवत् .. 15..\\
वैराट्यास्तु सुतं दृष्ट्वा पितरं ते परिक्षितम् . 
धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहा .. 16..\\
\medskip\hrule\medskip\centerline{\Largedvng 29}
 वै

एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः . 
स्मरन्तो मातरं वीरा बभूवुर्भृशदुःखिताः .. 1..\\
ये राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन् . 
ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे .. 2..\\
आविष्टा इव शोकेन नाभ्यनन्दन्त किं चन . 
सम्भाष्यमाणा अपि ते न किं चित्प्रत्यपूजयन् .. 3..\\
ते स्म वीरा दुराधर्षा गाम्भीर्ये सागरोपमाः . 
शोकोपहतविज्ञाना नष्टसाञ्ज्ञा इवाभवन् .. 4..\\
अनुस्मरन्तो जननीं ततस्ते कुरुनन्दनाः . 
कथं नु वृद्धमिथुनं वहत्यद्य पृथा कृशा .. 5..\\
कथं च स महीपालो हतपुत्रो निराश्रयः . 
पत्न्या सह वसत्येको वने श्वापद सेविते .. 6..\\
सा च देवी महाभागा गान्धारी हतबान्धवा . 
पतिमन्धं कथं वृद्धमन्वेति विजने वने .. 7..\\
एवं तेषां कथयतामौत्सुक्यमभवत्तदा . 
गमने चाभवद्बुद्धिर्धृतराष्ट्र दिदृक्षया .. 8..\\
सहदेवास्तु राजानं प्रणिपत्येदमब्रवीत् . 
अहो मे भवतो दृष्टं हृदयङ्गमनं प्रति .. 9..\\
न हि त्वा गौरवेणाहमशकं वक्तुमात्मना . 
गमनं प्रति राजेन्द्र तदिदं समुपस्थितम् .. 10..\\
दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम् . 
जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम् .. 11..\\
प्रासादहर्म्य संवृद्धामत्यन्तसुखभागिनीम् . 
कदा नु जननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम् .. 12..\\
अनित्याः खलु मर्त्यानां गतयो भरतर्षभ . 
कुन्ती राजसुता यत्र वसत्यसुखिनी वने .. 13..\\
सहदेव वचः श्रुत्वा द्रौपदी योषितां वरा . 
उवाच देवी राजानमभिपूज्याभिनन्द्य च .. 14..\\
कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा . 
जीवन्त्या ह्यद्य नः प्रीतिर्भविष्यति नराधिप .. 15..\\
एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः . 
योऽद्य त्वमस्मान्राजेन्द्र श्रेयसा योजयिष्यसि .. 16..\\
अग्रपादस्थितं चेमं विद्धि राजन्वधू जनम् . 
काङ्क्षन्तं दर्शनां कुन्त्या गान्धार्याः श्वशुरस्य च .. 17..\\
इत्युक्तः सा नृपो देव्या पाञ्चाल्या भरतर्षभ . 
सेनाध्यक्षान्समानाय्य सर्वानिदमथाब्रवीत् .. 18..\\
निर्यातयत मे सेनां प्रभूतरथकुञ्जराम् . 
द्रक्ष्यामि वनसंस्थं च धृतराष्ट्रं महीपतिम् .. 19..\\
स्त्र्यध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे . 
सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः .. 20..\\
शकटापण वेशाश्च कोशशिल्पिन एव च . 
निर्यान्तु कोपपालाश्च कुरुक्षेत्राश्रमं प्रति .. 21..\\
यश्च पौरजनः कश्चिद्द्रष्टुमिच्छति पार्थिवम् . 
अनावृतः सुविहितः स च यातु सुरक्षितः .. 22..\\
सूदाः पौरोगवश्चैव सर्वं चैव महानम . 
विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम .. 23..\\
प्रयाणं घुष्यतां चैव श्वोभूत इति माचिरम् . 
क्रियन्तां पथि चाप्यद्य वेश्मानि विविधानि च .. 24..\\
एवमाज्ञाप्य राजा स भ्रातृभिः सह पाण्डवः . 
श्वोभूते निर्ययौ राजा सस्त्री बाल पुरस्कृतः .. 25..\\
स बहिर्दिवसानेवं जनौघं परिपालयन् . 
न्यवसन्नृपतिः पञ्च ततोऽगच्छद्वनं प्रति .. 26..\\
\medskip\hrule\medskip\centerline{\Largedvng 30}
 वै

आज्ञापयामास ततः सेनां भरतसत्तमः . 
अर्जुन प्रमुखैर्गुप्तां लोकपालोपमैर्नरैः .. 1..\\
योगो योग इति प्रीत्या ततः शब्दो महानभूत् . 
क्रोशतां सादिनां तत्र युज्यतां युज्यताम् इति .. 2..\\
के चिद्यानैर्नरा जग्मुः के चिदश्वैर्मनोजवैः . 
रथैश्च नगराकारैः प्रदीप्तज्वलनोपमैः .. 3..\\
गजेन्द्रैश्च तथैवान्ये के चिदुष्ट्रैर्नराधिप . 
पदातिनस्तथैवान्ये नखरप्रासयोधिनः .. 4..\\
पौरजानपदाश्चैव यानैर्बहुविधैस्तथा . 
अन्वयुः कुरुराजानं धृतराष्ट्र दिदृक्षया .. 5..\\
स चापि राजवचनामाचार्यो गौतमः कृपः . 
सेनामादाय सेनानी प्रययावाश्रमं प्रति .. 6..\\
ततो द्विजैर्वृतः श्रीमान्कुरुराजो युधिष्ठिरः . 
संस्तूयमानो बहुभिः सूतमागधबन्दिभिः .. 7..\\
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि . 
रथानीकेन महता निर्ययौ कुरुनन्दनः .. 8..\\
गजैश्चाचलसङ्काशैर्भीमकर्मा वृकोदरः . 
सज्जयन्त्रायुधोपेतैः प्रययौ मारुतात्मजः .. 9..\\
माद्रीपुत्रावपि तथा हयारोहैः सुसंवृतौ . 
जग्मतुः प्रीतिजननौ संनद्ध कवचध्वजौ .. 10..\\
अर्जुनश्च महातेजा रथेनादित्यवर्चसा . 
वशीश्वेतैर्हयैर्दिव्यैर्युक्तेनान्वगमन्नृपम् .. 11..\\
द्रौपदी प्रमुखाश्चापि स्त्री सङ्ग्घाः शिबिका गताः . 
स्त्र्यध्यक्षयुक्ताः प्रययुर्विसृजन्तोऽमितं वसु .. 12..\\
समृद्धनरनागाश्वं वेणुवीणा निनादितम् . 
शुशुभे पाण्डवं सैन्यं तत्तदा भरतर्षभ .. 13..\\
नदीतीरेषु रम्येषु सरत्सु च विशां पते . 
वासान्कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुङ्गवाः .. 14..\\
युयुत्सुश्च महातेजा धौम्यश्चैव पुरोहितः . 
युधिष्ठिरस्य वचनात्पुरगुप्तिं प्रचक्रतुः .. 15..\\
ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत् . 
क्रमेणोत्तीर्य यमुनां नदीं परमपावनीम् .. 16..\\
स ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः . 
शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह .. 17..\\
ततः प्रमुदितः सर्वो जनस्तद्वनमञ्जसा . 
विवेश सुमहानादैरापूर्य भरतर्षभ .. 18..\\
\medskip\hrule\medskip\centerline{\Largedvng 31}
 वै

ततस्ते पाण्डवा दूरादवतीर्य पदातयः . 
अभिजग्मुर्नरपतेराश्रमं विनयानताः .. 1..\\
स च पौरजनः सर्वो ये च राष्ट्रनिवासिनः . 
स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा .. 2..\\
आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः . 
शून्यं मृगगणाकीर्णं कदली वनशोभितम् .. 3..\\
ततस्तत्र समाजग्मुस्तापसा विविधव्रताः . 
पाण्डवानागतान्द्रष्टुं कौतूहलसमन्विताः .. 4..\\
तानपृच्छत्ततो राजा क्वासौ कौरव वंशभृत् . 
पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः .. 5..\\
तमूचुस्ते ततो वाक्यं यमुनामवगाहितुम् . 
पुष्पाणामुदकुम्भस्य चार्थे गत इति प्रभो .. 6..\\
तैराख्यातेन मार्गेण ततस्ते प्रययुस्तदा . 
ददृशुश्चाविदूरे तान्सर्वानथ पदातयः .. 7..\\
ततस्ते सत्वरा जग्मुः पितुर्दर्शनकाङ्क्षिणः . 
सहदेवस्तु वेगेन प्राधाव्वद्येन सा पृथा .. 8..\\
सस्वनं प्ररुदन्धीमान्मातुः पादावुपस्पृशन् . 
सा च बाष्पाविल मुखी प्रददर्श प्रियं सुतम् .. 9..\\
बाहुभ्यां सम्परिष्वज्य समुन्नाम्य च पुत्रकम् . 
गान्धार्याः कथयामास सहदेवमुपस्थितम् .. 10..\\
अनन्तरं च राजानं भीमसेनमथार्जुनम् . 
नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे .. 11..\\
सा ह्यग्रेऽगच्छत तयोर्दम्पत्योर्हतपुत्रयोः . 
कर्षन्ती तौ ततस्ते तां दृष्ट्वा संन्यपतन्भुवि .. 12..\\
तान्राजा स्वरयोगेन स्पर्शेन च महामनाः . 
प्रत्यभिज्ञाय मेधावी समाश्वासायत प्रभुः .. 13..\\
ततस्ते बाष्पमुत्सृज्य गान्धारी सहितं नृपम् . 
उपतस्थुर्महात्मानो मतरं च यथाविधि .. 14..\\
सर्वेषां तोयकलशाञ्जघृहुस्ते स्वयं तदा . 
पाण्डवा लब्धसञ्ज्ञास्ते मात्रा चाश्वासिताः पुनः .. 15..\\
ततो नार्यो नृसिंहानां स च योधजनस्तदा . 
पौरजानपदाश्चैव ददृशुस्तं नराधिपम् .. 16..\\
निवेदयामास तदा जनं तं नामगोत्रतः . 
युधिष्ठिरो नरपतिः स चैनान्प्रत्यपूजयत् .. 17..\\
स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः . 
राजात्मानं गृहगतं पुरेव गजसाह्वये .. 18..\\
अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः . 
गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत .. 19..\\
ततश्चाश्रममागच्छत्सिद्धचारणसेवितम् . 
दिदृक्षुभिः समाकीर्णं नभस्तारागणैरिव .. 20..\\
\medskip\hrule\medskip\centerline{\Largedvng 32}
 वै

स तैः सह नरव्याघ्रैर्भ्रातृभिर्भरतर्षभ . 
राजा रुचिरपद्माक्षैरासां चक्रे तदाश्रमे .. 1..\\
तापसैश्च महाभागैर्नानादेशसमागतैः . 
द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः .. 2..\\
तेऽब्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः . 
भिमार्जुन यमाश्चैव द्रौपदी च यशस्विनी .. 3..\\
तानाचख्यौ तदा सूतः सर्वान्नामाभिनामतः . 
सञ्जयो द्रौपदीं चैव सर्वाश्चान्याः कुरु स्त्रियः .. 4..\\
य एष जाम्बूनदशुद्ध गौर 
तनुर्महासिंह इव प्रवृद्धः . 
प्रचण्ड घोणः पृथु दीर्घनेत्रस् 
ताम्रायतास्यः कुरुराज एषः .. 5..\\
अयं पुनर्मत्तगजेन्द्र गामी 
प्रतप्तचामीकरशुद्धगौरः . 
पृथ्वायतांसः पृथु दीर्घबाहुर् 
वृकोदरः पश्यत पश्यतैनम् .. 6..\\
यस्त्वेष पार्श्वेऽस्य महाधनुष्माञ् 
श्यामो युवा वारणयूथपाभः . 
सिंहोन्नतांसो गजखेल गामी 
पद्मायताक्षोऽर्जुन एष वीरः .. 7..\\
कुन्ती समीपे पुरुषोत्तमौ तु 
यमाविमौ विष्णुमहेन्द्र कल्पौ . 
मनुष्यलोके सकले समोऽस्ति 
ययोर्न रूपे न बले न शीले .. 8..\\
इयं पुनः पद्मदलायताक्षी 
मध्यं वयः किं चिदिव स्पृशन्ती . 
नीलोत्पलाभा पुरदेवतेव 
कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः .. 9..\\
अस्यास्तु पार्श्वे कनकोत्तमाभा 
यैषा प्रभा मूर्तिमतीव गौरी . 
मध्ये स्थितैषा भगिनी द्विजाग्र्या 
चक्रायुधस्याप्रतिमस्य तस्य .. 10..\\
इयं स्वसा राजचमू पतेस्तु 
प्रवृद्धनीलोत्पल दाम वर्णा . 
पस्पर्ध कृष्णेन नृपः सदा यो 
वृकोदरस्यैष परिग्ग्रहोऽग्र्यः .. 11..\\
इयं च राज्ञो मगधाधिपस्य 
सुता जरासन्ध इति श्रुतस्य . 
यवीयसो माद्रवतीसुतस्य 
भार्या मता चम्पकदामगौरी .. 12..\\
इन्दीवरश्याम तनुः स्थिता तु 
यैषापरासन्न महीतले च . 
भार्या मता माद्रवतीसुतस्य 
ज्येष्ठस्य सेयं कमलायताक्षी .. 13..\\
इयं तु निष्टप्त सुवर्णगौरी 
राज्ञो विराटस्य सुता सपुत्रा . 
भार्याभिमन्योर्निहतो रणे यो 
द्रोणादिभिस्तैर्विरथो रथस्थैः .. 14..\\
एतास्तु सीमन्त शिरोरुहा या 
शुक्लोत्तरीया नरराज पत्न्यः . 
राज्ञोऽस्य वृद्धस्य परं शताख्याः 
स्नुषा विवीरा हतपुत्र नाथाः .. 15..\\
एता यथामुख्यमुदाहृता वो 
ब्राह्मण्य भावादृजु बुद्धिसत्त्वाः . 
सर्वा भवद्भिः परिपृच्छ्यमाना 
नरेन्द्रपत्न्यः सुविशुद्धसत्त्वाः .. 16..\\
एवं स राजा कुरुवृद्ध वर्यः 
समागतस्तैर्नरदेव पुत्रैः . 
पप्रच्छ सर्वान्कुशलं तदानीं 
गतेषु सर्वेष्वथ तापसेषु .. 17..\\
योधेषु चाप्याश्रममण्डलं तं 
मुक्त्वा निविष्टेषु विमुच्य पत्रम् . 
स्त्री वृद्धबाले च सुसंनिविष्टे 
यथार्हतः कुशलं पर्यपृच्छत् .. 18..\\
\medskip\hrule\medskip\centerline{\Largedvng 33}
 ध्र्

युधिष्ठिर महाबाहो कच्चित्तात कुशल्यसि . 
सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा .. 1..\\
ये च त्वामुपजीवन्ति कच्चित्तेऽपि निरामयाः . 
सचिवा भृत्य वर्गाश्च गुरवश् चैव ते विभो .. 2..\\
कच्चिद्वर्तसि पौराणां वृत्तिं राजर्षिसेविताम् . 
कच्चिद्दायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते .. 3..\\
अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः . 
ब्राह्मणानग्रहारैर्वा यथा वदनुपश्यसि .. 4..\\
कच्चित्ते परितुष्यन्ति शीलेन भरतर्षभ . 
शत्रवो गुरवः पौरा भृत्या व स्वजनोऽपि वा .. 5..\\
कच्चिद्यजसि राजेन्द्र श्रद्धावान्पितृदेवताः . 
अतिथींश्चान्न पानेन कच्चिदर्चसि भारत .. 6..\\
कच्चिच्च विषये विप्राः स्वकर्मनिरतास्तव . 
क्षत्रिया वैश्य वर्गा वा शूद्रा वापि कुडुम्बिनः .. 7..\\
कच्चित्स्त्रीबालवृद्धं ते न शोचति न याचते . 
जामयः पूजिताः कच्चित्तव गेहे नरर्षभ .. 8..\\
कच्च्चिद्राजर्षिवंशोऽयं तामासाद्य महीपतिम् . 
यथोचितं महाराज यशसा नावसीदति .. 9..\\

 वै

इत्येवं वादिनं तं स न्यायवत्प्रत्यभाषत . 
कुशलप्रश्न संयुक्तं कुशलो वाक्यकर्मणि .. 10..\\
कच्चित्ते वर्धते राजंस्तपो मन्दश्रमस्य ते . 
अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा . 
अप्यस्याः सफलो राजन्वनवासो भविष्यति .. 11..\\
इयं च माता ज्येष्ठा मे वीतवाताध्व कर्शिता . 
घोरेण तपसा युक्ता देवी कच्चिन्न शोचति .. 12..\\
हतान्पुत्रान्महावीर्यान्क्षत्रधर्मपरायणान् . 
नापध्यायति वा कच्चिदस्मान्पापकृतः सदा .. 13..\\
क्व चासौ विदुरो राजन्नैनं पश्यामहे वयम् . 
सञ्जयः कुशली चायं कच्चिन्नु तपसि स्थितः .. 14..\\
इत्युक्तः प्रत्युवाचेदं धृतराष्ट्रो जनाधिपम् . 
कुशली विदुरः पुत्र तपो घोरं समास्थितः .. 15..\\
वायुभक्षो निराहारः कृशो धमनि सन्ततः . 
कदा चिद्दृश्यते विप्रैः शून्येऽस्मिन्कानने क्व चित् .. 16..\\
इत्येवं वदतस्तस्य जटी वीटा मुखः कृशः . 
दिग्वासा मलदिग्धाङ्गो वनरेणु समुक्षितः .. 17..\\
दूरादारक्षितः क्षत्ता तत्राख्यातो महीपतेः . 
निवर्तमानः सहसा जनं दृष्ट्वाश्रमं प्रति .. 18..\\
तमन्वधावन्नृपतिरेक एव युधिष्ठिरः . 
प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्व चित्क्व चित् .. 19..\\
भो भो विदुर राजाहं दयितस्ते युधिष्ठिरः . 
इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत .. 20..\\
ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः . 
विदुरो वृक्षमाश्रित्य कं चित्तत्र वनान्तरे .. 21..\\
तं राजा क्षीणभूयिष्ठमाकृती मात्रसूचितम् . 
अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः .. 22..\\
युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाग्रतः स्थितः . 
विदुरस्याश्रवे राजा स च प्रत्याह सञ्ज्ञया .. 23..\\
ततः सोऽनिमिषो भूत्वा राजानं समुदैक्षत . 
संयोज्य विदुरस्तस्मिन्दृष्टिं दृष्ट्या समाहितः .. 24..\\
विवेश विदुरो धीमान्गात्रैर्गात्राणि चैव ह . 
प्राणान्प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च .. 25..\\
स योगबलमास्थाय विवेश नृपतेस्तनुम् . 
विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव .. 26..\\
विदुरस्य शरीरं तत्तथैव स्तब्धलोचनम् . 
वृक्षाश्रितं तदा राजा ददर्श गतचेतनम् .. 27..\\
बलवन्तं तथात्मानं मेने बहुगुणा तदा . 
धर्मराजो महातेजास्तच्च सस्मार पाण्डवः .. 28..\\
पौराणमात्मनः सर्वं विद्यावान्स विशां पते . 
योगधर्मं महातेजा व्यासेन कथितं यथा .. 29..\\
धर्मराजस्तु तत्रैनं सञ्चस्कारयिषुस्तदा . 
दग्धु कामोऽभवद्विद्वानथ वै वागभाषत .. 30..\\
भो भो राजन्न दग्धव्यमेतद्विदुर सञ्ज्ञिकम् . 
कलेवरमिहैतत्ते धर्म एष सनातनः .. 31..\\
लोकाः सन्तानका नाम भविष्यन्त्यस्य पार्थिव . 
यति धर्ममवाप्तोऽसौ नैव शोच्यः परन्तप .. 32..\\
इत्युक्तो धर्मराजः स विनिवृत्य ततः पुनः . 
राज्ञो वैचित्र वीर्यस्य तत्सर्वं प्रत्यवेदयत् .. 33..\\
ततः स राजा द्युतिमान्स च सर्वो जनस्तदा . 
भीमसेनादयश्चैव परं विस्मयमागताः .. 34..\\
तच्छ्रुत्वा प्रीतिमान्राजा भूत्व धर्मजमब्रवीत् . 
आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम् .. 35..\\
यदन्नो हि नरो राजंस्तदन्नोऽस्यातिथिः स्मृतः . 
इत्युक्तः सा तथेत्येव प्राह धर्मात्मजो नृपम् . 
फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः .. 36..\\
ततस्ते वृक्षमूलेषु कृतवास परिग्रहाः . 
तां रात्रिं न्यवसन्सर्वे फलमूलजलाशनाः .. 37..\\
\medskip\hrule\medskip\centerline{\Largedvng 34}
 वै

एवं सा रजनी तेषामाश्रमे पुण्यकर्मणाम् . 
शिवा नक्षत्रसम्पन्ना सा व्यतीयाय भारत .. 1..\\
तत्र तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः . 
विचित्रपदसञ्चारा नाना श्रुतिभिरन्विताः .. 2..\\
पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा . 
उत्सृज्य सुमहार्हाणि शयनानि नराधिप .. 3..\\
यदाहारोऽभवद्राजा धृतराष्ट्रो महामनाः . 
तदाहारा नृपीरास्ते न्यवसंस्तां निशं तदा .. 4..\\
व्यतीतायां तु शर्वर्यां कृतपूर्वाह्णिक क्रियः . 
भ्रातृभिः सह कौन्तेयो ददर्शाश्रममण्डलम् .. 5..\\
सान्तःपुर परीवारः सभृत्यः सपुरोहितः . 
यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया .. 6..\\
ददर्श तत्र वेदीश्च सम्प्रज्वलित पावकाः . 
कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः .. 7..\\
वानेय पुष्पनिकरैराज्यधूमोद्गमैरपि . 
ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणैश्च ताः .. 8..\\
मृगयूथैरनुद्विग्नैस्तत्र तत्र समाश्रितैः . 
अशङ्कितैः पक्षिगणः प्रगीतैरिव च प्रभो .. 9..\\
केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः . 
कोकोलानां च कुहरैः शुभैः श्रुतिमनोहरैः .. 10..\\
प्राधीत द्विज घोषैश्च क्व चित्क्व चिदलङ्कृतम् . 
फलमूलसमुद्वाहैर्महद्भिश्चोपशोभितम् .. 11..\\
ततः स राजा प्रददौ तापसार्थमुपाहृतान् . 
कलशान्काञ्चनान्राजंस्तथैवोदुम्बरानपि .. 12..\\
अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः . 
कमण्डलूंस्तथा स्थालीः पिठराणि च भारत .. 13..\\
भाजनानि च लौहानि पात्रीश्च विविधा नृप . 
यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम् .. 14..\\
एवं स राजा धर्मात्मा परीत्याश्रममण्डलम् . 
वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः .. 15..\\
कृताह्निकं च राजानं धृतराष्ट्रं मनीषिणम् . 
ददर्शासीनमव्यग्रं गान्धारी सहितं तदा .. 16..\\
मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम् . 
कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम् .. 17..\\
स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः . 
निषीदेत्यभ्यनुज्ञातो बृस्यामुपविवेश ह .. 18..\\
भीमसेनादयश्चैव पाण्डवाः कौरवर्षभम् . 
अभिवाद्योपसङ्गृह्य निषेदुः पार्थिवाज्ञया .. 19..\\
स तैः परिवृतो राजा शुशुभेऽतीव कौरवः . 
बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः .. 20..\\
तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः . 
शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः .. 21..\\
व्यासश्च भगवान्विप्रो देवर्षिगणपूजितः . 
वृतः शिष्यैर्महातेजा दर्शयामास तं नृपम् .. 22..\\
ततः स राजा कौरव्यः कुन्तीपुत्रश्च वीर्यवान् . 
भीमसेनादयश्चैव समुत्थायाभ्यपूजयन् .. 23..\\
समागतस्ततो व्यासः शतयूपादिभिर्वृतः . 
धृतराष्ट्रं महीपालमस्यतामित्यभाषत .. 24..\\
नवं तु विष्टारं कौश्यं कृष्णाजिनकुशोत्तरम् . 
प्रतिपेदे तदा व्यासास्तदर्थमुपकल्पितम् .. 25..\\
ते च सार्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः . 
द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः .. 26..\\
\medskip\hrule\medskip\centerline{\Largedvng 35}
 वै

तथा समुपविष्टेषु पाण्डवेषु महात्मसु . 
व्यासः सत्यवती पुत्रः प्रोवाचामन्त्र्य पार्थिवम् .. 1..\\
धृतराष्ट्र महाबाहो कच्चित्ते वर्धते तपः . 
कच्चिन्मनस्ते प्रीणानि वनवासे नराधिप .. 2..\\
कच्चिद्धृदि न ते शोको राजान्पुत्र विनाशजः . 
कच्च्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवानघ .. 3..\\
कच्चिद्बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम् . 
कच्च्चिद्वधूश्च गान्धारी न शोकेनाभिभूयते .. 4..\\
महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी . 
आगमापाय तत्त्वज्ञा कच्चिदेषा न शोचति .. 5..\\
कच्चित्कुन्ती च राजंस्त्वां शुश्रूषुरनहङ्कृता . 
या परित्यज्य राज्यं स्वं गुरुशुश्रूषणे रता .. 6..\\
कच्चिद्धर्मसुतो राजा त्वया प्रीत्याभिनन्दितः . 
भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्त्विताः .. 7..\\
कच्चिन्नन्दसि दृष्ट्वैतान्कच्चित्ते निर्मलं मनः . 
कच्चिद्विशुद्धभावोऽसि जातज्ञानो नराधिप .. 8..\\
एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत . 
निर्वैरता महाराज सत्यमद्रोह एव च .. 9..\\
कच्चित्ते नानुतापोऽस्ति वनवासेन भारत . 
स्वदते वन्यमन्नं वा मुनिवासांसि वा विभो .. 10..\\
विदितं चापि मे राजन्विदुरस्य महात्मनः . 
गमनं विधिना येन धर्मस्य सुमहात्मनः .. 11..\\
माण्डव्य शापाद्धि स वै धर्मो विदुरतां गतः . 
महाबुद्धिर्महायोगी महात्मा सुमहामनाः .. 12..\\
बृहस्पतिर्वा देवेषु शुक्रो वाप्यसुरेषु यः . 
न तथा बुद्धिसम्पन्नो यथा स पुरुषर्षभः .. 13..\\
तपोबलव्ययं कृत्वा सुमहच्चिरसम्भृतम् . 
माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः .. 14..\\
नियोगाद्ब्रह्मणः पूर्वं मया स्वेन बलेन च . 
वैचित्र वीर्यके क्षेत्रे जातः स सुमहामतिः .. 15..\\
भ्राता तव महाराज देवदेवः सनातनः . 
धारणाच्छ्रेयसो ध्यानाद्यं धर्मं कवयो विदुः .. 16..\\
सत्येन संवर्धयति दमेन नियमेन च . 
अहिंसया च दानेन तपसा च सनातनः .. 17..\\
येन योगबलाज्जातः कुरुराजो युधिष्ठिरः . 
धर्म इत्येष नृपते प्राज्ञेनामित बुद्धिना .. 18..\\
यथा ह्यग्निर्यथा वायुर्यथापः पृथिवी यथा . 
यथाकाशं तथा धर्म इह चामुत्र च स्थितः .. 19..\\
सर्वगश्चैव कौरव्य सर्वं व्याप्य चराचरम् . 
दृश्यते देवदेवः स सिद्धैर्निर्दग्धकिल्बिषैः .. 20..\\
यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः . 
स एष राजन्वश्यस्ते पाण्डवः प्रेष्यवत्स्थितः .. 21..\\
प्रविष्टः स स्वमात्मानं भ्राता ते बुद्धिसत्तमः . 
दिष्ट्या महात्मा कौन्तेयं महायोगबलान्वितः .. 22..\\
त्वां चापि श्रेयसा योक्ष्ये नचिराद्भरतर्षभ . 
संशयच्छेदनार्थं हि प्राप्तं मां विद्धि पुत्रक .. 23..\\
न कृतं यत्पुरा कैश्चित्कर्म लोके महर्षिभिः . 
आश्चर्यभूतं तपसः फलं सन्दर्शयामि वः .. 24..\\
किमिच्छसि महीपाल मत्तः प्राप्तुममानुषम् . 
द्रष्टुं स्प्रष्टुमथ श्रोतुं वद कर्तास्मि तत्तथा .. 25..\\
\medskip\hrule\medskip\centerline{\Largedvng 36}
 j

वनवासं गते विप्र धृतराष्ट्रे महीपतौ . 
सभार्ये नृपशार्दूल वध्वा कुन्त्या समन्विते .. 1..\\
विदुरे चापि संसिद्धे धर्मराजं व्यपाश्रिते . 
वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले .. 2..\\
यत्तदश्चर्यमिति वै कारिष्यांमीत्युवाच ह . 
व्यासः परमतेज्जस्वी महर्षिस्तद्वदस्व मे .. 3..\\
वनवासे च कौरव्यः कियन्तं कालमच्युतः . 
युधिष्ठिरो नरपतिर्न्यवसत्साजनो द्विज .. 4..\\
किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो . 
सान्तःपुरा महात्मान इति तद्ब्रूहि मेऽनघ .. 5..\\

 वै

तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः . 
विविधान्यन्नपानानि विश्राम्यानुभवन्ति ते .. 6..\\
मासमेकं विजह्रुस्ते ससैन्यान्तःपुरा वने . 
अथ तत्रागमद्व्यासो यथोक्तं ते मयानघ .. 7..\\
तथा तु तेषां सर्वेषां कथाभिर्नृपसंनिधौ . 
व्यासमन्वासतां राजन्नाजग्मुर्मुनयोऽपरे .. 8..\\
नारदाः पर्वतश्चैव देवलश्च महातपाः . 
विश्वावसुस्तुम्बुरुश्च चित्रसेनश्च भारत .. 9..\\
तेषामपि यथान्यायं पूजां चक्रे महामनाः . 
धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः .. 10..\\
निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात् . 
आसनेष्वथ पुण्येषु बर्हिष्केषु वरेषु च .. 11..\\
तेषु तत्रोपविष्टेषु स तु राजा महामतिः . 
पाण्डुपुत्रैः परिवृतो निषसादा कुरूद्वहः .. 12..\\
गान्धारी चैव्व कुन्ती च द्रौपदी सात्वती तथा . 
स्त्रियश्चान्यास्तथान्याभिः सहोपविविशुस्ततः .. 13..\\
तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप . 
ऋषीणां च पुराणानां देवासुरविमिश्रिताः .. 14..\\
ततः कथान्ते व्यासस्तं प्रज्ञा चक्षुषमीश्वरम् . 
प्रोवाच वदतां श्रेष्ठः पुनरेव स तद्वचः . 
प्रीयमाणो महातेजाः सर्ववेदविदां वरः .. 15..\\
विदितं मम राजेन्द्द्र यत्ते हृदि विवक्षितम् . 
दह्यमानस्य शोकेन तव पुत्रकृतेन वै .. 16..\\
गान्धार्याश्चैव यद्दुःखं हृदि तिष्ठति पार्थिव . 
कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम् .. 17..\\
यच्च धारयते तीव्रं दुःखं पुत्रा विनाशजाम् . 
सुभद्रा कृष्ण भगिनी तच्चापि विदितं मम .. 18..\\
श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप . 
संशय छेदनायाहं प्राप्तः कौरवनन्दन .. 19..\\
इमे च देवगन्धर्वाः सर्वे चैव महर्षयः . 
पश्यन्तु तपसो वीर्यमद्य मे चिरसम्भृतम् .. 20..\\
तदुच्यतां महाबाहो कं कामं प्रदिशामि ते . 
प्रवणोऽस्मि वरं दातुं पश्यं मे तपसो बलम् .. 21..\\
एवमुक्तः स राजेन्द्रो व्यासेनामित बुद्धिना . 
मुहूर्तमिव सञ्च्चिन्त्य वचनायोपचक्रमे .. 22..\\
धन्योऽस्म्यनुगृहीतोऽस्मि सफलं जीवितं च मे . 
यन्मे समगमोऽद्येह भवद्भिः सह साधुभि .. 23..\\
अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः . 
भवद्भिर्ब्रह्मकल्पैर्यत्समेतोऽहं तपोधनाः .. 24..\\
दर्शनादेव भवतां पूतोऽहं नात्र संशयः . 
विद्यते न भयं चापि परलोकान्ममानघाः .. 25..\\
किं तु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृषम् . 
दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः .. 26..\\
अपापाः पाण्डवा येन निकृताः पापबुद्धिना . 
घातिता पृथिवी चेयं सहसा सनर द्विपा .. 27..\\
राजानश्च महात्मानो नानाजनपदेश्वराः . 
आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः .. 28..\\
ये ते पुत्रांश्च दारांश्च प्राणांश्च मनसः प्रियान् . 
परित्यज्य गताः शूराः प्रेतराजनिवेशनम् .. 29..\\
का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे . 
तथैव पुत्रपौत्राणां मम ये निहता युधि .. 30..\\
दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम् . 
भीष्मं शान्तनवं वृद्धं द्रोणं च द्विजसत्तमम् .. 31..\\
मम पुत्रेण मूढेन पापेन सुहृद द्विषा . 
क्षयं नीतं कुलं दीप्तं पृथिवी राज्यमिच्छता .. 32..\\
एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम् . 
न शान्तिमधिगच्छामि दुःखशोकसमाहतः . 
इति मे चिन्तयानस्य पितः शर्म न विद्यते .. 33..\\
\medskip\hrule\medskip\centerline{\Largedvng 37}
 वै

तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम् . 
पुनर्नवीकृतः शोको गान्धार्या जनमेजय .. 1..\\
कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च . 
तासां च वर नारीणां वधूनां कौरवस्य ह .. 2..\\
पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत् . 
श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता .. 3..\\
षोडषेमानि वर्षाणि गतानि मुनिपुङ्गव . 
अस्य राज्ञो हतान्पुत्राञ्शोचतो न शमो विभो .. 4..\\
पुत्रशोकसमाविष्टो निःश्वसन्ह्येष भूमिपः . 
न शेते वसतीः सर्वा धृतराष्ट्रो महामुने .. 5..\\
लोकानन्यान्समर्थोऽसि स्रष्टुं सर्वांस्तपोबलात् . 
किमु लोकान्तर गतान्राज्ञो दर्शयितुं सुतान् .. 6..\\
इयं च द्रौपदी कृष्णा हतज्ञाति सुता भृशम् . 
शोचात्यतीव साध्वी ते स्नुषाणां दयिता स्नुषा .. 7..\\
तथा कृष्णस्य भगिनी सुभद्रा भद्र भाषिणी . 
सौभद्र वधसन्तप्ता भृशं शोचति भामिनी .. 8..\\
इयं च भूरि श्वरसो भार्या परमदुःखिता . 
भर्तृव्यसनशोकार्ता न शेते वसतीः प्रभो .. 9..\\
यस्यास्तु श्वशुरो धीमान्बाह्लीकः स कुरूद्वहः . 
निहतः सोमदत्तश्च पित्रा सह महारणे .. 10..\\
श्रीमच्चास्य महाबुद्धेः सङ्ग्ग्रामेष्वपलायिनः . 
पुत्रस्य ते पुत्रशतं निहातं यद्रणाजिरे .. 11..\\
तस्य भार्या शतमिदं पुत्रशोकसमाहतम् . 
पुनः पुनर्वर्धयानं शोकं राज्ञो ममैव च . 
तेनारम्भेण महता मामुपास्ते महामुने .. 12..\\
ये च शूरा महात्मानः श्वशुरा मे महारथाः . 
सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो .. 13..\\
तव प्रसादाद्भगवान्विशोकोऽयं महीपतिः . 
कुर्यात्कालमहं चैव कुन्ती चेयं वधूस्तव .. 14..\\
इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृषानना . 
प्रच्छन्नजातं पुत्रं तं सस्मारादित्य सम्भवम् .. 15..\\
तामृषिर्वरदो व्यासो दूरश्रवण दर्शनः . 
अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः .. 16..\\
तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितम् . 
तद्ब्रूहि त्वं महाप्राज्ञे यत्ते मनसि वर्तते .. 17..\\
ततः कुन्ती श्वशुरयोः प्रणम्य शिरसा तदा . 
उवाच वाक्यं सव्रीडं विवृण्वाना पुरातनम् .. 18..\\
\medskip\hrule\medskip\centerline{\Largedvng 38}
 कुन्ती

भगवञ्श्वशुरो मेऽसि दैवतस्यापि दैवतम् . 
सा मे देवातिदेवस्त्वां शृणु सत्यां गिरं मम .. 1..\\
तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः . 
भिक्षामुपागतो भोक्तुं तमहं पर्यतोषयम् .. 2..\\
शौचेन त्वागसस्त्यागैः शुद्धेन मनसा तथा . 
कोपस्थानेष्वपि महत्स्वकुप्यं न कदा चन .. 3..\\
स मे वरमदात्प्रीतः कृतमित्यहमब्रुवम् . 
अवश्यं ते गृहीतव्यमिति मां सोऽब्रवीद्वचः .. 4..\\
ततः शापभयाद्विप्रमवोचं पुनरेव तम् . 
एवमस्त्विति च प्राह पुनरेव स मां द्विजः .. 5..\\
धर्मस्य जननी भद्रे भवित्री त्वं वरानने . 
वशे स्थास्यन्ति ते देवा यांस्त्वमावाहयिष्यसि .. 6..\\
इत्युक्त्वान्तर्हितो विप्रस्ततोऽहं विस्मिताभवम् . 
न च सार्वास्ववस्थासु स्मृतिर्मे विप्रणश्यति .. 7..\\
अथ हर्म्यतलस्थाहं रविमुद्यन्तमीक्षती . 
संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवाकरम् . 
स्थिताहं बालभावेन तत्र दोषमबुध्यती .. 8..\\
अथ देवः सहस्रांशुर्मत्समीप गतोऽभवत् . 
द्विधाकृत्वात्मनो देहं भूमौ च गगनेऽपि च . 
तताप लोकानेकेन द्वितीयेनागमच्च माम् .. 9..\\
स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व ह . 
गम्यतामिति तं चाहं प्रणम्य शिरसावदम् .. 10..\\
स मामुवाच तिग्मांशुर्वृथाह्वानं न ते क्षमम् . 
धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव .. 11..\\
तमहं रक्षती विप्रं शापादनपराधिनम् . 
पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रुवम् .. 12..\\
ततो मां तेजसाविश्य मोहयित्वा च भानुमान् . 
उवाच भविता पुत्रस्तवेत्यभ्यगमद्दिवम् .. 13..\\
ततोऽहमन्तर्भवने पितुर्वृत्तान्तरक्षिणी . 
गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम् .. 14..\\
नूनं तस्यैव देवस्य प्रसादात्पुनरेव तु . 
कन्याहमभवं विप्र यथा प्राह स मामृषिः .. 15..\\
स मया मूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः . 
तन्मां दहति विप्रर्षे यथा सुविदितं तव .. 16..\\
यदि पापमपापं वा तदेतद्विवृतं मया . 
तन्मे भयं त्वं भगवन्व्यपनोतुमिहार्हसि .. 17..\\
यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनघ . 
तं चायं लभतां काममद्यैव मुनिसात्तम .. 18..\\
इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदां वरः . 
साधु सर्वमिदं तथ्यमेवमेव यथात्थ माम् .. 19..\\
अपराधश्च ते नास्ति कन्या भावं गता ह्यसि . 
देवाश्चैश्वर्यवन्तो वै शरीराण्याविशन्ति वै .. 20..\\
सन्ति देव निकायाश्च सङ्कल्पाञ् जनयन्ति ये . 
वाचा दृष्ट्या तथा स्पर्शात्सङ्घर्षेणेति पञ्चधा .. 21..\\
मनुष्यधर्मो दैवेन धर्मेण न हि युज्यते . 
इति कुन्ति व्यजानीहि व्येतु ते मानसो ज्वरः .. 22..\\
सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि . 
सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम् .. 23..\\
\medskip\hrule\medskip\centerline{\Largedvng 39}
 व्यास

भद्रे द्रक्ष्यसि गान्धारि पुत्रान्भ्रातॄन्सखींस्तथा . 
वधूश्च पतिभिः सार्धं निशि सुप्तोत्थिता इव .. 1..\\
कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी . 
द्रौपदी पञ्च पुत्रांश्च पितॄन्भ्रातॄंस्तथैव च .. 2..\\
पूर्वमेवैष हृदये व्यवसायोऽभवन्मम . 
यथास्मि चोदितो राज्ञा भवत्या पृथयैव च .. 3..\\
न ते शोच्या महात्मानः सर्व एव नरर्षभाः . 
क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः .. 4..\\
भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते . 
अवतेरुर्ततः सर्वे देव भागैर्महीतलम् .. 5..\\
गन्धर्वाप्सरसश्चैव पिशाचा गुह्य राक्षसाः . 
तथा पुण्यजनाश्चैव सिद्धा देवर्षयोऽपि च .. 6..\\
देवाश्च दानवाश्चैव तथा ब्रह्मर्षयोऽमलाः . 
त एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे .. 7..\\
गन्धर्वराजो यो धीमान्धृतराष्ट्र इति श्रुतः . 
स एव मानुषे लोके धृतराष्ट्रः पतिस्तव .. 8..\\
पाण्डुं मरुद्गणं विद्धि विशिष्टतममच्युतम् . 
धर्मस्यांशोऽभवत्क्षत्ता राजा चायं युधिष्ठिरः .. 9..\\
कलिं दुर्योधनं विद्धि शकुनिं द्वापरं तथा . 
दुःशासनादीन्विद्धि त्वं राक्षसाञ्शुभदर्शने .. 10..\\
मरुद्गणाद्भीमसेनं बलवन्तमरिन्दमम् . 
विद्धि च त्व्वं नरमृषिमिमं पार्थं धनञ्जयम् . 
नारायणं हृषीकेशमश्विनौ यमजावुभौ .. 11..\\
द्विधाकृत्वात्मनो देहमादित्यं तपसा वरम् . 
लोकांश्च तापयानं वै विद्धि कर्णं च शोभने . 
यश्च वैरार्थमुद्भूतः सङ्घर्षजननस्तथा .. 12..\\
यश्च पाण्डव दायादो हतः षड्भिर्महारथैः . 
स सोम इह सौभद्रो योगादेवाभवद्द्विधा .. 13..\\
द्रौपद्या सह सम्भूतं धृष्टद्युम्नं च पावकात् . 
अग्नेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम् .. 14..\\
द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम् . 
भीष्मं च विद्धि गाङ्गेयं वसुं मानुषतां गतम् .. 15..\\
एवमेते महाप्राज्ञे देवा मानुष्यमेत्य हि . 
ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने .. 16..\\
यच्च वो हृदि सर्वेषां दुःखमेनच्चिरं स्थितम् . 
तदद्य व्यपनेष्यामि परलोककृताद्भयात् .. 17..\\
सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रथि . 
तत्र द्रक्ष्यथ तान्सर्वान्ये हतास्मिन्रणाजिरे .. 18..\\

 वै

इति व्यासस्य वचनं श्रुत्वा सर्वे जनस्तदा . 
महता सिंहनादेन गङ्गाम् अभिमुखो ययौ .. 19..\\
धृतराष्ट्रश्च सामात्यः प्रययौ सह पाण्डवैः . 
सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः .. 20..\\
ततो गङ्गां समासाद्य क्रमेण सजनार्णवः . 
निवासमकरोत्सार्वो यथाप्रीति यथासुखम् .. 21..\\
राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः . 
निवासमकरोद्धीमान्सस्त्री वृद्धपुरःसरः .. 22..\\
जगाम तदहश्चापि तेषां वर्षशतं यथा . 
निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान् .. 23..\\
अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः . 
ततः कृताभिषेकास्ते नैशं कर्म समाचरन् .. 24..\\
\medskip\hrule\medskip\centerline{\Largedvng 40}
 वै

ततो निशायां प्राप्तायां कृतसायाह्निक क्रियाः . 
व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः .. 1..\\
धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा . 
शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत् .. 2..\\
गान्धार्या सह नार्यस्तु सहिताः समुपाविशन् . 
पौरजानपदश्चापि जनः सार्वो यथा वयः .. 3..\\
ततो व्यासो महातेजाः पुण्यं भागीरथी जलम् . 
अवगाह्याजुहावाथ सर्वाँल्लोकान्महामुनिः .. 4..\\
पाण्डवानां च ये योधाः कौरवाणां च सर्वशः . 
राजानश्च महाभागा नानादेशनिवासिनः .. 5..\\
ततः सुतुमुलः शब्दो जनान्तर्जनमेजय . 
प्रादुरासीद्यथापूर्वं कुरुपाण्डवसेनयोः .. 6..\\
ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः . 
ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः .. 7..\\
विराटद्रुपदौ चोभौ सपुत्रौ सह सैनिकौ . 
द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः .. 8..\\
कर्णदुर्योधनौ चोभौ शकुनिश्च महारथः . 
दुःशासनादयश्चैव धार्तराष्ट्रा महारथाः .. 9..\\
जारासन्धिर्भगदत्तो जलसन्धश्च पार्थिवः . 
भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः .. 10..\\
लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्य चात्मजाः . 
शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुजः .. 11..\\
अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः . 
बाह्लीकः सोमदत्तश्च चेकितानश्च पार्थिवः .. 12..\\
एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः . 
सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः .. 13..\\
यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनम् . 
तेन तेन व्यदृश्यन्त समुपेता नराधिपाः .. 14..\\
दिव्याम्बर धराः सर्वे सर्वे भ्राजिष्णु कुण्डलाः . 
निर्वैरा निरहङ्कारा विगतक्रोधमन्यवः .. 15..\\
गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः . 
दिव्यमाल्याम्बरधरा वृताश्चाप्सरसां गणैः .. 16..\\
धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप . 
मुनिः सत्यवती पुत्रः प्रीतः प्रादात्तपोबलात् .. 17..\\
दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी . 
ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि रणे हताः .. 18..\\
तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षणम् . 
विस्मितः सजनः सर्वो ददर्शानिमिषेक्षणः .. 19..\\
तदुत्सव मदोदग्रं हृष्टनारी नराकुलम् . 
ददृशे बलमायान्तं चित्रं पटगतं यथा .. 20..\\
धृतराष्ट्रस्तु तान्सर्व्वान्पश्यन्दिव्येन चक्षुषा . 
मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः .. 21..\\
\medskip\hrule\medskip\centerline{\Largedvng 41}
 वै

ततस्ते भरतश्रेष्ठाः समाजग्मुः परस्परम् . 
विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः .. 1..\\
विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम् . 
साम्प्रीत मनसः सर्वे देवलोक इवामराः .. 2..\\
पुत्रः पित्रा च मात्रा च भार्या च पतिना सह . 
भ्राता भ्रात्रा सखा चैव सख्या राजन्समागताः .. 3..\\
पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च . 
सम्प्रहर्षात्समाजग्मुर्द्रौपदेयांश्च सर्वशः .. 4..\\
ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः . 
समेत्य पृथिवीपालाः सौहृदेऽवस्थिताभवन् .. 5..\\
ऋषिप्रसादात्तेऽन्ये च क्षत्रिया नष्टमन्यवः . 
असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः .. 6..\\
एवं समागताः सर्वे गुरुभिर्बान्धवैस्तथा . 
पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च मानवाः .. 7..\\
तां रात्रिमेकां कृत्स्नां ते विहृत्य प्रीतमानसाः . 
मेनिरे परितोषेण नृपाः स्वर्गसदो यथा .. 8..\\
नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत् . 
परस्परं समागम्य योधानां भरतर्षभ .. 9..\\
समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः . 
मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन् .. 10..\\
एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः . 
आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतम् .. 11..\\
ततो विसर्जयामास लोकांस्तान्मुनिपुङ्गवः . 
क्षणेनान्तर्हिताश्चैव प्रेक्षताम् एव तेऽभवन् .. 12..\\
अवगाह्य महात्मानः पुण्यां त्रिपथगां नदीम् . 
सरथाः सध्वजाश्चैव स्वानि स्थानानि भेजिरे .. 13..\\
देवलोकं ययुः के चित्के चिद्ब्रह्म सदस्तथा . 
के चिच्च वारुणं लोकं के चित्कौबेरमाप्नुवन् .. 14..\\
तथा वैवस्वतं लोकं के चिच्चैवाप्नुवन्नृपाः . 
राक्षसानां पिशाचानां के चिच्चाप्युत्तरान्कुरून् .. 15..\\
विचित्रगतयः सर्वे या अवाप्यामरैः सह . 
आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः .. 16..\\
गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः . 
धर्मशीलो महातेजाः कुरूणां हितकृत्सदा . 
ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः .. 17..\\
या याः पतिकृताँल्लोकानिच्छन्ति परमस्त्रियः . 
ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः .. 18..\\
ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः . 
श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम् .. 19..\\
विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह . 
समाजग्मुस्तदा साध्व्याः सर्वा एव विशां पते .. 20..\\
एवं क्रमेण सर्वास्ताः शीलवत्यः कुलस्त्रियः . 
प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम् .. 21..\\
दिव्यरूपसमायुक्ता दिव्याभरत भूषिताः . 
दिव्यमाल्याम्बरधरा यथासां पतयस्तथा .. 22..\\
ताः शीलसत्त्वसम्पन्ना वितमस्का गल क्लमाः . 
सर्वाः सर्वगुणैर्युक्ताः स्वं स्वं स्थानं प्रपेदिरे .. 23..\\
यस्य यस्य च यः कामस्तस्मिन्कालेऽभवत्तदा . 
तं तं विसृष्टवान्व्यासो वरदो धर्मवत्सलः .. 24..\\
तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः . 
जर्हृषुर्मुदिताश्चासन्नन्यदेहगता अपि .. 25..\\
प्रियैः समागमं तेषां य इमं शृणुयान्नरः . 
प्रियाणि लभते नित्यमिह च प्रेत्य चैव ह .. 26..\\
इष्टबान्धव संयोगमनायासमनामयम् . 
य इमं श्रावयेद्विद्वान्संसिद्धिं प्राप्नुयात्पराम् .. 27..\\
स्वाध्याययुक्ताः पुरुषाः क्रिया युक्ताश्च भारत . 
अध्यात्मयोगयुक्ताश्च धृतिमन्तश्च मानवाः . 
श्रुत्वा पर्व त्विदं नित्यमवाप्स्यन्ति परां गतिम् .. 28..\\
\medskip\hrule\medskip\centerline{\Largedvng 42}
 सूत

एतच्छ्रुत्व नृपो विद्वान्हृष्टोऽभूज्जनमेजयः . 
पितामहानां सर्वेषां गमनागमनं तदा .. 1..\\
अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति . 
कथं नु त्यक्तदेहानां पुनस्तद्रूपदर्शनम् .. 2..\\
इत्युक्तः स द्विजश्रेष्ठो व्यास शिष्यः प्रतापवान् . 
प्रोवाच वदतां श्रेष्ठस्तं नृपं जनमेजयम् .. 3..\\
अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः . 
कर्मजानि शरीराणि तथैवाकृतयो नृप .. 4..\\
महाभूतानि नित्यानि भूताधिपति संश्रयात् . 
तेषां च नित्यसंवासो न विनाशो वियुज्यताम् .. 5..\\
अनाशाय कृतं कर्म तस्य चेष्टः फलागमः . 
आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते .. 6..\\
अविनाशी तथा नित्यं क्षेत्रज्ञ इति निश्चयः . 
भूतानामात्मभावो यो ध्रुवोऽसौ संविजानताम् .. 7..\\
यावन्न क्षीयते कर्म तावदस्य स्वरूपता . 
सङ्क्षीण कर्मा पुरुषो रूपान्यत्वं नियच्छति .. 8..\\
नानाभावास्तथैकत्वं शरीरं प्राप्य संहताः . 
भवन्ति ते तथा नित्याः पृथग्भावं विजानताम् .. 9..\\
अश्वमेधे श्रुतिश्चेयमश्वसञ्ज्ञपनं प्रति . 
लोकान्तर गता नित्यं प्राणा नित्या हि वाजिनः .. 10..\\
अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव . 
देव याना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे .. 11..\\
सुकृतो यत्र ते यज्ञस्तत्र देवा हितास्तव . 
यदा समन्विता देवाः पशूनां गमनेश्वराः . 
गतिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्ति ते .. 12..\\
नित्येऽस्मिन्पञ्चके वर्गे नित्ये चात्मनि यो नरः . 
अस्य नाना समायोगं यः पश्यति वृथा मतिः . 
वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः .. 13..\\
वियोगे दोषदर्शी यः संयोगमिह वर्जयेत् . 
असङ्गे सङ्गमो नास्ति दुःखं भुवि वियोगजम् .. 14..\\
परापरज्ञस्तु नरो नाभिमानादुदीरितः . 
अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद्विमुच्यते .. 15..\\
अदर्शनादापतितः पुनश्चादर्शनं गतः . 
नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता .. 16..\\
येन येन शरीरेण करोत्ययमनीश्वरः . 
तेन तेन शरीरेण तदवश्यमुपाश्नुते . 
मानसं मनसाप्नोति शारीरं च शरीरवान् .. 17..\\
\medskip\hrule\medskip\centerline{\Largedvng 43}
 वै

अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलब्धवान् . 
ऋषिप्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह .. 1..\\
स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा . 
अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च .. 2..\\
विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात् . 
धृतराष्ट्रः समासाद्य व्यासं चापि तपस्विनम् .. 3..\\

 j

ममापि वरदो व्यासो दर्शयेत्पितरं यदि . 
तद्रूपवेष वयसं श्रद्दध्यां सर्वमेव ते .. 4..\\
प्रियं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चयः . 
प्रसादादृषिपुत्रस्य मम कामः समृध्यताम् .. 5..\\

 सूत

इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान् . 
प्रसादमकरोद्धीमानानयच्च परिक्षितम् .. 6..\\
ततस्तद्रूपवयसमागतं नृपतिं दिवः . 
श्रीमन्तं पितरं राजा ददर्श जनमेजयः .. 7..\\
शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम् . 
अमात्या ये बभूवुश्च राज्ञस्तांश्च ददर्श ह .. 8..\\
ततः सोऽवभृथे राजा मुदितो जनमेजयः . 
पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः .. 9..\\
स्नात्वा च भरतश्रेष्ठः सोऽऽस्तीकमिदमब्रवीत् . 
यायावर कुलोत्पन्नं जरत्कारु सुतं तदा .. 10..\\
आस्तीक विविधाश्चर्यो यज्ञोऽयमिति मे मतिः . 
यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः .. 11..\\

 आस्तीक

ऋषेर्द्वैपायनो यत्र पुराणस्तपसो निधिः . 
यज्ञे कुरु कुलश्रेष्ठ तस्य लोकावुभौ जितौ .. 12..\\
श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन . 
सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः .. 13..\\
कथं चित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव . 
ऋषयः पूजिताः सर्वे गतिं दृष्ट्वा महात्मनः .. 14..\\
प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम् . 
विमुक्तो हृदयग्रन्थिरुदारजनदर्शनात् .. 15..\\
ये च पक्षधरा धर्मे सद्वृत्तरुचयश् च ये . 
यान्दृष्ट्वा हीयते पापं तेभ्यः कार्या नमः क्रियाः .. 16..\\

 सूत

एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः . 
पूजयामास तमृषिमनुमान्य पुनः पुनः .. 17..\\
पपृच्छ तमृषिं चापि वैशम्पायनमच्युतम् . 
कथा विशेषं धर्मज्ञो वनवासस्य सत्तम .. 18..\\
\medskip\hrule\medskip\centerline{\Largedvng 44}
 j

दृष्ट्वा पुत्रांस्तथा पौत्रान्सानुबन्धाञ्जनाधिपः . 
धृतराष्ट्रः किमकरोद्राजा चैव युधिष्ठिरः .. 1..\\

 वै

तद्दृष्ट्वा महदाश्चर्यं पुत्राणां दर्शनं पुनः . 
वीतशोकः स राजर्षिः पुनराश्रममागमत् .. 2..\\
इतरस्तु जनः सर्वस्ते चैव परमर्षयः . 
प्रतिजग्मुर्यथाकामं धृतराष्ट्राभ्यनुज्ञया .. 3..\\
पाण्डवास्तु महात्मानो लघु भूयिष्ठ सैनिकाः . 
अनुजग्मुर्महात्मानं सदारं तं महीपतिम् .. 4..\\
तमाश्रमगतं धीमान्ब्रह्मर्षिर्लोकपूजितः . 
मुनिः सत्यवती पुत्रो धृतराष्ट्रमभाषत .. 5..\\
धृतराष्ट्र महाबाहो शृणु कौरवनन्दन . 
श्रुतं ते ज्ञानवृद्धानामृषीणां पुण्यकर्मणाम् .. 6..\\
ऋद्धाभिजन वृद्धानां वेदवेदाङ्गवेदिनाम् . 
धर्मज्ञानां पुराणानां वदतां विविधाः कथाः .. 7..\\
मा स्म शोके मनः कार्षीदिष्टेन व्यथते बुधः . 
श्रुतं देव रहस्यं ते नारदाद्देव दर्शनात् .. 8..\\
गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम् . 
यथादृष्टास्त्वया पुत्रा यथा कामविहारिणः .. 9..\\
युधिष्ठिरस्त्वयं धीमान्भवन्तमनुरुध्यते . 
सहितो भ्रातृभिः सर्वैः सदारः ससुहृज्जनः .. 10..\\
विसर्जयैनं यात्वेष स्वराज्यमनुशासताम् . 
मासः समधिको ह्येषामतीतो वसतां वने .. 11..\\
एतद्धि नित्यं यत्नेन पदं रक्ष्यं परन्तप . 
बहु प्रत्यर्थिकं ह्येतद्राज्यं नाम नराधिप .. 12..\\
इत्युक्तः कौरवो राजा व्यासेनामित बुद्धिना . 
युधिष्ठिरमथाहूय वाग्मी वचनमब्रवीत् .. 13..\\
अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह . 
त्वत्प्रसादान्महीपाल शोको नास्मान्प्रबाधते .. 14..\\
रमे चाहं त्वया पुत्रपुरेव गजसाह्वये . 
नाथेनानुगतो विद्वान्प्रियेषु परिवर्तिना .. 15..\\
प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे विपुला त्वयि . 
न मे मन्युर्महाबाहो गम्यतां पुत्र माचिरम् .. 16..\\
भवन्तं चेह सम्प्रेक्ष्य तपो मे परिहीयते . 
तपो युक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः .. 17..\\
मातरौ ते तथैवेमे शीर्णपर्णकृताशने . 
मम तुल्यव्रते पुत्र नचिरं वर्तयिष्यतः .. 18..\\
दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः . 
व्यासस्य तपसो वीर्याद्भवतश्च समागमात् .. 19..\\
प्रयोजनं चिरं वृत्तं जीवितस्य च मेऽनघ . 
उग्रं तपः समास्थास्ये त्वमनुज्ञातुमर्हसि .. 20..\\
त्वय्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम् . 
श्वो वाद्य वा महाबाहो गम्यतां पुत्र माचिरम् .. 21..\\
राजनीतिः सुबहुशः श्रुता ते भरतर्षभ . 
सन्देष्टव्यं न पश्यामि कृतमेतावता विभो .. 22..\\
इत्युक्तवचनं तात नृपो राजानमब्रवीत् . 
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् .. 23..\\
कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा . 
भवन्तमहमन्विष्ये मातरौ च यतव्रते .. 24..\\
तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व मे . 
त्वय्यधीनं कुरु कुलं पिण्डश्च श्वशुरस्य मे .. 25..\\
गम्यतां पुत्र पर्याप्तमेतावत्पूजिता वयम् . 
राजा यदाह तत्कार्यं त्वया पुत्र पितुर्वचः .. 26..\\
इत्युक्तः सा तु गान्धार्या कुन्तीमिदमुवाच ह . 
स्नेहबाष्पाकुले नेत्रे प्रमृज्य रुदतीं वचः .. 27..\\
विसर्जयति मां राजा गान्धारी च यशस्विनी . 
भवत्यां बद्धचित्तस्तु कथं यास्यामि दुःखितः .. 28..\\
न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि . 
तपसो हि परं नास्ति तपसा विन्दते महत् .. 29..\\
ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा . 
तपस्येवानुरक्तं मे मनः सार्वात्मना तथा .. 30..\\
शून्येयं च मही सर्वा न मे प्रीतिकरी शुभे . 
बान्धवा नः परिक्षीणा बलं नो न यथा पुरा .. 31..\\
पाञ्चालाः सुभृशं क्षीणाः कन्या मात्रावशेषिताः . 
न तेषां कुर कर्तारं कं चित्पश्याम्यहं शुभे .. 32..\\
सर्वे हि भस्मसान्नीता द्रोणेनैकेन संयुगे . 
अवशेषास्तु निहता द्रोणपुत्रेण वै निशि .. 33..\\
चेदयश्चैव मत्स्याश्च दृष्ट पूर्वास्तथैव नः . 
केवलं वृष्णिचक्रं तु वासुदेव परिग्रहात् . 
यं दृष्ट्वा स्थातुमिच्छामि धर्मार्थं नान्यहेतुकम् .. 34..\\
शिवेन पश्य नः सर्वान्दुर्लभं दर्शनं तव . 
भविष्यत्यम्ब राजा हि तीव्रमारप्स्यते तपः .. 35..\\
एतच्छ्रुत्वा महाबाहुः सहदेवो युधां पतिः . 
युधिष्ठिरमुवाचेदं बाष्पव्याकुललोचनः .. 36..\\
नोत्सहेऽहं परित्यक्तुं मातरं पार्थिवर्षभ . 
प्रतियातु भवान्क्षिप्रं तपस्तप्स्याम्यहं वने .. 37..\\
इहैव शोषयिष्यामि तपसाहं कलेवरम् . 
पादशुश्रूषणे युक्तो राज्ञो मात्रोस्तथानयोः .. 38..\\
तमुवाच तथा कुन्ती परिष्वज्य महाभुजम् . 
गम्यतां पुत्र मैव त्वं वोचः कुरु वचो मम .. 39..\\
आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः . 
उपरोधो भवेदेवमस्माकं तपसः कृते .. 40..\\
त्वत्स्नेहा पाशबद्धा च हीयेयं तपसः परात् . 
तस्मात्पुत्रक गच्छ त्वं शिष्टमल्पं हि नः प्रभो .. 41..\\
एवं संस्तम्भितं वाक्यैः कुन्त्या बहुविधैर्मनः . 
सहदेवस्य राजेन्द्र राज्ञश्चैव विशेषतः .. 42..\\
ते मात्रा समनुज्ञाता राज्ञा च कुरु पुङ्गवाः . 
अभिवाद्य कुरुश्रेष्ठमामन्त्रयितुमारभन् .. 43..\\
राजन्प्रतिगमिष्यामः शिवेन प्रतिनन्दिताः . 
अनुज्ञातास्त्वया राजन्गमिष्यामो विकल्मषाः .. 44..\\
एवमुक्तः स राजर्षिर्धर्मराज्ञा महात्मना . 
अनुजज्ञे जयाशीर्भिरभिनन्द्या युधिष्ठिरम् .. 45..\\
भीमं च बलिनां श्रेष्ठं सान्त्वयामास पार्थिवः . 
स चास्य सम्यङ्मेधावी प्रत्यपद्यत वीर्यवान् .. 46..\\
अर्जुनं च समाश्लिष्य यमौ च पुरुषर्षभौ . 
अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च .. 47..\\
गान्धार्या चाभ्यनुज्ञातः कृतपादाभिवन्दनाः . 
जनन्या समुपाघ्राताः परिष्वक्तश्च ते नृपम् . 
चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे .. 48..\\
पुनः पुनर्निरीक्षन्तः प्रजग्मुस्ते प्रदक्षिणम् . 
तथैव द्रौपदी साध्वी सर्वाः कौरव योषितः .. 49..\\
न्यायतः श्वशुरे वृत्तिं प्रयुज्य प्रययुस्ततः . 
श्वश्रूभ्यां सामनुज्ञाताः परिष्वज्याभिनन्दिताः . 
सन्दिष्टाश्चेतिकर्तव्यं प्रययुर्भर्तृभिः सह .. 50..\\
तथ प्रजज्ञे निनदः सूतानां युज्यताम् इति . 
उष्ट्राणां क्रोशतां चैव हयानां हेषताम् अपि .. 51..\\
ततो युधिष्ठिरो राजा सदारः सहसैनिकः . 
नगरं हास्तिनपुरं पुनरायात्सबान्धवः .. 52..\\
\medskip\hrule\medskip\centerline{\Largedvng 45}
 वै

द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया . 
देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम् .. 1..\\
तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः . 
आसीनं परिविश्वस्तं प्रोवाच वदतां वरः .. 2..\\
चिरस्य खलु पश्यामि भगवन्तमुपस्थितम् . 
कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम् .. 3..\\
के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते . 
तद्ब्रूहि द्विजमुख्य त्वमस्माकं च प्रियोऽतिथिः .. 4..\\

 नारद

चिरदृष्टोऽसि मे राजन्नागतोऽस्मि तपोवनात् . 
परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप .. 5..\\

 y

वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः . 
धृतराष्ट्रं महात्मानमास्थितं परमं तपः .. 6..\\
अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः . 
गान्धारी च पृथा चैव सूतपुत्रश्च सञ्जयः .. 7..\\
कथं च वर्तते चाद्य पिता मम स पार्थिवः . 
श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः .. 8..\\

 नारद

स्थिरी भूय महाराज शृणु सर्वं यथातथम् . 
यथा श्रुतं च दृष्टं च मया तस्मिंस्तपोवने .. 9..\\
वनवास निवृत्तेषु भवत्सु कुरुनन्दन . 
कुरुक्षेत्रात्पिता तुभ्यं गङ्गाद्वारं ययौ नृप .. 10..\\
गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः . 
सञ्जयेन च सूतेन साग्निहोत्रः सयाजकः .. 11..\\
आतस्थे स तपस्तीव्रं पिता तव तपोधनः . 
वीटां मुखे समाधाय वायुभक्षोऽभवन्मुनिः .. 12..\\
वने स मुनिभिः सर्वैः पूज्यमानो महातपाः . 
त्वगस्थि मात्रशेषः स षण्मासानभवन्नृपः .. 13..\\
गान्धारी तु जलाहारा कुन्ती मासोपवासिनी . 
सञ्जयः षष्ठ भक्तेन वर्तयामास भारत .. 14..\\
अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो . 
दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य ह .. 15..\\
अनिकेतोऽथ राजा स बभूव वनगोचरः . 
ते चापि सहिते देव्यौ सञ्जयश्च तमन्वयुः .. 16..\\
सञ्जयो नृपतेर्नेता समेषु विषमेषु च . 
गान्धार्यास्तु पृथा राजंश्चक्षुरासीदनिन्दिता .. 17..\\
ततः कदा चिद्गङ्गायाः कच्छे स नृपसत्तमः . 
गङ्गायामाप्लुतो धीमानाश्रमाभिमुखोऽभवत् .. 18..\\
अथ वायुः समुद्भूतो दावाग्निरभवन्महान् . 
ददाह तद्वनं सर्वं परिगृह्य समन्ततः .. 19..\\
दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः . 
वराहाणां च यूथेषु संश्रयत्सु जलाशयान् .. 20..\\
समाविद्धे वने तस्मिन्प्राप्ते व्यसन उत्तमे . 
निराहारतया राजा मन्दप्राणविचेष्टितः . 
असमर्थोऽपसरणे सुकृशौ मातरौ च ते .. 21..\\
ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात् . 
इदमाह ततः सूतं सञ्जयं पृथिवीपते .. 22..\\
गच्छ सञ्जय यत्राग्निर्न त्वां दहति कर्हि चित् . 
वयमत्राग्निना युक्ता गमिष्यामः परां गतिम् .. 23..\\
तमुवाच किलोद्विग्नः सञ्जयो वदतां वरः . 
राजन्मृत्युरनिष्टोऽयं भविता ते वृथाग्निना .. 24..\\
न चोपायं प्रपश्यामि मोक्षणे जातवेदसः . 
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति .. 25..\\
इत्युक्तः सञ्जयेनेदं पुनराह स पार्थिवः . 
नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम् .. 26..\\
जलमग्निस्तथा वायुरथ वापि विकर्शनम् . 
तापसानां प्रशस्यन्ते गच्चः सञ्जय माचिरम् .. 27..\\
इत्युक्त्वा सञ्जयं राजा समाधाय मनस्तदा . 
प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा .. 28..\\
सञ्जयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत् . 
उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो .. 29..\\
ऋषिपुत्रो मनीषी स राजा चक्रेऽस्य तद्वचः . 
संनिरुध्येन्द्रिय ग्राममासीत्काष्ठोपमस्तदा .. 30..\\
गान्धारी च महाभागा जननी च पृथा तव . 
दावाग्निना समायुक्ते स च राजा पिता तव .. 31..\\
सञ्जयस्तु महामात्रस्तस्माद्दावादमुच्यत . 
गङ्गाकूले मया दृष्टस्तापसैः परिवारितः .. 32..\\
स तानामन्त्र्य तेजस्वी निवेद्यैतच्च सर्वशः . 
प्रययौ सञ्जयः सूतो हिमवन्तं महीधरम् .. 33..\\
एवं स निधनं प्राप्तः कुरुराजो महामनाः . 
गान्धारी च पृथा चैव जनन्यौ ते नराधिप .. 34..\\
यदृच्छयानुव्रजता मया राज्ञः कलेवरम् . 
तयोश्च देव्योरुभयोर्दृष्टानि भरतर्षभ .. 35..\\
ततस्तपोवने तस्मिन्समाजग्मुस्तपोधनाः . 
श्रुत्वा राज्ञस्तथा निष्ठां न त्वशोचन्गतिं च ते .. 36..\\
तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम . 
यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव .. 37..\\
न शोचितव्यं राजेन्द्र स्वन्तः स पृथिवीपतिः . 
प्राप्तवानग्निसंयोगं गान्धारी जननी च ते .. 38..\\

 वै

एतच्छ्रुत्वा तु सर्वेषां पाण्डवानां महात्मनाम् . 
निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान् .. 39..\\
अन्तःपुराणां च तदा महानार्तस्वरोऽभवत् . 
पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम् .. 40..\\
अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः . 
ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः . 
भीमसेनपुरोगश्च भ्रातरः सर्व एव ते .. 41..\\
अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः . 
प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम् .. 42..\\
तं च वृद्धां तथा दग्धं हतपुत्रं नराधिपम् . 
अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम् .. 43..\\
तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत . 
निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम् .. 44..\\
\medskip\hrule\medskip\centerline{\Largedvng 46}
 y

तथा महात्मनस्तस्य तपस्युग्रे च वर्ततः . 
अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु .. 1..\\
दुर्विज्ञेया हि गतयः पुरुषाणां मता मम . 
यत्र वैचित्रवीर्योऽसौ दग्ध एवं दवाग्निना .. 2..\\
यस्य पुत्रशतं श्रीमदभवद्बाहुशालिनः . 
नागायुत बलो राजा स दग्धो हि दवाग्निना .. 3..\\
यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः . 
तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम् .. 4..\\
सूतमागध सङ्घैश्च शयानो यः प्रबोध्यते . 
धरण्यां स नृपः शेते पापस्य मम कर्मभिः .. 5..\\
न तु शोचामि गान्धारीं हतपुत्रां यशस्विनीम् . 
पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम् .. 6..\\
पृथामेव तु शोचामि या पुत्रैश्वर्यमृद्धिमत् . 
उत्सृज्य सुमहद्दीप्तं वनवासमरोचयत् .. 7..\\
धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम् . 
क्षत्रधर्मच धिग्यस्मान्मृता जीवामहे वयम् .. 8..\\
सुसूक्ष्मा किल कालस्य गतिर्द्विज वरोत्तम . 
यत्समुत्सृज्य राज्यं सा वनवासमरोचयत् .. 9..\\
युधिष्ठिरस्य जननी भीमस्य विजयस्य च . 
अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन् .. 10..\\
वृथा सन्तोषितो वह्निः खाण्डवे सव्यसाचिना . 
उपकारमजानन्स कृतघ्न इति मे मतिः .. 11..\\
यत्रादहत्स भगवान्मातरं सव्यसाचिनः . 
कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः . 
धिगग्निं धिक्च पार्थस्य विश्रुतां सत्यसन्धताम् .. 12..\\
इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे . 
वृथाग्निना समायोगो यदभूत्पृथिवीपतेः .. 13..\\
तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह . 
कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम् .. 14..\\
तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने . 
वृथाग्निना समायुक्तो निष्ठां प्राप्तः पिता मम .. 15..\\
मन्ये पृथा वेपमाना कृषा धमनि सन्तता . 
हा तात धर्मराजेति समाक्रन्दन्महाभये .. 16..\\
भीम पर्याप्नुहि भयादिति चैवाभिवाशती . 
समन्ततः परिक्षिप्ता माता मेऽभूद्दवाग्निना .. 17..\\
सहदेवः प्रियस्तस्याः पुत्रेभ्योऽधिक एव तु . 
न चैनां मोक्षयामास वीरो माद्रवतीसुतः .. 18..\\
तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम् . 
पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये .. 19..\\
तेषां तु पुरुषेन्द्राणां रुदतां रुधित स्वनः . 
प्रासादाभोग संरुद्धो अन्वरौत्सीत्स रोदसी .. 20..\\
\medskip\hrule\medskip\centerline{\Largedvng 47}
 नारद

नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया . 
वैचित्रवीर्यो नृपतिस्तत्ते वक्ष्यामि भारत .. 1..\\
वनं प्रविशता तेन वायुभक्षेण धीमता . 
अग्नयः कारयित्वेष्टिमुत्सृष्टा इति नः श्रुतम् .. 2..\\
याजकास्तु ततस्तस्य तानग्नीन्निर्जने वने . 
समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम .. 3..\\
स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल . 
तेन तद्वनमादीप्तमिति मे तापसाब्रुवन् .. 4..\\
स राजा जाह्नवी कच्छे यथा ते कथितं मया . 
तेनाङ्गिना समायुक्तः स्वेनैव भरतर्षभ .. 5..\\
एवमावेदयामासुर्मुनयस्ते ममानघ . 
ये ते भागीरथी तीरे मया दृष्टा युधिष्ठिर .. 6..\\
एवं स्वेनाग्निना राजा समायुक्तो महीपते . 
मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम् .. 7..\\
गुरुशुश्रूषया चैव जननी तव पाण्डव . 
प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः .. 8..\\
कर्तुमर्हसि कौरव्य तेषां त्वमुदकक्रियाम् . 
भ्रातृभिः सहितः सर्वैरेतदत्र विधीयताम् .. 9..\\

 वै

तथा स पृथिवीपालः पाण्डवानां धुरन्धरः . 
निर्ययौ सह सोदर्यैः सदारो भरतर्षभ .. 10..\\
पौरजान पदाश्चैव राजभक्तिपुरस्कृताः . 
गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः .. 11..\\
ततोऽवगाह्य सलिलं सर्वे ते कुरुपुङ्गवाः . 
युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने .. 12..\\
गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः . 
शौचं निवर्तयन्तस्ते तत्रोषुर्नगराद्बहिः .. 13..\\
प्रेषयामास स नरान्विधिज्ञानाप्त कारिणः . 
गङ्गा द्वारं कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः .. 14..\\
तत्रैव तेषां कुल्यानि गङ्गा द्वारेऽन्वशात्तदा . 
कर्तव्यानीति पुरुषान्दत्तदेयान्महीपतिः .. 15..\\
द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः . 
ददौ श्राद्धानि विधिवद्दक्षिणावन्ति पाण्डवः .. 16..\\
धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः . 
सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः .. 17..\\
गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक्पृथक् . 
सङ्कीर्त्य नामनी राजा ददौ दानमनुत्तमम् .. 18..\\
यो यदिच्छति यावच्च तावत्स लभते द्विजः . 
शयनं भोजनं यानं मणिरत्नमथो धनम् .. 19..\\
यानमाच्छादनं भोगान्दासीश्च परिचारिकाः . 
ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः .. 20..\\
ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः . 
प्रविवेश पुनर्धीमान्नगरं वारणाह्वयम् .. 21..\\
ते चापि राजवचनात्पुरुषा ये गताभवन् . 
सङ्कल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः .. 22..\\
माल्यैर्गन्धैश्च विविधैः पूजयित्वा यथाविधि . 
कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः .. 23..\\
समाश्वास्य च राजानं धर्मात्मानं युधिष्ठिरम् . 
नारदोऽप्यगमद्राजन्परमर्षिर्यथेप्सितम् .. 24..\\
एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः . 
वनवासे तदा त्रीणि नगरे दश पञ्च च .. 25..\\
हतपुत्रस्य सङ्ग्रामे दानानि ददतः सदा . 
ज्ञातिसम्बन्धिमित्राणां भ्रातॄणां स्वजनस्य च .. 26..\\
युधिष्ठिरस्तु नृपतिर्नातिप्रीत मनास्तदा . 
धारयामास तद्राज्यं निहतज्ञातिबान्धवः .. 27..\\

##\end{multicols}##
##
\medskip\hrule\medskip
Last updated on \today ; Send corrections to sanskrit@cheerful.com
\end{document}